________________
अनुबोगचन्द्रिका टीका.सू. ४८ सचित्तरूपं प्रथममेदनिरूपणम्
तत्र सचित्तरूपं प्रथमं भेद रूपयितुमाह
मूलम्-से किं तं सचित्त दव्यखधे ? सचित्त दव्वखधे अणेगविहे पण्णत्त, तं जहा-हयखधे गयखधे किंनरखंधे किंपुरिसखधे महोरगखंधे गधव्वग्वधे उसभखधे । से तं सचित्ते दव्वखघे ॥सू० ४८॥
छाया-अथ कोऽसौ सचित्तो द्रव्य कन्धः ? सचित्तो द्रव्यस्कन्धोऽनेकविधःप्रज्ञप्तः, त था-हयस्कन्धो गजस्कन्धः किन्नराकन्ध- किम्पुरुषम्कन्धो महोरगस्कन्धो गन्धर्वस्कन्ध वृषभ-कन्धः। स एष सचित्तो द्रव्य कन्धः । मू० ४८॥
टीका-शिष्यः पृच्छति-से किं तं' इत्यादि । अथ कोऽसौ सचित्तो द्रव्यस्कन्धः ? इति । उत्तरमाह-सचित्ते दध्वखंघे' इत्यादि । चित्तं चेतनासंज्ञानमुपयोगोऽवयानं मनोविज्ञानमिति पर्यायाः, चित्तेन सह वर्तते सचित्तः, द्रव्यस्कन्धः अने विध: व्यक्तिभेदात् अनेकप्रकारकः प्रज्ञप्तः, तद्यथा-हयस्कन्धः हयः अश्वः, स एव विशिष्टेकपरिणामपरिणतत्वात् स्कन्धो हयस्कन्धः, एवं गजस्कन्धः, किन्नरादयो गन्धर्वान्ताः व्यन्तरविशेषाः। वृषभस्कन्धः-वृषभःसीखेगा वह भव्यशरीर द्रव्यस्कंध है। अब इन दोनों से व्यतिरिक जो द्रव्यस्कंध है वह सचित्त, अचित और मित्र के भेद से ३ तीन प्रकार काहे ॥मत्र४७॥
अब मूत्रका सचित्त रूप प्रथम भेद की प्ररूपणा करते हैं"से किं तं सचित्ते दव्वख धे” इत्यादि ।॥ मृत्र ४८ ॥
शब्दार्थः- (से कि त सचित्ते दध्वख धे) हे भदन्त ! पूर्वप्रक्रान्त (प्रारंभ किया हुआ) सचित्त द्रव्यस्क ध का क्या स्वरूप है ?
उत्तर:- सचित्ते दव्वख धे अणेगविहे पण्णत्ते) सचित्त द्रव्याकंध अनेक प्रकार का कहा गया है। (तजहा) जैसे-(हयखंधे, गयखंधे किन्नरવવામાં આવે છે તેના નીચે પ્રમાણે ત્રણ ભેદ કહ્યા છે (૧) સચિત્ત, (૨) અચિત્ત अन (3) मिश्र, ॥ सू० ४७ ॥ હવે સૂત્રકાર સચિત્ત રૂપ પહેલા ભેદની પ્રરૂપણ કરે છે. "से कि त सचित्ते दव्यख धे" त्याहिसाथ-(से कि त सचित्ते दब्यख धे?) શિષ્ય ગુરુ મહારાજને એ પ્રશ્ન પૂછે છે કે હે ભદત ! આગમ જ્ઞાયકશરીર અને ભવ્યશરીર વ્યતિરિકત દ્રવ્યસ્કના પ્રથમ ભેદરૂપ સચિત દ્રવ્યકનું કેવું સ્વરૂપ કહ્યું છે.
अत्त२-(सचित्त दव्यखधे अणेगविहे पण्णत्ते) सथित द्र०य२४५ भने ARो हो छ. (तंजहा) म : (हयख धे, गयख धे, किन्नरखधे, किंपरिस