________________
अनुयोगचन्द्रिकाटी 1.३८ झाय शरीरभव्यशरीरव्यतिरिक्त द्रव्यभतनिरूपणम्१९१
अथवा -ज्ञा शरीरभव्यशरीरव्यतिरिक्तद्रव्यसूत्रं पञ्चविधं प्रज्ञप्तम् , तद्यथाअण्डजं, बोण्डजं, कीटजं. वालज, पाल्पलम् । (तत्र) अण्डज हंसगर्भादि. बोण्डर्ज कर्यासादि, कीटनं पञ्चविधं प्रज्ञप्तम्, तद्यथा-पट्टे, मलगम्, अंशुकं, चीनाशुक, कृमिरागम, वाल पञ्चविध प्रज्ञप्तम्-तद्यथा और्णिकम् औष्ट्रि कम्, मृगली. मिकम्, कोतवम्, किट्टिसम् । बाल्कलं शणादि । नदेन ज्ञाय शरीरभव्यशरीर व्यतिरिक्त द्रवर नुप्तम् । तदेतद् नोआगमतो द्रव्यश्रतम्। तदेतद् द्रव्यभुतम् ॥सू०३८॥
टीका-शिष्यः पृच्छति-से किं त जाणयसरीरभवियसरीर वहरित दव्यसुर्य' इति । अथ किं तद् ज्ञाय शरीरभ यशरीग्व्यतिरिक्त द्रव्यश्रुतम् ? इति। उत्तरमाह-'जाणयसरीरभत्यिसरीरवहरितं दध्वसुयं' इत्यादि । शायक शरीरभव्यशरीरव्यनिरिक द्रव्यश्रुतम्, पत्रकपुस्तकलिखितम् पत्रकाणि-तालपत्रादीनिच पुस्तकानि-पत्रसङ्घातरूपाणि च तेषु लिखितम् । यद्वा-पत्तयषोतयलिहियं' इतिपाठप्य 'पत्रकपोतकलिखितम' इतिच्छाया। स्त्र-पोतकानि वस्त्राणि । पत्र केषु पुस्तकेषु वस्त्रकेषु च लिखितं ज्ञायक.शरीरभव्यशरीरव्यतिरिक्तद्रव्यश्रुतम्। पूछता है कि हे भदन्त ! ज्ञाय शरीर और भव्यशरीर इन दोनों से मिन जो द्रव्यश्रुत है उसका क्या स्वरूप है ? ।
उत्तरः- पत्तयपोत्थयलिहियं जाणयसरीरभवियसरीरवरित दलसुयं) ताडपत्रो और पत्रों के संघातरूप पुस्तकों में लिखा हुआ जो श्रुत हैं वह ज्ञायक शरीर और भव्यशरीरव्यसिरिक्त द्रव्य श्रुत हैं ऐसा जानना चाहिये। सूत्रकार (अहवा) अथवा-द से कहते हैं "पत्तयपोतयलिहियं" इम पाठकी संस्कृत छाया पत्रकपोतक लिखित', सी भी होती है इस पक्ष में पोतकशब्द का अर्थ वस्त्र है, और पत्रक शब्द का अर्थ पुस्तक । इस प्रकार वस्त्रों के ऊपर
और पुस्तकरूप कागजों के ऊपर लिखा गया श्रुत ज्ञायकशरीर और भव्यशरीर ગુરુને એ પ્રશ્ન પૂછે છે કે હે ભદન્ત! જ્ઞાયક શરીર અને ભવ્ય શરીર. આ બન્નેથી ભિન્ન એવું જે દ્રવ્યશ્રત છે તેનું કેવું સ્વરૂપ છે? ___उत्त:-(पत्तयपोत्थयलिहिय जाणयसरीरभविपसरीग्वइरित्तं दध्वसुयं) તાડપત્રો અને પત્રોના સમૂહરૂપ પુસ્તકમાં લખેલું જે થત છે તેને જ્ઞાયકશરીર અને सयशरी२ ०यतिरित द्रव्यश्रत छ. (अहवा) या "पत्तयपोत्थयलिहिय" આ સત્રાંશની સંસ્કૃત છાયાની દૃષ્ટિએ વિચાર કરવામાં આવે તે આ સૂત્રપાઠને. નીચે પ્રમાણે અર્થ થશે- "पात:" थेट पस, मने 'पत्र" मेट ५२४ मा शत शनी मर्थ કરતા દ્રવ્યતને નીચે પ્રમાણે અર્થ પણ થઈ શકે છે કે વસ્ત્રો ઉપર અને પુસ્તક રૂપ કાળ પર લખેલા મુનને જ્ઞાયક શરીર અને ભવ્ય શરીરથી ભિન્ન એવું દ્રવ્ય