________________
५२६
अनुयोगद्वार
नुपूर्वी । अथ का सा पश्चानुपूर्वी ? पश्चानुपूर्वी - अद्धासमयः, पुनलास्तिकाच, जीवास्तिकायः, आकाशास्तिकायः, अधर्मास्तिकायः, धर्मास्तिकायः । सैषा पश्चानुपूर्वी । अथ का सा अनानुपूर्वी ? अनानुपूर्वी - एतस्यामेव एकादिकायामेकोतरिकायां षड्गच्छतायां श्रेण्यामन्योन्याभ्यासो द्विरूपोनः । सैषाऽनानुपूर्वी ॥ स. ९८।। टीका- -' से किं तं ' इत्यादि
-
अथ का सा पूर्वानुपूर्वी ? इति शिष्य प्रश्नः । उत्तरमाह - 'पुव्वाणुपुन्त्री ' इत्यादि । पूर्वानुपूर्वी-धर्मास्तिकायः १, अधर्मास्तिकायः २, आकाशास्तिकायः ३, जीवास्तिकाय: ४, पुद्गलास्तिकायः५, अद्धासमयः ६ । धर्मास्तिकायादीनां व्याख्याऽऽचाराङ्गसूत्रस्य प्रथमश्रुतस्कन्धे मत्कृताचारचिन्तामणिटीकायां द्रष्टव्या । तथा - अद्धासमयः - अद्धारूपः समय इति समासः । अद्धाशब्दः कालवाचकः । शब्दार्थ - ( से किं तं पुव्वानुपुत्र्वी १) हे भदन्त । पूर्वानुपूर्वी का क्या स्वरूप है ?
उत्तर - ( पुव्वाणुपु०वी) पूर्वानुपूर्वी का स्वरूप इस प्रकार से है( धम्मस्थिकाये, अधम्मस्थिकाये, आगासत्धिकाये जीवस्थिकावे, पोग्गलत्थिकाये' अद्धासमये ) १ धर्मास्तिकाय, २ अधर्मास्तिकाय, ३ आकाशास्तिकाय, ४ जीवास्तिकाय ५ पुद्गालास्तिकाय और ६ अद्धा समय इस प्रकार की परिपाटी से इन छह द्रव्यों का निक्षेपण करना यह पूर्वानुपूर्वी है। इन धर्मास्तिकाय आदि को का क्या स्वरूप है इस बात को जानने के लिये आचोराङ्ग-सूत्र के प्रथम स्कंध में मत्कृत आचारचिन्तामणि टीका देखनी चाहिये । अद्धारूप जो समय है उसका नाम अद्धा समय है । अद्धा शब्द शार्थ - (से किं तं पुव्बानुपुब्बी ?) हे भगवन् ! पूर्वानुपूर्वीनु २१३५ ठेवु छे १
62-(goggat) valgyalj 2934 anı sig. (farm, अधम्मत्थिकाये, आगासत्थिकाये, जीवत्थिकाये, पोग्गलत्थिकाये, अद्धासमये ) ( 1 ) धर्मास्तिठाय, (२) अधर्मास्तिाय, ( 3 ) आमशास्तिहाय, (४) वास्तिमय, (૫) પુદ્ગલાસ્તિકાય અને (૬) અદ્ધાસમય (કાળ), આ પ્રકારની પરિપાટીથી (અનુક્રમથી) છ દ્રવ્યેાનું નિક્ષેપણ કરવું તેનું નામ પૂર્વાનુપૂર્વી' છે.
આચારાંગ સૂત્રની આચારચિન્તામણિ નામની મેં જે ટીકા લખી છે તેના પહેલા સ્કંધમાં ધર્માસ્તિકાય આદિના સ્વરૂપનું' નિરૂપણ કરવામાં આછ્યુ‘ એ તા જિજ્ઞાસુ પાઠકેએ ત્યાંથી તે વાંચી લેવુ. અદ્ધા રૂપ જે સમય છે તેનું નામ અદ્ધારમય છે. અદ્ધા શબ્દ કાળવાચક છે, અને સમય શબ્દ