Book Title: Vimalprabha Tika Part 01
Author(s): Jagannath Upadhyay
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
Catalog link: https://jainqq.org/explore/004303/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ bhoTa-bhAratIya-granthamAlA-11 zrImaJjuzrIyazoviracitasya paramAdibuddhoddhRtasya zrIlaghukAlacanatantrarAjasya kalkinA zrIpuNDarIkeNa viracitA TIkA vimalaprabhA [prathamo bhAgaH]. bhoTa vidyA saMsthAnam sampAdakaH TippaNIkArazca pro0 jagannAtha upAdhyAyaH bhU0 pU0 javAharalAlaneharU risarca phelo pAlivibhAgAdhyakSacarazca sampUrNAnandasaMskRtavizvavidyAlaye vArANasyAm kendrIya ucca tibbatI-zikSA-saMsthAna sAranAtha, vArANasI buddhAbde 2530 tame zrestAbde 1986 tame Page #2 -------------------------------------------------------------------------- ________________ BIBLIOTHECA INDO-TIBETICA SERIES NO. XI VIMALAPRABHATIKA OF KALKI SRI PUNDARIKA ON SRI LAGHUKALACAKRATANTRARAJA by SRI MANJUSRIYASA [ Vol. 1. ] bhoTa vidyA saMsthAna Critically Edited & Annotated with Notes Vu JAGANNATHA UPADHYAYA Former Professor & Head, Department of Pali Sampurnananda Sanskrit University & Former Nehru Research Fellow CENTRAL INSTITUTE OF HIGHER TIBETAN STUDIES SARNATH, VARANASI 2530 B. E. ; 1986 A.D. Page #3 -------------------------------------------------------------------------- ________________ Bibliotheca Indo-Tibetica Series-XI Chief Editor : VEN. SAMDHONG RINPOCHE Principal Central Institute of Higher Tibetan Studies Sarnath, Varanasi First Edition : 550 Copies Price : (1) Hardbound Rs. 70.00 (2) Paperback Rs. 60.00 All Rights Reserved 1986 Published by : Central Institute of Higher Tibetan Studies Sarnath Varanasi-221007 (India) Printed by Ratna Printing Works, Kamachha, Varanasi Page #4 -------------------------------------------------------------------------- ________________ bhoTa-bhAratIya-granthamAlA -11 zrImaJjuzrIyazoviracitasya paramAdibuddhoddhRtasya zrIlaghukAlacakatantrarAjasya kalkinA zrIpuNDarIkeNa viracitA TIkA vimalaprabhA [prathamo bhAgaH] INTAIN EN gopiyA saMsthAna sampAdakaH TippaNIkAraeca pro0 jagannAtha upAdhyAyaH .. bhU0pU0 javAharalAlaneharUrisarca phelo pAlivibhAgAdhyakSacarazna sampUrNAnandasaMskRtavizvavidyAlaye vArANasyAm kendrIya ucca tibbatI-zikSA-saMsthAna sAranAtha, vArANasI no buDhAbde 2530 tame . .. khastAbde 1986 tame Page #5 -------------------------------------------------------------------------- ________________ bhoTabhAratIyagranthamAlA 11 pradhAnasampAdakaH-bhikSu samadoGa rinpoche prAcAryaH kendrIya ucca tibbato-zikSA-saMsthAnasya sAranAtha, vArANasI prathamaM saMskaraNam : 550 pratirUpANi mUlya : (1) sajilda : ru0 70.00 (2) ajilda : ru0 60.00 sarvAdhikAraH surakSitaH 1986 prakAzakaH kendrIya ucca tibbatI-zikSA-saMsthAna sAranAtha vArANasI-221007 (bhArata) mudraka: ratnA prinTiga varksa, kamacchA, vArANasI Page #6 -------------------------------------------------------------------------- ________________ @ ( casa Page #7 -------------------------------------------------------------------------- ________________ lAmo parama-pAvana-caturdaza-dalAI-lAmA zAsanadharasAgaraH Page #8 -------------------------------------------------------------------------- ________________ gayAzIrSa bajAsanasamope zrIkAlacakrAbhiSeka-mahAmaNDale paramapAvana-zAsanadharasAgarAya dalAIlAmAmahAbhAgAya vimalaprabhA-samarpaNam yat saddharmapravartanAya vihitaM cakraM purA tAyinA potAlA-zikharAt tadudgatamaho lAmAdalAIzritam / hiMsAmohapare parArthavimukhe koTidvayAdhiSThite .loke sAdhayituM hitaM vijayate zrIkAlacakraM hi tat / / kAlacakrAbhiSekeNa prAcyapAzcAttyadezayoH / apAsya viSamAM caryA pAvitA lakSazo janAH // . ' tasmai cakradharAya zAsanavide saMskRtya yA cApyate TIkA sA vimalaprabhA vigalitA yatnena saMyojitA / prajJA yA karuNAnvitA'tisahajA tanmudrayA'liGgitA lokAH santu parasya duHkhahataye maJjuzriyA darzitAH // kalkinA puNDarIkeNa lokanAthena nirmitaa| bahoH kAlAd vilupsA sA jagannAthena dIpitA // upAdhyAyo jagatrAyaH buddhAnde 2529 mite mArgazIrSa pUrNimAyAma Page #9 -------------------------------------------------------------------------- ________________ r / / gng-zhig-sngon-dus-skyobs-ps-dm- p'i-chos-kyi-phyir-du-'khor-lo-bskor-b-de / / ae-m-gru-'dzin-rtse-ns-rgy-mtsho'i-bl-m-l-brten-gong- du-'phel-br-gyur / / rmongs-dng-'tshe-b-l-zhen-gzhn-don-rgyb-phyogs- - - mth'-gnyis-l-ni-lhg-gns-p'i / / 'jig-rten-l-ni-phn-p-sgrub-phyir-dpl-ldn-dus-kyi-'khor- lo-de-ni-rnm-pr-gns / / dus-kyi-'khor-lo'i-dbng-chen-gyis / / shr-dng-nub-kyi-yul- gnyis-kyi / / spyod-p-m-mnym-rnm-bsl-ns / / skye-bo-'bum-phrg dg-pr-mdzd / / -bsl-- ( ii) Page #10 -------------------------------------------------------------------------- ________________ rnm-pr-nyms-p'i-'grel-p-dri-m-med-p'i-'od-de-'bd- ps-yng-dg-sbyr / / bstn-p-rtogs-shing-'khor-lo-'dzin-p-de-l-legs-pr- sbyr-te-dbul-br-by / / shes-rb-snying-rje'i-rjes-zhugs-shin-tu-lhn-skyes-phyg-rgy- m-des-yongs-su-'khyud / / 'jm-dpl-gyis-bstn-'jig-rten-'di-ni-gzhn-gyi-sdug- bsngl-'joms-phyir-nyid-gyur-cig / rigs-ldn-pdm-dkr-po-ste / / 'jig-rten-mgon-gyis- bskrun-p-de / / ring-mo-zhig-ns-rnm-pr-nyms / / 'jig-rten-mgon- pos-gsl-br-bys / / ( iii,) Page #11 -------------------------------------------------------------------------- ________________ g-yaamgo-ri-rdo-rje-gdn-gyi-nye-'grm-du-dpl-dus-kyi- 'khor-lo'i-dbng-gi-dkyil-'khor-chen-po'i-dbus-su-- 7 mchog-tu-dri-brl-7 rgyl-dbng-taa-laa'i-bl-m-bstn- 'dzin-rgy-mtsho'i-zhbs-kyi-pdmo'i-drung-du-dri-m-med-p'i- 'od-'di-yongs-su-'bul-lo / / ( ir) Page #12 -------------------------------------------------------------------------- ________________ prakAzakIya prAyaH Adhunika itihAsajJa vidvAnoM kI mAnyatA hai ki pAli-tripiTaka hI prAcIna evaM prAmANika buddhavacana haiM aura mahAyAna tathA tantrapiTaka bAda ke vikAsa haiM, kintu paramparAgata bauddha vidvAn, vizeSataH tibbatI-paramparA, ise mAnane ke pakSa meM nahIM hai| inake matAnusAra mahAyAna-piTaka aura mantra-piTaka (sUtra aura tantra ) sarvathA prAmANika buddhavacana haiN| idhara Adhunika gaveSaNAoM ke phalasvarUpa aneka durlabha grantha evaM prAcIna granthoM ke sandarbha upalabdha hue haiM / inake taTastha adhyayana se tibbatI-paramparA kI ukta mAnyatA kI puSTi huI hai| tantra-vidyA utkRSTa adhyAtmavidyA hai| tantra-zAstroM kA yadi vidhivata guruparamparA se samyag adhyayana evaM manana kiyA jAe to pratIta hogA ki unameM mAnyaM bauddha dharma aura darzana ke siddhAntoM se viparIta kucha bhI nahIM hai| tantroM ke bAre meM prAyaH sAmAnya logoM meM atyadhika vipratipattiyA~ dRSTigocara hotI haiN| kucha loga inheM jAdUTonA mAtra samajhate haiM, kintu vAstavikatA sarvathA isase bhinna hai| tantra-vidyA kevala bAhya bhautika yA aihika upalabdhiyoM kA sAdhanamAtra nahIM hai, api tu isameM utkRSTa buddhatva evaM lokottara nirvANa kI prApti ke kSipra phaladAyI upAya pradarzita haiN| yaha sahI hai ki una upAyoM kA sAmAnya janoM meM khule-Ama prakAzana nahIM kiyA jAtA, kyoMki isase lAbha kI apekSA hAni kI hI adhika sambhAvanA rahatI hai| ataH pAtratA kA vicAra kara guru yogya ziSyoM ko isa vidyA ko pradAna karatA hai| isalie tantra-vidyA guhya-vidyA kahI jAtI hai| ___ tantra-sambandhI bhrAntiyoM ke nirAsa ke lie tathA unakA durupayoga rokane ke lie yaha Avazyaka hai ki pUrI sAvadhAnI baratI jAe aura tantra-granthoM para utkRSTa koTi kA zodha, vaijJAnika sampAdana evaM prakAzana kArya ho / zrIkAlacakratantra na kevala anuttaratantra kA eka mahattvapUrNa aGga hai, apitu samasta anya tantroM se pRthak yaha eka vizeSa prakAra ke siddhAnta kA pratipAdana karatA hai| aisA hone para bhI yaha anya tantra aura sUtra prasthAnoM se gahare rUpa se antaHsambaddha hai| isake adhyayana se na kevala tantra-vidyA kI viziSTatAoM para hI prakAza par3atA hai, api tu tatsambaddha aneka svatantra vidyA-zAkhAoM kA bhI suspaSTa parijJAna hotA hai, jaise-khagolavidyA, bhUgola, jyotiSa, Ayurveda, zilpa-vidyA Adi / Page #13 -------------------------------------------------------------------------- ________________ zraddhA aura vizvAsa kI dRSTi se bhI yaha tantra isa kalikAla ke lie sarvathA upayukta mAnA gayA hai| prastuta zrIlaghukAlacakratantrarAja aura usakI vistRta vimalaprabhA TIkA isa vAGmaya kA hRdaya evaM sAra hai| isake vaijJAnika saMskaraNa kA prakAzana niHsandeha atyanta mahattvapUrNa aura upayogI hai| isa kArya kI vigata aneka varSoM se apekSA kI jA rahI thI, kintu grantha kI vizAlatA, duruhatA evaM gambhIratA ke kAraNa koI vidvAn isa kArya ko sampanna karane kA sAhasa nahIM juTA pA rahA thaa| pro0 jagannAtha upAdhyAya bauddha dharma aura darzana ke vizruta vidvAn hI nahIM haiM, api tu bhArata meM bauddha vidyAoM ke pracAra-prasAra meM inakA mahattvapUrNa aitihAsika yogadAna rahA hai| idhara inhoMne bauddha tantra-vidyA ke adhyayana kI ora dhyAna diyA hai / hama pro0 upAdhyAya ke AbhArI haiM, jinhoMne isa kArya ko sampanna karane kA saMkalpa liyA aura varSoM ke athaka parizrama ke phala-svarUpa isa kArya ko sampanna kara hameM bhoTa-bhAratIyagranthamAlA ke antargata prakAzita karane kA avasara pradAna kiyA hai| isa mahattvapUrNa aura aba taka aprakAzita vimalaprabhA grantha kA pahalI bAra prakAzana karake saMsthA apane ko gauravAnvita samajhatI hai| yaha bhI atyanta saubhAgya kI bAta hai ki bodhagayA meM zrIkAlacakratantra ke abhiSeka ke punIta avasara para vizvaguru parama-pAvana dalAI lAmA jI ke kara-kamaloM meM samarpita kara isakA prakAzanodghATana ho rahA hai| AzA hai isase jijJAsu vineya janoM . ko tantra-vidyA ke adhigama, zodha evaM adhyayana meM sahAyatA prApta hogii| disambara 26, 1986 bhikSu samadoGa, rinpoche prAcArya kendrIya ucca tibbatI-zikSA-saMsthAna sAranAtha, vArANasI ( vi ) Page #14 -------------------------------------------------------------------------- ________________ dpr-skrun-p'i-ched-brjod / / / deng-rbs-kyi-mkhs-dbng-lo-rgyus-rig-pr-gtsgs-su-mdzd-p-rnms-kyis- pli'i-sde-snod-gsum-'b'-zhig-sngon-byung-dng-sngs-rgys-kyi-bk'-tshd-ldn-yin-gyi / theg-p-chen-p'i-sde-snod-dng-rgyud-sde-rnms-phyi-rbs-su-yr-rgys-phyin-p'i-gsr-rtsom--- yin-pr-bzhd-mod / brgyud-ldn-gyi-nng-p'i-mkhs-p-spyi-dng-khyd-pr-bod-kyi-brgyud- 'dzin-rnms-gong-gsl-gyi-bzhed-p-dg-khs-mi-len-pr-m-zd / theg-p-chen-p'i- sde-snod-dng-rgyud-sde-mth'-dg-sngs-rgys-kyi-bk'-tshd-ldn-du-'dod-p-yin / d- br-skbs-deng-rbs-kyi-nyms-zhib-p-mng-pos-'bd-brtson-gyis-'tshol-zhib- bys-p'i-'brs-bur-dus-rbs-ches-sng-b'i-rnye d-dk'i-dpe-rny ng-mng-po-rnyed-p-dng---- de-dg-gzu-bo'i-bl s-nyms-zhib-brtg-dpyd-bys-p'i-grub-don-rnms-rng-re'i-sngon----- sr l-gyi-bzhed-rgyun-l-rgyb-rten-byung-yod / gsng-snggs-kyi-rig-p-'di-ni-nng-don-rig-p-khyd-'phgs-shig-yin-pr- m-zd-brgyud-ldn-bl-m-ls-nyn-te-thos-bsm-tshd-ldn-zhig-byed-p-yin-n-snggs-kyi-- rig-gzhung-du-nng-p'i-chos-lugs-grub-mth'-dng-'gl-b' -i-don-gnd-ci-yng-med---- p'i-nges-p-rnye d-thub / gsng-snggs-kyi-skor-l-skye-bo-rng-'g'-b-mng-por-sgr- bskur-gyi-log-rtogs-sn-tshogs-shig-yod-pr-mngon-zhing- / l-ls-snggs-zhes-p- mig-'phrul-dng-sgyu-m'i-gzhung-tsm-du-'khrul-p'ng-yod-mod / dngos-don-du-de-ls- ( vii) Page #15 -------------------------------------------------------------------------- ________________ ldog-ste-gsng-snggs-ni-phyi'i-dngos-po-tsm-mm-tshe-'di-kho-n'i-bde-don-sgrub-byed-tsm-- m-yin-pr-bl-med-rdzogs-byng-go-'phng-dus-ches-thung-ngu'i-nng-thob-pr-byed-p'i-thbs-- tshng-l-m-nor-b-ston-pr-byed-p-yin / ches-zb-p'i-thbs-tshul-de-dg-rgyud-m-smn- p'i-skyes-bur-khrom-bsgrgs-su-ston-n-dge-chung-nyen-che'i-skyon-du-m-'byung-sr d-ps-rgyud---- sde-rnms-l-gsng-snggs-kyi-th-snyd-byed-p-yin / des-n-gsng-snggs-kyi-chos-l- log-rdog-dng-nyes-spyod-'byung-nye-b-dg-dw gs-zon-chen-pos-'gog-thbs-by-gl-che----- zhing- / de'i-sld-du-khungs-ldn-gyi-rgyud-sde'i-gsung-rb-rnms-l-nyms-zhib-tshd-ldn- bys-te-tshn-rig-dng-mthun-p'i-zhu-sgr g-dng-dpr-skrun-by-gl-shin-tu-che-br-mthong- / / dpl-dus-kyi-'khor-lo'i-rgyud-'di-ni-snggs-bl-med-kyi-nng-ns-shin-tu-gl- che-b-zhig-yin-pr-m-zd-rgyud-sde-gzhn-dng-bshd-sr l-mi-mthun-p'i-grub-mth'i-rnm--- bzhg-du-m-zhig-ston-p-dng-chbs-cig-rgyud-sde-gzhn-kun-dng-'brel-b-gting-zb-yod- p-zhig-yin-pr-brten-gzhung-'di-l-thos-bsm-byed-n-gsng-snggs-kyi-khyd-chos-du-m-- rtogs-nus-p-dng- / lhg-pr-gzhung-'dir-mkh'-dbyings-go-l'i-rig-p-dng- / s-gshis-rig-p / skr-rtsis / tshe'i-rig-byed / bzo-rig-p-sogs-thun-mong-dng- thun-men-gyi-rig-gns-rng-dbng-b-mng-po-zhig-kyng-rdogs-nus-p-yin / dd-p-dng- ldn-p'i-brgyud-'dzn-rnms-kyis-rgyud-sde-'di-nyid-snyigs-m'i-dus-'dir-byin-rlbs---- 'phri n-ls-kyi-myur-khyd-khyd-pr-du-'phgs-shing-shin-tu-dgos-mkho-che-b-zhig-yin----- pr-yid-ches-byed-kyi-yod / dpl-dus-kyi-'khor-lo'i-bsdus-rgyud-kyi-rgyl-po-dng-de'i-'grel-bshd-rgys- p-dri-m-med-p'i-'od-'di-ni-rgyud-sde-'di'i-gzhung-lugs-thms-cd-kyi-snying-po'm----- ( viii ) Page #16 -------------------------------------------------------------------------- ________________ rts-b-lt-bu-yin-stbs-'di-nyid-deng-dus-dng-mthun-p'i-dg-zhus-dng-dpr-skrun-byed-rgyu- h-cng-gl-gnd-dng-phn-thog-che-ng-gdon-mi-z-bs-de-'dr'i-ls-don-zhig-'grub-n-- snym-p'i-re-'dun-'dus-p'i-lo-mng-po-zhig-ns-byed-bzhin-yod-kyng-gzhung-'d-shin--- tu-zb-cing-rgys-l-rdogs-pr-dk'-bs-mkhs-p-sus-kyng-tshul-'dir-'jug-p'i--- spobs-p-byed-m-nus / slob-dpon-chen-po-'jig-rten-mgon-po-mchog-n-nng-p'i-chos-dng-mtshn-nyid- l-mkhs-p'i-grgs-p-thob-p-tsm-m-yin-pr-'phgs-yul-du-nng-p'i-rig-gns-- bskyr-gso-khyb-spe l-gyi-ls-don-thog-thugs-'khur-chen-po-gnng-mkhn-gyi-lo-rgyus---- dng-ldn-p'i-skyes-bu-zhig-yin-p-khong-gs-nye-chr-lo-'g'-shs-ns-gsng-snggs-kyi- skor-gsn-bsm-gting-zb-gnng-b-dng-mnym-du-gzhung-chen-'di-nyid-dg-zhus-dpr- skrun-gnng-rgyu'i-thugs-'dun-dm-bc'-gnng-ste-lo-grngs-du-m'i-ring-gus-rtg-g------ brtson-p-lhod-med-gnng-b'i-'brs-bur-ls-don-'di-yongs-su-grub-sde-'di-g-mtho---- slob-kyi-'phgs-bod-pod-phr ng-grngs-bcu-gcig-p'i-khongs-su-dpr-skrun-zhu-rgyu'i-go- skbs-bstsl-b-'dir-kho-bos-khong-l-legs-so-zhu-rgyu-dng- / gl-gnd-che-zhing-sngon- chd-dpr-du-m-bskrun-p'i-gsung-rb-'di-bod-kyi-mtho-slob-ns-thog-mr-dpr-skrun-zhu- rgyu'i-go-skbs-byung-b-'dir-yi-rng-dng-dg'-spobs-chen-po-yod / phyi-lo- 1ec* lor-gns-mchog-rdo-rje-gdn-du-dus-kyi-'khor-lo'i-dbng-chen- gyi-skbs-der-lhr-bcs-sr d-zhi'i-gtsug-rgyn-7gong-s-7skybs-mgon-chen-p-mchog- gi-phyg-gi-pd-mor-yongs-su-phul-te-dpr-skrun-dbu-'byed-gnng-b-ni-shin-tu-skl-b--- ( ix) Page #17 -------------------------------------------------------------------------- ________________ bzng-p-zhig-yin-p-dng- tshul-'ds-don-gnyer-cn-gyi-gdul-by-rnms-l-zb-m- snggs-kyi-rgyud-don-rtogs-p-dng- / nyms-zhib-dng- / thos-bsm-byed-pr-phn- grogs-yong-b'i-re-'dun-dng-bcs-lng rnns 'i-dbus-bod-kyi-ches-mtho'i-slob-khng-gi--- slob-spyi-zm-gdong-p-dge-slong-blo-bzng-bstn-'dzin-gyis-phyi-lo- 104s: zl-b- 12 chs- 20 bzng-por-bris / / / / Page #18 -------------------------------------------------------------------------- ________________ purovAk suviditamevaitad yad bauddhatantrANAM sAmAnyatazcaturdhA vibhAgaH kriyate, tadyathAkriyA, caryA, yogaH, anuttarayogazca / tatrAnuttarayogastAvat sarvebhyaH zreSThayamAvahati / anuttarayogaM vihAya trayo'pyanye vibhAgA yadyapyalpamahattvA iva pratIyante, tathApi te anuttarayogabhUmyadhigataye sopAnabhUtA ivAto na kathaJcinyUnamahattvAH / atha cAnuttarAyAM sthitau trayo'pyete sAhAyyamAcaranto'nuttarayogAvinAbhUtA evopakArakA bhavantIti / - etadapi suviditameva yad bauddhatantrasambaddhAH saMskRta-granthA anekazatAbdItaH pUrvameva bhAratavarSato vilopamAgatAH / ataste bahoH zatakAnnAtra samupalabhyante / saubhAgyAd bhAratopakaNThe nepAlarASTre katipaye bauddhatantragranthAH saMskRtabhASAyAM samupalabhyante / eteSAmanveSaNaM nAma sumahat kaSTasAdhyaM kAryam / prAyazaH paJcAzadvarSataH pUrvameva vaGgapradezIyAH prAtaHsmaraNIyA rAjA-rAjendralAlamitra-mahAmahopAdhyAyaharaprasAdazAstri-prabodhacandrabAgacIpramukhAH, atha ca mahApaNDitarAhulasAMkRtyAyanaprabhRtayo'nye ca vidvAMso'sakRnnepAlaM bhoTadezaM ca gatvA tato'nekAn durlabhAn mahattvapUrNAzca granthAn smaaniitvntH| vigateSu dazAdhikavarSeSu mayA'pi vAracatuSTayaM nepAlayAtrAM kRtvA'muSmin anveSaNakarmaNi kazcana laghIyAn pryaaso'nusstthitH| tadvazAdadya yAvadaneke'nupalabdhA aparicitAzca granthAH samupalabdhAH / teSu kAlacakraM nAma tantraM prAcInaM suvizadaM sarvatantrANAmAkArabhUmirivAste / etasya tantrarAjasya TIkA'pi bRhadAkArA vimalaprabhA nAma pUrvamanupalabdhavAsIt / paJcapaTalAtmakamidaM mUlatantraM tasya TIkA'pi vimalaprabhA pazcapaTalAtmikaiva / kintu na hastalikhitabhANDAgAreSu vyaktigatasaGgraheSu vA kAcidekA'pi pratiH paripUrNA samupa labhyate / tatra paJcamapaTalasya TokA tu nAdya yAvanniHzeSA samupalabdhA / mayA'pyetasyAH .. katipaya evAMzAH smdhigtaaH| . zrIlaghukAlacakratantrasya vimalaprabhATIkAyAH kastAvat pravartanakAla iti mImAMsAprasaGge mUle TokAyAM ca yatra tatra prastUyamAnaM kiJcid vRttaM dRzyate / TokAnurodhena paramAdibuddhAdeva pravacanamupalabhya dazabalena khalu kAlacakraM nAmedaM laghutantraM vyAkRtam / tacca tantraM kalApadeze punaH maJjazriyA nigaditam / tatra TokA ca pUrva rAjJA sucandreNa likhitA, yA kalevareNa SaSTisAhasrikA''sIt / tAmAdhArIkRtya puNDarIkeNa kalkinA eSA dvAdazasAhasrikA viracitA / eSA ca TIkA sarveSAM bauddhatantrANAM sArasUcikeva, atha ca sarvatantrANAM yat pratipAdyaM vajrapadaM vajrayAnaM vA tasya bhedayitrI samasti / paramparAnurodhena etaTTIkAnurodhena vA vajrayAnaM tAvat zAstrA buddhenaiva vyAkRtam / vajrasattvA bodhisattvAzcAsya vajrayAnasya saGgItikArakA abhavan / etasmin viSaye'sti yeSAM vaimatyam, teSAM kubuddhinivAraNAyApi TIkaiSA puNDarIkeNa vinirmitA / etasyA vaiziSTayaM prakAzIkurvatA kathitaM Page #19 -------------------------------------------------------------------------- ________________ tena yannirvANapArArthinAM janAnAM kRte sukhapUrvakaM vighnaughasya drutalaGghanAya zIghragAminI naukeva prajJA, yasyA vAhakamidaM kAlacakrayAnaM nAma tantram / ata eva bauddhanayeSu parAtpa- . ratvaM nirdhArayatA kAlacakratantrapratipAdyaM paramasukhapadaM sarvataH samatkRSTamiti tatra pravezo nitAntaM kaSTakara ityuktaM dvitIyapaTalamUle TIkAyAM ca / parAtparatve'yaM kramaH-buddhe'nurAgaH, tataH zrAvakapratyekabuddhayAnayoH, tato vajrayAne hetuphalAtmake, tataH kvacid AlambanazUnyatAyAM nirAlambakaruNAtmikAyAM kAlacakratantrapratipAdyabhUtAyAM mahAmudrAkhyAyAM pravezaH / vimalaprabhAnurodhena sItAnadyA uttare bhAge bhagavatA buddhenedaM tantraM samupadiSTam / asya tantrasya yathA samyak prAmANyaM saMrakSitaM syAt tathA vajrapANinA nAmasaGgIti pramANIkRtya etattantraM saMgRhItam / yato hi nAmasaGgIteH sarvamantranaye notArthatvaM khyAtam, atastadAnukUlyena kAlacakratantrasyApi prAmANyaM susthiram | kAlacakratantrasya vaiziSTayaM khyApayatoktaM vimalaprabhAyAm-"ye paramAdibuddhaM na jAnanti te nAmasaGgoti na jAnanti, ye nAmasaGgIti na jAnanti te vajradharajJAnakAyaM na jAnanti, ye vajradharajJAnakAyaM na jAnanti te mantrayAnaM na jAnanti, ye mantrayAnaM na jAnanti te saMsAriNaH sarve vajradharabhagavato mArgarahitAH" (pR0 52) / evaM paramAdibuddho mokSArthibhiH sacchiSyaiH zrotavyaH sadguruNA copadeSTavyaH / etadanurodhena paramAdibuddhaH kAlacakro bhagavAn vjrsttvH|| ___ idaM kAlacakratantraM kutra prAdurabhUditi jijJAsAyAM zrodhAnya kaTakamevedamprathamatayA samupasthitaM bhavati, taddhi mantrayAnasyotsabhUmiH, tasya mantrayAnasyopajIvyabhUtamidaM kAlacakratantraM nAma / ato hi yadyapi sAmAnyena zrIdhAnyakaTakameva kAlacakrasyApi dezanAbhUmiriti sambhAvayituM zakyate, tathApi mantrayAne kAlacakrasya vaiziSTyaM tasya dezamAgAmbhIrya khyApayati / etad rahasyaM vivarotumeva vizeSeNAdhArAdheyasambandhavidhayA 'evaM' ityasya prAdhAnyena vyAkhyAnaM kAlacakre tantre samupalabhyate / tatra 'e'-kAro jaDo gaganAlokaH, tatra 'va'-kAraH kAvyavyaho vajradhRg buddhaH / tasmin ekArasiMhAsane sthito buddhI vaMkAraH kAlacakrasya dezanAM kroti| etasyAtigambhIratattvasya dezanAsthAnasya bhautikadRSTyA nirdhAraNaM na tathA mahattvAdhAyakaM yathA vineyajanAnAM samutkRSTAzayAnAmAntara aadhaaraadheybhaavnirdeshH| etAdazAnAmeva vineyAnAM madhye AntaraM tAvat kAlacakrapravartanaM nAma kizcit / taddhi anapekSya bAhyasthAnavaiziSTyaM yatra kutrApi vyAkRtametad bhavet / ata eva svIkRtyApi zrIdhAnyakaTakasya bhautikaM mahattvaM kAlacakratantre vimalaprabhAyAM ca paramAdibuddhavajradhAtumahAmaNDale vajrasiMhAsane 'ekAre' sthito yo 'vaMkAraH', tenaiva kAlacakratantrapravartanaM saMketitam / ata eva ca bAhyAdhyAtmabhedena sthAnasyApi vyAkhyAnaM vimalaprabhAyAmupalabhyate / ata evAsmin tantre saMketitaH zambhaladezaH kalApagrAmaH aDakavatItyabhidhAnena pRthivyAM bhautikaM sthAnaM bhavenna veti nAnivAryam / itthamevAsya kAlacakrasya dezanAyA yo hi yAcako'dhyeSakaH saGgItikArakazca, sa kalApagrAmasya svAminaH sUryaprabhasya vijayAdevIgarbhasambhUtaH putraH sucandranAmA raajaa| evaMvidhaH kutracinna dRzyate kAlacakratantraM vihAyAnyatantreSu, yo garbhotpannaH kazcana syAt / etadAkSepamapAka vimalaprabhAyAM zAkyamuneH zuddhodananarendrasutasya mahAmAyAdevIgarbhasambhUtasyApi dezakatvaM sucandreNa samAnameveti pratibandhuttaraM pradAya rAddhAnte yo hi dezako buddhaH, ( xii ) Page #20 -------------------------------------------------------------------------- ________________ tasya ko hi buddhabhAva ityasyottaraM vyAharatA buddho vigatamalaM cittamiti mArazca samalaM cittamityabhihitam / yazca bAhye buddhasya mArabhaGga ucyate, sa sattvAnAM svacittapratibhAsa eveti smudaajheN| itthaM yathA zAkyakule mAtRkukSisambhUtaH siddhArthaH, tathaiva zambhalaviSaye'pi garbhasambhUto vajrapANiH sucandraH / etatsakaladRSTAntadAntikavyAjena kAlacakratantraM hi nitAntaM sugambhIram, tasya mahattvaM ca na sthAnadRSTyA na vA garbhajAtAjAtadRSTya samAkalayituM yujyata iti gambhIraM rahasyaM prakaTIkRtam / . itthaM zAstrAnurodhena sampradAyaparamparAnurodhena ca kAlacakratantrasyodgamaH prastAvitaH / itihAsadizA cApyetasyodgamakAlanirdhAraNaM naivAtiduSkaram / yato hi kAlacakratantramale TokAyAM cAnekAni sAkSibhatAni vattAni likhitAnyapalabhyante, yadvazAt kAlanirdhAraNaM suzakam / upavaNitaM mUle TIkAyAM ca islAmadharmasya pravartanam, muslimayavanAnAM cAryadeze sAkSAd dRSTamivAkramaNam, avilambavigatamiva vA / tathA hi AdyAbdAt SaTzatAbdaiH prakaTayazanRpaH zambhalAkhye'bhaviSyat, tasmAnnAgaiH zatAbdaiH khalu makhaviSaye mlecchadharmapravRttiH / tasmin kAle dharaNyAM sphuTalaghukaraNaM mAnavairveditavyam, siddhAntAnAM vinAzaH sakalabhuvitale kAlayoge'bhaviSyat // (pR0 77) kAlacakratantrasya etacchlokAnurodhena taTTIkAnurodhena ca AdyAndo bhagavatobuddhasya dharmadezanAkAlaH, tasmAt SaTzatAbdayanantaraM sItAnadyuttare zambhalAkhye deze mahAyazA maJjuzrIH prakaTo bhaviSyati / tasmAd aSTazatAbdayanantare 'makha' iti nAmnA vartamAne kAle 'makkA' iti khyAte pradeze mlecchadharmasya islAmadharmasya pravartanaM syAt / tasmin kAle jyautiSasiddhAntAnAM brahma-saura-yavanaka-romakANAM caturNAmapi vinAzo bhaviSyati / tasmiMzca kAle bauddhetaratIthikAnAM siddhAntA niHzeSatAM gamiSyanti / kintu kAlacakratantravazAd bauddhasiddhAntasya vinAzo na syAt / tasmin kAle sphuTalaghukaraNaM mAnavairveditavyam iti tatrollikhitam / sphuTalaghukaraNaM sphuTaM kurvatA'ne jyotiSe pratiSaSTisaMvatsaraM navaM navaM dhruvakaM vidhIyamAnaM bhavati, tadvazAcca kAlagaNanAM vidhAya ko hi mlecchakAla iti nizcetuM pAryate / uktaM ca tatraiva , vahnau khe'bdhau vimizraM prabhavamukhagataM mlecchavarSa prasiddham UnaM mlecchendravarSa karaphaNizazinA zeSamahitaM ca / ityAdinA . itthaM buddhasya pravartanakAlAt SaTzatavarSapazcAd mnyjushriikaalH| tadAnI karaNe dhruvaH, tasmAdaSTazatavarSapazcAd mlecchakAlaH, tasmAd dvayazotyadhikazatena (182) hIno'jakalkI kAlaH / anena ca ajena laghukaraNaM vizodhitam / itthaM karaphaNizazinA (182) zeSam arkA (12)-hataM syAt, atha ca caitrAdimAsaiH adharayuga(4)-hatam / khAgnicandra (130). vibhaktaM sad labdhaM bhUmipraviSTaM mAsapiNDaM triMzattithigaNitArthaM bhavati / mlecchavarSasphuTIkaraNArtham anyadapyekaM hastalikhitapustakaM labhyate kAlacakrAnusArigaNitamiti nAmnA / ekamAtraM samupalabdhAyAM tasyAM pratau ko hi mlecchakAla iti likhitam / tasya prathamapatram ( xiii ) Page #21 -------------------------------------------------------------------------- ________________ anekAzchinnaM vartate, tathApi mahatvAcAyakaH kazcit saMkelo labhyate / udRGkitaM ca tatra 'zakAbdaH 1091 mlecchavarSa..."zuddhavarSa 364 azuddhamAsagaNaM 4368 zuddhamAsagaNa 4502 ityAdi / upari samuddhRtaM 'vahnau khe'bdhAviti zlokaM spaSTIkurvati kAlacakrAnusArigaNitagranthe yogabhAgAdiprakAraH pradarzitaH, tadanurodhena mlecchavarSa-vikramIya-saMvatsarayorantara 680 varSa paryavasyati / jJAyate ca vikramIya 679 zrAvaNe hijarIsaMvatsaraH prArabhyate / itthamanAyAsenAvaboddhaM zakyate yad varSadvayasyAntareNa hijarIsaMvatsaraprArambhakAla eva kAlacakravimalaprabhokto mlecchakAlaH / vimalaprabhAnusAram asminneva mlecchavarSe 'mleccho madhumatI (muhammadaH) rahmaNAvatAro (rahamAnAvatAro) mlecchadharmadezako mlecchAnAM tAyi(ji)nAM (tAjikAnAM) guruH svAmI' (vi0 pra0 1.27, pR0 78) / etadanusAraM nirdhArita eva kAla: kiJcidantaraM kRtvA muhammadagajanIbAdazAhasya AkramaNakAlaH / etasmin kAle kathamiva atratyadharmANAM vinAzo bhaviSyatIti suvizadaM samullikhitaM vimalaprabhAyAm / mlecchAkramaNebhyo dharma parirakSituM kathaM kAlacakratantrasya pracAraH syAdityapi kAnicid itihAsadRzA mahattvapUrNAni vRttAni TIkAyAM likhitAni santi / etadvRttAnurodhena tantramidaM prAyazo hijarIvarSasya prArambhakAlasya samyag varNanaM karoti / asmina granthe TokAyAM ca na kevalaM 'makkA'-pradezasya saMketaH, apitu bagadAdanagaryAM yathA yuddhamabhUt, tasyApi saMketo labhyate / uktaM ca vimalaprabhAyAm'tasmin kAle devAnAM dAnavAnAM mlecchAnAM kSititalanilayaM vAgadAyAM nagaryAM raudraM yuddhaM bhaviSyatIti / atha ca mlecchAkramaNaiH bauddhAstadanye ca saMrakSitAstadaiva syuryadA kAlacakrAnurodhena teSAM mataM jIvanaM ca syaaditi| uktaM