________________
अनुयोगचन्द्रिकाटीका ४४ भावश्रुतपर्याय निरूपणं म्
२११
छाया - तस्य खलु इमानि एकार्थिकानि नानाघोषाणि नानाव्यञ्जनानि नामधेयानि भवन्ति, तद्यथा
श्रुतसूत्रग्रन्थसिद्धान्त शासनमाज्ञावचनमुपदेशः । प्रज्ञापना आगमोऽपि च एकार्थाः पर्यायाः सूत्रे ॥ तदेतत् श्रुतम् ॥ ० ४४ ॥ टीका- 'तस्स णं' इत्यादि
तस्य=भावश्रुतस्य खलु इमानि = वक्ष्यमाणानि एकार्थिकानि = एकार्थविषयाणि नानाघोषाणि = उदात्तानुदात्तादि नानास्वरयुक्तानि नानाव्यञ्जनानि = ककारा द्यनेकव्यञ्जनात्मकानि नामानि नामानि भवन्ति तद्यथा - श्रुतसूत्र' सिद्धान्त' ग्रन्थशसिनम् — तत्र — श्रुतम् - श्रूयते यत्ततश्रुतम १, सूत्रम् - अथ नां सूचकं सूत्रम् २, ग्रन्थः- तीर्थं करकल्पपादवचन प्रसूनानां ग्रन्थनाद् ग्रन्थः ३. सिद्धान्तः
गुरुसमीपे
अब सूत्रकार भावश्रुत के पर्यायवाची शब्दों को कहते हैं । " तस्स णं इमे" इत्यादि ॥ सू० ४४ ॥
शब्दार्थ - ( तस्स णं इमे णाणाघोसा णाण। वंजणा एगडिया नामवेज्जा भवंति ) उस भावश्रुत के ये उदात्त अनुदात्त आदि नाना स्वरों से युक्त, और ककार आदि अनेक व्यञ्जनोंवाले एकार्थविषयक नाम हैं । ( तं जहा ) जो इस प्रकार से ह
(सुयसुत्तगंथसिद्धंतसासणे आणवयणउवएसे पन्नवणआगमे विय एगट्ठा
पज्जवा सुत्ते) गुरु के समीप सुना जाने के कारण भावश्रुत का नाम श्रुत है अर्थों की सूचना इससे होती है इसलिये इसका नाम सूत्र है । तीर्थ कर रूप कल्पवृक्ष के वचन रूप पुष्पों का इसमें ग्रथन रहता है इसलिये इसका
I
હવે સૂત્રકાર ભાવશ્રુતના પર્યાયવાચી શબ્દનું કથન કર છે" तस्सणं इमे" छत्याहि
शब्दार्थ - (तरसणं इमे णाणाघोसा णाणावंजणा एगडिया नामधेज्जा भवंति ) ते श्रुतना, उदात्त अनुदात्त आदि विविध खरोथी युक्त भनेर महि अनेऽव्यंकनाथी युक्त अर्थ नाम छे. (तंजहा) त नाभी नीचे प्राथे ६તે
( सुयसुत्तगंथ सिद्ध त सासणे आणवयण उवए से एगट्ठा पज्जवा सुत्ते) (१) श्र+ - गुरुनी सभीपे तेनु श्रवण કારણે તેનું નામશ્રુત છે. (૨) સૂત્ર-અર્થાની સૂચના તેના દ્વારા મળે છે તેથી તેનુ બીજું' નામ સુત્ર છે.
(૩) પ્રથ-તીથકર રૂપ કલ્પવૃક્ષના વચનરૂપી પુષ્પાનુ તેમાં ગ્રંથન થયેલુ
पनवण आगमे विय
वामां आवे छे ते