________________
भनुयोगद्वारसूत्रे शिकश्च आनुपूर्वी च अनानुपूर्व्यश्च अवक्तव्यकं च ३, अथा त्रिप्रदेशिकश्च परमाणुपुद्गलाश्च द्विपदेशिकाच आनुपूर्वी च अनानुपूर्व्यश्व अवक्तव्यकानि च४, अथवा त्रिप्रदेशिकाश्च परमाणुपुद्गलथ द्विपदेशिकश्च आनुपूर्वश्च अनानुपूर्वीच अवक्तव्यकं चर, अथवा त्रिपदेशिका परमाणुपुद्गल.श्च द्विपदेशिकाश्च आनुपूर्व्यश्च अनानु. पूर्वी च अक्तव्यकानि च ६। अथवा त्रिपदेशिकाश्च परमाणुपुद्गलाश्च द्विपदेशिकच
आनुपूर्वीच अनानुपूर्गश्च अक्तव्यकं च ७, अथवा त्रिप्रदेशिकाश्च परमाणुपुद्गलाश्च द्विप्रदेशिका आनुपूर्यश्च अनानुपूर्यश्च अवक्तव्यकानि च ८ सैषा नैगमव्यवहा. रयोः भङ्गोपदर्शनता ॥०७९।। ___टीम-शिष्यः पृच्छति-' से कि तं' इत्यादि । अथ का सा नैगमव्यवहा. सम्मता भङ्गोपदर्शनता ? इति। उत्तरयति-गमव्यवहारसम्मता भङ्गोपदर्शनता एवं विज्ञेया, तथाहि त्रिप्रदे शक आनुपूर्वी-त्रिमदेशिकोऽर्थ आनुपूर्वीत्युच्यतेत्रिप्रदेशिकस्कन्धलक्षणेनार्थेनानुपूर्वीति प्रथमो भङ्गको निष्पयते इत्यर्थः१। पर
अब सूत्रकार उसी भंगोपदर्शनता का प्रतिपादन करते हैं"से किं तं नेगमववहाराणं" इत्यादि।
शब्दार्थ- (से किं तं नेगमववहाराण भंगोवदंसणया ?) हे भदन्त नैगम व्यवहारनय संमत वह भगोपदर्शनता क्या है ? (नेगमववहा राणं भंगोवदंसणया )
उत्तर- नैगमव्यवहारनय संमत वह भंगोपदर्शनता इस प्रकार से हैं । (तिप्पएसिए आणुपुची १ परमाणुपुग्गले अणाणुपुन्वी २, दुप्पएमिये अवत्तव्यए ३ ) त्रिपदेशिकस्कंधरूप पदार्थ आनुपूर्वी इस शब्द का वाच्यार्थ है-अर्थात् तीन प्रदेश वाला पदार्थ आनुपूर्वी इस नाम से कहा जाता है इसलिए त्रिप्रदेशिक स्कंध रूप अर्थ से आनुपूर्वी
હવે સૂત્રકાર જ અંગે પ્રદર્શનતાનું પ્રતિપાદન કરે છે“से कि त नेगमववहाराण" त्या
हाथ-प्रश-(से कि त नेगमववहाराण भंगोपदसणया!) मान्! નૈગમ અને વ્યવહાર નયસંમત તે ભંગાપદર્શનતાનું સ્વરૂપ કેવું છે?
उत्तर-( नेगमववहाराण' भंगोवदरणया) नरामया२ नयसभत ते
पहनतानु 21 (२२५३५ -(तिप्पएसिए आणुपुब्बी १, परमाणुपुग्गले अणणुपुव्वी २, दुप्पएलिए अवत्तव्वए ३,) बिहेसि २४५ ३५ પદાર્થ આનુપૂવી શબ્દને વાગ્યાર્થી છે. એટલે કે ત્રણ પ્રદેશવાળા સ્કધ રૂપ પદાર્થને “આનુપૂર્વી” આ નામે ઓળખાય છે. તેથી ત્રિપ્રદેશિક સ્કંધ રૂપે અર્થ (પદાર્થ) વડે “અનુપૂવી ' આ પ્રથમ ભંગ બને છે. પરમાણુ યુદ્દલ
..