yazorAjJA-'iha mayA'smin kAlacakrabhagavato maNDalagRhe pravezaH kartavyo laukika-lokottarAbhiSeko dAtavyaH' iti / (vi0pra0 upodghAtaH, pR0 27) / ___kAlacakratantradezanAyA itihAsadRSTyA yathA saMgatiH arhatvaM ca vivRtaM bhavati, tathaiva tantrasyAsya ke pravaktAra ityapi mUle TIkAyAM ca nirdiSTaM vidyate / pravaktRSu prathamatayA AdibuddhaH, tato dazabalaH, anantaraM maJjuzrIH / paramAdibuddhadezitasya dazabalena alpatantratayA vyAkaraNam, tadeva kalApagrAme maJjazriyA nigaditam, tadevedaM kAlacakralaghutantraM khyAtam / etattantramadhikRtya sucandreNa sarvayAnasAdhAraNI SaSTisahasraparimANA vimalaprabhA vircitaa| asyASTIkAyAH parvato vaiziSTyaM tasya muultntraanusaarivjrpdbhedktvmiti| uktaM ca lokanAthena puNDarIkeNa svavimalaprabhAyAM yat tena sugatavyAkRtasyaiva maJjuzrIbodhitasyaiva tattvajAtasya vyAkhyAnaM kRtm| vimalaprabhAyA vaiziSTayaM vyAkurvatA tenoktam asmina tantra mayA TIkA sagatavyAkatena vai| maJjuzrIcoditenaiva lokanAthena likhyate / / (vi0 pra0, pR0 11) asya kAlacakratantrasyAvatAraNe buddhabodhisattvayomadhye dezakAdhyeSakasambandho'virodhena sampanno bhavati nirmANasambhogakAyaiH / atra ca nirmitakAyo vajrapANiH sucandraH ( xiv ) Page #22 -------------------------------------------------------------------------- ________________ sarvasattvAnupakatuM tathAgatamadhyeSitavAn / tathAgatenApi sotAnadyuttare zambhalAdiSu SaNNavatyAdigrAmanivAsinAM cittavizuddhiM dRSTvA vajrapadaprakAzakaM dvAdazasAhasrika tantraM dezitam / itthameva dvAdazasAhasrikAt tantrAd laghutantrakaraNAya vajrakulAbhiSekaM pradAya tathAgatena mnyjushriiaakRtH| vajrakulAbhiSekavazAt sarvavarNAnAm ekakalkakaraNena sUcandro yazaH kalkoti nAmnA khyaatH| yatprakriyAnurodhena yazaH kalkI jAtaH, tathaiva puNDarIko'pi dvitIyaH kalko / vajrakulajAtatvAd yathA yazo vajrakulo tathA puNDarIko'pi / anantaramasminnaneke kalkino vajrakulinazca jAtAH, ye buddhamArgapradarzakA abhUvan / tatra candra-surezvara-tejI-somadatta-surezvara-vizvamUrti-surezAna-yazaH-puNDarIka-sUryaprabha-sucandra-kSitigarbha-yamAntaka-jambhaka-mAnaka-khagarbha-lokanAtha-yamAdi-dazakrodhaprabhRtayaH sarve nirmitAH santo buddhamArgapradarzakA bhavanti / itthameva trayodazasaMkhyAkAH kalkigotre jAtAH, tatra yazaH kalkI, kalkI puNDarIkaH, bhadrakalkI, raktapANiH, viSNuguptaH, arkakIrtiH prmukhaaH| manye, etAvanti nAmAni na kevalaM rahasyabhUtAni, api tu itihAsadRzA gaveSaNIyAni santi / . bhASAsambandhino vicArA:-tantrANAM bhASAviSaye'pi vimalaprabhAkArANAmasti mtvishessH| yadyapi tantrazAstrANAM grathane sarvatraivArthadRSTyA yathA gAmbhIrya tathA vyAkaraNadRSTyA bhASAzaithilyaM dRzyate / vizeSato bauddhA Adita eva arthazaraNA Asan, na zabdazaraNAH, tathApi vimalaprabhAkAraiH saprasabhaM zabdazaraNatvaM khaNDitam / bhagavadvacanAnyuddhRtyoTTaGkitaM tena yena yena prakAreNa sattvAnAM paripAcanam / tena tena prakAreNa kuryAd dharmasya dezanam / / yogI zabdApazabdena dharma gRhNAti yatnataH / dezazabdena labdhe'rthe zAstrazabdena tatra kim / / ... etAdRzAni samarthanAvAkyAnyudAhRtya buddhadezanAbhASAvaividhyaM collikhyAnte svAbhimataM prakaTokRtam-"kvacid vRttepazabdaH, kvacid vRtte yatibhaGgaH, kvacid varNasvaralopaH, kvacid vRtte dIrgho hrasvaH, hrasvo'pi doghaH, kvacit paJcamyarthe saptamI, caturthyarthe SaSThI, kvacit parasmaipadini dhAtAvAtmanepadam, Atmanepadini parasmaipadam, kvacidekavacane bahuvacanam, bahuvacane caikavacanam, puMlliGge napuMsakam, napuMsake puMlliGgam, kvacit tAlavyazakAre dantyamUrdhanyau, kvacinmUrdhanye dantyatAlavyau, kvacid dantye tAlavyamurdhanyau ce"tyaadi-sndrbhvaakyaiH| kimatra bahu vaktavyam-etat sampAditaM savimalaprabhakAlacakratantrapustakameva pramANaM sudhobhiravadheyam / vyAkaraNavAsanAvAsitacittAnAM sampAdakAnAM samakSamapi saMskaraNakRtyametad bhASAdRSTyA'pi kizcid duHsahaM bhavati / tattvasambandhino vicArA:-asya kAlacakratantrasya paramAbhidheyamAviSkurvatA 'mudrAyoga' eva tAvat pradhAna iti vimalaprabhAyAmuktam / etacca mahAmudrApadaM caturthaM paramAkSaram, tadeva prajJAjJAnaM cocyate / etaccaturthamakSaratattvaM yena na labdhaM tena sakSarameva (xv ) Page #23 -------------------------------------------------------------------------- ________________ saukhyaM labhyate, yacca duHkhasyaiva nidAnam / mokSaprAptikAmanayA sAmrAjyasukhaM prApto'pi vidvAn tattyajati, avidvAMzca saMsArasukhamaprApto'pi nirantaraM tadartha cessttte| asti cAsya tantrasya lakSyamanakSarasukhAvApti ma / etadavAptumeva prajJAjJAnena saMvalitaM nitAntaM ca parizuddhaM saccittamapekSitaM bhavati / ata eva kAlacakratantrAnurodhena jJAnAgninA cittasya malamAtraM sarvaM dagdhaM bhavati, na ca dagdhaM bhavati tasya prabhAsvaratvam / ata evAnuttarAyAM bhUmau tathAvidhaM cittamutpAdayitavyaM yad vajrapadenAkalitaM manyate / asmin karmaNi cAsti mAnavAnAM dehasyApi mAhAtmyam / yato hi tatra sAmAnyatayA viziSTaM cittaM nAvAptuM zakyate, kintu bhAvanopAyairanekavidhastadavAptuM zakyate / yathA kASThastho'pi vahniH naiva sutarAM dRzyate, sa evAraNipANimanthanAd dRzyo bhavati, tadvadeva dehasthalalanArasanAnADyorekayogena prabalazcittAbhAso labdhaM zakyate / dehasya mAhAtmyaM khyApayatA deha eva kAlacakramiti vyAkhyAtam, yato hi kAlo mahAsukhalakSaNaH, tenotpAditaM bhavati nirAvaraNaM skandhadhAtvAyatanAdikam, tadeva yoginaH zarIraM cakramiti / ato hi pRthivyAdikaM samastaM sva-svavarNairasmin zarore jJAtavyaM bhavati / suviditameva tantreSu utpattikrama utpannakramazceti tantrasAdhanArtham / utpattikrame ca santi kriyA-caryA-yogAnAM vizeSeNa prayogAH, tatra dehasya mAhAtmyaM suviditam / tatrotpannakramastu nitAntaM prajJAsvabhAvo mahAmudrAyoga eva sH| kAlacakratantrasAdhanayA sa evotpannakramayogaH sampanno bhavati / vimalaprabhAkAreNAyaM kAlacakrayogaH suvizuddhakramayoganAmnA'bhihitaH, anyakramebhyazvAsya vaiziSTyamapi khyApitam / tanmatenAyaM vIrakrama-svAdhiSThAnakramAbhyAM bhinnaH suvizuddhikrama eva / idaM kAlacakratantrasya svakIyaM prasthAnam / vIrakrame prANakSayamAtra na bAhyadehAdikamavalambya yogH| svAdhiSThAnaM ca kevalaM zUnye dhAtukadarzanam / ato hi buddharmokSAyAnyatamo mArgaH suvizuddhakrama eva sndrshitH| suvizuddhakrama eva prajJopAyAtmakaM tantram / tadapyadvayamAnaM na tatra dvaitalezo'pi / ata eva cedaM tantraM niranvayam / dvaite prajJApakSa upAyapakSazca sAnvayaH, kintvasminnasau nirastaH / ata eva prajJopAyAtmakaM yogatantraM nAmAdvayatantram / asminnadvayayogatantre yogazabdo nopAyArthavAcakaH, nApi prajJArthavAcakaH, api tu prajJopAyArthavAcakaH / sa cAdvayasamApattAveva sambhavati / etadarthajAtaM pramANIkatu vimalaprabhAyAM tathAgatAbhiprAyo'pyudAhRtaH yogo nopAyakAyena naikayA prajJayA bhavet / prajJopAyasamApattiryoga uktastathAgataiH // (vi0 pra0 upodghAte, pR0 18) etadevopasaMharatoktaM vimalaprabhAkAreNa "ato yasmin tantre prajJopAyAtmako'bhidheyo bhavati, na tattantra prajJAtantraM nopAyatantraM paramArthataH / lokasaMvRtyA dazajJAnAdibhedena dhAtuskandhavizuddhitaH prajJopAyapakSa ukto mRdusattvAzayavazAt tathAgateneti / tasmAt prajJopAyAtmakaM tantraM yogatantra niranvayaM kAlacakraM paramArthasatyata iti / " (vi0 pra0, pR0 18) / ( xvi ) Page #24 -------------------------------------------------------------------------- ________________ kAlacakratantrasya vaiziSTyaM vajrapadasaMnivezenApi prakaTitaM bhavati / lokasaMvRtyA paramArthatazca dvidhA vjrpdmbhidhiiyte| tatra prathamaM laukikasiddhidAyakam, aparaM mahAmudrAphalasiddhidAyakaM bhavati / vidita eva yogiyoginyAditantrabhedaiH uddeza-nirdeza-pratinirdeza-mahAnirdezAdiprakArestantrANAM vyaakhyaanbhedH| etaiH sarvavidhaireva prakArabhedairvajrapadameva prakaTitaM bhavati / uktaM ca vimalaprabhAyAm ___'asminnAdibuddhe vajrapadaM prakaTamuddeza-nirdeza-pratinirdezairbhagavatA prakAzitam, asyaiva sAdhanAya mahAmudrAbhAvanA dhUmAdinimittamArgaH prakAzitaH" iti / (vi0 pra0 upodghAte, pR0 19) / ___ ayaM ca vajrayogo mahAmudrAyogena samyag Akalito bhavati / mahAmudrayA ca sahajaM tattvaM nitarAM nibddhmaaste| ata eva sahajamudreti mahAmudrAyA aparaM nAma / mudaM harSa lAti rAti vetyabhidhayA sAmAnyena karmamudrA jJAnamudrA ca gRhyte| mahAmudrAyA idaM mahattvaM yat tatra pharmamudrA parityaktA jJAnamudrayA ca sA rahitA bhavati / etAdRzam Alambanam adhigatyaiva kevalaM prajJAkaruNayoryogAd anAlambanaM sahaja tattvam adhigataM bhavati / etat sakalaM saukhyaparipUrNa sad avatiSThate / prayogakrameNa mahAmudrA sAdhakairadhigatA kriyte| prayogabuddhayA sA yadyapi sAdhakairutpAdyate, tathApi na upAdAnakAraNatvena kiJcid Adhriyate vA apanIyate vaa| paramANvAdikAraNasAmagrIbhirato'pyanvitA ca na bhavati / ata eva sA sarvAkArA sarvalakSaNavyaJjanAnuvyaJjanaiH samanvitA ca satI pratibimbanibhA pratisenopamA mAtra jAyate / pratisenopamAtvenaiva iyaM sthitiH buddhatvamadhikaroti / asya prayogasyAdhiSThAnaM cittameva / tadeva bodhyAvAhakatvAd bodhicittamityucyate / atreva prajJopAyAtmako yogaH anekaiH saMvaraH rakSitaH kAya-vAka-citta-jJAnaiH aikyaM bhajate / atha ca mahAmudrAtmakaM gandharvanagarAkAraM "evaM"-kArasvarUpaM jJAnajJeyAbhinnaM advayama akSarasukhamanubhUyate / prayogAvasthAyAM etasya eka sthAnaM vajramaNau arkarUpe rajasi, dvitIyaM ca zazibhUte uSNoSazukre adhigantuM yujyate / etatsarvamapi advayaM sakhajAtaM asminneva dehe prakaTaM bhavati / tadAnIm ayameva vajradharasya buddhasya deho bhavati / yathA bahiH sUryapracAreNa daNDapalAdivibhAgaH kriyate, tathaivAdhyAtmani prANasaMcAreNa vibhAgaH kriyate / sa ca cakrAzrita eva / ata eva etat sakalaM kAlacakrazabdena khyApitaM bhavati / asmizca dehe kAyatrayaM cakrarUpeNa saMsthitam / eteSAM parijJAnameva mahAsakhacakram / itthaM yathA bAhye sUryo dvAdazarAziSu varSasaMkrAntibhedena bhramati, tathAdhyAtmani prANazaktiH pratidinaM dvAdazarAziSu dvAdazasaMkrAntibhedena bhramati / evaMkrameNa prajJopAyAtmakasya Adi buddhasya svadehe jJAnaM bhavati / ata eva ihaiva janmani buddhatvaM labhyam / kAlacakratantra'. yogasya mAhAtmyaM khyApayatA vimalaprabhAyAmuktam-"iha trailokye surabhujaganRNAM madhye yogI nAsti yaH samarthaH pUrayituM candrAdityau svadehe' iti kAlacakraikavIra eva tthaavidhH| kAlacakrasya gabhIraM tattvaM mahAmudrAsAdhanamiti pUrvamuktam / tadIyaM kiM hArdamiti sapramANaM prakAzayituM granthaTokAnurodho nitarAmapekSitaH / sampUrNakAlacakratantraM sAkSAt paramparayA vA advayavAdameva prathayati / taddhi zUnyatAkaruNAsvarUpam, atha ca tasminnekasmin ( xvii ) . Page #25 -------------------------------------------------------------------------- ________________ jJAnaM jJeyazcaikamUrtiH, taddhi prajJA, sA ca nirAkArA sAkAreti ubhayathA paricIyate / itthaMbhUtayA nirAkArayA sAkArayA ca prajJayA akSarasukharUpaM paramAdibuddhatattvaM samAliGgitamAste / idaM cAkSarasukhaM laukikAlaukikabhUmau anantasaukhyAdiprakAraiH maNDitam, atha ca utpattivinAzarahitam / eSA sA prakRSTA bhUmiH yA buddhAnAM bodhisattvAnAM janmabhUmiH karmabhUmizca / etat sakalamapi tattvadRzA advayameva / etaddhi tattvaM nirmANasambhogadharmakAyaiH viditam, atha ca atotAnAgatapratyutpannakAlaizca saMviditaM bhavati / etat sakalaM lakSaNajAtaM saMhRtya asmin kAlacakrayAne Adibuddhatvena vA paramAdibuddhatvena vA upskriyte| suviditameva tantravidAM viduSAM yat pUrvoktalakSaNAnulakSaNamaNDitaM tattvaM na kazcid devo vA devAtidevo vA, taddhi tattvaM viziSTaM yogabhUmimAtram, tadeva paricAyayituM asmin tantre SoDazAkArabhedabhinno vjryogH| ataH kaalckrmityuktH| asyaiva zrIkAlacakrasya vajrayogasya saMvRti-paramArthasatyAbhyAm abhidhAnaM sakale'smin tantre vidhIyate / kenacit pANDityAbhimAninA viduSA AcAryeNa vA etattattvaM vyAkartuM na zakyata iti matvA vimalaprabhAkAra AtmAnaM lokanAthamiti matvA maJjuzriyA coditaM sugatavyAkRtaM ca vajrayoga mahAmudrAparaparyAyaM vyAkhyAti / uktaM TIkAyAm "asya zrIkAlacakrasya vajrayogasya sarvataH / satyadvaye sthitasyAsyAbhidhAnaM vAcakaM bhavet // asmin tantre mayA TIkA sugatavyAkRtena vai / maJjuzrIcoditenaiva lokanAthena likhyate" ||iti| ayaM ca vajrayogaH sattvavyAkhyAnadRSTyA vjrsttvH| sa ca jJAnajJeyayoradvayaH, kintu caturbhiryogaiH samanvitaH san caturdhA sphuTo bhavati / tatra catvAro yogAH zuddhajJAnakayogaH, cittadharmaM yogaH, vAksambhogaikayogaH, kAyanirmANayogazca / enAmeva azucidehapratimAmAdhAya etaireva yogacatuSTayaiH jinaratnapratimA vidadhati, tadvazAcca ayaM sampUrNo mAnavadeha eva vajrasattvAyamAnaH sahajAM sattvArthakriyAM karoti / ata evAyaM deho mahAsukhAvAso'pi kthyte| idameva ca vajrasiMhAsanam, acchedyAbhedyamaNDalavidhAnAt / atraiva ca "evaM"-kAro'pi, yato hi ekAre AkAzadhAtau kAya-vAk-citta-jJAnAtmakasya "va"-kArasya yogo bhavati / vajrasattvasyedamadhiSThAnaM buddharatnakaraNDakatvenApi vyavahriyate paramAkSarasukharUpatvAt , idaM buddharatnaM vajramaNi-padmAbhyAM samavetatvAnmaJjaSAbhataM karaNDakamiva / tadeva udghATitaM bhavati etena tantrarAjena zrokAlacakreNa / etaddhi karaNDakaM svasmin laukikalokottarasatyadvayam Azrayati / sattvAnAM laukikasiddhisAdhanAya maNDalacakravikalpabhAvanAH kriyante / ayamevotpattikramaH / ayameva ca kevalaM laukikadRSTyA satyam / dhUmAdinimittamAzritya pravartitena nirvikalpacittena utpattivirahitena mukhabhujavarNasaMsthAnAdikalpanArahitena mahAmudrAsiddhiH kriyate / ayamevotpannakramaH sahajo nirvikalpo vajrayogo yaH kAlacakratantrasya pramukhaM pratipAdyam / itthaM kAlacakratantraM nAma prajJopAyAtmako yogo yo mayA pUrva saMkSipya likhitaH / tatra kAlaH karuNAzUnyatAbhyAM nirmitA mUrtiH, yA satyadRSTyA saMvRtireva / zUnyatA ca cakram / atha ca kAlo mahAsukhalakSaNaH paramAkSaraH, tenotpAditaM skandhadhAtvAdikam, kintu ( will ) Page #26 -------------------------------------------------------------------------- ________________ na sAvaraNam, api tu sarvathA nirAvaraNaM tadeva ca cakramivedaM zarIram, tadeva kAlacakram / atha ca akSarasukhajJAnaM prajJA vA kAlaH, sa ca karuNAtmakaH, cakraM ca samastaM jJeyAkAraM jagat, zrIzca zUnyAtmikA prajJA / itthaMbhUtaH kAlacakro bhagavAn ucyate, mAraklezabhaJjanArtham aizvaryAdiguNasambhArArjitatvAddhetoH / ___etasya kAlacakravajrayogasya nitAntaM duSkaratvAd vighnabahulatvAcca anAyAsena laukikavighnanivAraNArtha yoginIdhyAnamanivAryamiva bhavati / zrIyominInAM sthAnamapyasminneva kalevarasthitakulizamaNigRhe vartate, tatra pravezAya dvAtriMzallakSaNAGgo gururapi apekSito bhavati / - asya ca kAlacakratantrapravartanasyedamapi mahattvAdhAyakamuddezyaM yad ye dvIndriyasukhAbhilASiNaH sattvAH kAmopabhogarahitAni zIlAni nAnuvartante, teSAM svacittAbhiprAyeNa ihaiva janmani buddhatvalAbhAya idaM tantraM phalapradaM bhavati / etadarthaM ca puNyajJAnasambhAro nitarAmapekSito bhavati / na hi kukarmaNi ratA atra pravezamadhikurvanti / kintu ye prAg hiMsAsurApAnAdipaJcAnantaryaraudrakarmANyapi kRtavantaH santi, te'pyasmin mantrayAne mantracaryAparAyaNAH santo buddhatvaM labheyuriti lakSyamanugantAro'dhikAriNaH / uktaM ca __ "cANDAlaveNukArAdyAH paJcAnantaryakAriNaH / / janmanIhaiva buddhAH syurmantracaryAnusAriNaH // iti / . * etAdRzAdhikAralAbhe nimittaM bodhisattvAnAM parArthaparAyaNatvameva / yato hi mantranaye pravezalAbhAya samayasaMvaragrahaNaM nAma zolasamAdhisampannatvamanivAryaM bhavati / asya kAlacakratantrasya upari pradarzitaM sakalamapi viSayajAtaM svavaiziSTyaM khyApayati / upakramopasaMhArAbhyAM yathA samaJjasaM tathA'tra prayAso dRzyate / suviditameva neyArthanItArthatvAbhyAM zAstrapratipAdyanirdhAraNa nAma / kAlacakre tu neyArthanItArthanirdhAraNe gurUpadeza eva pramANamiti svIkRtam / itthameva sAmAnyena paramArthasaMvRtisatyAbhyAM dvidhA dezanA tantravAdibhirapi svIkriyate, tathApi anayorakyamadhigatya prajJopAyAtmako vajrayogaH paramAkSara Adibuddho niranvayaH kAlacakro bhagavAn vajrasattvaH, sa ca svAbhAvikakAyasama iti tantram / svAbhAvikakAya eva phalalakSaNe mantranaye sahajAnandaH sahajakAyo nItArthatvena nizcito bhavatIti kAlacakratantrasya vishessH| itthamevAtra ekakSaNAbhisambodhirnAma paramAkSarasukhalakSaNAbhisambodhiriti kAlacakravidbhiH svIkRtam / prasaGgataH tarkabAhulyena ekakSaNo naiva bhavatIti pratiSThApitam / teSAM cAnukUlamapratiSThitanirvANamiti kathanaM na tathA samyak tattvAvabodhakaM yathA bhavanirvANApratiSThisamiti kathanam / tantreSu caturtha prajJAjJAnaM mahAmudrAbhAvanA dhUmAdimArgaH svIkRtaH, kintu sa vajrAcAryapAramparyeNa labdha iti nAGgokriyate / ata eva kAlacakratantre vIrakramaM svAdhiSThAnakramaM naiva svIkRtya vizuddhakramo'GgokRtaH, yena mahAmudrAsiddhidAyakaM paramAdibuddhatantraM prakaTaM syAt / kAlacakratantrasyaitad rahasyapUrNa vaiziSTyaM na vyAseneha vivRtam, etat sarvam arthajAtaM vimalaprabhAyA avasAnakhaNDe savistaraM vivecyissyte| iha cAgre vimalaprabhAyAH saMskaraNe sampAdane ca kAsAM hastalikhitAnAM pratInAmupayogaH kRtaH, etat sarvam AGgalabhASAyAM prastute upodghAte'gre sUcitam, tattu tatraivAvalokanIyam / ( xix ) Page #27 -------------------------------------------------------------------------- ________________ PREFACE The Buddhist Tantra is specifically known to be in four orders as, Kriya, Carya, Yoga and Anuttarayoga. Foremost of these is the Anuttarayoga. As of auxillary nature the three other orders must not be considered to be less significant, rather they are the successive steps which are leading upward are conducive to the highest ground of Anuttarayoga. In an implied order, all of these together call for unprecedented bliss. . It is a fact that Tantrika texts of Buddhist import in Sanskrit became non-existent in India before several centuries, so that not a trace of these has been found for a very long time. Fortunately, there has been a basic shift in this field since many Tantrika works of Buddhism were discovered in Nepal in the vicinity which posed enormous difficulty in scientific investi. gation in the beginning. But about fifty years ago, a great many scholars of Bengal procured precious manuscripts from Nepal and Tibet. Some of these illustrious men were Rajendra Lala Mitra, Mm. Hara Prasad Shastri and Prabodha Chandra Bagchi. There have also been scholars from out of Bengal as Mahapandita Rahula Sanksityayana and others who brought such inexhaustible treasure, During recent ten years, I have made four attempts to bring rare texts from Nepal and, thus, contribute to the field of exploration. Presently, there are many rare mss. in my possession among which the Kalacakra Tantra is most conspicuous in point of antiquity, size and as a treasure of all the tantras. Its perceptive commentary Vimalaprabha, literally of immaculate light, was not available till the present time. The work and commentary both are in five books (Patala) each. It may appear strange that despite an unusual response neither the work nor its commentary have been found completely in any collection. The fifth patala of the commentary remained, entirely obscure till it has been recovered by me partially. While determining the age of the composition of the VimalabrabhaTika of the abridged Kalacakra Tantra, we glimpse through relative episodes implicit in its chronology. The tika dwells on the transmission of Buddha's expositions upto Dasabala who prophesied the small Kalacakra Tantra based on the original expositions of the Adi Buddha. This Tantra was further delineated by Manjusri in the Kalapa Desa (unidentified). In former days the commentary of this Tantra had been done by King Sucandra Page #28 -------------------------------------------------------------------------- ________________ in 60,000 slokas, Pundarika wrote another commentary in 12,000 slokas * which was based on the former. This commentary gives the essence of the Buddhist Tantras. It defines the terms Vajra, Vajrapada and Vajrayana in all components. The Vajra tradition avers, that it had been enunciated by Sasta Buddha. The Vajrasatva Bodhisatvas had organised the Vajrayana Samgiti. Pundarika made his work for the obliteration of the confusion of such who hold a different view. In true essence, bliss or nirvana which dispels obscuration and obtains the angelic grace is the effulgent prajna (transcendent wisdom) which is inculcated by the Kalacakra devices. Among all the Buddhist ways it is surely the fastest way to derive supreme pleasure, but entrance into the path is vigorously fortutious. This is ardently laid in the second patala of the commentary which focuses on an interdependent objectivity, what relates to this dimension, the interdependence, is a systematic experience--faith in Buddha, Sravakas and the Pratyekabuddhas, the cause (hetu) and effect (phala), logic of the Vajrayana and ultimately foreseeing the non-entity of substratum assimilate the objectless compassion (Karuna which makes entrance into mahamudra, the integration or realisation of sunyata very real. The Vimalaprabha narrates that the specific tantra had been discoursed by the Tathagata Buddha in the north of the sita River. The Credentials of the tantra were put to trial by Vajrapani who convened a council to authenticate the text for transmission. It was called Namasamgeti. As being literally disposed (nitartha), the total mantra-naya was very well established in the namasangiti. The same authenticity was conveyed by the Kalacakra. The Vimalaprabha is full of praise of its saving phenomena, "ye paramadi Buddham na jananti, te namasasgitim na jananti, ye namasamgitim na jananti, te Vajradhara jnapakayam na jananti, ye vajradharajnana kayam na jananti te mantrayanan na jananti, ye mantrayanam na jananti te samsarinah sarve Vajradhara bhagavato margarahi tah (p. 52)." Those who are desirous of salvation must be exhorted by the illustrious guru. The work plainly asserts that the Adi Buddha is the same as Kalacakra and the Vajrasatva. While we think of the region where the Kalacakra arose, we first of all think of Sri Dhanyakataka. That, indeed, is the place where mantrayana originated and the Kalacakra is an offshoot of the mantrayana; according to this logic the tantra might have been cast here. The commentary suggests a spiritual as well as a profane origin. There are indications in it to have been preached at Kalapa-grama or, Adakavati in the Sambhala country. Spiritually, the toponomy is irrelevant. Its spirituality is mani ( xxi) r Page #29 -------------------------------------------------------------------------- ________________ fest in the term "Evam" in which "E" is the Vajrasimhasana on which is the "Vankara" seated. From this it may be inferred that the Kalacakra Tantra was discoursed by the Adi Buddha Sucandra, the son of the Lord of . Kalapa-grama, Suryaprabha and his consort Vijayadevi convened the council for the deliverance of Kalacakra. Thus, this tantra traces, a human pedigree also of the sakya Sage as having been born of King Suddhodana and Mahamaya Devi who preached the esoteric method. In the allegorical sense, Buddha represents the "Psych" in all its luminosity as against the tempter (Mara) who is grounded in impurities. What, therefore, calls for effacement of Mara is the emanation of the Buddha Mind. From this simple analogy of Buddha and Sucandra Vajrapani the commentator replies the objection of some tantrika scholars that the esoteric methods are only divinely instilled. Efficacy of birth and place do not cou for the transmission of the Kalacakra. The historicity of the tantra has also been clearly established on acute chronology. The mula Vimalaprabha Tika describes the early Islamic history as found in any competent work. The events are so graphically cast that they appear to have been taking shape before the very eyes of the commentator, "Adyabdat satasatabdaih prakatayasahnspa Sambhalakhye bhavisyatis, Tasmannagaih Satabdaih Khalu makhavisaye mlecchadharmapravsittih|| Tasminkale dharanyam sphutalaghukaranam manavairveditavyam, Siddhanam Vinasah Sakalabhuvi tale Kalayoge Bhavisyati." (p. 27). . The word "Adya" stands for the appearance of Tathagata Buddha. After six hundred years of his appearance the illustrious Manjusri would be born in the north of the Sita River in Sambhala and eight hundred years thenceforth would grow in the land of Makha (Mecca in Arabia) a community of the Mlecchas). At that time the principles of jyotisa like the Brahma, Saura, Yamanaka and Romaka would vanish and those hostile to the Buddha will perish. But Buddhists would be saved on the term of practising the Kalacakra Tantra. Such a time called for the wisdom of "Sphutalaghu Karanam", a jyotisa specification about which it has been said, "Vahnau khe' bdhau vimisram prabhavamukhagatam mlecchavarsam prasiddham/ Unam mlecchendra varsam karaphanasasina Sesamarkahatam ca/ ( xxii) Page #30 -------------------------------------------------------------------------- ________________ Thus, after a period of 600 years from the birth, of the Buddha, the period of Manjusri-Yasa occurred when the karana had been Dhruva; from that after 800 years there began the Mleccha era, thereafter subtracting 182 years occurred kalki era, calculated astronomically. The period is further calculated into 130 years. In order to explain the mlecchavaria I have obtained another small manuscript based on the calculations of the Kalacakra named "Kalacakranusariganitam" which on its first folio states that the era points to saka-varsa 1091. In Vikrama Samvat 679 the Hijri era began. The commentary speaks of this period to be mlecchakala, whence in V. S. 679 the Hijri era began. In this chronological structure there had been a military march of King Mahamud of Ghazni (C. 1025 A. D.). During the march there will be great holocast resulting in moral crisis. Alongwith the notable events the method of escape from the orgies has also been stipulated. According to Vimalaprabha, the era was so called Mleccha Madhumat. Among the details of the Hijri era, we, subsequently find Mecca being referred and a great war taking place in Baghdad. The commentary states that there will be (or took place) a terrible war among the Devas, Danavas and Mlecchas in the city of Baghdad. At that time only the spiritual message of the Kalacakra would save them, So sayeth the Lord (Yasa), "I must enter the mandala hallowed by the Lord Kalacakra and perform consecration (abhiseka) for the joy of the mundane and the transcendent worlds." . The semblance of Kalacakra from the historical angle in giving de tails of real situations is further comprehended in telling the names of the preceptors who preached the Tantra. The order is : Adi Buddha, Dasabala and Manjusri Yasa, Dasabala had abridged the tantra and thereupon Manjusri preached at Kalapa a minor tantra (laghu tantra). Taking this work as a "base Sucandra wrote a comprehensive commentary in 60,000 slokas which was abridged by Pundarika in 12,000 slokas called the Vimalabrabha. The special trait of this commentary is that it fully delineates the Vajrapada, "Asmin tantre maya tika Sugata Vyakstena vai, Manjusricoditenaiva lokanathena likhyate (V. P., P. 1) In the transmission of the Kalacakra, Buddha and Bodhisatva stand .. for the guru and sisya as in the nirmana and sambhoga kayas. Here, the physical bodied Vajrapani Sucandra propitiates the Buddha for the prosperrity of the beings. The Tathagata heeds the prayer and preaches the illuminating tantra to the people of Sambhala, dwellers of the village like xxiii) Page #31 -------------------------------------------------------------------------- ________________ sanvati to the north of the Sita knowing them to be pure in thought. For simplification of the tantra Tathagata enjoined up on Manjusri to put the tantra in 12,000 Slokas in the form of laghutantra. For the initiation in Vajra Kula and the object of synthesising (Ekakalka) the people of diverse castes Sucandra yasa became known as kalki. By the same process by which Kalki came up on earth, Pundarika became the second Kalki. There had been, thus, a whole lineage of Kalki of the Vajrakula who preached the good law. We may recall some of them to be as Candra, Suresvara, Teji, Somadatta, Suresvara, Visyamurti. Suresan, Yasah, Pundarika, Suryaprabha, Sucandra, Ksitigarbha, Yamantaka, Jambhaka Manaka, Khagarbha, Lokanatha, Yamadi, Dasakrodha who had physical emanations and who showed the Buddha's path. There had been, thus, 13 Kalkis, foremost of whom were Yasa, Pundarika, Bhadrakalki, Rakatapani, Visnugupta and Arkakirti. These names while evoking mystery are to be historically investigated. Language Analysis : The Vimalaprabha has tacit views on language. It is a commonplace experience that the usual tantrika texts are deep in meaning but imperfect in syntax and grammar. More especially, the Buddhists have from the beginning been philosophers and seldom etymologists. The Vimalaprabha exegesists have totally rejected the efficacy of rhetorical techniques. "Yena yena prakarena satvanam Paripacanam, . Tena Tena prakarena kuryad dharmasya desanam Yogisabdopasabdena dharmam glhnati yatnatah, Desasabdena labdhe' rthe sastrasabdena tatra kim || So, in prose also : "Some terms have corrupt words that are vague, some are definitely mistakes of some kind, some have consonantal or vowel lapses, some have wrong morphology, some have long for short and some short for long, in declension, some terms use the locative (saptami) for ablative (pancami), sasthi (genetive) for dative (caturthi), some verbs are in the atmanepada which should have been used as in the parasmaipada, some singulars are in plurals, some plurals in singulars, there are examples of neuter used for masculine and the masculine in place of neuter genders, sibilants are seen interchangeably used defying their character". Such instances are so common that they even after the textual restoration obtrude on the grammarian. Madra-Yoga While conceding the various esoteric stages we come to the invincible principles of unification (mudra-yoga). As ultimate realisation it is comprehended as intuitive wisdom, Prajna-jnana, Mahamudra, Caturtha Para ( xxiv) Page #32 -------------------------------------------------------------------------- ________________ maksara). Those who do not have the access to it, only have perishable prosperity alternating with misery. The desirous of freedom even cast away the joy of kingdom, if he is capable to understand. The unwary notwithstanding the attainment of worldly pleasures still hanker for them. The aim of this tantra is achievement of incessant bliss. For its attainment a most capable mind must be developed. The Supreme thrust of the Kalacakra is ultimate wisdom (prajna) which is immaculate and perfect. The owner of such pure mind has all the inherent defilements burnt within, what remains still ablaze is the luminosity (prabhasvartvam). Therefore, such a pure mind is to be cultivated by constant constraint up on our activities. That is the method of the Vajrapada. Physical body does have a unique part in developing the mind. There are special minds grown perfect by the esoteric method-meditation as the best of these which develops the insight. Just as we do not see fire exist in wood but that which is produced by rubbing the aranis with the hands, in a similar way the essential (pure) mind can open up by unifying the psychic nerves Lalana (Prajna) and Rasana (Upaya) culminating into the effulgent Vajrapada, Since Kala is great bliss, the Skandhas, dhatus and ayatanas mark "cakra" (wheel) in the body of their inception into it. The yogi perceives all these in his own body. We find special practices of utpanna and sampanna krama, In the former Kriya, Carya and yoga are envisaged and the iatter jesticulates state of prajna alongwith mahamudra. The mahamudra yoga is verily, the objective of the Kalacakra Siddhanta. The commentator of Vimalaprabha calls it the order of Kalacakra, a superior and much subtler order. This varies from the Virakrama and Svadhisthana Krama. Buddha discoursed on a unified method of prajnopayatmaka yoga, where the term yoga does not mean simply method or wisdom but both together, a : . basic concept known as the Buddha Vacana. "Yogo nopayakayena naikaya Prajnayaya bhavet/ Prajnopayasamapattiryoga uktastathagataih|/ (V. P., P. 18) In Conclusion "Ato yasmin tantre prajnopayatmako-abhidheyo bhavati, na tattantram prajnatantram nopaya tantram paramarthatah. Lokasamvrtya dasa inanadibhedena dhatuskandhavisuddhitah, prajiopayapaksa ukto mtdusatvasaya-vasat tathagateneti .... tasmat prajnopayatmakam tantram yogatantram niranvayam kalacakram paramartha satyatah". (VP. P. 18). The wisdom of Kalacakra Tantra may be further known from the inclusion in it of Vajrapada which is of the nature of two truths, empiricism ( xxv ) Page #33 -------------------------------------------------------------------------- ________________ and transcendence: First of these bestows worldly prosperity and the other is conducive of sunyata-jnana, the great symbol for spiritual unification or Mahamudra. The real meaning of Vajrapada defys schismatic expositions and points to Vimalaprabha for advice, q.v: "Asminnadibuddhe Vajrapadam prakatamuddesanirdesapratinirdesairbhagavata prakasitam, asyaiva sadhanaya mahamudra bhavana dhumadinimittamargah prakasitah," (V. P. P. 19) Mahamudra consummates the Vajrayoga. With the Mahamudra Sahaja (as in nature) is closely enjoined. Thus, mahamudra is also called Sahaja Mudra. The word "mudan", pleasure connotes pleasure of the divine and is connected with mudra-Generally, mudra means karma-mudra or jnana-mudra and the leaving off the two is believed to be purposive of accomplishing true nature by unifying the female principle (prajna). Such a vision of Mahamudra does not conjure amorousness. The yogi carries over with the signs and forms through seeming shadows (pratibimba pratisenopamasca) so that he does not experience the tramels of composition and dissolution, endowed by many "Samvaras", vows. By the unity of body (Kaya), speeeh (Vak), mind (citta) and jnana (wisdom-he attains the unity of Supreme Wisdom which evolves the Buddha Mind. The yogi realises the bliss of the mahamudra even in the present body which is of the nature of "without duality" (advayam), without construction of any kind and as having been transcended to a world of other reality, the city as of the Gandharvas. The yogi experimenting within the body obtains in one place "Vajra-mani" that is in the form of sun appearing in rajas (menstruous excretion) and at other as "Usnisa-sukra" (Sperm) which appears to be moon. All this means unity of great pleasure realised physically. The body at such extraordinary moment is only the material form of the Vajradhara, Buddha. As time is divisible in danda and pala, clockwise, depending on the sun, so the vital breath (Prana) takes to an innate spiritual segmentariness through the breaths. Since these rest on cakras, the whole system is based on the Kalacakra. Symptomatically, the three kayas are inset in the form of Cakras in the body, to know which is to know "Mahasukha-cakra", what we see in the external world as the sun moving and making round the year and seasons up on twelve stars (rasis), the vital energy of spirit also does move round them. In this way is the Adi-Buddha to be visualised inside the body as integrating the great wisdom and skill. So it is impossible to achieve enlightenment (Buddhatva) in this life. The supremacy of the kalacakra as an esoteric system finds great praise in the Vimalaprabha: ( xxvi ) Page #34 -------------------------------------------------------------------------- ________________ "Iha trailokye surabhujagananam' madhye yogi nasti yah samarthah purayitum candradityau syadehe". In the three worlds where live the gods, vipers and men we do not see a single yogi who can unite the sun and the moon in the physical body. This may accomplish the kalacakra warrior, (Kalacakraikavira) alone. Basically the Kalacakra recommends mahamudra to be the focal point in practice. The treatise is both in tradition and actuality a monist (advayavadin). The prajna can be prognosicated both in "form" and "formless" states; Mahamudra provides ground for total bliss, where evolution and destruction do not exist, where the three kinds of emanations are conceived in the Trikaya assemblage of nirmana-sambhoga Dharma, Tatvas, where the past, the incipient and the present are understood to be one and where the numerous Buddhas and Bodhisattvas are born and play their parts in the Kalacakra of the Yogabhumi. A synthesis has been drawn on these for which it justifies its name. It contains the specific metaphysically postulated emperics-transcendental dimensions alongwith the Vajrayoga esoteric system. The commentary says: "Asya Sri-Kalacakrasya Vajrayogasya Sarvatah Satyadyave Sthitasyabhidhanam Vacakam Bhavet/ Asmin tantre maya tika sugatavyaksitena vai, Majusricoditenaiva lokanathena likhyate/ From an ontological assumption the Vajrayoga symbolises vajrasatva in the linear concept of the six satvas as Vajrasatva-mahasatva-Bodhisatva-Samayasatva-Vajrayogasatva Kalacakra meant for the good of the sentient beings. Having drawn up on these analogies the commentary points to the function of the four categories of yoga with which the Vajrasatva may have to be closetted. These categories are : 1. Suddhajnanaika Yoga, 2. Cittadharmaika Yoga, 3. Vaksambhogaika Yoga, and 4. Kayanirmana Yoga. Thence, two technical methods are to be pursued, one called the "Mandalacakra-Vikalpabhavana and the other contextually known as the "Mahamudra Siddhi". These are the very senews of the Sahaja VajraYoga where the body becomes the repository of great bliss (Maha Sukha) illuminated in mandala and Vajra-Simhasana. As the E, which signifies the akasa becomes a component of Kaya, Vaka, Citta and Jnana, expressed by "Vamkara." "The whole becomes an agglomeration (Karanda). This is the mystery which Kalacakra has bared. The text offers a conceptual image of kala as being of the nature of a synthesis of phenomenal Karma and Sunyata which truely symbolises ( xxvii) Page #35 -------------------------------------------------------------------------- ________________ Cakra, what is great bliss, Kala, the scatheless (Paramaksara) weaves out the skandhas and dhatus, but is not of form but "formless", The body is like the wheel and thus the kalacakra should be known, Wisdom of the indestructible to be as prajna, also kala but that what is compassionate and wheel as the symbol of all the knowable world. Bliss is sunyatmika prajna, and the world is symbolised by Cakra. The abst ruse nature of the Kalacakra-vajrayoga needs