________________
अनुवोमचन्द्रिका टीका.सू० ५९ आवश्यकस्य षडध्ययननिरूपणम् २४५
पूर्वम् 'अ.वस्मयं निविखविस्सामि, मुयं निक्खिविम्सामि, खधं निक्विविस्सामि, अज्झयणं निक्खिविस्सामि' इत्युक्तम् । तत्र-आवश्यकादीनि त्रीणि पदानि निक्षिप्तानि । अध्ययनस्य निक्षेपः सम्प्रति क्रमप्राप्तोऽपि न क्रियते । यतस्तस्य निक्षेपः वक्ष्यमाणनिक्षेपानुयोगद्वारे ओघनिष्पन्ननिक्षेपे करिष्यते।स०५९।
आधुनावश्यकरु य यद् व्याख्यातं, यच्च व्याख्येयं तदुभयमुपदर्शयन्नाहमूलम्--आवस्सयस्स एसो पिंडत्थो वणिओ समासेणं ।
एत्तो एकेक पुण, अज्झयणं कित्तइस्लामि ॥१॥ तं जहा-सोमाइयं, चउवीसत्थओ वन्दणयं पडिकमणं काउस्सग्गो पच्चरवाणं । तत्थ पढमं अज्झयण सामाइयं, तस्स ण इमे
पूर्व में आवम् निक्खि वेस्सामि. सुयं निक्विपिम्सामि, खंध नि.क्खविस्सा मि अझणं निक्खिविस्सामि" ऐसा सूत्रकारने कहा है सो इनमें से आवर क आदि तीन पद तो मृत्रकार द्वारा निक्षिप्त किये जा चुके । अब अध्यपन का निक्षेप क्रम प्राप्त है-सो क्रम प्राप्त होने पर भी उसका निक्षेप सत्रकार यहां नहीं कर रहे हैं क्यों कि वक्ष्पमाण निक्षेपअनुयोगद्वार में आघनिष्पन्न निक्षेत्र में वें उपका निक्षेप करेंगे। ॥ सूत्र ५९ ॥
अब सूत्रकार आवश्यक का जो विषय-व्याख्यात हो चुका है तथा आगे जो विषय व्याख्यात हो चुका है यह दिखलाते है:
आवम्सयस्स एसो इत्यादि । ॥ मूत्र ६०॥
शब्दार्थ-(आवस्सयस्स) आवश्यक इसनाम से प्रसिद्ध शास्त्र का (एसा) यह पूर्वोक्तरूप (पिण्डत्थो) पिण्डार्थ (समासेणं) संक्षेपसे (वण्णिओ) कहा है।
"आवस्सय निक्विविस्तामि, सुयं निविखवि सामि, खध निवि विस्सामि, अज्झयणं निविखविस्सामि"
આ કથન અનુસાર આવશ્યક, શ્રત અને સ્કધ આ ત્રણને નિક્ષેપ તે થઈ ચુ છે હવે અનુક્રમ પ્રમાણે અધ્યયનને નિક્ષેપ થવો જોઈએ. છતાં પણ સત્રકાર અહીં ક્રમ પ્રાપ્ત અધ્યયનને નિક્ષેપ કરતા નથી, કારણ કે આ વિષયને નિક્ષેપ અનુયોગ દ્વારમાં-ઘનિષ્પન્ન નિક્ષેપમાં તેઓ તેને નિક્ષેપ કરશે. . સ ૫૯
હવે સૂત્રકાર આવશ્યકને જે વિષય વ્યાખ્યાત થઈ ચુક્યું છે અને આગળ જે विषय व्याभ्यात पाना , त मताव छ. “आवस्सयम्स एसो" त्या: