________________
३८८
अनुयोगद्वारसूत्रे
याए अपएसट्र्याए विसेसाहियाई । अवत्तव गदवाई पएसइयाए विसेसाहियाई | आणुपुर्वी दवाई दवटुयाए असंखेज्जगुणाई, ताइं चैव पएसट्र्याए अनंतगुणाई ३ । से तं अणुगमे, से तं नेगमववहाराणं अणोवणिहिया दवा णुपुवी ॥ सू० ९० ॥
छाया - एतेषां खलु भदन्त नैगमव्यवहारयोरानुपूर्वीद्रव्याणामनानुपूर्वीद्रव्याणामवक्तव्यकद्रव्याणां च द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थ प्रदेशार्थतया कानि केम्योऽल्पानि वा बहुकानि वा तुल्यानि वा विशेषाधिकानि वा ? गौतम ! सर्वस्तोकानि नैगमव्यवहारयोरवक्तव्यकद्रव्याणि द्रव्यार्थतया, अनानुपूर्वोद्रव्याणि
अब सूत्रकार नववें अल्प बहुत्व द्वार की प्ररूपणा करते हैं"एएसि णं भते !" इत्यादि
शब्दार्थ - (भंते! णेगमववहाराणं एएसिं आणुपुत्री दग्वाणं अणाणुपुग्वदन्वाणं अवत्तग्वगद्व्वाणं य दबट्टयाए पसाए, वहुपएसहाए करे करेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? ) हे भदन्त ! नैगम व्यवहारनय संमत इन आनुपूर्वी द्रव्यों के अनानुपूर्वी द्रव्यों के, और अवक्तव्यक द्रव्यों के बीच में द्रव्यार्थता प्रदेशार्थता और द्रव्यार्थ प्रदेशार्थता की अपेक्षा करके कौन २ द्रव्य किन २ द्रव्यों से अल्प हैं ? कौन २ द्रव्यों से अधिक है ? कौन २ किन२ के समान हैं ? कौन २ किन २ द्रव्यों से विशेष अधिक हैं ?
હવે સૂત્રકાર નવમાં અલ્પબહુત્વ દ્વારની પ્રરૂપણા કરે છે" एपणिं भंते! " इत्याहि
शब्दार्थ - (भंते ! णेगमववहाराणं एएसिं आणुपुत्रीदव्वाण अणाणुपुषी दव्वाण' अवत्तव्यगदव्वाण' य दव्वट्टयाए पएसटुयाए, दव्वटुपए सट्टयाए कयरे करेहिंता अप्पा वा बहुया वा तुल्ला वा विसेसाहिया बा ? ) हे भगवन् ! મૈગમ અને વ્યવહારનયસંમત આ આનુપૂર્વી દ્રબ્યા, અનાનુપૂર્વી દ્રવ્યા અને અવક્તવ્યક દ્રવ્યેાની દ્રશ્યાતા, પ્રદેશાતા અને વ્યા પ્રદેશા તાની અપેક્ષાએ સરખામણી કરવામાં આવે, તેા કયા કયા દ્રવ્યેા કરતાં ન્યૂન છે ? કયા કયા દ્રબ્યા કયા કયા દ્રજ્યે કરતાં અધિક છે ? કયા કયા દ્રશૈ કયા કયા દ્રન્યાની ખરાખર છે? અને કયા કયા દ્રવ્યે કયા કયા દ્રશૈાથી વિશેષાધિક છે ?