the grace of yogini to encounter the obstacles for which meditative practices are to be performed. This should be done with the help of a virtuous guru. The turning of the Kalacakra and transmission of its message is of the vital significance. Those whose desires remain unsatiated and who are unable to be chaste in the practice of morals can be greatly benifitted by the idea of being enlightened in this life. For this acquisition of virtues (Punya-Sambhara) and of perceptivity (Jzana-Sambhara) are to be aimed at. But those who are moral wrecks cannot be permitted into the path. If, howwever, someone who habituated to heinous criminal acts swears earnestly to shun from the immoral acts completely he can with that vow practise the carya of the mantra-naya. This is stated as, "Candalavenukaradyah pancanantaryakarinah| Janmanihaiva Buddhah Syurmantracaryanusarinah || (V.P., P. 15) For being authorised to practise Samaya-Samvara to be able to perform good to others and live a moral and meditative life the Bodhisatvas have to strive. The kalacakra, thus understood, is "Bhagvan. He is bhagvan for obliterating the evil and as he possesses all the qualities like "aisvarya' the great prosperity). Thematic peculiarities have been summarily given above to illustrate the responsiveness of the integrative Kalacakra. What the scriptures know as the literal (Nita) and the adaptive (Neya) meanings, in the Kalacakra literal and symbolic truths (paramarthasamvsiti Satyobhayam) have been drawn on the themes of the Kalacakra. Thus, the "Prajna Opayatmaka Vajra-Yoga" is manifested in it that belongs to Lord Vajrasatva. The Vajrasatva possesses the natural body and has access to the moment of ultimate bliss. Contextually, "bhava-nirvana" in place of "apratisthita nirvana has been transcribed. The Kalacakra does not accept the Virakrama and Svadhisthana Krama, but only the visuddha Karma for the inculcation of mahamudra, that which illumines the Paramadibuddha Tantra. More exhaustive analysis of the esoteric theme is yet, to be brought. A brief descriptive note on six mss. of the Vimalaprabha Tika brought from Nepal which have been utilised in the present work is given below. ( xxyiii) Page #36 -------------------------------------------------------------------------- ________________ The Crttical Apparatus : The six manuscripts utilised in the editing of Vimalaprabha Tika with the original Sri-Laghukalacakra-tantra-raja are designated as Ka, Kha, Ga, Gha, Na and Ca and the variants have been provided from them. Besides the Tibetan translation of the Vimalaprabha Tika has also been used and its important readings with Sanskrit equivalents provided and this has been designated as Bho. The Tibetan text used is of the sDe dGe edition publshed recently by Dharma Publications. In the margin of the pages T stands for this Tibetan text and the page number provided by its side indicates that it starts from the word existing in that line. A brief descriptive note concerning the above mentioned six Sanskrit manuscripts of Vimalaprabha Tika is given herewith : Ka (*) MS.-The manuscript is preserved with Pandit Divya Vajra Vajracharya of Kathamandu, Nepal. The entire Tika (up to the fourth Patala) has been reconstructed from this manuscript. The manuscript has been scribed on Nepalese paper and consists of 332 pages. It is in the Devanagari Script. Here the commentary is available up to the fourth chapter only and the fifth chapter contains only the original verses. The first chapter contains commentary upto the 94th verse only. A special feature of this MS is that the original verses are followed by the commentary from the very beginning. In other manuscripts we do not find the verses, and only the commentary is given. While editing the text a coherence has been sought to make the verse compatible with the commentary. Kha (a) MS-The manuscript is preserved with Pandit Asha Kaji Vajracharya of Patna, Nepal. A microfilm copy of the manuscript was prepared at the instance of the Nepal German Manuscript Preservation Project on 13th August, 1978. The microfilm Reel (No. E 618/5, Running No. E. 13746) is preserved in National Archives, Nepal. There are 325 folios in total scribed on Nepalese paper in the format of 23.8 x 12.7 cm. with 9 lines on each page. The manuscript is in Newari-compounded Devanagari Script. The commentary available in this manuscript is up to the fourth chapter only. The commentary of the fifth chapter and its original verses are inextant. This manuscript, too, contains the commentary up to 94th verse of the first chapter only. Ga (6) MS.--Palm Leaf manuscript, in the National Archives. Kathmandu, Nepal; C. No. 5-240 Script-Newari V. No. 9 Size-48 x 5.5 cm. Subject-Buddhist Tantra Lines-6 ( xxix ) Page #37 -------------------------------------------------------------------------- ________________ The manuscript has been microfilmed by the Nepal German Manuscript Preservation Project, as Reel No. A 48/1. This version is incomplete. It commences from page 58 and runs up to page 364, but many leaves in between are missing. There are 262 leaves extant. In this MS. the commentary is available from 36th verse of the first chapter up to the 80th verse of the fifth chapter. The manuscript has the distinction of having much more text of the commentary than what is available in the Ka, Kha mss. Gha ) MS.-Palm Leaf MS. in the National Archives, Kathmandu, Nepal. C. No. 5-238 Script-Newari V. No. 68 Size-32 x 4.5 cm. Folios-157 Lines_9 Incomplete The manuscript has been inicrofilmed by the Nepal German Mannscript Preservation Project, on 19th Oct., 1970, as Reel No. B. 31/16. The total No. of leaves given is 157, though there are 137 leaves extant. The commentary available here is from the beginning of the first chapter upto its 135th verse. Na (5) MS.--The manuscript is preserved in the National Archives, Kathmandu, Nepal. It is in the Devanagari Script and is incomplete. It contains commentary from the beginning of the first chapter, wherein it goes up to the verse No. 36th whence the Ga Manuscript commences. C. No. 5-241 Script-Devanagari V. No.-15 Folios-153 Ca () MS.-This is a Palm Leaf Manuscript preserved in the Library of the Asiatic Society, Calcutta and bears the No. 10766. Its script has been mentioned as Archaic Bengali and due to its archaic character it is obscure in reading. This Ca MS. has been described as a complete text of the Vimalaprabha Tika and its special feature is that it contains the text of the commentary of the fifth chapter (Patala) too, whereas the other mss have not got the commentary of the fifth chapter. Bho (.)-This refers to the famous sDe dGe edition Vol. No. 40, Text No. 1347, consisting Tibetan translation of Vimalaprabha, published Page #38 -------------------------------------------------------------------------- ________________ by Dharma Publications, U, S. A., in 1981. The text begins from the main page No. 238 and in the margin of our text, its main page numbers have been given so that the scholars interested in further researches might consult the Tibetan translation conveniently. After the verse No. 149, the author has not commented upon the remaining verses of the first chapter and so the origianl verses have been given here. For them the marginal page references are from Vol. No. 28 of the sDe dGe edition. Jagannath Upadhyaya (xxxi) Page #39 -------------------------------------------------------------------------- ________________ viSaya-sUcI pRSTha saMkhyA ii-iv v-vi vii-x xi-xix xx-xxxi .1-156 1-11 12-22 22-30 30-42 1. samarpaNa (saMskRta) 2. , (tibbatI) 3. prakAzakIya (hindI) 4. , (tibbatI) 5. purovAk 6. PREFACE 7. lokadhAtunAma prathamaH paTalaH (1) sanmArganiyamoddezaH (2) tantradezanoddezaH (3) dezakAdhyeSakamUlatantralaghutantrasambandhoddezaH (4) dezakAdhyeSakasAdhanoddezaH (5) dezakAdisaMgrahoddezaH (6) maNDalAbhiSekAdisaMgrahoddezaH (7) lokadhAtusaMgrahoddezaH (ka) prativacanasaMgrahoddezaH (kha) lokadhAtasaMgrahoddezaH (ga) vajrakAyasaMgrahoddezaH (gha) rAhAdyutpAdasaMgrahoddezaH (Ga) candrakalAdivizvamantrasaMgrahoddezaH (ca) svarANAM janmasthAnanirdezaH (8) lokadhAtumAnasaMgrahoddezaH (9) jyotirjJAnavidhimahoddezaH (10) svarodayayantravidhiniyamamahoddezaH (11) mlecchadharmotpATanabuddhadharmapratiSThApanAdi 8. adhyAtmanAma dvitIyaH paTala: (1) kAyavAJcittotpatti-caturAryasatyanirNaya-mahoddezaH (2) samudayasatyAdimahoddezaH 47-52 52-65 52-53 57-58 59-64 77-123 123-152 152-156 157-272 157-170 170-183 ( xxxii ) Page #40 -------------------------------------------------------------------------- ________________ (3) cakravatimlecchayuddha kAlacakrakulatantra-nADIkulotpatti-mahoddezaH (4) ariSTabharaNalakSaNa-nADIccheda-mahoddezaH (5) kSaNalakSaNa-kAlacakraniyamamahoddezaH (6) rasAyanAdibAlatantramahoddezaH (7) svaparadarzananyAyavicAramahoddezaH 183-190 190-214 214-227 228-255 255-271 ( xxxiii ) Page #41 -------------------------------------------------------------------------- _ Page #42 -------------------------------------------------------------------------- ________________ zrImaJjuzrIyazoviracitaH paramAdibuddhoddhRtaH zrIlaghukAlacakratantrarAjaH tasya vajrakulAbhiSekeNa sarvavarNekakalkakaraNasamarthana kalkinA zrIpuNDarIkeNa kRtA vimalaprabhATIkA Page #43 -------------------------------------------------------------------------- _ Page #44 -------------------------------------------------------------------------- ________________ T238 vimalaprabhA [zrIlaghukAlacakratantrarAjaTIkA 1. lokadhAtunAma prathamapaTalaH __(1) sanmArganiyamoddezaH - [la] oM' namo maJjunAthAya / zrIkAlacakrAya zUnyatAkaruNAtmane / tribhavotpattikSayAbhAvajJAnajJeyaikamUrtaye // sAkArA ca (pi) nirAkRtirbhagavatI prajJA tayAliGgita utpAdavyayajito'kSarasukho hAsyAdisaukhyojjhitaH / buddhAnAM janakastrikAyasahitastrakAlyasaMvedakaH sarvajJaH paramAdibuddhabhagavAn vande tamevAdvayam / / buddha siMhAsanasthaM tribhuvanamahitaM vajrayogaM vizuddham tattvaM kAyaprabhedairabhavabhavagataM SoDazAkAramekam / jJAnajJeyakabhUtaM jinavarasamayaM dvAdazAkAramaGgaiH sattvArtha bodhicittaM jinakulizapadaM kAlacakraM praNamya // sarvajJo jJAnakAyo jinapatisahajo dharmakAyastathA sambhogo nirmANakAyo'pi dinakaravapuH padmapatrAyatAkSaH / yogaH zuddho' vimokSargatabhavavibhavaiH kAyavAJcittarAgaiH prajJopAyAdvayo yo nRsuradanunutastaM praNamyAdibuddham // zUnyatAjJAnasaMzuddhaM vizuddhajJAnamakSaram / animittajJAnasaMzuddhaM dharmAtmA(tma)cittamadvayam // vAgapraNihitajJAnazuddho mantro'kSayo dhvniH| evamanabhisaMskArajJAnazuddho hyanAvilaH // 1-2. gha. OM maJjanAthAya namaH / 3. bho. Kyan (api)| 4. kha. 0sahitaM; bho. mChod (mahitaM); gha. mahitaM / 5. kha. bhagavataM; Ga. bhagavan / 6. kha. dha. satyArtha; bho. bDen Don (styaarth)| 7-8. ka. yogshuddho| Page #45 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtuprajJopAyAtmako yogaH saMsthAnakAyaRddhigaH / vajrasattvo mahAsattvo bodhisattvastathAgataiH(taH) / uktaH samayasattvo yo bhAvAbhAvakSayo' vibhuH / anAdinidhanaH zAnto bodhicittaM praNamya tam / / nirmANakAyavAcita jJAnaikaM yogasaMvaram / sambhogakAyavAJcittajJAnaikaM yogasaMvaram // zrIdharmakAyavAkacittajJAnaka yogasaMvaram / sahajakAyavAJcittajJAnaikaM yogasaMvaram // jAgratsvapnasusu(Su)ptaM na turya dvIndriyajaM sukham / na jJAnacittavAkkAyaH catu*(:) sthAneSu saMsthitam / / karmamudrAparityaktaM jJAnamudrAvivarjitam / mahAmudrAsamutpannaM sahajaM nAnyayA saha / / vikalpabhAvanAtItaM mahAmudrAkSaraM sukham / grAhyagrAhakasaMsthAnakalpajalpavijitam // gandharvanagarAkAraM pratisenAsvarUpakam / . prajJopAyAtmakaM yogaM [1b] evaMkAraM praNamya tam // paramANudharmatAtItAM pratisenAsvarUpiNIm / sarvAkAravaropetAM mahAmudrAM praNamya tAm // jananI sarvabuddhAnAM utpAdakSayavarjitAm / caryAM samantabhadrasya vizvamAtAM praNamya tAm // AlikAlisamApattihU~phaTakArAdivarjitam / akSarodbhavakAyaJca kAlacakraM praNamya tam // sarva jJAnakAyAkhyaM mArtaNDavA padmapatrAyatAkSaM taM tattvaM SoDazabhedataH // catuHkAyAtmakaM deg buddhaM vajrasiMhAsane sthitam / stutaM surAsurairnatvA sucandrAdhyeSitaM puraa|| 1. ka. bhAvAkSayo; bho. dNos dan dNos Med Zad Pahi (bhaavkssy-)| 2. 'cittaM' iti atra zloke 'citta' iti / 3. 