________________
अनुयोगचन्द्रिका टीका. १४ द्रव्यावश्यकस्वरूपनिरूपणम् मुक्कं गुरुवोयणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाएनोअणुप्पेहोए, कम्हा? 'अणुवओगोदव्व' मिति कासू.१४॥
छाया--अथ किं तद् आगमतो द्रव्याश्यकम् ? आगमतो द्रव्यावश्यक यस्य खलु आवश्यकेति पदं शिक्षितं स्थितं जितं मितं परिजितं नामसमं पोषसमम् अहीनाक्षरम् अनत्यक्षरम् अव्याविद्वाक्षरम् अस्खलितम् अमिलितम् अदत्यानेडितं परिपूर्ण परिपूर्णघोपं कण्ठोष्टविप्रमुक्तं गुरुवाचनोपगतम् । स खलु तत्र वाचनया प्रच्छनया परिवर्तनया धर्मकथया नो अनुप्रेक्षया, कस्मात् ? अनुपयोगो द्रव्यमिति कृत्वा ॥५० १४॥
टीका-शिष्यः पृच्छति-'से किं तं आगमओ दव्वावस्मयं' इति । अथ किं तद् आगमतो द्रव्यावश्यक ? आगममाश्रित्य द्रव्यावश्यकं किम् ? इति प्रष्टुराशयः उत्तरयति-'आगमओ व्यावसयं' इत्यादि। आगमतो द्रव्यावश्यक म्-एवं विज्ञःम्-याय खलु साधो -आवश्यकमिति पदम् सर्वज्ञप्रणीनमावइसकाभिधेयं शास्त्रं शिक्षितम्-विनयपूर्वकं गुरुमुखाद् गृहीतम् । स्थिनं स्मृतिपथे
आगम की अपेक्षा द्रव्यावश्यक का. स्वरूप सूत्रकार निरूपित करते हैं"से किं तं" इत्यादि ॥मूत्र १४॥
शब्दार्थ-'से) शिष्य पूछता हे कि हे भदंत ! (किं तं आगमओ दवाबरसयं) आगम की अपेक्षा करके द्रत्यावश्यक का क्या स्वम्प है ? अर्थात् दृष्यावश्यक के जो दो भेद कहे गये हैं उनमें से पहिले भेद का क्या स्वरूप है ? उत्तर-(आगमओ दव्यावस्मयं) आगम की अपेक्षा लेकर द्रव्यावश्यक का स्वरूप इस प्रकार से है-(जम्स | आवम्मएति पई सिकिवां) जिम माधने आवश्यक शास्त्र को विनयपूर्वक गुरुके मुम्न से मीग्वा है (ठिय) उसे अच्छी
હવે સૂત્રકાર આગમની અપેક્ષાએ વ્યાશ્વકના સ્વરૂપનું નિરૂપણ કરે છે. “से किं त" त्या
शाय-(से) शिप्य शुरुने मेरो प्रश्न ५छे ३. (किंत आगमओ दव्यावस्सय ?) 10मनी अपेक्षा रे द्रव्या१३५४ ह्या छ तेनु यु २१३५ छ ? એટલે કે દ્રવ્યાવશ્યકના જે બે ભેદ બતાવવામાં આવ્યા છે, તેમાંથી જે પહેલા ભેદ બતાવે છે તેનું સ્વરૂપ કેવું છે?
उत्तर--(आगमओ दवावस्सय') मागमती अपेक्षा द्रव्यापश्यनु २५३५ मा २नु छे-(जस्सणं आवस्सएत्ति पदं मिविश्वयं) 2 साधुणे ॥१२ययानु ગુરુની સમક્ષ વિનયપૂર્વક અધ્યયન કર્યું છે, (હિ) તેને સારામાં સારી રીતે પાનાના