________________
१६८
अनुयोगबारको बोध्यम् । तदेतत् निगमयन्नाह-'से तं लोइयं मावावस्सयं इति । तदेतत् लौकिक भावावश्यकं वर्णितम् ॥सू० २६॥
कुप्राश्चनिकं भावावश्यकमाह
मूलम्-से किं तं कुप्पावयणियं भावावस्सयं ? कुप्पावणियं भावावस्सयं जे इमे चरगचीरिग जाव पासंडत्था इजंजलि होमजपों दुस्कनमोकारमाइयाई भावावस्सयोइ करें ति। से तं कुप्पावणियं भावावस्सयं सू० २७॥
छापा-अथ किं तत् कुपावनिक भावावश्यकम् ? कुप्राक्चनिकं भावावश्यकं य इमे चाकचीरिक या त् पाषण्ड थाः इज्याञ्जलिहोमजपोन्दुरुक्कनमस्कारादिकानि भावावश्यकानि कुर्वन्ति । तदेतत कुप्रावचनिकं भावविश्यकम् ॥मु० २७॥ भयक कर्म है वह वाचन और श्रण लौकिक भावावश्यक है। इस तरह एकदेश में आगमता की अपेक्षा लेकर (से तं लोइयं भावावस्सयं) यह पूप्रक्रान्त लौकिक भावावर यक का वर्णन किया। ॥मत्र २६॥
अब सूत्रकार कुप्रावनिक भावावशयक का वर्णन करते हैं । “से किं तं कुप्पावयणियं” इत्यादि । ॥सू० २७।।
शब्दार्थ-(से) शिष्य पूछा हैं कि हे भदंत ! तं (तत्) पूर्व प्रक्रान्त (पूर्वप्रस्तुत) (कुप्पावयणिथं भावावस्सयं किं) कुप्रावचनिक भावावश्यक का क्या
उत्तर-(कुप्पावणियं भारावस्सयं) कुपावचनिक भागश्यक का रूप આવશ્યક કમ છે, તે વાંચન અને શ્રવણ લૌકિક ભાવાવશ્યક રૂપ હોય છે. (से तं लोइयं भावावास) 41 प्रा२नु न भागम ( २३५ भागमताना સદુભાવવાળા) લૌકિક ભાવાવણ્યનું સ્વરૂપ સમજવું.
હવે સૂત્રકાર નો આગમ ભાવાવશ્યકના બીજા ભેદ રૂપ કુપ્રવચનિક ભાવાपश्यतु नि३५५५ ४३ छ– “से किं त कुप्पावणियं' त्या| શબ્દાર્થ–() શિષ્ય ગુરુને એ પ્રશ્ન પૂછે છે કે કં) પૂર્વ પ્રક્રાન્ત-પૂર્વ પ્રस्तुत (कुप्पायणिय भावावसयं किं) प्रावधान भावापश्यनु २१३५ छ?
उत्तर-(कुप्पावणियं भावावस्सयं) प्रापयनि भावा-श्यनु २५३५ मा प्रा. २नु छ-(जे इमे चरगचीरिंग जाव पासड था) ले ५२४, यामि मा परित