________________
१२२
'अनुयोगद्वार
-
कीदृशं ज्ञायव शरीर द्रव्याध्ययकं भवतीत्याह - 'ववगय' इत्यादि । व्यपगतच्युतच्या वितत्यत. देहं पगतं चैतन्य पर्यायः हिम्. उ. एदयुतं दशविधाये: परिवर्जितम, व्याक्तिम् = चलवतायुःक्षरेण प्राणेभ्यः परिभ्रंशितम्, व्यक्त देहं - त्यक्तो देहः=आहारपरिणतिजनित उपचयो रेन तत्तथा व्यपगतादीनां चतुर्णा कर्मधारयः । अमुमेवार्थ स्पष्टप्रतिपत्तये शब्दान्तरेणाह - 'जीवविप्पजढं' इति, जीवविप्रहीण = जीवात्मना सवैथा परित्यक्तं तत् शय्यागतं वा - शय्या शरीरप्रमाणा तत्र गतं = स्थितं दृष्ट्वा संरतारगतं वा संस्तारे ऽर्धतृतीय हस्तप्रमाणस्तत्र गतं दृष्ट्वा नैषेधिकीगतं वा-नैधिकी स्वाध्या भूमिः श्मशानभूमिश्च तत्र गतं दृष्ट्वा सिद्धशिलातलगतं वा - अनेकविध तपः परिशोषितश्रीराः साधवो यत्र स्वर मे गत्वा भक्तप्रत्याख्यानरूपमनशनं कृतवन्तः कुर्वन्ति, वरिष्यन्ति च तत् सिद्ध शिलातलम्, यद्वा यत्र कश्चिद् महर्षिः सिद्धस्तत् सिद्ध शिलातलम्, तत्र गतं = स्थितं दृष्ट्वा खलु कोऽपि श्राकादिः, भणति = कथयति - 'अहो !" अहो ति दैन्ये, विस्मय, आमन्त्रणे च 'अनित्यं शरीरम्' दैग्यम् | 'आवश्यकं झतम्' इति विस्मयः । पार्श्वस्थं प्रति आमन्त्रणम् । त्रितयोऽप्यर्थोऽत्र संगच्छते । खलु अनेन = क्षतथा परियमानेन शरीरसमुच्छ्रयेण = शरीरमेव स्मुच्छ्रयः पुद्गल संघातस्तेन जिनदृष्टेन तिर्थङ्कराभिमतेन भावेन = कर्मनिर्जरणाभिप्रायेण यद्वा- तदावरणक्षरक्षयोपशमलक्षणेन आवश्यके तिपदम आवश्यक शास्त्रम, आगृहीतम् = गुरोः सकाशादधिगतम, प्रज्ञापितम् - सामान्यरूपेण शिष्येभ्यः कथितम्, प्ररूपितम् = सूत्रार्थकथनपूर्वकं शिष्येभ्येोऽध्यापितम् दर्शितम् = प्रतिलेखनादिक्रियायाः प्रतिलेखनीयम् अङ्गुलमात्रं वस्त्रखण्डमपि अप्रतिलेखनेन न स्थापनीयम् इति । निदर्शितम्
"
शरीर के साथ नहीं हो
६ स
प्रकार
शंका - - अचेतन होने से शरीररूप पुद्गल स्कंध जब आवश्यक शास्त्र वा ज्ञाता ही नहीं हो सकता है तब सूत्रकार का " आवस्सएत्तिपद आघवियं" आदि कहना संगत प्रतीत नहीं होता है । क्योंकि ग्रहण करना प्ररूपणाआदि करना ये सब क्रियाऐ जीब के साथ संबन्धित होती हैं । अतः जीव के धर्म होने के कारण इनकी घटना सो सकती है ? इस आशं का उत्तर શંકા—અચેતન હેાવાને કારણે શરીરરૂપ પુદ્ગલ સ્કંધ જે આવશ્યકશાસ્ત્રના ज्ञाता होई शकतो नथी तो सूत्रअस्तु "आवस्सएत्ति पदं आघवियं) मा प्रअ - રતું કથન સ ંગત લાગતુ નથી. કારણ કે ગ્રહણ કરવાની અને પ્રરૂપણા આદિ કરવાની ક્રિયાએ તા જીવની સાથે સંબંધ ધરાવનારી હાય છે. આ ક્રિયા જીવના ધમ રૂપ હાવાને કારણે મૃત શરીરમાં તેને કેવી રીતે ઘટાવી શકાય ? ચૈત ય યુૠત શરીરમાં જ આ ક્રિયાઓના સદ્દભાવ હાય છે.