________________
अनुयोगचन्द्रिका टीका--. २२ तद्व्यतिरिक्तलोकोत्तरीयद्रव्यावश्यक निरूपणम् १५१
B ===
छाया -जय किं तद् लोकोत्तरिकं द्रव्यावश्यकम् ? लोकोत्तरिकं द्रव्यावश्यकं य इमे मण्गुणमुक्तयो गिनः पटुकाय निरनुकम्पाः हया इव उद्दामानः, गजा इव निःकुशाः, घृष्टाः मृष्टाः, तुप्रोष्टाः पाण्डुरपटप्रावरणाः जिनानामनाज्ञया स्वच्छन्दं विहृत्य उभः कालम् आवश्यकाय उपतिष्ठन्ते । वदेतद् लोकोचरिकं द्रव्याबश्यकम् । तदेतद् ज्ञायकशरीर- भव्य शरीरव्यतिरिक्त द्रध्यावश्यकम् । तदेतत् नो आगमतो द्रव्यावःकम् ॥० २२||
-
-
टीका - शिष्यः पृच्छति - 'से किं तं' इत्यादि । अथ किं तद् लोकोसरिकं द्रव्यावश्यम् उत्तमाह- लोः ोत्तरिकं लोकेषु = भुवनत्रये उनराः = उत्कृष्टतराः साधवः, या शेकेषु = भुवनत्रये उत्तरम् = उत्कृष्टतरं जिनप्रवचनं तेषां तस्य वा इदम्-लोको रिकं साधुसम्बन्धिजिनशासनसम्बन्ध वा द्रव्यावश्यकम् एवं विज्ञेयम् य इमे श्रम गुणमुक्त योगिनः - श्रमणाः = साधवस्ते गुणाः = मूलोत्तरगुणरूपाः, तत्र - प्रातिपात विरमणादने मूलगुणाः, पिण्डविशुद्ध यादयस्तूत्तरगुणाः - तेषु मुक्तः = परिक्को योगो = व्यापारो रस्ते श्रमणगुणमुक्त
1
" से कि त लोगुत्तरियं " इत्यादि । ।सूत्र २२ ॥ शब्दार्थ - (से) हे भदंत । ( तं लोगुत्तरियं दव्वाव सयं किं) लोकोत्तरिक द्रव्यावश्यक का क्या वरूप है ?
उत्तर- (गुत्तरियं दव्वावस्स) लोकोत्तरिक द्रव्यावश्यक का स्वरूप इस प्रकार है - ( जे इमे समणगुणमुव कोगी छक्काय निरणुकंपा हा इव उद्दामा ) श्रमण के मूल गुणों और उत्तर गुणों में जिनका व्यापार परित्यक्त हो चुका है - अर्थात् - मूलोत्तर गुणों में जिनकी बिलकुल आस्था नहीं उपेक्षा है अर्थात् उनसे जो रहित है तथा छह के जीवों के प्रति जिन के अन्तःकरण में दया नहीं है, अतएव उद्दण्ड घोडों की तरह जिनकी प्रवृत्ति बिलकुल हो रही हैगुरुने खेद प्रश्न पूछे है है- (तं लोगुत्तरियं दव्वाप्रस्तुत सोत्तर द्रव्यावश्या स्व३५ वु छे ? दव्यानरस्यं) सातरि द्रव्यावश्यानु' मा प्रठारनु'
शब्दार्थ – (रं) शिष्य वरसयं किं ?) ङे लहन्त ! उत्तर – (तं लोगुत्तरियं
-
સ્વરૂપ છે.
( जे इमे समणगुणमुक्र जागी छक्काय निरणुकंपा हयाइव उद्दामा ) श्रभाणुना મુળગુણા અને ઉત્તરગુ@ામાંથી જેમના યાપાર (વૃત્તિ) પત્યિકત થઇ ચુકી છેએટલે કે મુલેાત્તરગુણામાં જેમને બિવપુલ આસ્થા થી પણ ઉપેક્ષા જ-એટલે કે જેઓ શ્રમણુના મૂળગુણાથી અને ઉત્તરગુણાથી રહિત છે. તથા કાયના જીવા પ્રત્યે જેમના અંતઃકરણમાં દયા નથી. અને તે કારણે ઉદૃ'મ અશ્વની જેમ જેમની