________________
अनुयोगबारपत्रे अथ लोकोत्सरिकं नोआ मतो भावश्रुतमाह
मूलम-से कि तं लोउत्तरिय नोआगमओ भावसुय ? लोउत्तरियं नोआगमओ भावसुय जं इमं अरहंतेहिं भयवंतेहिं उष्पण्णणाणदंसणधरेहि तीयपञ्चुप्पण्णमणागय जाणएहि सव्वण्णूहिं सब्वदरिसीहि तिलुक्कबहियमहियपूइएहि अप्पडिहयवरनाणदंसणधरेहि पणीय दुवालसंगं गणिपिडगं, तं जहा-आयारो सूयगडो ठाणं सम. वाओ विवाहपण्णत्ती नायाधम्मकहाओ, उवासगदसाओ अंतगडदमाओ अणुत्तरोववाइयदसाओ, पण्हावागरणाई विवागसुयं दिदिवाओय । से तं लोउत्तरियं नोआगमओ भावसुयं । से तं आगमओं भवसुयं । से तं भावसुयं ॥ सू०४३॥
__ अथ किं तद् लेोकोत्तरिकं नोआगमतो भावश्रुतम् ? लोकोत्तरिकं नोआजमतो भावश्रुतं यदिदं अर्हद्भि भगवद्भिरुत्पन्नज्ञानदर्शनधरैः अतीतप्रत्युत्पन्ना नागतज्ञायकैः सर्वज्ञः सर्वदर्शि भिः त्रैलोक्यावलेाक्तिमहितपूजितैः अप्रतिहतवरज्ञानदर्शनधरैः प्रणीत द्वादशाङ्ग गणिपिटकं, तद्यथा-आचारः, सूत्रकृत, स्थान, समवायः, विवाहप्रज्ञप्तिः, ज्ञाताधर्मव थाः, उपासकदशाः, अन्तकृतद्दशाः, अनुतरोपपातिकदशाः प्रश्नव्याकरणानि, विपाकश्रुतम्, दृष्टिवादश्च । तदेतत् लोकातरिकं नाआगमना भावतम् । तदेतद् नोभागमतो भावश्रुतम् । तदेतत् आग. मतो भावश्रुतम् ।। सू० ४३॥ अज्ञानिक पद में जो नञ् समास हुआ है वह अल्पार्थ में हुआ है। अतः अज्ञानिक का तात्पर्य "अल्पज्ञानवाले" ऐसे होता है। ऐसे अल्पज्ञानी तो सम्यक् दृष्टि भी होते हैं-अतः इनकी निवृत्ति के लिये मिथ्यादृष्टि पद सूत्रकार ने प्रयुक्त किया है। ॥ सू० ४२ ॥
__ अब मूत्रकार नोआगम की अपेक्षा करके लोकोत्तरिक भाषश्रुतका वर्णन પણ અલ્પાર્થક છે. તેથી અજ્ઞાની એટલે અલ્પજ્ઞાનવાળા, આ પ્રકારને અર્થ અહીં સમજ એવો અલ્પજ્ઞાની તે સમ્યફ દષ્ટિ જીવ પણ હોઈ શકે છે, તેથી અહીં સમ્યફષ્ટિ અલ્પજ્ઞાનવાળાની નિવૃત્તિને નિમિત્તે સૂત્રકારે મિથ્યાષ્ટિ વિશેષણને પણ મગ કર્યો છે. જે સ્ત્ર. ૪૨ છે