________________
२७२
अनुयोगद्वारसूत्रे
छाया -- अथ कोऽसौ भावोपक्रमः ? भावोपक्रमो द्विविधः प्रज्ञप्तः, तद्यथाआगमतश्च नोआगमतश्च । आगमतो भावोपक्रमो ज्ञायक उपयुक्तः । नोआगमता भावोपक्रमो द्विविधः प्रज्ञप्तः, तद्यथा - प्रशस्तश्चाप्रशस्तश्च । तत्र - अप्रशस्तो डोडिणि गणिकाऽमात्यादीनाम् । प्रशग्तो गुर्वादीनाम् । स एष नोआगमतो भावोपक्रमः । स पप भावोपक्रमः । स एष उपक्रमः ॥ ७० ॥
टीका -- शिष्यः पृच्छति - 'से किं तं' इत्यादि । अथ कोऽसौ भाव पक्रमः १ इति । उत्तरमाह - भावोपक्रमो द्विविधः प्रज्ञप्तः, तद् यथा - आगमतश्च नोआगमतश्च । तत्र - आगमतः । आगममाश्रित्य उपक्रमो हि ज्ञायक: = उपक्रम शब्दार्थज्ञः उपयुक्त = उपक्रमे उपयोगवांश्च बोध्यः । अयं भावः - उपक्रम -
अब सूत्रकार भावापक्रम का निरूपण करते हैं" से किं तं भावावकमे इत्यादि | | ० ७० ॥ शब्दार्थ - (से किं तं भावेोवक मे) हे स्वरूप है ?
भदन्त ! भावोपक्रम का क्या
उत्तर--(भावावक दुविहे पण्णत्ते) भावेोपकम दो प्रकार का हा गग है । (तं जहा ) उसके वे प्रकार ये हैं - ( आगमओ य नाआगमओ य) १ आगम hr आश्रित करके भाव कम होता है और दूसरा नोआगकेा आश्रित करके भः वाक्रम होता है. ( जाणए उवउत्त आगमओ भावावक्कमे ) जो उपक्रम शब्द के अर्थ का जानता है और उसमें उपयोग से युक्त है वह आगम से भावापक्रम है ।
હવે સુત્રકાર ભાવેાપક્રમનું નિરૂપણ કહે છે " से किं तं भावविकमे" त्याहि
223
हार्थ - (सेतं भावेावक मे ?) शिष्य गुरुने सेना प्रश्न पूछे छे है હે ભગતમ્ ! ભાવેાપક્રમનું સ્વરૂપ કેવું છે?
उत्तर- (भावावक दुविहे पण्णत्ते) लावो मना मे अमर उद्या छे. (तं जहा ) તે એ પ્રકારે નીચે પ્રમાણે છે.
(आगमओ य, आगमओ य ) (१) आगमने आश्रित उरीने ने लावायभ થાય છે તેને ‘આગમ ભાવેાપક્રમ' કહે છે. (૨) નાઆગમના આશ્રિત કરીને થતા भावेोपडभने–“न।आगम लावेोपभ” हे छे. (जाणए उवउने आगमओ भावावक कमे) જે ઉપક્રમ શબ્દના અને જાણે છે અને તેમાં ઉપયેાગથી યુકત છે, તે આગમની અપેક્ષાએ ભાવેાપક્રમ છે. આ કથનના ભાવાથ નીચે પ્રમાણે છે–ઉપક્રમ અને ઉપાય, આ બન્ને એકાક શબ્દો છે. ભગવાન તીર્થંકર દ્વારા કથિત અનુશાસનના જ્ઞાનના