________________
leनुयागचन्द्रिका टीका सूत्र ६० आवश्यक व्याख्यानं व्शख्येयस्य च निरूपणम् २४७ टीका- 'आवरस्यरस' इत्यादि -
आवश्यक 'य= आवश्य के ति नाम्ना प्रसिद्धस्य शास्त्रस्य एव : = पूर्वोक्तरूपः पिण्डार्थः=समुदायार्थः समासेन = संक्षेपेण वर्णितः = थितः । अस्य शास्त्रस्यावश्यक श्रुतस्कन्ध इति- अवर्थाम | नाम्नोऽन्वर्थत्वात् अवश्यं करणीयं सावद्ययोगविरत्यादिकं प्रतिपादयिष्यते इति - अभिप्रायः । उत्तरार्ध गाथाऽर्थमाह- अतः = आवकय संक्षेपेण समुदायार्थ वर्ग जानन्तर पुनः = भूयः एकैकम् अध्ययनं कीर्त्त - यिष्यामि = कथयिष्यामीति ।
एकैकमध्ययनं कीर्त्तयिष्यामीति प्रतिज्ञानुसारेण तन्निरूपयितुमाह'त जहा ' इत्यादि । तद्यथा - सामायिक चतुर्विंशतिस्तवो वन्दनकं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानम् । तत्र - तेषु षट्सु अध्ययनेषु प्रथमम् = आद्यम् अध्ययनम् - अधि- अधिकम् अयनं प्रापणं बोधादेर्येन तदध्ययनम्, सामायिकम् - समः = रागद्वेषवियुक्तः स्वात्मवत्सर्वभूतेषु दृष्टिसम्पन्नस्तस्य आय: = प्रतिक्षणं ज्ञ नादि - गुणोत्वसमभाव परिणाम जो सर्वभूतों में स्वा-मवत् दृष्टे से संपन्न होता है उस नाम सम है । इस सम की जो आय प्राप्ति है - ज्ञानादिगुणोत्कर्ष के साथ लाभ है उसका नाम समय है । यह सम प्रतिक्षण अपूर्व भवाटवी में भ्रमण करने के कारणभृत संकेश भाव के विच्छेदक और निरूपम सुख के हेतु ऐसे ज्ञान, दर्शन और चारित्ररूप पर्यायां से जो संयुक्त हो जाता है उसका नाम समाय हैं यह समायशब्द का निष्कर्षार्थ है । यह समाय ही जिस ज्ञान क्रियारूप अध्ययन का प्रयोजन है उसका नाम सामायिक है । अथवा समाय एव सामायिकम् " समाय ही सामायिक है। इसका जो सबसे पहिले कथन किया है - उसका कारण यह है कि यह सामायिक समस्त चारित्रादि गुणांका आधार होने के का ण मुक्ति का प्रधान हेतु हैं। कहा हैं- जैसे सर्व सामायिकम् " मा व्युत्पत्ति रागद्वेषथी हित सेवा आत्मानुं सम्भाव३य परिणाम કે જે સર્વભૂતામાં સ્વાત્મવત્ દષ્ટિથી સપન હોય છે, તેનુ નામ ‘સમ’છે. તે સમની જે આય (પ્રાપ્ત) દે-જ્ઞાનાદિ ગુણાક રૂપ જે લાભ છે, તેનું નામ સમાય છે પ્રતિક્ષણુ અપૂર્વ ભવાટવીમાં ભ્રમણ કરાવવાને કારણભૂત સંકલેશ ભાવના વિચ્છેદક અને અનુપમ સુખના હેતુ એવાં જ્ઞાન, દર્શન અને ચારિત્રરૂપ પર્યાયાધી જે સંયુકત (સંપન્ન) થઈ જાય છે તેનું નામ સમાય છે. આ પ્રકારના સમાય' પદને નિષ્કર્ષા થાય છે. આ સમાય જ જે જ્ઞાન ક્રિયારૂપ અધ્યયનનું પ્રયાજન છે, तेनुं' नाभ सामायिक छे. अथवा - "समाय एव सामायिकम् " सभाय न सामायि४३ છે આ સામાયિકનું સાથી પ્રથમ કથન કરવાનું કારણ એ છે કે આ સામાયિક સમસ્ત ચારિત્રાદિ ગુણેાના આધારરૂપ હોવાથી મુકિતપ્રાપ્તિના પ્રધાન કારણરૂપ છે.