________________
१३२
अनुयोगहारचे इत्यादि । ज्ञायाशी। भव्यशरीव्यतिरिक्तं ज्ञायक शरीरभव्यशीराभ्यां व्यतिरिक्तं =भिन्न द्रव्याव३५कं त्रिविधं प्राप्तम् । तद्यश-लौकिक, कुमाव चनिकं च ।सू०१९। तत्रज्ञायकशरीरभव्यशरीरव्यतिरिक्तलौकिक द्रव्याश्यकरुपं प्रथमं भेदं निस्पयितुमाह
मूलम्-से किं तं लोइयं दव्वावरसयं लोइयं दवावरसयं जे इमे राईसरतलवर माडंबियकोडुंबियइब्भसेटि सेणावइ सत्थवाहप्पभिइओ कलं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पलकमलकोमलुम्मिलियम्मि अहापंडुरे पभाए रक्तासोगप्पगामकिसुयसुयमुहगुंजद्धरागसरिसे कमलागरनलिणिसंडबोहए उट्रियम्मि सूरे सहस्सर. स्तिमि दिणयरे तेयसा जलंते मुहधोयणदंतपक्वालण-तेल्ट-हाणफणिहसिद्वत्थय-हरि आलिय-अदागधृवपुःफमल्लगंधतंबोलवत्थाइ याइं दव्वावस्मयाई करेति । तओ पच्छा रायकुलं वा देवकुलं वा आरामं वा उजाणं वा सभं वा पर्व वा गच्छंति से तं लोइयं दव्यावस्तय ॥ सू० २०॥
___ छाया--अथ किं तद् लौकिकं द्रव्यावर यकम् ? लौकिक द्रव्यावश्यक-य वइरित्तं दवावग्सयं तिविहं पप्णत्तं) ज्ञायव शरीर भव्यशरीर व्यतिरिक्त द्रव्यावश्या तीन प्रकार का वहा है-(तं जहा) वे प्रकार ये हैं-(लोइयं कुप्पावयणियं लोउत्तरिय) लौकिक कुप्रावचनिक और लोकोत्तरिक । ॥ मू० १९ ॥
अब सूत्रकार तव्यतिरिक्त लौकिक द्रव्यावश्यरूप प्रथम भेद का कथन करते है-से कि त लोइयं दवावस्सयं" इत्यादि। ॥ सूत्र २० ॥ शब्दार्थ-से किं तं शिष्य पूछता है कि हे भदंत ! (त लोइयं दवावस्सय
उत्त२-(जाणयसरी भवियसरीग्वइरितं दव्यावस्सय तिविहं पणतं) साय शरी२ सयशरी२ व्यतित द्र०यापश्यना २ ४ह्या छे. (तंजहा) ते प्रा। नीचे प्रमाणे छ-(लोइयं कुप्पावणियं लोउत्तरिय) (१) al, (२) प्रापयनि मने (3) सत्त२ि४ । स. १८ ॥ હવે સૂત્રકાર તદ્રયતિરિકત લૌકિક દ્રવ્યાવશ્યકરૂપ પહેલા ભેદનું સ્વરૂપ સમજાવે છે. "से कि त लेइयं दवावस्सयं" त्याहशा--(से) शिष्य ४३ने मेयो प्रश्न पूछे छ । सन् ! (तलोइयं