________________
अनुयोगद्वारसत्रे अथ नो आगमतो भावस्मन्धमाह--
म्लम्-से किं तं नोआगमओ भावखंध ? नोआगमओ भावखंधे एएसिं चेव सामाइयमाइयाण छण्हं अज्झयणाणं समुदयसमिइसमागमेणं आवस्सयसुयखधे भावख धैत्ति लव्भइ । से तं नोआगमओ भावखधे, से त भावखचे ।सू० ५७॥
छाया--अथ योऽसौ नोआगमतो भावस्वन्धः १ नोआगम्तो भावस्कन्धः एतेषामेव सामायिकादीनां पण्णामः ययनानां समुदयसमितिसमागमेन आवश्यकश्रुतस्कन्धा भावस्कन्ध इति लभ्यते । स एप नोआगमतो भावस्कन्धः । स एन भाव कन्धः ॥५७॥
टीका--शिष्यःपृच्छति-से किं तं' इत्यादि-अथ कोऽसौ नोआगमतो भावस्कन्धः ? इति । उत्तरमाह-को आगम्तो भाव कन्ध एवं विज्ञेयः-एतेषांप्रस्तुतानामेव सामायिकादीनां पम् अध्ययनानां समुदयसमितिसमागमेन
आश्रित करके आगम भावस्कंध का स्वरूप है। इसकी ख्या आगमभावावश्यक प्रतिपादक मूत्र की व्याख्या जैसी जाननी चाहिये । ॥मत्र ५५॥
अब सूत्रकार नोआगम को आश्रित करके भावस्कंध का स्वरूप कहते हैं-- “से किं त नोआगमओ इत्यादि । ॥सूत्र ५७॥
शब्दार्थ--(से किं तं नोआगमओ भावख धे) हे भदन्त । नोआगम से भावस्कंध क्या है। (नो आगमओ भावख धे) नो आगम से भावस्कंध ऐसा है-(एएसिं चेव सामाइयमाइयाणं छहं अज्झयणाणं समुदयसमिई समागमेणं સ્વરૂપ છે. આ સૂત્રની વ્યાખ્યા આગમભાવાવશ્યકનું પ્રતિપાદન કરનારા સૂત્રની વ્યાખ્યા પ્રમાણે જ સમજવી. સૂઇ પદા
હવે સૂત્રકાર ને આગમ ભાવસ્કન્ધના સ્વરૂપનું નિરૂપણ કરે છે
“से कि त नोआगमओ भावखधे" त्यादि
शार्थ--(से किं त नोआगमओ भावनधे ?) शिष्य ४३ने को प्रश्न પૂછે છે કે હે ગુરુ મહારાજ ! નોઆગમને આશ્રિત કરીને જે ભાવસ્કન્ધ કહ્યું છે
તે આગમભાવસ્કલ્પનું સ્વરૂપ કેવું છે? उत्तर-(नोआगमओ भावन धे) नोमामला१२४-धनु २५३५ मा प्रा२नु छ.
(एएसिं चेव सामाश्यमाइयाणं छह अज्झयणाणं समुदयसमिई समागमेणं अवस्सयसुयखंधे भावनध त्ति लब्भइ) ५२२५२ प्रस्तुत प्ये सभा