________________
अनुयोगचन्द्रिका टीका. २८ लोकोत्तरिकभाववश्यकनिरूपणम् ____ १७१ लोकोत्तरिकं भावावश्यकमाह
मृलम्-से किं तं लोगुत्तरियं भावावस्सयं ? लोगुत्तरियं भावावस्सयं जपणं इमे समणे वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे से तदज्झवसिए तत्तिव्वज्झवसाणे तदट्रोवउत्ते तदपियकरणे त भावणाभाविए अण्णत्थकत्थइमणं अकारेमाणे उभओकालं आवस्स करेंति, तं लोगुत्तरिय भावावस्सयं । से तं नो आगमओ भावावस्स, से तं भावावस्सय ॥ सू २८ ॥
छाया-अथ किं तद् लोकोत्तरिकं भावावश्यकम् ? लोकोत्तरिकं भावावश्यकंयत्खलु इमे वणा वा श्रवण्यो वा श्रावका वा विकावा तच्चित्तास्तन्मनसस्तल्लेश्यास्तदध्यवसितास्तत्तीबाध्य वसानास्तदर्थोपयुक्तास्तदर्पितकरणास्तद्भावनाआगमरूपता नहीं हैं। इस तरह आगम का एकदेश में अस्तित्व लेकर चरकचीरिकादि संबंधी होम आदि क्रियाएं कुप्रावचनिक भावावश्यक हैं।सू०२७।
अब सूत्रकार लोकोत्तरिक भावावश्यक का कथन करते हैं"से कि त लोगुनरियं” इत्यादि । ॥ सू० २८ ॥
शब्दार्थ-(से) शिष्य पूछा है कि हे भदंत ! लोकोत्तरिक भावावश्यक का क्या स्वरूप है ?
उत्तर-(लोगुत्तरियं भावावग्सयं) लाकोत्तरिक भारावश्यक का ग्वरूप इस प्रकार से है-(जणं इमे समणे वा समणी या सावओ वा माविआ वा) जो ये मण मणी, श्रावक अथवा श्राविका जन (तच्चित्ते) आवश्यक में चित्त लगाकर (तम्मणे) मन लगाकर (तल्लेस्से) નથી. આ રીતે આગમના એકદેશતઃ અસ્તિત્વની અપેક્ષાએ ચરક, ચીરિક આદિ દ્વારા કૃત હોમ, હવન, યજ્ઞ આદિ ક્રિયાઓ કુમારચનિક ભાવાવશ્યક રૂપ હોય છે. સુ. ૨૭
હવે સૂત્રકાર લકત્તરિક ભાવાવશ્યક નામના નો આગમ ભાવાવશ્યકના ત્રીજા मेनु नि३५५५ ४२ छ.' से कि तं लोगुत्तरियं" त्या| શબ્દાર્થ-(જે) શિષ્ય ગુરુને એ પ્રશ્ન પૂછે છે કે પૂર્વ પ્રસ્તુત લોકેતરિક ભાવાવયકનું સ્વરૂપ કેવું છે?
उत्तर-(लागुत्तरिय भावावस्मयं) बोत्त२४ लापा१श्यनु मा प्रानु સ્વરૂપ હોય છે
(जण्ण' इमे समणे वा समणी वा सावओ वा साविआ वा) ॥ श्रम, अभी (Aibal), श्रा१४ २.ने प्राविमा (तच्चित्त) मावश्यमाथित वीन, (तम्मणे)