________________
अनुयोगचन्द्रिका टीका सूत्र २५ नोआगम भावावश्पकनिरूपणम् १६५
छाया--अथ किं तद् नोआगमता भावाश्यकम् ? ने आगरता भावावश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकप ॥२५॥
टीका--'से किं तं इत्यादि। व्याख्या निगदसिद्धा ॥मू० २५॥ लौकिक भावावश्यक माह--
म्लम्-से कि तं लोइयं भावावस्पयं? लोइयं भावावस्तयं पुवण्हे भारह अवरण्हे रामायणं । मे तं लोइयं भावावस्सयं।सू०२६।
अब सूत्रकार भागवश्यक का द्वितीय भेद जो नाआगमभावर यफ है उतका निरूपण करते हैं-"से fi तं नोआगमओं" इत्यादि। ॥सूत्र २५॥
शब्दार्थ-(से) शिष्य पूछता है कि हे भदंत । नोआगम की अपेक्षा लेकर भावापक का क्या स्वरूप है ?
उत्तर-(नाआगमओ भावावरसयं तिविहं पण्णत्त) नाआगम को आश्रित करके भागावश्यक तीन प्रकार का कहा हुआ है । (तंजहा) जैसे-(लोइयं) लौकिक (कुप्पाव णिय) कुप्रावचनिक और (लोगुत्तरियं) लोकोत्तरिक । इस प्रकार जानना चाहिये। उस व्याख्या में द्रव्यावश्यक की जगह भागक शब्द का प्रयोग करना चाहिये । ॥ २५॥
अब सूत्रकार लौकिक भागावश्यक का वर्णन करते हैं“से कि त लोइयं" इत्यादि ॥मूत्र २६॥
ભાવાવશ્યકને જે “નો આગમ ભાવાવશ્યક” નામને બીજો ભેદ છે તેનું સૂત્ર १२ वे नि३५४ ४२ छ-" से तं नो आगनओ" त्या
શબ્દાર્થ– (૨) શિષ્ય ગુરુને એ પ્રશ્ન પૂછે કે હે ભગવન ! આગમની અપેક્ષાએ જે ભાવાવશ્યક કહ્યો છે તે ભાવાવશ્યકનું એટલે કે ને આગમ ભાવાવશ્યકનું સ્વરૂપ કેવું છે?
उत्तर-(नोभागमओ भावावस्तयं तिविहं पणत्त) नमामले माश्रित કરીને ભાવાવશ્યકના ત્રણ પ્રકાર કહ્યા છે. (સંગા) તે ત્રણ પ્રકારે નીચે પ્રમાણે છે
(लाइय) (१) allis (कुप्पावयणियं) (२) मुआवयनि भने (3) लोगु-) त्तरियं) बोत्त(२४ मा पहनी व्याभ्या द्र०यावश्य४नी वा सभी नये, પરંતુ તે વ્યાખ્યામાં દ્રવ્યાવશ્યકની જગ્યાએ “ભાવાવશ્યક પદને ઉપયોગ કરે नये ॥ सू. २५ ॥
હવે સૂત્રકાર લૌકિક ભાવાવશ્યકનું નિરૂપણ કરે છે– "से किं तं लोइयं" त्याह