________________
अनुलोमचन्द्रिका टीका. ५० ६२ सचित्तद्रव्योपक्रमनिरूपणम् २७१ 'अनेन ग्रहन्भत्रादिचारेण कालो विनाशितः, न भविष्यन्त्यधुना धान्यानि'इति । उक्तं च
"छायाए नालियाए, व परिकम्म से जहत्थं बिन्नाणे ।
रिक्खाइयचारे हि य, तम्स विणासो विवज्जासो ॥१॥ छाया-छाया नालि.कया वा परिकर्म तस्य यथार्थ विज्ञानम् ।
ऋक्षादिकचारैश्च. तस्य विनाशो विपर्यासः ॥१॥
इत्थं वस्तु विनाशवि यः कालोपक्रमो बोध्यः। प्रकृतमुपसंहरन्नाह-'से तं' इति । स एषकालोपक्रम इति ॥६९॥
अथ भावोपक्रम निरूपयति--
म्लम्-से किं तं भावोवक्कमे ? भावोवक्कमे दुविहे पण्णत्ते, तं जहा आगमओ य नोआगमओ य । आगमओभावोवक्कमो नाणए उववत्ते । नोआगमओ भावोवक्कमे दुविहे पण्णत्ते, तं जहा पसत्थे, य अपसत्थे य । तत्थ अपसत्थे डोडिणिगणिया अमच्चाईणं । पसत्थे गुरुमाइणं । से तं नोआगमओ भावोरक्कमे । से तं भोवोवक्कम । से तं उवक्कम ॥सू०७०॥
सुना जाता है कि इस ग्रह नक्षत्र आदि की चाल से काल नष्ट हो गयाअब अनाज पैदा नहीं होगा । वहा भी है-'छायया' इादि उसका अर्थ इस प्रकार से हैं कि छाया से अथवा नालिका से जो काल का यथार्थ परिज्ञान है वह परिकम है। तथा नक्षत्रादिकों की गति से उसमें जो विपरीत ता है वह काल का यह वस्तु विनाश विषयक कालोपक्रम है। इस तरह से यह कालोपक्रम का स्वरूप वर्णन है। ॥० ६९॥
વામાં આવે છે કે આ નક્ષત્રની ચાલ આદિથી કાળ નષ્ટ થઈ ગયે-હવે અનાજ पे नही थाय. पृथु ५२ छ - "छाया" Uत्याह-मा सूत्रपाइने। मावा नये પ્રમાણે છે છાયાથી અથવા નાલિકા આદિથી જે કાળનું યથાર્થ પરિજ્ઞાન થાય છે તેનું નામ પરિકર્મ છે, તથા નક્ષત્રાદિકોની ગતિથી તેમાં જે વિપરીતતા આવે છે, તે કાળના વિનાશરૂપ છે. આ પ્રકારના કાળના વરતુવિનાશ વિષયક આ કાળોપક્રમ છે. આ પ્રકારે કાલેપકમના વિષયનું નિરૂપણ અહીં સંપૂર્ણ થાય છે, જે સૂ. ૬૯ છે.