________________
अनुयोगचन्द्रिका टीका सूत्र ७४ अनौपनिधिकीद्रव्यानुपूर्वीनिरूपणम् ३०५
छाया-अथ का सा नगरव्यवहारयोः अनौपनिधिको द्रव्यानुपूर्वी ? नैगमन्यवहारयोः अनौपनिधिकी द्रव्यानुपूर्वी पञ्चविधा प्रज्ञप्ता, तद्यथा अर्थपदप्ररूप नता१, भङ्गसमुत्कीर्तनता२, भङ्गापदर्शनता३, समवतारः४, अनुगमः ॥मू०७४॥
टीका-'से कि तं' इत्यादि
अथ का सा नैगमम्पयहारसम्मना अनौपनिधिको द्रव्यानुपूर्वी ? इति शिष्य प्रश्नः। उत्तरमाह-'नैगमबहाराणं' इत्यादि। नैगमव्यवहारयोरनौपनिधिकी द्रव्यानुपूर्वी पञ्चविधा प्रज्ञप्ता । तद् यथा-अर्थपदप्ररूपणता-अर्थ:-ज्यणुकस्कन्धादिरूपस्तद्युक्तं तद्विपयं वा पदम् भानुपूादिकम् -अर्थपदम् , तम्य पापणं कयनं ____ अय सूत्र का नैगम-व्यवहार नए मंमत औषनिधिकी द्रव्यानुनपर्वी को प्रकट करते हैं.-से किं तं इत्यादि।
शब्दार्थ-(से कितनेगमवयहागणं अणोवणिहिया दवाणुपुच्ची ?) हे भदन्त ! नैगम और व्यवहार इन दो नयों को संमत जो अनौपनि. धिकी द्रव्यानुपूर्वी है उसका क्या स्वरूप है ? ___ उत्तरः-(नेगमववहाराणं अणोरणिहिया दवाणुपुत्रधी पंचविहा पण्णत्ता) नैगम व्यवहार नय संमत अनौपनिधिकी द्रव्यानुपूर्वी पांच प्रकारकी कही हुई है । (तंजहा) वे प्रकार ये है-(अट्ठ पयपरूवणया, भंगसमुक्त्तिणया, भंगोक्दमण या, ममोयारे अणुगमे) अर्थपदप्ररूपणता१, भंगसमुत्कीर्तनता२, भंगोपदर्शनता३, समवतार ४, और अनुगम५, । अर्थपदप्ररूपणता-पणुकस्कंध आदिरूप अर्थ से युक्त अथवा-पणुकस्कंध तीन परमाणुवाला कंध आदिरूप अर्थ को विषय करनेवाला जो पद है
હવે સૂત્રકાર નિગમ અને વ્યવહારનય સંમત અનૌપનિધિ દ્રવ્યાનું पूवी २१३५ ५४८ ४२ -“से किं त" त्याह
शा-(से कि त नेगमववहाराणं अणोणिहिया दवाणुपुब्बी!) શિષ્ય ગુરુને એ પ્રશ્ન પૂછે છે કે હે ભગવાન્ ! નિગમ અને વ્યવહાર, આ બે નયને સંમત છે અનૌપનિધિકી દ્રવ્યાનુપૂર્વી છે તેનું સ્વરૂપ કેવું છે?
€त्तर-(नेगमववहाराण अणोवणिहिया दवाणुपुत्र्यी पंचविहा पण्णता) નગમ અને વ્યવહારનય સંમત અનોપનિધિ કી દ્રવ્યાનુપૂવી પાંચ પ્રકારની
सी. (तंजहा) ते मारे। नीचे प्रमाणे छे-(अटुपयपहवणया, मंग समुकितणया, भंगोवदंसणया, समोयारे Bणुगमे) (१) अ ५६ ५३५६, (२) . सभुडीत नता, (3) मापशनता, (४) समता२ भने (५) अनुगम અર્થપપ્રરૂપણુતા-વ્યક (ત્રણ પરમાણુવાળે) કન્ધ આદિ રૂપ અર્થથી યુક્ત અથવા ચાચુક૭૫ આદિરૂપ અર્થને વિષય કરવાવાળું જે પદ છે તેનું નામ
म० ३९