'saMvaram' iti atra zlokeSu 'samvaram' iti / 4. kha. tuyaM / 5. kha. cato; Ga. caNDa / 6. gha. dharmA / 7. gha. vivajitaM / 8. kha. srvjny| 9. gha. ssoddshaannd0| 10. gha. cittakAyA; Ga. caNDakAyA0 / Page #46 -------------------------------------------------------------------------- ________________ paTale 1 sanmArganiyamoddezaH zuddhajJAnakayogo jinavarasamayazcittadharmaikayogaH vAksambhogaikayogastribhuvanamahitaH kAyanirmANayogaH / jJAnajJeyAdvayo'sau gatabhavavibhavo vajrasattvazcaturdhA prajJopAyAtmakaM taM nRsuradanusu(nu)taM' vajrayogaM praNamya // eka padaM vajramaNau rajo'rke uSNISazakre zazini dvitIyam / nyastaM sadAcchedyamabhedyamiSTaM bhartustrilokamahitaM zirasA praNamya / / vAyvagnivAryavanimaNDalamerupadmacandrArkateja uparIzvaramAramUni / nyastaM padaM bhuvanamAtRpadena sAddhaM bhartuH surendranamitaM zirasA praNamya // evaM yo vajrayogo'parimitasugataiH sevito dezitazca saGgIto bodhisattvairvarakulizadharairmantravidbhiH samastaiH / 10 taM. yogaM vaktukAmo'kSaraparamasukhaM kAlacakre jaDo'ham AkAze zIghragAmI vrajati khagapatiH kiM na yAtyanyapakSI // yasmin samastabhuvanaM prakaTaM ca dehe gItaM samantramalibindudharaijinendraH / * tasmin mahAjalanidhau plavituM praviSTaH pAraM prayAmi yadi tatra jinAnubhAvaH // yad vyAkRtaM dazabalena purAlpatantraM guhyAdhipasya gaditAt paramAdibuddhAt / 15 tat kAlacakralaghutantramidaM kalApe maJjuzriyA nigaditaM sakalaM munInAm / TIkA sucandralikhitA srvyaanaarthsuucikaa| SaSTisAhasrikA yA''sIt puNDarIkeNa sA mayA // likhyate laghutantrasya muultntraanusaarinnii| granthadvAdazasAhasrI savajrapadabhedinI // zrutvA tantramidaM jinoktavidhinA [2a] sekaM gRhiitvottrm| yogI vA laghutantrarAjamakhilaM saMjJAnamArge sthitaH / tyaktvA mAnamanekabhogavibhavaM cittaM gurorapito (gurAvarpitam) buddhatvAya paropakAracaritaH TIkAM zRNoti prabhoH // yo'bhijJArahitaH karoti mahatIM zrIvajrayAne sthitaH 25 zAstrAnekavikalpadharmahRdayaH pANDityavaryA(darpA)nvitaH / TIkAM so'ndhagajapramatta iva tat tantraM svakaM dhvaMsayet zatrostantrajayAya yata sthitamidaM mArasya bandhaH sadA // 1. kha. gha. U. 0danunutaM / 2. kha. uparizcara; bho. Ten dudBan Phyug (upriishvr0)| 3. Ga. sva / 4. bho. samantraAli0; ka. samantramAli0; Ga. mAli0 / 5. Ga. gRhItvAntaraM / 6. kha. bho| 7. gha. sa karoti / 8. ka. mhtii| 9. kha. darpA0; bho. Dregs lDan (danvitaH) / Page #47 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu pANDityenAbhimAnI jinapativacanAjJAnazIlaH sadAndhaH TIkAM kRtvAgrayAne pravizati narakaM pAtayitvA parAndhAn / kokRtyaprANighAtAdyakuzalapathini strIsukhAkRSTacittaH' zrIprajJAsaukhyanaSTaH kulizapadahato bAhayabhogAbhibhUtaH // zAstrAsvaM (zAstraiva) vyAkRtA ye jinapatisukhade vajrayAne samastAH TIkAsaGgItikArA varakulizadharA mAdRzA bodhisattvAH / te 'smin buddhAnubhAvaM surabhujaganRNAM pAcanArtha bruvanti paJcAbhijJA na yeSAmanRtamiti jinendrA vayaM te bruvanti / / nAnAbuddhiranAgate'dhvani sadA tarkAdizAstrArpitA bauddhAnAM tarkasaGgamavazAnmithyA bhaviSyatyapi / tarkAdarpitapA(yA) tayeSTaviSaye ye mArgasandezakAH teSAmeva kubuddhidoSamathanI TIkA mayA likhyate // rAgAnantajale vivekarahitadveSAdi(hi)5 nakrAkule mohomipradhu(cu)re gatAgatadhanazrIlobhavelAtaTe / kaukRtyAdivadhAdikarmavaDavAspA(syA)vartaraudradhvanau TIkA karNadharA bhavadravanidhau zrIvajrayAne sadA // satsaukhyairnRtalaGghanAya mahatAM mArgeNa sA nAyikA prajJA vAtapaTena zIghragaminI nirvANapArArthinAm / mAraklezasamUhanAzanapaTo (:) saMjJAnacintAmaNestrailokyAdhipatinvadAnta(tvadAtR)rimikA" (?) sarvatra sandarzikA / mudrA vajradharasya saika (saiva) mahatI sarvajJasaukhyapradA skandhAdyAvaraNaprahINaviSayA yApta(Ta) prsenopmaa| tyaktA(ktvA) tAM dhanalubdhavakrahRdayAM yaH kalpitAM sevayet'' buddhatvAya tayA vikalpitadhiyA vA nIyate sa cyutim // [2 b] pApaM rAgavinAzataH priyatamA(da) dveSA(dvaSo) yato jAyate. dveSAnmoha itaH svavajrapatanAccittasya mUrchA sadA / T239 1. gha. zrIsukhA0 / 2. ka. vAkyabhogA; bho0 Phyi yi (baahy0)| 3.ka. ga. zAstrAtva / 4. kha. t| 5. kha. hi bho. sGrul (ahi)| 6. bho. rab Man (prcre)| 7. kha. nvadAntu, gha. vadAnnimike0; Ga. 0adhipatistvadAntarimikA / 8. bho. de Nid gCig pu / 9. bho. brGyad (asstt)| 10.gha. zodhayet / 11. gha. cyutiH| Page #48 -------------------------------------------------------------------------- ________________ paTale] sanmArganiyamoddezaH anyasmin viSaye pravRttirakhilA'satkhAnapAnAdike cittaM tena viDambitaM hatasukhaM SaDjanmasu bhrAmyate // zabdAzabdavicAraNA na mahatI sarvajJamArgArthinAm nAnAdezakubhASayA'pi mahatAM mArge pravRttiH sadA / sattvAnAmadhimukticittavazataH sarvajJabhASA parA anyA vyAkaraNe surAhiracitA zabdAdivAdArthinAm / / apazabdAdarthamapi yogI gRhNAti dezabhASAtaH / toye . payo niviSTaM pibanti haMsAstaduddhRtya // paramArthatattvaviSaye na vyaJjanasa(za)raNatA sadA mahatAm / * dezasaMjJAbhirarthe jJAte kiM zAstrazabdena / jJAnaM tadeva bhavati udite (uktA) yasyApazabdazabdAH* syuH / sarvajJasya na bhASA yA sA prAdezikI jagati // paramAkSaraM caturtha prajJAjJAnaM tadeva buddhAnAm / yattatpunastathyaM svamahAmudrA jinenoktA / / kSarati prajJAsaGge yasya sitaM tasya kena sukhavRddhiH / mukulaM vasantasaGge patati phalaM kena cUtasya / yenAkSaraM na labdhaM sa kSaraM saukhyaM samIhate duHkhI / sarvo mRgapa(ya)ti' toyaM tRSito'pi na vA(cA)tako bhUstham / / saMsArasukhamanityamaprAptamapIhate mahAmUrkhaH3 / sAmrAjyasukhaM prAptaM (pto) vidvAn saMtyajati mokSAya / / varSAvadheH kadAcit suratatiM mRgapa(ya)ti mRgAhArI / pASANakaNAhArI nityaM pArAvataH kurute / / ubhayostu na paramasukha (-) sakRt sadA zukrapAtato yadvat / tadvattapazci(sva) kAmukayoH svapnajAgratoH kSaraNAt // 1. kha. mRgapati / 2. kha. vAtako / 3. ka. mahAsukhaH / 4-5. ka. sukRt anantaraM sdaa| apazabdazca zabdazca iti apazabdazabdAH iti vyutpattiH bhoTAnurodhena kartavyA; etena apazabda-zabdAbhyAmubhAbhyAmapi samAnameva jJAnaM na bhavati iti arthaH sphuTo bhavati / zabdaH kaJcidapi na viSayaM karoti iti bhAvaH; yadyapi 'ka'. pustake 'zabdaH zabdAH' iti paatthH| 20 Page #49 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtusupto'pi sarpadaSTo na jIvati zukta(kra)'saMgrahAbhAvAt / yadvattadvaddaSTastapaspatenAvalAyonyA (yadvattadvadbhraSTastapaspatikhalAyonyAH)* dagdhaM zikhinaiva zilAvalkalasUtrAMzukaM bhavati zuddham // yadvattadvatpuMsAM prajJAjJAnena sccittm| agnisparzAt sUtaH prapalApa(ya)ti nAcalo bhavati yadvat // tadvayonisparzAcchukraM hyanayApi no (hyanupAyino) nityam / auSadhyAdibalena calo'pi saMbadhyate'gnisamparkaiH / / yadvattadvat prajJAsamparkaiH zukramatiyogaiH / kASThastho'pi sadAgni[3 a]rna dRzyate chedabhedanopAyaiH / / sarakANu(araNi) 5 mathanAttatstho sa dRzyate yadvat / tadvaccittAbhAso na dRzyate kalpabhAvanopAyaiH / / tatraiva dazyate'sI llnaarsnaikyogen| . mArgarahito na tattvaM prApnoti tathAgatena yat proktam / / SoDazacatuHprabhedaM vividhavikalpAdimArgeNa / utpattikramamuktaM hU~phaTakArAdikalpanArahitam / / utpannakramayogastattvaM tattvasya sAdhanaM nAnyat / dhUmAdinimittena prANAyAmena' madhyavAhena / vidyAvratena vajrapAtenaivordhvazukraNa / mArgeNAnena sukhaM yogI prApnoti sarvabuddhAnAm // paramAkSarAbhidhAnaM sahajaM vA sarvadUtInAm / rUpAdisaMkalpanairmaNDalacakrAdibhAvanAbhyAsaiH / sidhyati laukikasiddhiH kiM punariSTA mahAsiddhiH // mArgaH sadguruprasAdato bhavati zuddha(H) ziSyANAm / yeSAM sattveSu kRpA parakAryazubhodyamo nityam // . 1. kha. zukla / 2.kha. sacittam / 3. bho. Thabs dan Bral bahi Khuba (hynupaayino)| 4. ka. valo'pi; bho. hGro ba de yan (clo'pi)| 5. kha. Ga. sarakANDa; bho. gTsub singTsub stan (arnni)| 6. kha. Ga. stho'pi / 7. gha. prbhedto| 8. Ga. prANAyAtmena / * vibhinnapratISu bhraSTapATha evAto yathAsambhavaM pATho dIyate / Page #50 -------------------------------------------------------------------------- ________________ paTale ] sanmArganiyamoddezaH anyasmai dattamidaM sumArgaratnaM pramattasattvAya / hriyate kuviSayacauraiH svagRhAraNyaM praviSTasya // vicikitsAkokRtyanidrAlasyauddhatyacauraizca Ahriyate sumArgaratnaM kudu(Tu) 'mbagahanaM praviSTasya // prANAtipAta-mithyA-adatta-paradArarUkSapaizunyam / sambhinnavaco'bhidhyA-vyApAda-kudRSTicauraizca // satpApakopapAtaka hatyAdrohendriyAbhisaMsaktiH / paJcakapaJcabhirebhicaurai(bhizcaurai) ratnaM sadA hriyate // atyantakhAnapAnairnAnAbhogairanekacauraistaiH / 'vIryavato'pi hriyate pramAdamUrchA gatasyaiva / / svayameva nahi parIkSaka itarasya viTasya pradarzayet jJAtum / bhavati mahAgha (W) na bhavati tadvAkyAn muJcate ratnam / / 'yebhyaH kArayati mahAratnaparIkSA suratnavettRbhyaH / teSAM vizuddhavAkyaiH svakIyaratnaM hi vijJeyam // mAraH karoti vighnaM rUpaiH sambuddhabodhisattvAnAm / pitRmAtRduhitRbhaginiputrabhrAtriSTabhAryANAm // tasmAt sadgurudattaM sumArgaratnaM hi yatnataH ziSyaiH / kartavyamatisuguptaM caurakuTumba (cauraM kuTumba) parityajya // vIrakramo na mArgaH svAdhiSThAnakramazca mokSAya / suvizuddhakrama [3b] eko mokSAya sandarzito buddheH / / saukhye na saMgRhItAH paJcAnantaryakAriNo yena / sekArthena jinendraH prajJopAyAtmake tantre // vIrakramo na bAhye dehe prANakSayo hyasAvuktaH / svAdhiSThAnaM zUnye traidhAtukadarzanaM nAma // saMsAre niHsAre buddhatvaM phalaM tatkSayAt tataH puMsAm / kadalIphalamiva pakvaM kadalInAzena sambhavati / / 1. kha. Tu; i. Du; bho. ttu| 2. kha. Ga. 0 upapApaka / 3. kha. vahi ; ka. vdbhi| 4. ka. jJAtram / 5. Ga. mahArtha / 6. ga. Ga. vAkyam / 7. gha. caurai RkSakuTumbaM / 8. kha. 0na / Page #51 -------------------------------------------------------------------------- ________________ T240 vimalaprabhAyAM [ lokadhAtuvRzcikakulIrasattvA yasyAH syuste vinaashinstsyaaH| evaM bhavati vinAzi tadyogacittaM maayaayaaH|| advayamava(ca)lamanandha(nva)yamiSTaM paramAkSaraM mhaaraage'| bhAvAbhAvAbha(7)vaM jJAnaM sattvaM samantabhadraJca // araNo mahAraNazca sahajaH zrIbodhicittabindudharaH / zrIkAlacakravajraH prajJopAyAtmako yogaH // karuNAzUnyatAmUrtiH kAlaH saMvRtirUpiNI / zUnyatAcakramityuktaM kAlacakro'dvayo mataH // asya zrIprAptaye zIghraM yoginIcaraNaM sdaa| yo yogI dhyAyate nityaM tasya vighnakSayo bhavet / / zatruH* siMho gajendro haviruragapatistaskarAH pAzavazvaH (baddhAH) / kSubdhAmbhodhiH pizAcA maraNabhayakarA vyAdhirindropasargaH / dAridrayaM strIviyogaH kSubhitanRpabhayaM vajrapAto'rthanAzaH / nAzaM tasya prayAnti sphuTamapi caraNaM yaH smared yoginInAm // mAtaGgaspa(sya) ndanAzca5 pracu(va)ranaravaraiH sarvasannaddhakAryaH saMgrAme serNa (zalya) cakrAsidhanuriSkaraiH zatrubhirhanyamAnaH ! sarvArIstAn svazastradizi vidizi gatAn mRtyadAn raudrarUpAn jitvA pAdau samantAllabhati jayayazo yaH smared yoginInAm / / Akurvan siMhanAdaM suvikRtavadanastIkSNadaMSTrAkarAlo nA (lA)GgalaM sphAlamAnaH kuTiladRDhanakho khota (khAta)mattebhakumbhaH / kruzvo (kruddho) bAlAruNAkSo laladasirasanaH kezarI(-) hantukAmaH yaH pAdau yoginInAM smarati bhayaharau tasya dUraM prayAti // nIlAbhaH piGganetraH pracuramadajalApUrito gaNDayugmA utpATya'' moTayan vai" vividhRtaruvarAn meghavad garjamAnaH / bandhaM kRtvA pravaragajapatirbhedayan dantakoTyoH yaH pAdau yoginInAM smarati bhayaharau mu[4a]Jcate tasya kAyam // 1. gha. Ga. 0rAgaM / 2. kha. bhvirurg0| 3. kha. Ga. pAzabandhAH / 4. kha. sy| 5. bho. rta (ashv)| 6.kha. Ga. sella / 7. kha. tmA / 8. kha. khAta; bho. rab tu hGems (saat)| 9. rA. kandho ; bho. rab Khros (kddho)| 10-11. lA dutpATana moTayandha; bho. rTsad nas hByun Sin rab tu Grugs Byed (utpATayan moTayan vai); gha. moTayantI / *.a. shkrH| 23 Page #52 -------------------------------------------------------------------------- ________________ .paTale ] 5 10 sanmArganiyamoddezaH spharyajjvAla:' samantAd dizi vidizi mahAsarvadhUmAndhakAro grAmAraropeka (raNyaika) dAhA uDupatanamivAmuJcamAnaH sphuliGgAt(n) / sattvAnAM sarvakAlaM maraNabhayakaraH sarvadigprApta(vyApta)vahniH yaH pAdau yoginInAM smarati bhayaharau tasya zItatvameti // kruddho nIlAJjanAbhaH kuTilagatitanu(:) raudrasphu(phU)tkArayuktaH / daMSTrAvakro dvijihvo maraNabhayakaro vAyuvegaH pracaNDaH / samprAptaH krUradRSTiH prakaTakRtaphaNo daMzamAnaH phaNIndraH yaH pAdau yoginInAM smarati bhayaharau tasya nAzaM prayAti / / AraNye dRSTacittAH karataladhanuSAH paritAH karNabANA5 ruddhvA sanmArgabhUmiM dizi vidizi gatAH sellckraasihstaaH| samprAptA raudranetrAH pathikajanavaraM taskarA luNThamAnAH yaH pAdau yoginInAM smarati bhayaharau tasya dUrIbhavanti / bahvA (H) pArzanibaddho'Ggrikamalayugale pUritaH zRGkhalAbhiH jihAkaNThoSThazaSkaH zabhajalavirahAcchaSkakAyaH kSadhArtaH / ArakSe (1) rakSamANo dinanizisamaye svAmikopAjJayA vai yaH pAdau yoginInAM smarati bhayaharau so'pyato muktimeti // ArUDho'mbhodhiyAne kSubhitajalanidhau. caNDavAtairanantaiH Avarta nIyamAne makarajhaSakulai rabdhicauraeNniruddha / duSTairmuktAgnitailairanavaratamahAvahnivRSTau samantAt yaH pAdau yoginInAM smarati bhayaharau so'pyataH pArameti // phetkArai rbhImanAdairbaladanalamukhaiH kattikAzuktihastaiH vetADA(lA) bhISayanto dazadizi valaye saMsthitAH krUracittAH / mAMsAhArAH kSudhArtA nararudhiraratAH zuSkakAyA vivastrAH yaH pAdau yoginInAM smarati bhayaharau tasya kurvanti rakSAm // naSTAGgulyagravRttaH pratidinaharato naSTanAsauSThakarNaH pUyaklinnavraNebhyaH pravahati bahuzo vakra(ktra)"kapaThAjrihaste / saMtyakto bandhuvargaMztakatanuriva klinnagandhaprabhAvAt rogairmuktaH bhavati sucaraNau yaH smared yoginInAm // 15 1. sA. sphurya0 / 2. sa. grAmAraNyaika / 3. kha. du| 4. kha. degn / 5. ka. kllbaannaa| 6. bho. rGyu ba (cr)| 7. kha. 0 / 8. kha. mamakarasa0 / 9. bho. Phat (phtt)?