________________
भनुयोगचन्द्रिका टीका सूत्र ११२ क्षेत्रप्रमाणद्वारनिरूपणम् ४६५
छाया-नैगमव्यवहारयोः क्षेत्रानुपूर्वीद्रव्याणि लोकस्य किं संख्येयतममागे भवन्ति ? असंख्येयमागे भवन्ति यावत् सर्वलोके भवन्ति ? । एकं द्रव्यं प्रतीत्य लोकस्य संख्येयतमभागे वा भवति, असंख्येयतमभागे वा भवति, संख्येयेषु भागेषु
वा भवति, असंख्ये येषु भागेषु वा भवति, देशोने वा लोके भवति । नाना द्रव्याणि प्रतीत्य नियमात् सर्वलो के भवन्ति। नेगमव्यवहारयोः अनानुपूर्वीद्रव्याणां पृच्छायामेकद्रव्यं प्रतीत्य नो संख्येयतमभागे भवति, असंख्येयतमभागे भवति, नो संख्येयेषु भागेषु भवति, नो सर्वलो के भवति । नाना द्रव्याणि प्रतीत्य नियमाव सर्वलोके भवन्ति । एवम् प्रवक्तव्य कद्रव्याण्यपि भणितव्यानि ॥सू० ११२॥
टीका-अथ क्षेत्रद्वार निरूपयितुमाह-'णेगमववहाराणं' इत्यादि ।
नै गमव्यवहारसम्मतःनि क्षेत्रानुपूर्वीद्रव्याणि लोकस्य कि संख्येयतमभागे भव. न्ति ? असंख्येयतमभागे भवन्ति ? यावत् सर्वलोके भवन्ति ? इति प्रश्नः । उत्तरमाहएक द्रव्यं प्रतीत्य आनुपूर्वी द्रव्यं लोकस्य संख्येयतमभागे वा भवति, असंख्येयतमभागे वा भवति, संख्येयेषु वा भागेषु भवति, असंख्येयेषु वा भागेषु भवति ।
(गमववहाराणं खेत्ताणुपुव्वी) इत्यादि ।
शब्दार्थ-(णेगमववहाराणं खेत्ताणुपुवी-दवाई लोगस्स किं संखिज्जाभागे होज्जा ?)
प्रश्न-नैगमव्यवहार नय संमत क्षेत्रानुपूर्वी द्रव्य क्या लोक के सं. ख्यानवें भाग में होते हैं ? (असंखिज्जहभागे होज्जा?) या असंख्यातवें भागमें रहते हैं ? (जाव सव्वलोए होज्जा) यावत् समस्त लोकमें होते हैं ?
उत्तर-(एगं दवं पडुच्च लोगस्स संखिज्जहभागे वा होज्जा असं. खेज्जहभागे वा होज्जा संखेग्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होज्जा देणे वा लोए होज्जा ) एकद्रव्यकी अपेक्षा लेकर आनुपूर्वीद्रव्य लोक के संख्यातवें भाग में भी रहताहै असंण्यातवें
" णेगमववहाराण खेत्ताणुपुवो" त्याह
सहाय-(णेगमवहाराणं खेसाणुपुत्वीदव्वाई लोगस्स किं संखिज्जा भागे होज्जा) Bापन् ! नगभव्य१६२ नयस मत क्षेत्रानुन द्रव्ये। शु बना सभ्यातमा भागमा छ ? ४ (असंखिज्जइभागे होज्जा ?) असे न्या. तभा मागमा सय छ। (जाव सबलोए होज्जा ?) समस्त भांडीय छ ?
उत्तर-(एगं दव पहुच लोगस्स संखिजइभागे वा होज्जा, असंखिजइभागे वा होज्जा, संखेग्जेसु भागेसु वा होज्जा, असंखेज्जेसु भागेसु वा होजा, देसूणे वा लोए होजा) मे द्र०यनी अपेक्षा पिया२ ३२पामा भावे તે આનુપૂર દ્રવ્ય લેકના સંખ્યામાં ભાગમાં પણ રહે છે, અસંખ્યાતમાં
अ० ५९