________________
अनुयोगद्वार
टीका- 'एयाएणं' इत्यादि -"
9
er - एकपदमाश्रित्य त्रयो भङ्गाः पदद्वयसंयोगमाश्रित्य त्रयो भङ्गाः, पदत्रयसंयोगमाश्रित्य एको भङ्गः । इत्थं सप्त भङ्गा बोद्धव्याः । मन्नस्थापना मूलोक्तक्रमेणैव बोध्या । अस्य सूत्रस्यः व्याख्या कृतमाया ॥ ० ९३ ॥ भङ्गोपदर्शनयां प्रदर्शयति
४०६
मूलम् - एयाए णं संगहस्स भंगसमुक्कित्तणयाए किं पओयण ? एयाए णं संगहस्स भंगसमुक्कित्तणयाए संगहस्स भंगोवदंसणया कीरइ । से किं तं संगहस्स भंगोवदंसणया ? संगहस्स भंगोवदंसणया तिप्प एसिया आणुपुत्री १ परमाणुपोग्गला अणाणुपुव्वीर दुष्पएसिया अवतन्त्र ए३ | अहवा तिप्पएसिया य परमाणुपोग्गलाय आणुपुवी य अणाणुपुवी य ४| अहवा तिप्पएसियाय दुष्पपसिया य आणुपुवीय अवत्तव्त्रए य ५ । अहवा परमाणुपोग्गलाय दुष्प एसिया य अणाणुपुवीय अवक्तव्वए य६ । अहवा - तिपए सियाय परमाणुपोग्गला य दुप्पएसिया य आणुपुण्त्रीय अगाणुपुन्त्री य अवन्त्तव्वए य७। से तं संगहस्स भंगोवदंसणया ॥ सू० ९५४ ॥
इनमें १ एक आनुपूर्वी २ अनानुपूर्वी और तीसरा अवक्तव्यक इन तीन पदों को स्वतंत्र रूप से आश्रित हो करके ३ भंग हो जाते हैं। तथा आनुपूर्वी अनानुपूर्वी, आनुपूर्वी अवक्तव्यक और अनानुपूर्वी अवक्तव्यक ये तीन भंग दो दो पदों के संयोग को लेकर बने हैं। और आनुपूर्वी, अनानुपूर्वी' अवक्तव्यक यह सातवां भांगा तीन पदों के संयोग से बना है । इस प्रकार तीन पर्दों के स्वतंत्रता और संयोग से ये ७ भंग बने हुए हैं । ॥ सू० ९३ ॥
લઈને ત્રણ ભાંગા બને છે. દ્વિસયાગી ત્રણ ભાંગા નીચેના બબ્બે પાના સ'ચાગથી અને છે-અનુપૂર્વી અને અનનુપૂર્વી, આનુપૂર્વી અને વકતવ્ય અનાનુપૂર્વી અને અવકતવ્યક નુપૂર્વી, અનુપૂર્વી, અને અવક્તવ્યક, ત્રણ પઢીના સ ંચા સાતમા ભાંગેા બને છે. આ રીતે ત્રણ પટ્ઠાના અસ ચેાગી ત્રણ ભાંગા, દ્વિકસચેાગી ત્રણ ભાંગા અને ત્રિસ ચગી એક ભાંગે મળીને કુલ સાત ભાંગા અને છે. ડાસૢ૦૯૩ા