________________
रूपणम्
२५३
अनुवागचन्द्रिका टीका मूत्र ६१ लौकिकमुपक्रमनिरूपणम्
टीका-शिष्यः छति-'से कि तं' इत्यादि-अथ कोऽसौ उपक्रमः ? इति । उत्तरमाह-उपक्रमः षड्डिधः प्रनप्तः-नामोपक थापनोपक्रमादिरूपः । तत्र नामोपक्रमस्थापनोपक्रमो नामावश्यकम्थापनावश्यकवद् विज्ञेयौ। सम्प्रति द्रव्योपक्रम प्रश्नपूर्वकं प्रस्तौति-अथ कोऽसौ द्रव्योपक्रमः ? द्रव्योपक्रमो द्विविधः प्रज्ञप्तः, तद् यथा-आगमतश्व नो आगमतश्च, यावत् ज्ञायक शरीरभव्यशरीरव्यतिरिक्ता
गोपक्रमः । इह यावच्छब्देन द्रव्यावश्यकवद् द्रव्योपक्रमव्याख्या बोध्या । तत्र ज्ञायकशरीरभ शरीरव्यतिरिक्तो द्रव्योपक्रम स्त्रिविधः प्रज्ञप्तः। तद् यथा-सचित्तः, अचित्तः, मिश्रकः । तत्र सचित्त द्रव्यविषयः सचित्तः, अचित्तद्रव्यविषयोऽचित्त, मिश्रद्रव्यविषयो मित्रकः ॥सू० ६१॥ वइरित्त दवावक्कमे तिलिहे पण्णत्ते-तं जहा-सचित्ते अचित्ते मीसए) आगम द्रव्योपक्रम-नोआगम द्रव्योपक्रम । नोआगम द्रव्योपक्रम ३ तीन प्रकार काहैज्ञायकशरीर द्रव्योपक्रम, भव्यशरीर द्रव्योपक्रम और ज्ञायकशरीर भव्यशरीर व्यतिरिक्त द्रव्योपक्रम । इनमें ज्ञायक शरीर, भविय शरीर से व्यतिरिक्त जोद्रव्योपक्रम है वह तीन प्रकार का है। सचित्त, अचित्त और मिश्र । जिस उपक्रम का विषय सचित्त द्रव्य है वह तद्वयतिरिक्त सचितद्रव्योपक्रम है। जिस उपक्रम का विषय अचित्त द्रव्य है वह तद्वयतिरिक्त अचित्तद्रव्योपक्रम है। और जिसका विषय सचित्त अचित्त दोनों प्रकार का द्रव्य है। वह तद्वयतिरिक्त मिश्र द्रव्योपक्रम है। इस द्रव्योपक्रम की व्याख्या द्रव्यावश्यक की तरह जाननी चाहिये।
भाग--मुत्रकारने यहां पर उपक्रप के भेदों को प्रकट करते हुए वक्कमे तिविहे पण्णत्ते-तं जहा-सचित्ते, अचित्ते भीसए)
(1) शायरी२ २०ये। ५म भने (२) नामासम-यो५४म. नासाभद्रव्ये:भनीय प्रमाणे त्रय प्रारना ह्यो छ-(१) ज्ञाय शरी२ व्यायाम, (२) मध्यશરીર દ્રવ્યાપક્રમ અને (૩) જ્ઞાયક શરીર અને ભવ્યશરીરથી યતિરિકત (ભિન્ન) દ્રવ્યોપકમ તેમને જે જ્ઞાયકશરીર ભવ્ય શરીર વ્યતિરિત દ્રવ્યાપકમ છે તેના નીચે प्रमाणे त्र २ छ. (१) सथित्त, (२) अयित्त भने (3) मिश्र २ भने। વિષય સચિત્ત દ્રવ્ય છે, તેને તદ્વયતિરિકત સચિત્તદ્રવ્યાપક્રમ કહે છે. જે ઉપક્રમને વિષવ અચિત્તદ્રવ્ય છે તે ઉપક્રમને તદ્રયતિરિત અચિત્ત દ્રવ્યપક્રમ કહે છે. અને જેને વિષય સચિત્ત ચિત્ત અને પ્રકારનું દ્રવ્ય છે. તે ઉપક્રમને તદ્વયતિરિક્ત મિશ્ર દ્રોપક્રમ કહે છે. આ દ્રપકમની વ્યાખ્યા દ્રવ્યાવયકના જેવી જ સમજવી.
ભાવાર્થ-સૂત્રકારે આ સૂત્રમાં ઉપક્રમના ૬ ભેદને પ્રકટ કર્યા છે. તેમાંથી