________________
३२०
अनुयोगद्वार पुवीओ य अवतव्वयाई य १२ अहवा - अस्थि आणुपुव्वी य अणाणुपुवीय अवत्तव्वए य १| अहवा-अस्थि आणुपुवी य अणाणुपुवीय अवत्तयाइं य२ अहवा-अस्थि आणुपुन्वी य अणाणुपुवीओ य अवत्तव्वए य ३ | अहवा - अस्थि आणुपुव्वी य अणाणुपुत्रीओ य अवत्तव्त्रयाई य ४ | अहवा - अस्थि आणुपुवीओ य अणाणुपुवीय अवत्तव्वए य ५ । अहवा - अस्थि आणुवीओ य अणाणुपुवीय अवत्तब्वयाई य ६ | अहवा-अत्थि
वीओ य अणाणुपुवीओ य अवत्तव्वए य ७॥ अहवा- अस्थि आणुपुवीओ य अणाणुपुवीओ य अवत्तव्वयाइं य८ एए अट्ठ भंगा । एवं सव्वे वि छव्वीसं भंगा। से तं नेगमववहाराणं भंगसमुक्कित्तणया ॥ सू० ७७ ॥
छाया - अथ का सा नैगमव्यवहारयोर्भङ्गसमुत्कीर्त्तनता ? नैगमव्यवहारयोसमुत्कीर्त्तनता अस्ति आनुपूर्वी १, अस्ति अनानुपूर्वी २, अस्ति अवक्तव्यकम् ३, सन्ति आनुपूर्व्यः ४, सन्ति अनानुपूर्व्यः ५, सन्ति अवक्तव्यका नि ६ ।
-
अथवा स्तः आनुपूर्वी च अनानुपूर्वी च१, अथवा सन्ति आनुपूर्वी च मनातुपूर्व्यश्वर, अथवा सन्ति आनुपूर्व्यश्च अनानुपूर्वी च३, अथवा सन्ति आनुपूर्व्यथ अनानुपूर्व्यश्च ४, अथवा स्तः आनुपूर्वी च अवक्तव्यकं च ५, अथवा सन्ति आनुपूर्वी च भवक्तव्यकानि च६, अथवा सन्ति आनुपूर्व्यश्च अवक्तव्यकं च७, अथवा सन्ति आनुपूर्व्यश्च अवक्तव्यकानि च८, अथवा स्तः अनानुपूर्वी च अवक्तव्यकं च९, अथवा सन्ति अनानुपूर्वी च अवक्तव्यकानि च १०, अथवा सन्ति अनानुपूर्व्यश्च अवक्तव्यकं च ११, अथवा सन्ति अनानुपूर्व्यश्च अवक्तव्यकानि च १२ ।
अथवा - सन्ति आनुपूर्वीच अनानुपूर्वीच अवक्तव्यकं च१, अथवा सन्ति आनुपूर्वी च अनानुपूर्वी च अवक्तव्यकानि च२, अथवा सन्ति आनुपूर्वीच अनानुपूर्व्यश्च अवक्तव्यकं च३, अथवा सन्ति आनुपूर्वी च अनानुपूर्व्यश्च अवक्तव्यकानि ४, अथवा सन्ति आनुपूर्व्यश्च अनानुपूर्वी च अवक्तव्यकं च५, अथवा सन्ति भानुपथ अनानुपूर्वी च अवक्तव्यकानि च६, अथवा सन्ति आनुपूर्व्यम अनानुपश्च