________________
४६०
अनुयोगद्वारसूत्रे मूलम्-णेगमववहाराणं आणुपुत्वीदवाइं किं संखिज्जाई असंखिज्जाइं अणंताई ? नो संखिज्जाइं असंखिज्जाइं नो अणंताई। एवं दुण्णि वि ॥सू० १११॥
छाया-नैगमव्यवहारयोः आभुपूर्वीद्रव्याणि किं संख्ये यानि असंख्येयानि अनन्तानि ? नो संख्येयानि, असंख्येयानि, नो अनन्तानि । एवं द्वे अपि ॥० १११॥
टीका-अथ द्रव्यप्रमाणद्वारं प्ररूपयितुमाह -'णेगमववहाराणं' इत्यादि । नेगमव्यवहारसम्मतानि आनुपूद्रिव्याणि किं संख्येयानि भवन्ति ? किंवा असं. ख्येयानि भवन्ति ? उत वा अनन्तानि भवन्ति ? इति त्रिविधः प्रश्नः। उत्तरमाह'नो संखिज्जाई' इत्यादि । नो संख्ये यानि भवन्ति, नो अनन्तानि भवन्ति, अपि तु असंख्येयानि भवन्तीत्यर्थः । इति । अयं भावः-त्रिपदेगावगाढादीनि द्रव्याणि
उत्तर-नियमतः हैं । इसी प्रकार नैगमव्यवहारनयसमत अनानु. पूर्वी और अवक्तव्यक द्रव्य भी नियम से हैं । इस सूत्र की व्याख्या के लिये देखो पीछे का ८२, वां ॥ सू० ११० ॥
"णेगमववहाराणं आणुपुव्वी दवाई" इत्यादि ।
शब्दार्थ-(णेगमववहाराणं आणुपुत्वीदवाइं कि संखिज्जाई, असं. खिज्जाई, अणंताई ? ) हे भदन्त ! नैगमव्यवहारनयसंमत आनुपूर्वी द्रव्य क्या संख्यात हैं ? या असंख्यात हैं ? या अनंत हैं ?
उत्तर-(नो संखिज्जाइं, असंखिज्जाई, नो अणंताई। एवं दुण्णिवि) मैगमव्यवहारनय संमत आनुपूर्वीद्रव्य न संख्यात हैं न अनंत हैं किन्तु असंख्यात हैं । इसका तात्पर्य यह है-आकाश के तीन प्रदेश में स्थित
ઉત્તર-અવશ્ય છે જ એજ પ્રમાણે નૈગમવ્યવહાર નયસંમત અનાનુમુવી અને અવકતવ્યક દ્રવ્ય પણ અવશ્ય છે જ આ સૂત્રની વ્યાખ્યા સમજવા માટે ૮૨માં સૂત્રની વ્યાખ્યા વાંચી લેવી. સૂ૦૧૧૦ ___“णेगमववहाराण' आणुपुव्वीदवाई" त्या:
शहाथ-(णेगमववहाराण आणुपुत्वीदव्बाई किं संखिज्जाई', असंवि. ज्जा, अणंताई) 3 मापन ! नैरामया२ नयभत भानुभूपी द्रव्यो Y. सध्यात छे, असभ्यात छ, , सनत छ?
उत्तर-(नो संखिज्जाइ असंखिज्जाई, नो अणताइ, एवं दुण्णि वि)
નિગમવ્યવહાર નયસંમત આનુપૂર્વી દ્રવ્ય સંખ્યાત પણ નથી, અનંત પણ નથી, પરંતુ અસંખ્યાત જ છે.