________________
अनुयोगद्वार
मध्यमपर्यायः । तत्र च क्षेत्रमभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संजायन्ते, अतस्तद्योगात् तिर्यक्-मध्यमो लोकस्तिर्यग्लोकः । यद्वाऽस्य लोकस्य ऊर्ध्वाध भागापेक्षया तिर्यग्लोक एवं विशालतया प्रधानम् । 'प्राधान्येन व्यपदेशा भवन्ति' । इति न्यायमनुसृत्यायं लोकोऽपि 'तिर्यग्लोकः' इत्युच्यते । उक्तं च
66 मज्झणुभावं खेत्तं जं तं तिरियंति वयणपज्जवओ । Hot तिरियं विसालं अतो व तं तिरियलोगोत्ति ॥ " छाया - मध्यानुभावं क्षेत्रं यत् तत्तिर्यगिति वचनपर्यवात् ।
भते तिर्यग् विशालमतो वा स विर्यग्लोक इति ॥ इति । अत्र जघन्यपरिणामि द्रव्ययोगात् जघन्यतया चतुर्दशगुणस्थानकेषु मिध्यादृष्टेरिव आदावेव अधोलोकस्योपन्यासः । ततो मध्यमपरिणामि द्रव्ययोगान्मध्यमत्वेन शब्द यहां मध्यम पर्याय का वाचक है। इस मध्यलोक में क्षेत्र के प्रभाव से प्रायः मध्य परिणामवाले ही द्रव्य होते हैं । इसलिये इन मध्यम परिणाम वाले द्रव्यों के संयोग से तिर्यग्-मध्यम- जो लोक है उसका नाम तिर्यग्लोक है। अथवा इस लोक में अपने ऊर्ध्व और अधो भाग की अपेक्षा से तिर्यक् लोक ही विशाल है इसलिये विशालता की अपेक्षा बही प्रधान है । और ऐसा न्याय है कि जो प्रधान होता है उसी के अनुसार व्यपदेश - नाम चलता है । इसलिये इस लोक को तिर्यग् लोक इस नाम से कह दिया गया है। उक्तंच करके यही बात "मज्झणुभावं इत्यादि गाथा द्वारा स्पष्ट किया गया है। यहां जो सूत्र में सर्वप्रथम अधोलोक का उपन्यास किया गया है सो उसका कारण यह है कि वहां पर प्रायः जघन्य परिणाम वाले द्रव्यों का ही संबंध रहा करता है। इसलिये
મધ્યમપર્યાયનું' વાચક છે આ મલાકમાં ક્ષેત્રના પ્રભાવથી સામાન્ય રીતે મધ્યમ પરિણામવાળાં દ્રવ્યે જ હાય છે. આ મધ્યમ પરિણામવાળાં દ્રવ્યેથી યુક્ત હાવાને કારણે તિય ગ્-મધ્યમ જે લેાક છે તેનુ' નામ તિયગ્લાક પડયું છે. અથવા આ લેકના ઉષ્ણ અને અધભાગ કરતાં તિય ગ્લાક જ વધારે વિશાળ તે કારણે તિયગ્લાકને જ મુખ્ય ગણી શકાય એવેશ નિયમ છે કે જે પ્રધાન ડેય તેને નામે જ વ્યવહાર ચાલે છે. તેથી આ લકને “ તિ ગ્લેક " या प्रकार नाम आपवामां भाव्यु छे. सूत्रद्वारे "मज्झणु भावं " ઇત્યાદિ ગાથા દ્વારા એજ વાત વ્યક્ત કરી છે.
S.
અહી' સૂત્રકારે સૌથી પહેલાં અમાલેાકનું કથન કર્યુ છે, કારણ કે સુધાલાકમાં સામાન્યતઃ જઘન્ય પરિણામવાળાં ડૂબ્યાના જ સદ્ભાવ રહે છે.