________________
२९५
___ अथ नोआगमतो द्रव्यानुपूर्वी तिजिज्ञासया शिष्या पृच्छति-से कितं' इत्यादि । अथ काऽसौ नोभागमतो दव्यानुपूर्वी ? इति । उत्तरयति-'नोभागमो दव्वानुपुली' इत्यादि । नोआगमतो द्रव्यानुपूर्वी त्रिविधा प्रसप्ता-शायकशरीर. द्रव्यानुपूर्वी १ भव्यशरीर-द्रव्यानुपूर्वी २ ज्ञायकशरीरभव्यशरीरव्यतिरिक्तद्रव्या. नुपूर्वी ३ । ज्ञायकशरीरद्रव्यानुपूर्वी जिज्ञासमानः शिष्यः पृच्छति-अथ काऽसौ ज्ञायफशरीरद्रव्यानुपूर्वी ? उत्तरयति-'जाणयसरीर' इत्यादि । नायकशरीरद्रव्यानुपूर्वी हि-आनुपूर्वी पदार्थाधिकारज्ञायकस्य यत् शरीरकं व्यपगतच्युतच्यावितत्यक्तदेहं जीवविषमुक्त शय्यागतं वा संस्तारगतं वा सिद्धशिलातलगतं वा दृष्ट्वा खल चाहिये । इस प्रकार यह आगम से द्रव्यानुपूर्वी का स्वरूप है। (से कि तं नोआगमओ व्वानुपुव्वी) हे भदन्त ! नो आगम को आश्रित करके द्रव्यानुपूर्वो का क्या स्वरूप है ? (नोभागमओ व्वानुपुत्वी तिविहा पण्णत्ता) नोआगम को आश्रित करके होनेवाली द्रव्यानुपुर्वी तीन प्रकार की कही गई है। (तं जहा) जैसे-(जाणयसरीरदव्यानुपुत्वी, भवियसरीरदव्वानुपुल्ची,जाणयसरीरभवियसरीरवहरित्ता दव्वानुपुग्धी) ज्ञायकशरीरद्रव्यानुपूर्वी, भव्यशरीरद्रव्यानुपूर्वी और ज्ञायकशरीर भव्यशरीर व्यतिरिक्त द्रव्यानुपूर्वी । (से कि तं जाणयसरीरदव्वानुपुव्वी) हे भदन्त ! पूर्वप्रकान्त ज्ञायशरीर द्रव्यानुपूर्वी क्या है ? __ (जाणयसरीरदव्वानुपुत्वी) ज्ञायकशरीर द्रव्यानुपूर्वी इस प्रकार से है। (आनुपुव्वीपयत्याहिगारजाणयस्स जं सरीरं ववगयचुयवावियचत्त.
(से किं तनोआगमओ दवाणुपुञ्वी १) मान! नागभने पाश्रित કરીને દ્રવ્યાનુપૂર્વીનું સ્વરૂપ કેવું છે?
उत्तर-(नोआगमओ दव्यानुपुत्वी तिविहा पण्णत्ता) नामासमने माश्रित ४श जयभान द्रव्यानुनी र प्रनी ही छ-(तंजहा) ते प्रा। नीय प्रभार छ
(जाणयसरीरदव्वानुपुव्वी, भवियसरीर दव्वानुपुव्वी जाणयसरीरभषियसरीरपरिचा व्वानुपुव्वी) (1) शायशरीर द्रव्यापूवी', (२) अयशरीर द्रव्यापी અને (૩) સાયકશરીર ભવ્યશરીર વ્યતિરિત દ્રવ્યાનુપૂર.
IN-से किं त जाणयसरीरदबानुपुव्वो ?) 8 सवान! ५ प्रान्त (પૂર્વ પ્રસ્તુત) જ્ઞાયક શરીર દ્વવ્યાપૂવીનું સ્વરૂપ કેવું છે?
उत्तर-(जाणयसरीरदब्वानुपुव्वी) ज्ञाय शरीर द्रव्यानुभूती नु ५१३५ ।। आर -(आनुपुव्वी पयत्वाहिगारजाणयस्स जसरीर' ववगयचुयचाविय पाचही मानुनी' मा ५४ना अधिकारने नार से पालथी