________________
अनुयोगच न्द्रका टीका सू० २३ भावावश्यकनिरूपणम्
१५९
इति तदेत लोकोत्तरिकं द्रव्यावश्यकं वर्णितम् । नोआगमतो द्रव्यावश्यकमपि सर्व निरू पेतमिति कटयितुमाह-तदेतद् न आगमतो द्रव्यावश्यकं वर्णितम् । तदेतत् द्र यावश्यकं वर्णितम् इति ॥० २२|| अथावसरमा भावावश्यकं निरूपयितुमाह
मूलम् - से किं तं भावावस्तयं ? भावावस्तयं दुविहं पण्णत्तं, रुं जहा आगमओ य, नो आगमओ य ॥ सू० २३॥
छाश--अथ किं तद् भावावश्यकम् ? भावावश्यकं द्विविधं प्रज्ञप्तम्, तद्य !-आगमतश्च, नीभागमतश्च | | ०२३ ||
◄
टी ! - शिष्यः पृच्छति -- 'से किं तं भावा स्स' इति । हे भदन्त ! अथ किं तद् भावावश्यकम् ? उत्तरमाह - 'भावावस्तयं' इति । भावावश्यकसब लोकान्तरिक द्रव्यावधिक है । इस तरह यहां तक ( से तं नोआगमओ दवस) पूर्व प्रक्रान्त नोआगम द्रध्याव यक का कथन किया गया है कि नोआगम को लेकर द्रव्यावश्यक के भेद प्रभेदों का पूर्वोस रूप से वर्णन हो चुका है | || सूत्र २२ ॥
अब सूत्रकार भावावश्यक का वर्णन करते हैं-से किं तं भावावस्तयं इत्यादि || सूत्र २३ ॥
शब्दार्थ - (से) हे भदंत ! भाावश्यक का क्या स्वरूप है ? उत्तर--(भावावस्मयं दुविहं पण्णत्तं ) भावोवश्यक दो
प्रकार का है । (तंजा) वे प्रकार ये हैं- ( आगमओ य नोआगम्य ) एक आगम को लेकर भावावश्यक और दूसा नोआग को लेकर भावावश्यक । विवक्षित क्रिया के अनुभव से युक्त जो साध्वादिरूपपदार्थ है उसका नाम भाव है । यहां भाव કાર્ડ આવશ્યક ક્રિયાએ હાય છે. તે લેાકેાન્તરિક દ્રવ્યાવશ્યક રૂપજ ગણાય છે. (सेतं नो आगमओ दवावस्स) मा रीते मडी सुधीमां पूर्व प्रस्तुत नो आगम દ્રવ્યાવશ્યકનુ” કથન કરવામાં આવ્યું છે. એમ સમજવુ'. કહેવાનું' તાત્પય એ છે કે નાઆગમની અપેક્ષાએ દ્રવ્યાવશ્યકના જે ભેદ-પ્રભેદો પડે છે. તેમનું વર્ણન અહીં પુરૂ થાય છે. શાસ્॰ ૨૨
હવે સત્રકાર ભાવાવણ્યકના સ્વરૂપનુ નિરૂપણ કરે છે— " से किं तं भावावस्सयं" त्याहि
शब्दार्थ – (से) शिष्य गुरुने હે ભગવન્ ! ભાવાવણ્યકનું સ્વરૂપ કેવું
प्रश्न पूछे छे 3 तं भावाप किं) કહ્યું છે ?