________________
३३२
अनुयोगद्वारसूत्रे संयोगेऽपि त्रिप्रदेशिकः स्कन्धः परमाणुपुद्गलश्चानुपूय॑नानुपूर्वीत्वेनोच्यते । एस. देव दर्शयति-अथवा त्रिपदेशिकश्च परमाणुपुद्गलश्च आनुपूर्वीन अनानुपूर्वी च चत्वारो भङ्गाः ४। अयं भावः-यदा त्रिप्रदेशिकस्कन्धः परमाणुपुद्गलश्च प्रतिपादयितुममोप्टो भवति, तदा ‘अत्थि आणुपुब्बी य अणाणुपुव्वी य' इत्येवं भङ्गो निष्पद्यते । एक्मन्येऽपि त्रयो भङ्गा अर्थकथनपुरस्सरा वक्तव्याः। इत्थं प्रथमकथन जनना चाहिये । संयोग पक्षमें-एकपचन और बहुवचन संबन्धी प्रथम और द्वितीय भंग को संयुक्त करने पर त्रिप्रदेशिक- एक स्कंध एक आनुपूर्वी और एक परमाणुपुद्गल एक अमानुपूर्वी का धाच्यार्थ जानना चाहिये । यही वान (अहवा तिप्पमिए । परमाणुपुग्गले य आणुपुव्वी य अणाणुगुब्बी य च उभंगो ) इन पदों द्वारा स्पष्ट की गई है। यह प्रथम चतुर्भगी का प्रथम भंग है। “आलुपूर्वी अनानुपूर्व्यः" इम द्वितीय भंग में त्रिप्रदेश बाला १. एक स्कंध और एक प्रदेश वाले अनेक पुद्गलपरमाणु वाच्यार्थरूप से निपक्षित हुए हैं । "आनुपूर्व्यः अमानुपूर्वी, इस तृतीय भंग में तीन आदि प्रदेश वाले बहुत स्कंध और १ एक प्रदेशवाला एक पुद्गलपरमाणु विवक्षित हुआ है। "आनुपूर्व्यः अनानुपूर्व्यः " इस चतुर्थ भंग में अनेक व्यादि प्रदेश वाले स्कंध और अनेक एक प्रदेश वाले पुद्गल परमाणु गच्यार्थरूप से विवक्षित हुए हैं। इस प्रकार से यह दो भगों के संयोग से उत्पन्न हुई છે, એમ સમજવું સગપક્ષમાં એકવચન અને બહુવચન સંબંધી પહેલા અને બીજા ભાગાને સંયુક્ત કરવાથી ત્રિપદેશિક એક સ્કંધ એક આનુપૂવી રૂ૫ અને એક પરમ સુપુદ્રગલ એક અનાનુપૂર્વાના વાર્થ રૂપ સમજે नये २४ वात “ अहवा तिप्पएसिए य परमाणुपुगले य आणुपुव्वी य अणाणुपुव्वी य च उभंगो" मा सूत्र५४ ६२॥ २५८ ४२२१ मा मापी छ. ॥ 43 यतुम जानो ५ मांगो छ. " आनुपूर्वी अनानुसूर्यः " मा भीon ભાંગામાં ત્રિપ્રદેશવાળો એક અંધ અને એક પ્રદેશવાળા અનેક પુદ્ગલપરभार पाच्या ३२ विवक्षित यया छ. “ आनुपूर्यः अनानुसूर्वी" मा श्रीमत ભાંગામાં ત્રણ આદિ પ્રદેશવાળા ઘણા છે અને એક પ્રદેશવાળું એક पुस ५२मा विवक्षित येत छ. “आनुपूर्व्यः अनानुपूर्व्यः " मा याथा ભાંગામાં અનેક ત્રિપદેશી આદિ ઠ અને અનેક એક પ્રદેશવાળા પુદ્ગલપરમાણુ વાચ્યાર્થ રૂપે વિવક્ષિત થયા છે. આ પ્રકારની બે અંગે (સાંગાઓના) ના સગથી ઉત્પન્ન થયેલી આ પહેલી ચતુર્ભગી છે. તેમાં