________________
४२०
अनुयोगटारो भानुपूर्वीद्रव्येषु समवतरन्ति, नो अनानुपूर्वीद्रव्येषु समबतरन्ति नो अवक्तन्यकद्रव्येषु समवतरन्ति । एवं द्वावपि स्वस्थाने स्वस्थाने समवतरतः । स एष समवतारः ॥सू०९५॥
टीका-से कि तं' इत्यादिअस्य सूत्रस्य व्याख्या कृतमायैवेति ४॥सू० ९५॥ अथ पञ्चमं भेदमनुगमं निरूपयति
मूलम्-से किं तं अणुगमे ? अणुगमे अट्ठविहे पण्णते, तं जहा-'संतपयपरूवणया, दवप्पमाणं चखित्तं फुसणा य। कालो य अंतरं भाग भावे अप्पाबहुं नस्थि॥१॥' संगहस्स आणुपुवीदव्वाइं कि अस्थि णत्थि ? नियमा अस्थि, एवं दोन्नि वि ॥१॥ संगहस्स आणुपुबीदवाई किं संखिजाइं असंखिजाइं अणंताई? नो संखिजाइं नो असंखिज्जाइं नो अणंताई, नियमा एगो
उत्तर-संगहस्स आणुपुग्वीदव्वाइं आणुपुत्वीदन्वेहिं समोयरंति, नो अणाणुपुत्वीदग्वेहिं समोयरंति, नो अवत्तव्धगदव्वेसिमोयरंति) संग्रहनय संमत समस्त आनुपूर्वीद्रव्य स्वस्थान रूप भानुपूर्वीद्रन्पों में ही समाविष्ट होते हैं। परस्थान रूप अनानुपूर्वीद्रव्यों में या अवक्तम्पक द्रव्यों में समाविष्ट नहीं होते हैं । (एवं दोन्नि विसटाणेसहाणे समोय. रति) इसी प्रकार से संग्रहनय संमत अनानुपूर्वीद्रव्य और अवक्तव्यक उप भी क्रमशः अपने अपने स्थानरूप अनानुद्रिव्यों में और भव. क्तव्यकद्रव्यों में समाविष्ट होते हैं। इसकी व्याख्या ८० सूत्र के समानजाननी चाहिये ॥ सू० ९५ ॥
उत्तर-(संगहस्य आणुपुत्वीदव्वाई आणुपुत्वीदव्बेहि समोयरंति, नो भवत्तगदव्वेहि समोयरंति नो अणाणुपुव्वीदव्येहि समोयरंति) सनयमत સમસ્ત આનુપૂર્વી દ્રવ્ય સ્વસ્થાન રૂપ આનુપૂર્વી દ્રવ્યુંમાં જ સમાવિષ્ટ થાય છે, પરસ્થાન રૂ૫ અનાનુપૂવી દ્રમાં કે અવકતવ્યક દ્રવ્યમાં સમાવિષ્ટ यता नथी. (एवं दोन्नि वि पदाणे सदाणे समोयरंति) मे प्रभादे स. હનયસંમત અનાનુપૂવ દ્રવ્ય અને અવક્તવ્યક દ્રવ્ય પણ અનુક્રમે પોતતાના રથાનરૂપ અનાનુપૂવી દ્રવ્યોમાં અને અવક્તવ્યક દ્રવ્યોમાં સમાવિષ્ટ થાય છે. તેનું સ્પષ્ટીકરણ ૮માં સૂત્રમાં કહ્યા પ્રમાણે સમજવું. સૂક્ષ્મ