________________
अनुयोगचन्द्रिकाटीका ख. ६९ कालोपक्रमनिरूपणम्
छ. या -- क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः । करणविनाशोपचारान
२६९
आधेयगतवशेनैव
॥ इति ।
इत्थं च 'क्षेत्रोपक्रमः' उत्तरपि न दोषः । सम्प्रति प्रकृतमुपसंहरन्नाह - 'से तं' इत्यादि । स एष क्षेत्रोपक्रम इति ॥ मु० ६८ || अथ कालपक्रमं निरूपयति
मूलम् - से किं तं कालोवक्कमे ? कालोवक्कमे जण्णं नालियाई हिं कालस्सोवक्कमणं कीरइ । से तं कालोवक्कमे ॥ सू० ६९ ॥
छाया-अथ केाऽसौ कालापक्रमः १ कालापक्रमा यत्खलु नालिकादिभिः कालस्योपक्रमणं क्रियते । स एष कलापक्रमः ॥ ६९ ॥
टीका -- शिष्यः पृच्छति -- 'से कि त' इत्यादि ? इति । उत्तरमाह - कालक्रमो हि स भवति, यत्खलु नालिकादिभिः - नालिया - ताम्रादिमय घटिका,
परन्तु क्षेत्र में जो करण और विनाश वा व्यवहार होता है वह आत्रेयगतवस्तु के चरण और विनाश के उपचार से होता है । इस प्रकार क्षेत्रोपक्रम कहने में ई दोष नहीं हैं। इस तरह यह क्षेत्रोपक्रम का स्वरूप हैं ||०६८।। अब सूत्रकार वालेोपक्रम को स्वरूप प्रकट करते हैं
"से किं तं कालावक मे" इत्यादि । ॥ ६९॥
शब्दार्थ- (से किं तं कालावकमे) हे भदन्त ! काले |पक्रम यां क्या स्वरूप हैं ? ( कालावकामे जणं नालियाई हिं कालस्से विक्कमणं की रह से तं काला कम) कालोपक्रम का स्वरूप इस प्रकार से है - जो नालिका तथा घटी आदि से कालका यथावत् स्वरूप परिज्ञात हो है - वह कालोपक्रम है । ताम्रआदि का एक छोटी सी घटी પણ થઈ શકતુ નથી અને તેના વિનાશ પણ થઇ શકતા નથી. પરન્તુ ક્ષેત્રમાં જે કરણ અને વિનાશના વ્યવહાર થાય છે. તે આધેયગત વસ્તુના કરણ અને વિનાશના ઉપચારની અપેક્ષાએ થાય છે. આ પ્રકારે તેને ક્ષેત્રાપક્રમ કહેવામાં કોઇ દોષ નથી. આ પ્રકારનું ક્ષેત્રાપક્રમનું સ્વરૂપ છે !! સ્૦ ૬૮ ॥
जाता
" से किं तं कालो वक्कमे" छत्याहि
शब्दार्थ-(से किं त' कालोवक्कमे ?) शिष्य गुरुने भेवे। प्रश्न पूछे छे ! ભગવન્ ! કાલેાપક્રમનું સ્વરૂપ કેવું છે ?
उत्तर- (कालोबक्कमे जष्णं नालियाहिं कालस्सोवक मगं
कालोवक्कमे ) आयो भनु સ્વરૂપ આ પ્રકારે કહ્યું યથાવત્ સ્વરૂપનું જે પરિજ્ઞાન થાય છે તેનું નામ
की रह से तं ઃ- નાલિકા આદિ વડે કાળના કાલેપક્રમ છે. તામ્ર માહિની