________________ प्रथमः सर्गः। जाता, बतएव ऐसे बड़े कामको करनेके लिए उबत कामदेवको साहसी कहा गया है, तथा महान् धीर नल को एक बागसे जीतना सर्वथा असम्भव होनेसे प्रत्यत्रापर भनेक पागों का चढ़ाना कहा गया है ) // 45 // अनेन भैमी घटयिध्यतस्तथा विधेरबध्येच्छत या व्यलासि तन् / अभेदि तत्ताहगनङ्गमार्गणर्यदस्य पीपैरपि धैर्यकचकम् / / 46 / / देवसहायात् पुष्पेपोरेव पुरुषकारः फलित इस्पाइ-अनेनेति / अनेन नलेन सह भैमी घटविष्यतः यो विपतो विधेर्विधातुरबन्ध्ये छतया अमोघसाल्पत्वेन यत्तस्मातथा तेन प्रकारेण बोऽग्रे वयत इति भावः / म्यलासि विकसितं लसतेर्भावे लुरू। यत् पौष्पैरपि न तु कठिमेरमसत्य न तु देहवतः मागंणेधैरपमेव कञ्चकमस्य नलस्य अभेदि भिनं, कर्मणि लुङ्। दमयन्तीनलयोस्पित्यघटनाप भननमार्गणे सधैर्यकमकभेदनाविधेरबम्ध्येच्छवं विज्ञायत इत्यर्थः, देवानुकूरुपे किं दुष्करमिति भावः। तत्रानापौष्पयोः कन्सुकं मिमिति विरोधः, तस्य विलासेनाभासीकरणाविरोधा. भासः, स च धैय्यकश्चकमिति रूपकोस्थापित इति तयोरङ्गाङ्गिभावेन सरः // 46 // जिस कारण वैसा सुप्रसिद्ध एवं दुर्भब इस नलका धैर्यरूपी कवच भनङ्ग ( कामदेव, पक्षा-शरीरशन्य प्रतिमट ) के पुष्पमय अर्थात् अतिकोमल बाणों से विदीर्ण ( नष्ट हो गया, उस कारण इस ( नल ) के साथ उस प्रकार (इन्दादि दिक्पागेका त्याग कर ) दमयन्तीका सङ्गम करानेवाले माग्यके सफल मनोरथका हो वह विलास था, ऐसा बान पड़ता है / ( अन्यथा महान् शूर-बीर नहका धैर्य शरीरहीन प्रतिभट कामदेवके पुष्पमय कोमलतम बाणोंसे कदापि नहीं नष्ट होता अर्थात् दमयन्तीके प्रति मनुरक्त होनेसे कामपीरित नरूका धैर्य कदापि मग्न नहीं होता, इससे पता चलता है कि भाग्य की इच्छाको कोई भी नहीं टाल सकता। नल दमयन्तीके गुणों को सुनकर कामपोहित होनेसे अधीर हो गये) // 46 // किमन्यदद्यापि यक्ष्मतापितः पितामहो वारिजमाश्रयत्यहो / स्मरं तनुच्छायतया तमात्मना शशाक शङ्के स न लक्ति नलः / / 47 || अथ विधिमपि बिसवतः किं विध्यपेचयेत्याशयेनाह-किमिति / किमन्यत् अन्यत् किमुच्यते, पितामहो विधिरपि तस्य स्मरस्यास्तापितः सम्तापितः अद्यापि वारिजमापति तस्य पपासनस्वादिति भावः। सर्वनीतेरपचार गम्यते, अहो विधेरपि स्मरविधेयरवमाबर्यम् / पितामहतापिनं स्मरं स नलः आत्मनस्तनोः छायेर छाया कान्तिर्यस्य तस्य भावस्तत्ता तया तनुच्छापतया तनोश्छापा अनात पस्तनु. पछाया तत्तयेति गम्पते 'छाया वनातपेकान्ताविति'वनयन्ती। लहितुं न शशाक इत्पहं शक्के, न हि स्वच्छाया लखितुं शक्या इति भावः। अत्र स्मरलने पितामहो. ऽप्यशकः किमुत नळ इत्यर्थापत्तिस्तावदेकोऽलङ्कारः। 'एकस्प वस्तुनो भावायत्र