________________
१८४
अनुयोगद्वारबजे
छाया--थ किं तत् स्थापनाश्रुतम् स्थापनाथुतं यत्खलु काष्ठव मणि घा यावत् स्थापना स्थाप्यते, तदेतत् स्थापना श्रुतम् । नामस्थापनयेोः कामति विशेषः ९ नाम यावत्कथिकम स्थापना इत्वरिका वा भवेत् यावत्कथिका वा ०१ ढोका' से कि तं ठत्रणासु इत्यादि व्याख्या प्राग्वत् ।। ५०३२ ।। श्रतं निरूपयितुमाह-
मूलम् - से कि तं दव्वसुयं ? दव्वसुयं दुविहं पण्णसं, सं जहा -आगमओ य नो आगमओ य ॥सू० ३३॥
छाया -- अथ किं तद् द्रव्यश्रुतम् ? द्रव्यश्रतं द्विविधं प्रज्ञतम्, तद्यथाआगमतश्च नो आगमतश्च ॥ सू० ३३ ॥
स्थापना श्रुत का स्वरूप क्या हैं इसबातका सूत्रकार निरूपण करते हैं"से कि तं" इत्यादि । || सूत्र ३२ ॥
शब्दार्थ:-से ( किं तं ) हे भदन्त ! स्थापना श्रुत का क्या स्वरूप हैं ? उत्तर:- (ठवणासुर्य) स्थापना त का स्वरूप इस प्रकार से है (जण्णं) जो ( कटुकम्मे वा जाव ठ णाठविज्जइ काठ आदि में " यह प्रकार की जो कल्पना या आप किया जाता है (से तं स्थापना श्रुत है । गाम ठवणाणं को इविसेसो) नाम और स्थापना में क्या अन्तर है ?
तहै" इस ठवणासुयं) वह
t
·
उत्तरः - ( नाम आवक हियं या ठवणा इत्तरिया वा होज्जा) नाम यावत्कथिक होता है और स्थापना यावत्कथिक / और इत्वरिक दोनों प्रकार की होती है । इसकी व्याख्या बारहवें सूत्र की तरह जाननी चाहिये । || सूत्र ३२ ॥
હવે સુત્રકાર સ્થાપના શ્રુતના સ્વરૂપનું નિરૂપણ કરે છે - " से किं तं ठरणासु ?” धत्यादि -
शहार्थ - (से किं तं ) इत्याहि-शिष्य गुरुने भेवा प्रश्न पूछे छे ! हे भगवन् ! स्थापनाश्रुतनु ं ङेवु ं स्१३५ छे ? ( कटुकम्मे वा जाव ठवणा ठविज्जइ) 108 આહિમા “ આ શ્રવ છે” આ પ્રકારની જે કલ્પના અથવા આરેાપ કરવામાં આવે छ (सेतं ठवणासुयं तेने 'स्थापनाश्रुत' उडे हे ( णाम ठवणाणं को पइविसे से ) હે ભગવન્! નામ અને સ્થાપના વચ્ચે ા તફાવત છે?
उत्तर- ( नाम आवक हियं ठवणा इत्तरिया वा होज्जा ) नाम यावत्वथि ડાય છે. અને સ્થાપના યાવત્કથિક અને ઇરિક, આ બન્ને પ્રકારની હોય છે. આ સૂત્ર' વિશેષ વિવેચન તથા આ સૂત્રને ભાયા ખારમાં સૂત્રમાં (સ્થાપના આવ. શ્યક સુત્રમાં) કહ્યા અનુસાર સમજવે. ॥ સુ૦ ૩૨ ll