________________
अनुयोगद्वार
मूलम् - अहवा तिप्पएसोगाढे य एगपएसोगाढे य आणुपुवी अणाणुपुवीय एवं तहा चैव दव्त्राणुपुविगमेणं छबीसं भंगा भाणियद्वा जाब से तं गम त्रवहाराणं भंगोत्रदंसणया ॥ सू० १०७॥
छाया - अथवा-त्रिमदेशा गाढव एकमदेशावगाढच आनुपूर्वीच अनानुपूर्वी च। एवं तथाचैव द्रव्यानुपूर्वीगमेन षट्विंशतिर्भङ्गा भविष्या यावत् सेवा नैगमव्यवहारयोः भङ्गोपदर्शनता ||० १०७॥
टीका -- ' अहवा' इत्यादि । व्याख्या सुगमा ||०१०७||
४५४
"अहवा तिप्पएसोगाढे य" इत्यादि ।
शब्दार्थ - ( अहवा तिप्पएसोगाढे य एगपएसोगाढे य आणुपुरुवीय) अणाणुपुण्वीय) अथवा त्रिप्रदेशावगाढ स्कंध और एकप्रदेशावगाड कंप एक आनुपूर्वी और एक अनानुपूर्वी हैं। ( एवं तहाचेव दव्याणुपुत्रिगमेणं छत्रीस भंगा भाणियन्त्रा जाव से तं णेगमववहाराणं भंगोव दंसणया) इस तरह द्रव्यानुपूर्वी के पाठ की तरह २६, भंग समझ लेना चाहिये । इस प्रकार यह नैगम व्यवहारनयसंमत भंगोपदर्शनता है ।
सूत्रकारने यह बात पहिले द्रव्यानुपूर्वी के प्रकरण में स्पष्ट करदी है कि एकवचनान्त और बहुवचनान्त आनुपूर्वी आदि-३-३ पदों के असंयोग और संयोगपक्ष में २६, भंग किस प्रकार से बनते हैं और इन सबका वाच्यार्थ क्या २ है । उस द्रव्यानुपूर्वी के प्रकरणगत आनुपूर्वी,
" अहवा तिप्परसोगाढे ४त्याहि
शब्दार्थ - ( अहवा तिप्पएसोगाढे य एगपएसो वाढे य आणुपुब्बी य अणाणुपुञ्चीय) अथवा - त्रिप्रदेशावगाढ २४६ (आशना त्रषु प्रदेशोभां रहे थे। કધ) અને એક પ્રદેશાવગાઢ સ્કંધ એક આનુપૂર્વી અને એક અનાનુપૂર્વી છે. ( एवं तहाचेत्र दव्त्राणुपुव्विगमेणं छव्वीस भंगा भाणियव्त्रा जाव से तं गमववहाराणं भंगोवदंसणयां) मे प्रभा द्रव्यानुपूर्वीना पाठनी प्रेम २६ ભાંગાએ સમજી લેવા જોઇએ.
આ પ્રકારનું નગમવ્યવહાર નયસંમત ભંગાપદશનતાનું સ્વરૂપ છે. સૂત્રકારે પહેલાં દ્રવ્યાનુપૂર્વી ના પ્રકરણમાં એ વાત સ્પષ્ટ કરી છે કે એકવચનાન્ત અને બહુવચનાન્ત આનુપૂર્વી આદિ ત્રણ-ત્રણ પદોના અસચેગ અને સચેાગ પક્ષે ૨૬ ભાંગાએ કેવી રીતે ખને છે, અને તેમના વાગ્યાથ શા થાય છે,
તે દ્રવ્યાનુપૂર્વીના પ્રકરણમાં બતાવેલાં આનુપૂર્વી, અનાનુપૂર્વી અને અવક્તવ્યક આદિ પદ્મોના વાગ્યામાં ત્રિપ્રદેશિક આદિ ક, એક પ્રદેશી