________________
३३६
अनुयोगद्वारसूत्रे किम् आनुपूर्वीद्रव्येषु समवतरन्ति ? अनानुपूर्वी द्रव्येषु समातरन्ति ? अवक्तव्यक द्रव्येषु समवतरन्ति? नो आनुपूर्वीद्रव्येषु समक्तरन्ति, अनानुपूर्वी द्रव्येषु समवतरन्ति, नो अवक्तव्यकद्रव्येषु समवतरन्ति । नैगमव्यवहारयोः अवक्तव्यकद्रव्याणि कुत्र समवतरन्ति ? किम् आनुपूर्वी द्रव्येषु समक्तरन्ति? अनानुपूर्वी द्रव्येषु समकतन्ति ? अवक्त.व्यवद्रव्येषु समवतरन्ति ? नो आनुपूर्वी द्रव्येषु समवनरन्ति, नो अनानुपूर्वी द्रव्येषु समवतरन्ति, अवक्तव्यकद्रव्येषु समवतरन्ति । स एप समस्तारः ॥मू०८०॥
टीका-'से कि तं' इत्यादि
अथ कोऽसौ समवतारः? इति शिष्य प्रश्नः। उतरयति-समवता:-समयतरणं समवतार:=समावेशः तेषायेवानुः दिव्याणा स्वस्थानपरस्थानान्तर्भावचित्नपकारः, स एवं विज्ञेयः-प्रया-नगाव्यवसायोः आनुपूर्वी द्रव्याणि कुत्र समवतरन्ति ? नैगमव्यवहारसम्मनानि आनुपूर्वी द्रव्याणि कुत्र समाविशन्ति ? किम् आनुपूर्वीद्रव्येषु समस्तरन्ति ? किननानुपूर्वीद्रव्येषु ? किंवाऽवतव्यक द्रव्येषु ?
अव सत्रकार समवतार की प्ररूपणा करते हैं
"से कि तं समोयारे" इत्यादि । (से कितं समोयारे) हे भदंत! पूर्व प्रकान्त समपतार का क्या स्वरूप है ?
उत्तर- ( समोपारे ) पूर्वकाल समवतार का स्वरूप इस प्रकार से है-समवतार का तात्पर्य समावेश है-अर्थात् अनेक आनुपूर्भ
आदि जो द्रव्य हैं इनका अन्तर्भाव स्वस्थान में होता है या परस्थान में होता है इस प्रकार के चिन्तन प्रकार का - विचार का जो उत्तर है घही समावेश- या समवतार है। यह विचार इस प्रकार से होता है कि-( नेगमववहाराणं आणुपुची दवाई-कहिं समोयरंति, किं आणु. पुन्धी व्वेहि समोयरंति अणाणुपुव्धी दवेkि समोयरंति ?)
હવે સૂત્રકાર સમવતારની પ્રરૂપણ કરે છે“से कि त समोयारे" त्याह
शहाथ-(से किं त' समोयारे ?) ३ सन् ! 'प्रस्तुत सभपतानु २१३५ छ ?
उत्तर-(समोयारे) सभपता२२१३५नीय प्रभारी छ-समवतार समावेश એટલે કે અનેક આનુપૂર્વી આદિ જે દ્રવ્ય છે તેમને અંતર્ભાવ સ્વસ્થાનમાં થાય છે કે પરસ્થાનમાં થાય છે, આ પ્રકારના ચિન્તનને-વિચારને જે ઉત્તર છે તેને જ સમવતાર અથવા સમાવેશ કહે છે તે વિચાર આ પ્રમાણે થાય -(नेगमववहाराण भाणुपुत्वी दवाई कहिं समोयरंति ! किं माणुपुब्बी