________________
१५०
अनुयोगद्वार मे
दीनामुपपनादीनि द्रव्यावश्यमानि कुर्वन्ति, तैः कृतमुपलेपनादिकं कुप्रावचनिकं द्रावश्यकमिति । अत्रापि अप्राधान्याद् द्रव्यस्यम्, अप्राधान्यं चोपलेपनादौ मोक्षकारणभावावश्यकापेक्षया बोध्य
,
मोक्षकारणं तु भावावय मेव न तु द्रव्यावश्यकम्, अतोऽथोपलेपनादि द्रव्य वश्यक स्यामानान्यं भवतीति । सर्वथा-आगमत्वाभावात् ना आगमत्वं च ज्ञेयम् । तदेतत्कुप्रावचनिकं द्रव्यावश्यकं वर्णितमिति । । ० २१ ॥
ज्ञायकशरी - भव्यशरीरव्यतिरिक्तं द्रव्यावश्यकस्य लोकोत्तरिकरूपं तृतीयभेदमाह-
मूलम् — से किं तं लोगुत्तरियं दव्वोवस्सयं ? लोगुत्तरियं दव्वावस्सयं जे इमे समणगुणमुक्कजोगी छक्कायनिरणुकंपा हय इव उद्दामा, गया इव निरंकुसा, घट्टा मट्ठा तुप्पोट्टा पंडुरपडपाउरणा जिणाणां मणाणाए सछंदं विहरिऊणं ऊभओ कालं आवस्सयस्स उवति । से तं लोगुत्तरियं दव्वावस्स । से त जाणयसरीरभवियसरीरवइरितं दव्वावस्यं । से तं नोआगमओ दव्वावस्यं ॥ सू० २२|| हो जाने पर इन्द्रादिकों की प्रतिमाओं का उपलेपन आदि आवश्यक कृत्य करते हैं वे सब कृत्य कुप्रावचनिक द्रव्यावश्यक हैं । इन उपलेपनादि क्रियाओं में मोक्ष के कारणभूत भावावश्यक की अपेक्षा अप्रधानता होने से द्रव्यत्व जानना चाहिये और सर्वथा आगम के अभाव का अपेक्षा नोआगमता जाननी चाहिये । इस प्रकार कुप्रावचनिक द्रव्यावश्यक का यह स्वरूपवर्णित किया हैं । भावार्थ स्पष्ट है - ॥सूत्र २१ ॥ I
अब सूत्रकार तद्बयतिरिक्त द्रव्यावश्यक का तीसरा भेद जो लोकोत्त रिक द्रव्यावश्यक है - उसका कथन करते हैं
આવશ્યક કૃત્ય કરે છે. તે બધાં કૃત્યોને કુપ્રાવચનિક દ્રવ્યાવશ્યક કહેવામાં આવે છે. તે ઉપલેપન આદિ ક્રિયામાં મેાક્ષના કારણભૂત ભાવાવણ્યકની અપેક્ષાએ અપ્રધાનતા હાવાથી દ્રવ્યત્વના સદ્ભાવ સમજવા જોઇએ. અને આગમના સર્વથા અભાવની અપેક્ષાએ “નેા આગમતા” સમજવી જોઇએ. આ પ્રકારે કુપ્રાવચનિક દ્રુન્યાવશ્યકનું આ સ્વરૂપ અહીં પ્રતિપાદિત કરવામાં આવ્યુ છે. ભાવાર્થ સ્પષ્ટ છે. સૂ.૨૧ તદ્વયતિરિકત દ્રવ્યાવશ્યકના લેાકેાન્તરિક દ્રવ્યાવશ્યક નામના ત્રીજા ભેદનું સ્વ३५ वे सूत्रार अउट १रे छ– “से किं तं लोगुत्तरियं" त्याहि