________________
मुवशिमी टीका म० १ मयतरणिका शुभाशुभ प्रतिपादयन्ति ते प्रश्नाः। एय ये अपृष्टा एर शुभाऽशुभ वदन्ति ते मप्रश्नाः। ये पृष्टा अपृष्टान कथयन्ति ते प्रश्नाऽप्रश्नाः। तमा अन्येऽपि अति शयाः, नागकुमारः सुपर्णकुमारः अन्यैश्च भानपतिमि मह साधूनां सवादाः, इत्यादयः सन्ति ।
नन्दीमूत्रवाचनाले प्रश्नव्याकरणे पत्रचत्वारिंशदध्ययननिरन्यः समुपलय आसीत् । तदुक्त नन्दीनने-"से कि त पहागगरगाड? पहागरणेसु ण पटेंड तर पसिणसय, अत्तर पसि गमय, अत्तरं पसिणाऽपसिणसय । त जहा-अगुठपमिणाइ, पाहुपमिगाउ, अदागपसिगाइ, भन्नेविनिचित्ता टिवा विलाहमया, नागसुवण्णेहिं सद्धि दिव्या साया नापपिज्जति५ । पण्ठावागरणाण परित्ता गायणा, सखिज्जा अणुओगदारा सपिज्जा वेढा, सविना मिलगेगा मखिज्जाओ निन्जुसीओ, ससिज्जाओ सगहणीभो, सपिज्जाओ पडिपत्तीओ, से ण जगत्र्याए दसपे अगे एगे सुयक्ग्वधे, पगयालीस अभयणा, पणयालीस उसण काग, पणयालीम समुद्देसणमाला, सखिज्जाइ पयसहस्साइ पयग्गेण, सखेज्जा अामरा, अणतागमा, अणंता पन्जना, परित्ता तसा, अणता वापरा, सासयकडनिबद्ध निकाइया जिणपन्नत्ता मावा आररिज्जति. पनविज्जति, पविज्जति, दसिजति निदसिजति, उवद. सिज्जति, से एवं आया, एव नाया, एम पिनाया, एव चरणकरणपख्वणा से त आघविज्जइ । पण्हा वागरणाइ" ॥ प्रश्नव्याकरण हुआ है। इनमें १०८प्रश्न, १०८ अप्रन्न, और १०८ही प्रश्नाप्रय है। जो विचार अथवा मत्र, पूरने पर शुभ और अशुभ काकथन करते हैं वे प्रश्न है। जो विना पूछे ही शुभ और अशुम कहते हैं ये अप्रश्न है । तथा जो मिश्ररूप में पूछने पर-शुभ और अशुभ दोनों को प्रगट करते हैं। वे प्रमाप्रश्न हैं। इसी तरह और भी अतिशय एव नाग. कुमार, सुवर्णकुमार तथा अन्य भवनपतियों के साथ, साधुओं के सपाद इसमें प्रदर्शित किये गये है।।
नदीसूत्र के वाचनाकाल में प्रश्नव्याकरण में पैंतालीस अध्ययनरूप તેમાં ૧૦૮ પ્રશ્ન, ૧૦૮ અપ્રશ, અને ૧૦૮ પ્રશ્નપ્રશ્ન છે જે વિદ્યાઓ અથવા મત્ર, પૂછવામાં આવતા શુભ અને અશુભનું કવન કરે છે, તેમને પ્રશ્ન કહે છે પૂજ્યા વિના જ શુભ અને અશુભ બતાવનારને અપ્રશ્ન કહે છે તથા જે મિત્રરૂપે–પૂછવામાં આવતા શુભ અને અશુભ બનેને પ્રગટ કરે છે તે પ્રશ્નાપ્રશ્ન કહેવાય છે એ જ રીતે બીજા પણ નાગકુમાર, સુપર્ણકુમાર તથા અન્ય ભવનપતિઓની સામે, સાધુઓના ધણ સવાદ આ સૂત્રમાં બતાવવામાં આવ્યા છે
નદીસૂત્રના વાચનકાળમાં પ્રશ્નવ્યાકરણમાં પિસ્તાળીશ અધ્યયન સમુપલબ્ધ