________________
अनुवे द्रिका टीका सूत्र ६५ अदविषमुपक्रमनिरूपणम्
२६१
टीका - शिष्यः पृच्छति - 'से किं तं' इत्यादि । अथ कोऽसौ चतुष्पदानाम् अश्वानां हस्तिनामित्यादि - अश्वगजप्रभृति चतुष्पदजीवानां शिक्षागुणविशेषकरणपरिकर्मणि- सचित्तद्रव्योः क्रमः खङ्गादिभिस्त्वेषां विनाश करण च, वस्तुविनाशे सचितद्रव्योपक्रमः, इति वाक्यशेषः । एतन्निगमयन्नाह - स एष उपक्रम इति ॥ म्रु. ६४॥
अथापदविषयं द्विविधमप्युपक्रममाह
म् - - से कि त अपए उक्क्कमे ? अपए उनक्कमे अपयाणं अंबागं अंवाडगाणं इच्चाइ । सेतं अपओवक्कमे । से तं सचित्तव्व
I
॥सू० ६५॥
छाया - अथ कोऽसौ अपद उपक्रमः ? अपद उपक्रमः - अपदानाम् आम्राणाम आम्रातकानाम् इत्यादि । स एष अपदेापक्रमः । स एष सचित्त द्रव्येापक्रमः ॥ ६४ ॥ टीका – शिष्यः पृच्छति –' से किं त" इत्यादि । अथ कोऽसौ अपद उपक्रमः ? इति । उत्तरमाह - अपद उपक्रमो हि - अपदानां रथावरनामकर्मोदयात् चचनक्रियावर्जितानाम् आम्राण | म् - आम्रवृक्षाणाम्, तत्फलानां च तथा
देना यह परिकर्म की अपेक्षा सचित द्रव्योपक्रम है। तथा इन्हीं जानवरों को तलवार आदि स मार डालना यह विवश की अपेक्षा सचित्त द्रव्योपक्रम है। इस प्रकार यह सचित के भेदरूप चतुष्पद का दोनों प्रकार के द्रव्योपक्रम का कथन है | || सूत्र ६४ ॥
अब सूत्रकार अपद विषयक दोनों प्रकार के उपक्रम का कथन करते हैं" से किं तं अपए" इत्यादि । || सूत्र ६५ ||
शब्दार्थ - (से किं तं अपए उवक्कमे ) हे भदन्त ! अपद - जो आम्र एवं आम्रातक आदि वृक्ष और उन के फल हैं कि जिनमें स्थावर नामकर्म के
તે પરિક્રમની અપેક્ષાએ સચિત્ત દ્વ॰ન્યાપક્રમ છે. તથા એજ જાનવરેશને તલવાર આદિ વડે મારી નાખવાના જે ઉપક્રમ છે, તેને વિનાશની અપેક્ષાએ સચિત્ત દ્રવ્યે પદ્મમ કહે છે. આ પ્રકારે સચિત્તના ભેદરૂપ ચતુષ્પદના અને પ્રકારના દ્રવ્યાપક્રમનુ અહીં વર્ણન કરવામાં આવ્યુ છે. ૫ સ્૦ ૬૪ ll
હવે સુત્રકાર અપદ (ચરણુ વિહીન જીવા) વિષયક બન્ને પ્રકારના ઉપક્રમનુ नि३५ ४२ छ. " से किं तं अपए उवक मे" इत्याहि
शहार्थ - (से किं तं अपए उवक्कमे १) शिष्य गुरुने थे। भश्न पूछे छे કે હે ભગવન્ ! અપદ ઉપક્રમનુ સ્વરૂપ કેવું હાય છે ?