________________
अनुयोगचन्द्रिका टीका सूत्र १७ ज्ञाथ कशरीर द्रव्यवश्यकनिरूपणम्
११९
३. कं भव्यशरीरद्रव्याश्यकम् । ज्ञायः शरीरभव्यशरीराभ्यां व्यतिरिनं. - भिन्न द्रव्यावश्यकं इत्येवं त्रिविधं नोआगमता द्रव्याचकं बोध्यम् ॥ सू० १६ ॥ तत्र प्रथमभेदं निरूपयितुमाह
-
मूलर मे किं तं जाणयसरीरदव्वावस्तये ? जाणयसरीरदवावसयं वस्सएत्ति पयत्थाहिगारजाणयस्स जं सरीरयं वत्रगयचुयचवियचतदेहं जीवविष्पजढं सिजागयं वा संधारगयं वा निसीहियागयं वा सिडसिलातलगयं वा पासिना णं कोई भणेजा अहो ! इमेणं सरीरसमुस्सएणं जिणदिणं भावेणं आवरसएत्तिपयं आघत्रियं पण्णत्रियं परुवियं दसिय निर्देसियं उपसि । जहा को दितो ? अयं महुकुंभे आसी, अयं घयकुंभे आमी से तं जाणयसरीर. दव्वास्स || सू० १७ ॥
छाया - अथ किं तद् ज्ञायकशरीरच्या गाम् ? ज्ञायः शरीरखत्यावश्यम् आइकेति पदार्थाधिकारज्ञायकस्य यत शरीरकं व्यपगतच्युमच्यादित यतः देहं जीव द्रव्यावश्यक है । तथा इन दोनों से व्यतिरिक्त जो उव्यावश्यक है वह तद्वयतिरिक्त द्रव्यावश्यक है | || सूत्र १६ ॥
अब सूत्रकार नोआम म्याव यक का जी प्रथम भेट ज्ञायक शरीर द्रव्यावश्यक है उसे विशेषरूप से स्पष्ट करते हैं-
"से किं तं जाणवर खव्यावर
इदि । ॥ ० १७ ॥ शब्दार्थ - प्रश्न - ( से किं तं जाणयसरीदत्वादस्मयं ) हे भदंत ! ज्ञाक शरीर द्रव्यावश्यक का क्या स्वरूप है ?
શરીર દ્રવ્યાવશ્યકરૂપ માનવામાં આવે છે. તથા આ બન્ને કરતાં ભિન્ન અવાજે દ્રવ્યાવશ્યક છે તેને તયર્યાકિત (ઉભયથી ભિન) દ્રવ્યાવશ્યક કહે છે, ાસ ૧૬૫ “આગમ દ્રવ્યાવશ્યક’” ના, નાયઃશરીદ્ર-યાવશ્યક નામના જે પહેલા ભેદ છે તેનું મૃત્રકાર હવે વિશેષ સ્પષ્ટીકરણ કરે છે—
'से किं तं जाणयसरीरदवस्पयं" "त्याहि-
शब्दार्थ - प्रश्न - (से किं तं जाणयसरीरदव्यावरसुर्य) हे लगएन ! ज्ञाय શરીર દ્વયાવશ્યકનું કેવું સ્વરૂપ કહ્યું છે ?