________________
१६०
अनुयोगासने
इह - विवक्षित क्रियानुभवयुक्तोयोऽर्थः साध्वादिरूपः स भावः । भाव तद्वतो' मेदोपचाराद भाषः । यथा-ऐश्वर्यरूपायाः इदनक्रियायाः अनुभवाद् इन्द्रो भाव उच्यते । भाववासौ आवश्यकं च भावावश्यकम् । यद्वा विवक्षितक्रियानुभवरूपं भावमाश्रित्य आवश्यकं भावावश्यकम् ।
तद् द्विविधं प्रज्ञेप्तम् । तद् यथा - आगमतश्च = आगममाश्रित्य नोआगमतश्च = आगमाभावमाश्रित्य ।। ० २३ ॥
मूलम्
1
किं तं आगमओ भावावस्सय ? आगमओ भाषावयं जाणय उवउत्ते । से तं आगमओ भावावस्स्यं ॥ सू० २४ ॥ छाया - अथ किं तद् आगमतो भावावा यकम् ? आगमतो भांवावश्यकं ज्ञायक उपयुक्तः । तदेतदागमतो भावावश्यकम् ॥ मु० २४ ॥
और भाववान में अभेदोपचार किया गया है । इसलिये विवक्षित क्रिया के अनुभव से युक्त अर्थ को भाव कह दिया है । जैसे ऐश्वर्यरूप इन्दन क्रिश के अनुभव से इन्द्र भाव कहा जाता है । भावरूप आवश्यक का नाम भागवशयक है । अथवा विवक्षित क्रिया के अनुभवरूप भाव को लेकर जी आवश्यक होता है उसका नाम भावावश्यक है | ॥सूत्र २३ ॥
भावावश्यक का स्वरूप आगम की अपेक्षा लेकर सूत्रकार इस प्रकार से प्रकट करते हैं-से किं तं आगमओ भावावस्सयं इत्यादि ॥ | सूत्र २४॥ शब्दार्थ - - हे भदंत ! आगम को आश्रित करके भाव आवश्यक का क्या स्वरूप है ?
उत्त२-(भावावस्सं दुविहं पण्णत्तं) लावावश्यना मे प्र२ छे (तंजा) ते પ્રકાશ નીચે પ્રમાણે કહ્યા ( आगमो य नोआगमो य) (१) भागमनी अपेक्षा ભાવાવશ્યક અને (૨) ના આગમની અપેક્ષાએ ભાવાવશ્યક,
વિંવક્ષિત ક્રિયાના અનુભવથી યુકત જે સાધુ આદિ રૂપ પદાથ' છે, તેનુ' નામ ભાવ છે. અહીં ભાવ અને ભાવવાનમા અભેદપચારની અપેક્ષાએ આ પ્રમાણે કહેવામાં આ ... છે. તેથી વિક્ષિત ક્રિયાના અનુભવથી યુકત અને ‘ભાવ’ કહેવામાં આ છે. જેમ કે અા રૂપ ઇન્દન ક્રિયાના અનુભવથી ઈન્દ્રને ભાવરૂપ કહેવામાં આવે છે. ભાવરૂપ આવશ્યકનુ' નામ ભાવાવશ્યક છે. અથવા વિવક્ષિત ક્રિયાના અનુભવન અપેક્ષાએ જે આવશ્યક હાય છે, તેનુ' નામ ભાવાવશ્યક છે. ૫ સુ॰ ૨૩
હવે સૂત્રકાર ભાષાવશ્યકના પ્રથમ ભેદ રૂપ જે “ આગમનની અપેક્ષાએ ભાષાવશ્યક'' છે, તેના સ્વરૂપનુ કથન કરે છે—