________________
मंदुपोगन्द्रिका टीका सूत्र ९० अल्पबदुत्ववारनिरूपणम् माप्यन्ते, अतः स्थानबहुत्वात् आनुपूर्वीद्रव्याणि अनानुपूर्वीद्रव्येभ्योऽवक्तव्यक ज्येभ्यथाऽसंख्येयगुणानि।।
ननु-आनुपूर्वीद्रव्याणां स्थानानि यधनन्तानि, तर्हि आनुपूर्वीद्रव्याणि पूर्वापेक्षयाऽनन्तगुणानि भवन्तीतिरक्तव्यम् , कथनमसंख्यातगुणानीत्युक्तम् ? इति
चेत्, उच्यते-अनन्ताणुकस्कन्धास्तु अमानुपूर्व्यपेक्षयाऽनन्तभागवर्तित्वात् स्व. मावादेव स्तोका इति-अनन्ताणु कस्कन्धेरानुपूर्वीद्रव्येषु न किंचिद् वर्धने, अतो वस्तुवृत्त्या असंख्यातान्येव नेषु स्थानानि पाप्यन्ते । तदपेक्षया तु असंख्यात. गुणान्येव तानि भवन्ति, नः पनन्तगुणानीति । एतच्चानुगप्रस्य सप्तमे भागनाम के द्वारे प्रदर्शितात्-'एएसिं गं भी ' इत्यादिकान् सूत्रपाठान् सबभावनी यम् । इत्थं द्रव्यार्थवयाऽस्पबहुस्त्रमभिषाय सम्प्रति प्रदेशातथा तदाह-'पएसट्टयाए, इत्यादि। नैगमव्यवहारसम्मतानि अनानुद्रिव्याणि पदेशार्थतया प्रदेशत्वमपेक्ष्य सर्वस्तो. कानि-अवक्तव्यद्रव्येय आनुपूर्वीद्रव्येभ्यश्वाल्पानि । एषां सर्वस्तीकरवे हेतुमाह'अपएसट्टयाए' इति । अपदेशार्थतना-अप्रदेशार्थत्वात् , अनानुपूर्वी द्रव्येषु प्रदेवरूपस्यार्थस्थ अभायात् । अयं भावः-यदि हि अनानुपूर्वी द्रव्येष्वपि प्रदेशाः स्युः स्तदा द्रव्यातायामिव पदेशार्यतायामपि अवक्तव्यकद्रव्यापेक्षया वेषामाधिप स्यात् , नचैतदरित, 'परमाणुरप्रदेशः' इति वचनात् , अतः सर्वस्तोकानि एतानि ।
ननु यधनानुद्रिव्येषु मदेशार्थता नास्ति, तर्हि मा तस्या विचारोऽनुपयुक्त एवे? ति चेत् , उच्यते-'प्रदेश' शब्दस्य कृष्टः-सर्वसक्षमः देशः मुद्गलास्तितो प्रदेशार्थता से भी उनकी प्रवक्तव्यकद्रव्यों की अपेक्षा अधिकता मानी जानी चाहिये । परन्तु ऐसा नहीं है। क्योंकि परमाणु भप्रदेशी है। भतः अनानुपूर्वी द्रव्य सर्वस्तोक त्यही सिद्धान्त युक्तियुक्त है।
शंका-यदि अनानुपूर्वी द्रव्यों में प्रदेशार्थता नहीं है, तो यहां पर प्रदेशार्थता को लेकर उनका विचार करना अनुपयुक्त ही है કોને અવક્તવ્ય દ્રવ્ય કરતાં પણ અપ માનવામાં આવેલ છે, કારણ કે પરમાણુ ૨૫ અનાનુપૂવી દ્રવ્ય અપ્રદેશી હોય છે જે આ પરમાણુ રૂપ અનાનુપવ કોમાં પણ દ્વિતીય આતિ પ્રદેશને સદૂભાવ માનવામાં આવે, તે પ્રદેશાર્થતાની અપેક્ષાએ પર અવશ્વક કરતાં અનાનુપવી દ્રવ્યની અધિકતા સંભવી શકે છે. પરંતુ પરમાણ રૂપ અનાનુપૂર્વી ને સર્વસ્તક (સૌથી અ૫) માનવીનો સિદ્ધાંત જ યુક્તિયુક્ત લાગે છે.
શંકા- અનાનપૂવ દ્રવ્યમાં પ્રદેશાર્થતાને સદૂભાવ જ ન હોય, તે અતી પ્રવેશાર્થતાની અપેક્ષાએ તેમને વિચાર કર એ વાત જ જ અનુચિત લાગતી નથી?
०५.