________________
अनुयोगद्वारसूत्रे इदानीं द्रव्यावश्यक निरूपयति
मूलम्-से किं तं दव्वावस्सय ? दवावस्सयं दुविहं पण्णत्तं तं जहा-आगमओ य नो आगमओ य ॥ सू० १३ ॥
छाया-अथ किं तद् द्रव्यावश्यकम् ? द्रव्यावश्यकं विविध प्रज्ञप्तम्, तयथा-आगमतश्च नो आगमतश्च ॥ सू० १३ ॥
टीका–‘से किं तं' इत्यादि
शिष्यःपृच्छति-अथ ।क तद् द्रव्यावश्यकम् ? उत्तरयति-'दव्वावस्मयं' इत्यादि । द्रव्यावश्यकम्-वति-गच्छति तांस्तान पर्यायानिति द्रव्यम्-विवक्षितयोरतीतभविष्यद् भावशेःकारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभावं वा वस्त्वित्यर्थः। द्रपलक्षणं च सामान्यत इदं बोध्यम्।
अब सुत्रकार द्रव्यावश्यक का निरूपण करते हैं"से किं तदव्वावम्सयं' इत्यादि। ॥मत्र १३॥।
शब्दार्थ-(अथ) शिष्य पूछता है कि हे भदंत ! (किं न दव्वावस्सयं) पूर्व प्रक्रान्त (पूर्व प्रस्तुत विषय) द्रव्यावश्यक का क्या स्वरूप है ?
उत्तर--(दव्वावस्सयं दुविहं पण्णत्त) द्रव्यावश्यक दो प्रकार का है जो उन २ पर्यायों को प्राप्त करता है उसका नाम द्रव्य है अर्थात जो विवक्षित अतीत अनागत भाव का कारण हो वह द्रव्यनिक्षेप है । जैसे राजगद्दी से पृथक किये हुए राजा को नरेश कहना। तथा जो आगे राजा होनेवाला है वर्तमानमें वह राजा की पर्याय में नहीं है उसे अभी से राजा कहना यह भविष्यत कालीन पर्याय की अपेक्षा द्रयनिक्षेप है। जैसे राजा का पुत्र
હવે સૂત્રકાર દ્રવ્યાવશ્યકનું નિરૂપણ કરે છે –
“से किं तं दगपस्सय" छत्याहशहाथ-शिष्य गुरुने मेवे। प्रश्न पछ छे ....
"से किं तं दवावस्स?" 3 मापन् ! पूर्व lr1 ( प्रस्तुत विषय) દ્વવ્યાવશ્યકનું સ્વરૂપ કેવું છે ?
उत्तर-(दव्यावस्सयं दुविहं पण्णत्तं) द्रव्या१२५४ मे २ ४ . ते તે પર્યાને જે પ્રાપ્ત કરતું રહે છે તેનું નામ દ્રવ્ય છે. એટલે કે જે વિક્ષિત सतात (भूत सिन), मनात (विष्यलिन) लानु २५ डाय छे, ते द्रव्यનિક્ષેપ છે. જેમકે રાજગાદીને જેની પાસે ત્યાગ કરાવવામાં આવ્યું છે તેને નરેશ કહે તે ભૂતકાલિન પર્યાયની અપેક્ષાએ દ્રવ્યનિક્ષેપ છે, તથા વર્તમાન કાળે જે રાજા નથી. પણ ભવિષ્યમાં રાજા બનવાનું છે તેને અત્યારથી જ રાજા કહેવો તે ભવિષ્યકાલિન પર્યાયની અપેક્ષાએ દ્રવ્યનિક્ષેપ છે. જેમ કે, રાજાના પુત્રને રાજા કહે