________________
१९६
अनुयोगद्वार उभयार्थश्वमाश्रित्य वक्तव्यवद्रव्यापेक्षया विशेषाधिकानि बोध्यानि अत्र हेतुमाह'दव्बट्टपाए अपर सट्टयाए' इति । द्रव्यार्थ तयाऽप्रदेशार्थतथा च अनानुपूर्वीद्रव्याजामवक्तव्यव द्रव्यापेक्षया विशेषाधिक्यं बोध्यम् । ' अवतन्त्रगइव्वाई' इत्यादि, अवक्तव्यकद्रव्याणां त्विह प्रत्येकं द्विप्रदेशत्वाद्विगुणितानां तेषामन्येभ्यः =अनानुपूर्वीद्रव्येभ्यः प्रदेशार्थतया विशेषाधिकरवं बोध्यम्। उभयार्थत्वमाश्रित्यानुपूर्वी द्रव्याणि असंख्येयगुणान्यनन्तगुणानि च सन्तीति सूचयितुमाह-' आणुपृथ्वीव्वाई' इत्यादि । आनुपूर्वीद्रव्याणि द्रव्यार्थतया असंख्येयगुणानि बोध्यानि, च = पुनः तान्येव = आनुपूर्वीद्र पाण्येव प्रदेशार्थतया अनन्तगुणानि बोध्यानि । प्रत्येकचिन्तास्तोता कही गई है। तथा "अणाणुपुरुषीदन्याइं दव्वट्टयाए अपएसया विसे साहियाई ) अनानुपूर्णे द्रव्य उभयार्थश्व को आश्रित करके अवक्तव्यक द्रव्य की अपेक्षा से कुछ अधिक हैं। यहां कुछ अधिकता द्रव्यार्थता और अप्रदेशार्थता से जाननी चाहिये। (अवक्तव्वगदग्बाई एसए विसे साहियाई ) तथा अवक्तव्यक द्रव्य प्रदेशार्थता की अपे क्षा लेकर अनानुपूर्वी द्रव्यों से विशेषाधिक है। सो यह विशेषाधिकता इनमें प्रत्येक अवक्तव्यक द्रव्य द्विप्रदेशी होने के कारण जाननी चाहिये । क्यों कि ये प्रत्येक अनानुपूर्वी द्रव्यों के प्रदेशों की अपेक्षा द्विगुणित प्रदेशवाले हैं। तब कि अनानुपूर्वी द्रव्यों में प्रदेश एक एक है। इस प्रकार इनमें द्विगुणिता जानना चाहिये। (आणुपु०दीव्वाई दव्त्रयाए असंखेज्जगुणाई ताई चैव परसट्टयाए अनंतगुणाई ) उभयार्थता को आश्रित करके द्रव्यार्थना की अपेक्षा से आनुपूर्वी द्रव्य असंख्यात अपट्टयाए विसेस हियाइ) अनानुपूर्वी द्रव्य उयार्थत्वनी अपेक्षाओ अब. બ્યક દ્રષ કરતાં વિશેષાધિક હેય છે અહી' દ્રવ્યાતા અને અપ્રદેશાથ तानी अपेक्षाओ या अधिछता समभवी. (अवत्तव्यगव्वाई' विसेसाहियाइ) तथा वक्तव्य द्रव्यो प्रदेशार्थतानी अपेक्षा मनानुपूर्वी દ્રવ્યે કરતાં વિશેષાષિક છે. તેમની આ વિશેષાધિકતા પ્રત્યેક અવક્તવ્યક દ્રવ્ય દ્વિપ્રદેશી હાવાને કારણે સમજવી, કારણ કે પ્રત્યેક કરતાં પ્રત્યેક અવક્તવ્યક દ્રવ્ય ખમણા પ્રદેશવાળું હોય છે એક એક પ્રદેશવાળું હાય છે અને અવક્તવ્યક દ્રવ્ય ખએ પ્રદેશવાળું હોય છે, તે કારણે અવક્તવ્યક દ્રવ્યને અના૰પૂર્વી દ્રશ્ય કરતાં બમણા પ્રદેશવાળુ' કહ્યું છે. ( आणुपुव्वदव्वाई दव्बट्टयाए असंखेज्जगुणाई ताइ चेव पएमट्टयाए अणतगुणाइ ) लयार्थतानी अपेक्षाको हवे तेमना अस्यमहुत्वना विचार
पएसटुयाए
અનાનુપૂર્વી દ્રશ્ય અનાનુપૂર્વી દ્રશ્ય