| 10. ka. Ga. prtidinkucito| 11. sa. vaktra / Page #53 -------------------------------------------------------------------------- ________________ 15 vimalaprabhAyAM [ lokadhAtusajvAlastIkSNadaM [4 b]STra: phaNiharisa(za)*rabhavyAghramAtaGgavaktraH cakrAsISu trizUlAMkuzakulizakaraiH sarvadikSvindradUtAH / bodhau dhyAnaikaniSThaM paramasukhagataM sAdhakaM tarjayanti ye nAzaM te'sya yAnti svamanasi caraNaM yasya yogezvarINAm // vArSe bhAraM vahatyAnagaramapi vanAt kardamApUrNamArge hemante vastrahIno vrajati himapathaM yAti dezAntaraM ca / grISme sUryAMzutaptaM sabhayamarupathaM nirjalaM yo daridraH tairduHkhairmuktakAmI bhavati sucaraNau dhyAyatAM yoginInAm // kakSAkSizrotranAsAmukhatanura(sra)vatastIvamAyAti gandho daurbhAgyaM sarvakAlaM suratavirahitaM sarvanArIviyogAt / dveSaH strINAM sadA syAdazubhaphalavazAt yeSu teSAM samastaM saubhAgyaM varNarUpaM sukhavaradapadaM dhyAyatAM yoginInAm // drohAt kSubdho narendraH pralayayama ivAtyantamArekaniSThaH sainyaM saMpreSayan yo maraNabhayakaraM yeSu bhUtyeSu zIghram / teSAM so'pi prazAnto bhavati hi varadaH sarvasammAna 'dAnaH sarvatrailokyanAthaM su(sva) manasi caraNaM dhyAyatAM yoginInAm / / yeSAM vajraprapAtaH kvacidapi nabhasaH strIprasaGgAcca nityam mRtyu mUchau~ virAgaM punarapi kurute janmajanmAntarebhyaH / teSAM so'pi prazAnto bhavati nidhanatAM yAti bhUyo na janmI , zrIkarmajJAta(na)divyAga (mbuja)kulizapadaM dhyAyatAM yoginInAm // yeSAM sarvArthanAzo bhavati dinanizaM strIprasaGge viraagaat| bhUyo jAtyantaraiH sa prabhavati bahuzo vAsanAzliSTacittAt / sarvArthaH so'vinAzI bhavati jinavaraiH pUjitaM saMstutaM yat / prajJAnAM vizvarUpaM hyasamasamapadaM dhyAyatAM yoginInAm // yoginyo'rke ndurAhutrividhapathagatAH piGgaleDAvadhUtyo bhAvAbhAvapraNaSTau samagaticaraNau tau tayorjJAnakAyaH / eko'sAvakSaraM tat sahajasukhapadaM tau tadeva smared yaH atroktaM tasya zIghra sakalabhayaharaM syAt phalaM janmanIha // . sthAnaM zrIyoginInAM kulizamaNigRhaM tatpravezAya [5a] mArgo niHklezI(zo) naSTamAro gadita iha mayA stotrapUrvo jinoktH| 1. ka. sarvasaha ; bho. Pho Na (0duut)| 2. bho. Ran Yid la (sva) / 3. bho. Chu sKyes (ambuja) 4. sa. 0kke / *. gha. su| Page #54 -------------------------------------------------------------------------- ________________ paTale] T241 sanmArganiyamoddezaH yeSAM mArgo vinaSTo'nRtatamasi sadA mArasaGgairgatAnAM te'nenAyAntvadUraM kulizamaNigRhaM labdhamArgeNa puMsAm / dvAtriMzallakSaNAGgo gururiha jagataH saMsthito dharmacakre devAnAM maulicaDAmaNikaranikaraizcumbitaH pAdapadmaH / sanmArga darzaya')mAno divasakara iva dhvastasandhikAro dhyAtvA dhUmAdimArgaH sahajasukhapadaM kAlacakro bhavet sH|| yo devAhinarAsurendramukuTaiH saMghRSTapAdAmbujaH samyagjJAnadivAkarastrijagataH zrIdharmacakre sthitaH / mAraklezamRgapracaNDavadhakaH zrIzAkyasiMhaH sadA TIkA tatkRpayA likhAmi jagatastatprajJayA coditaH // kakArAt kAraNe zAnte lakArAcca layo'tra vai| cakArAccalacittasya krakArAt kramabandhanAt // kAlo'kSarasukhajJAnamupAyaH karuNAtmakaH / jJeyAkAraM jagaccakraM zrI(:) prajJA zUnyatAtmikA // asya zrIkAlacakrasya vajrayogasya srvtH| satyadvaye sthitasyAsyAbhidhAnaM vAcakaM bhavet / / asmin tantre mayA TIkA sugatavyAMkRtena vai| ditenaiva lokanAthena likhyate // bAlapaNDitamUrkhANAM tantre guhyaprakAzikA / hitA mAteva putrANAM sukhArthaM sarvadehinAm // sanmArga bajrasattvasya yayA' vindanti yoginaH / tasmAt sA likhyate kSipraM TIkeyaM vimalaprabhA / iti mUla tantrAnusAriNyAM dvAdazasAhasrikAyAM laghukAlacakratantrarAjaTIkAyAM vimalaprabhAyAM sakalamAravighnavinAzataH parameSTadevatAsammArganiyamohezaH3 prathamaH // 1 // 2. vA. shuul| 3. bho. mDor bsDus pa Chen po 1. ka. mayA / (mhoddeshH)| Page #55 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu (2) tantradezanodezaH iha prathamaM tAvanmUlatantrA'nusAreNAbhidheyAbhidhAnasambandhAdikaM laghutantrAdivyAkaraNamucyate, pazcAllaghutantre prayojana-prayojanAdikaJceti / iha prathamaM tAvadabhidheyAbhidhAna-sambandha-prayojana-prayojanaprayojanAnyabhisaMvIkSya vaineyajanAnAM niyamarahitAnAM [5b] svacittAbhiprAyeNeha janmani buddhatvaphalapradam / mahAsukhAvAse paramAdibuddhavajradhAtumahA5 maNDale vajrasiMhAsanasthena buddhabodhisattvakrodharAjadevanAgadevatAdevatIgaNaparivRtena traidhAtu kavanditacaraNAravindena traidhAtukaikacakravartinA paramAdibuddhena nirandha(nva)yena' zrIkAlacakrabhagavatA sucandrAdhyeSitenA dvAdazasAhasraM paramAdibuddhaM niranvayaM kAlacakraM tantrarAjaM* vajradharajJAnakAyasAkSibhUtayA nAmasaGgItyAliGgitaM sarvatantreSu vajrapadasAkSibhUtam, udghATitabuddharatnakaraNDakam, laukikalokottarasatyAdhitaM catasRbhiH sambodhibhizcaturvajraH 10 parizaddhaM catuHkAya-SaTkUla-dvAdazasatya-SoDazatattva-SoDazazUnyatA-SoDazakaruNAtmakAbhidheya vAcakam, laukikadazalokottarekAdazAbhiSekaprakAzakam, karmamudrA-jJAnamudrA-mahAmudrAlaukikalokottarasiddhiprakAzakam, lokadhAtvadhyAtmAbhiSekasAdhanajJAnapaJcapaTalAtmakama, paJcakalpAtmakaM vA, narAdisakalasatvAnAM samyakasambuddhatvalAbhAya* sandezitam / ato laghutantrasaGgItikaraNAya maJjazriyastathAgatavyAkaraNam, anAgate'dhvani brahma-RSINAM 15 vaineyArthaM mama TIkAkaraNAya ca, anyeSAM yamAntakAdInAM tantradezanArtham, sambhalaviSayAdiSavati-(SaNNavati) koTigrAmanivAsinAM sarvasattvAnAM ca mArgalAbhAyeti / / iha paramANusandohapUrvaGgamo lokadhAtuH, lokadhAtupUrvaGgamAH sattvAH, sattvapUrvaGgamo'bhiSeko laukikalokottarazca, abhiSekapUrvaGgamaM puNyasambhAraM maNDalacakrabhAvanAbhyA samakaniSThabhuvanaparyantaM laukikasiddhisAdhanam, laukikasiddhipUrvaGgamaM puNyajJAnasambhArAbhyAM 20 pUrvajanmazUnyatAkaruNAsaMvRtinirAlambavAsanAbalena paramANusandohAtItaM maNDalAdivikalpa [6a] bhAvanArahitaM mahAjJAnamudrAsiddhisAdhanamiti / ataH prathamo lokadhAtukalpaH, tato'dhyAtmakalpaH, tato'bhiSekakalpaH, tato laukikasiddhisAdhanAkalpaH, tataH prmaakssrjnyaansaadhnaaklpH| evaM yathAnukrameNa paJcakalpAtmakaM tantrarAja paJcapaTalAtmakaM vA / anu (atra) prajJopAyAtmako vajrayoga Adibuddho niranvayaH 25 kAlacakro bhgvaanbhidheyH| sa cAnayA pnycpttlsvbhaavtyaa'vsthitH| lokdhaatupttlH| prathamaM tAvallokadhAtupaTala: sarvajJetyAdidezakasvabhAvatayA'vasthitaH, sthAnanirdazasvabhAvatayA'vasthitaH, mahAparSatsampatsvabhAvatayA'vasthitaH, adhyeSakasvabhAvatayA'vasthitaH, vajrayogAbhidheyAbhidhAnaprayojanaprayojanAdipRcchAsvabhAvatayA'va 1. ka. gha. U. mantrA0 / 2. kha. ca. 0saMvIkSya; ka. saMbodhya / 3. ka. nirandhayena / 4. ka. nirandhayaM / 5. kha. saMbuddhalAbhAya / 6. kha. diSaNNavati / 1-* bho. (sucandrAdhyeSitena paramAdibuddhaM dvAdazasAhasraniranvayaM kaalckrtntrraaj)| Page #56 -------------------------------------------------------------------------- ________________ paTale ] tantradezanoddezaH 13 sthitaH, paJcAkSaramahAzUnyAdivizvo(bimbo)tpAdamaNDalAbhiSekAdhyeSaNasvabhAvatayA'vasthitaH, dezakaprativacanasvabhAvatayA'vasthitaH, lokadhAtumantragrahanakSatrasattvaprANAdhutpAdasaMgrahasvabhAvatayA'vasthitaH, vAyvAdimaNDalasamudradvIpazailasaMkhyAsvabhAvatayA'vasthitaH, maJjuzrIvyAkaraNasvabhAvatayA'vasthitaH', ekatriMzadbhavasvabhAvatayA'vasthitaH, mahAcakravargyutpAdasvabhAvatayA'vasthitaH, sUkSmatarAdizvAsadinamAnAdi svabhAvatayA'vasthitaH3, siddhAntakaraNa- 5 jyotirgaNitasvabhAvatayA'vasthitaH, madhyanADIzvAsebhyo grahacaraNajanmanakSatracaraNasvabhAvatayA'vasthitaH, dvAdazAkArarAzipRthvIgolakasvabhAvatayA'vasthitaH, svarodayAdisvabhAvatayA'vasthitaH, rAhAdibhUmibalasvabhAvatayA'vasthitaH, durgabhedarakSaNayantrasvabhAvatayA'vasthitaH, cakravattidvAdazabhUmikhaNDabhramaNasvabhAvatayA'vasthitaH mlecchadharmotpATanabuddhadharmapratiSThApanasvabhAvatayA'vasthitaH, sakalasattvAnAM laukikalokottarasiddhimArgadAnasvabhAvatayA'vasthitaH, 10 maJjuzrIlokezvarapRSThAgrato dezakasvabhAvatayA'vasthitaH, mahAcakravartyAdikalkiparyantaM narANAM paramAyuHsvabhAvatayA'vasthitaH / / iti lokadhAtupaTale // tato'dhyAtmapaTale prathamaM garbhAdhAnasaM(6b)grahasvabhAvatayA'vasthitaH, rajaH. zuklA (krA)layavijJAnajJAna saMyogasvabhAvatayA'vasthitaH, pratyekaikamAsena garbhotpAdasvabhAvatayA'vasthitaH, matsyAdidazAvasthAsvabhAvatayA'vasthitaH, catuHkAya bhAvatayA'vasthitaH, catasRbhiH sambodhibhiH garbhotpattisvabhAvatayA'vasthitaH, SaTzatAdhikaikaviMzatisahasrazvAsa - (dvA)saptati nADIsahasra-SaSTho (SThyu) 'ttaratrizata sandhipradezaSaDdhAtu-SaDrasa-paDindriya-SaDviSaya - SaTkarmendriyaviSaya-SaDvijJAna-SaTsaMskAra-SaDvedanASaTsaMjJA-SaDpa - SaDjJAna - SaTcakra-SaNmaNDalAdha (U) (+) "svabhAvatayA'vasthitaH, nAbhyabjA' didaleSa nAsArandhrayoH paJcaskandha-paJcadhAta-vAmasavyamaNDalapravAhasvabhAvatayA'vasthitaH, madhyamAyAM sakalatantranirgamasvabhAvatayA'vasthitaH, prANAdivAyusvabhAvatayA'vasthitaH, dhAtubhyo devatAcihnotpAdasvabhAvatayA'vasthitaH, candrAgnyiriSTasvabhAvatayA'vasthitaH, karmavipAkaSaDgatiSUtpAdasvabhAvatayA'vasthitaH, naaddikaadigrhnncrnncchedsvbhaavtyaa'vsthitH| evaM madhyamApravezAnandAdibhirariSTamaraNavaJcanasvabhAvatayA'vasthitaH, bAhyalaukikakAryasAdhanasvabhAvatayA'vasthitaH, sarvadarzanAnumAnaparIkSAsvabhAvatayA'vasthitaH, nAnAsattvAnumatadharmapratiSThAnasvabhAvatayA'vasthitaH / itydhyaatmpttle| tato'bhiSekapaTale prathama guruparIkSAsvabhAvatayA'vasthitaH, uttamAdhamamadhyamaziSyaparIkSAsaMgrahasvabhAvatayA'vasthitaH, karmaprasarasAdhanAya grAmAdidizi'(vi)bhAgabhUmyAdilakSaNasvabhAvatayA'vasthitaH, kuNDahomadravyAkSa sUtrAsanakIlakakalasarajaHsUtrayantranyAsa gayacatata T242 1. ca. pustake ayamaMzo nAsti / 2. ca. dinmaan| 3. kha. atra 'maJjazrIvyAkaraNasvabhAvatayA'vasthitaH' ityaMzasya pAThaH punarAgataH, taddhi bhoTe nAsti / 4. ka. rajaM / 5. bho. ayaM nopalabhyate / 6. kha. gha. ca. dvA / 7. bho. ayaM nopalabhyate / 8. kha. 0SThayu0 / 9. kha. ca. trizata0 / 10-11. kha. Urdhva / 12. kha. 0nggaa| 13. kha, digvi0| 14. kha, 00 / Page #57 -------------------------------------------------------------------------- ________________ 14 vimalaprabhAyAM [lokadhAtulakSaNasvabhAvatayA'vasthitaH, bhUmiparigrahamaNDalAlekhya(khana)dazatattvaparijJAnasvabhAvatayA'vasthitaH, laukikalokottarA[7a]bhiSekadAnasvabhAvatayA'vasthitaH, sarvapratiSThAsamAdhisvabhAvatayA'vasthitaH, samayacakre' melApakasamayapUjAsvabhAvatayA'vasthitaH, SaTtriMzatkuladevImudrA dRSTicihnasamayasaMketajAtyAdisvabhAvatayA'vasthitaH, maNDalacakravisarjanasvabhAvatayA'va5 sthitaH, mahAnadyAdau svasvagRhe rajogaNacakravisarjanapUjAsvabhAvatayA'vasthitaH, zrIgurusarvadAnaiH santoSaNasvabhAvatayA'vasthitaH / ityabhiSekapaTale / / tataH sAdhanApaTale prathamaM rakSAcakrAdimukhavizuddhisva hRccandrabIjarazmibhistathA- . gataspharaNasvabhAvatayA'vasthitaH, anuttarapUjA-pApadezanA-puNyAnumodanA-trizaraNagamanAtmaniryAtana-bodhicittotpAdana-mArgAzrayaNa-zUnyatAlambanAdisvabhAvatayA'vasthitaH, utpattikramaNa 10 *maNDalarAjAgrI (gra)karmarAjAgrI (pr)| binduyogasUkSmayogAdisAdhanasvabhAvatayA'vasthitaH, bAhyalaukikasiddhisAdhanasvabhAvatayA'vasthitaH, yajJAdivedAntaguhyatattvajJAnaSaDaGgayogAdisAdhanasvabhAvatayA'vasthitaH, dAnAdipuNyasambhArasvabhAvatayA'vasthitaH, pratyakSaparokSacitta- . bhAvanAsvabhAvatayA'vasthitaH / / iti sAdhanApaTale // tato jJAnapaTale prathamaM zarIrAsthyAdi dhAtuvizuddhimaNDalasvabhAvatayA'vasthitaH, 15 kAyavAJcittaSaTakuladevatAsvabhAvatayA'vasthitaH, Adi-kAdi-SaNmantrakulasvabhAvatayA'va sthitaH, SaTtriMzatprajJopAyatantrasvabhAvatayA'vasthitaH, prajJopAyakriyAyogAnuviddhamahAsaMvaraSaTcakravattisphuraNa svabhAvatayA'vasthitaH, caturthAbhiSekaparamAkSaramahAmudrAjJAnasiddhisAdhanasvabhAvatayA'vasthitaH, jJAnamaNDalaspharaNasvabhAvatayA'vasthitaH, bodhicittasevAsAdhanasva bhAvatayA'vasthitaH, sarvAkArajJAnajJeyAtmikAmahAmudrAsiddhisvabhAvatayA'vasthitaH, sarva20 kAyavAJcittakRtyaparIkSAsvabhAvatayA'va[7b]sthitaH, caturazItisahasradharmaskandhadezanA svabhAvatayA'vasthitaH, buddhakSetrasaMhArasvabhAvatayA'vasthitaH, AkAzadhAtau sumeruparamANurajaHsamairbodhisattvairmahAsattvaiH sArddha viharaNasvabhAvatayA'vasthitaH , buddhakSetrotpAdasvabhAvatayA'vasthitaH, buddhakSetre vajrAdhiSThAnasvabhAvatayA'vasthitaH, nAnAdhimuktisattvAzayavazena dharmadezanAsvabhAvatayA'vasthitaH, rasarasAyanAdizarIrasiddhisAdhanasvabhAvatayA'vasthitaH, 25 paramAkSarasukhena sarvasattvArthakaraNasvabhAvatayA'vasthitaH, dharmasaMgrahagaNitasaMjJAsaMgrahasvabhAva tayA'vasthitaH, paJcAkSara-SaDakSara-mahAzUnya-binduzUnya-stutisvabhAvatayA'vasthitaH // iti jnyaanpttle|| 1. kha.0 cakra0 / 2. gha. pustake atra evaM paThitam-"anuttarapUjA-pApadezanA puNyAnumodana-trizaraNagamanAtmaniryAtana-bodhicittotpAdana-mArgAzrayeNa zunyatAzrIgurusarvadAnaH" / taddhi bho pustake ca anyeSu pustakeSu ca sAdhanapaTale eva vidyate, tasyAnusAraM atra pATho dattaH / 3. gha. 'sva' nAsti / 4. bho. mChog (agr)| 5. kha. sthAdi0 / 6. kha. sphrnn| 7-8. bho. pustake caturthAMzaH tRtIyAMzataH pUrva paThitaH / 1-* Ga. maNDalarAjAzrIkarmarAjAbhI / Page #58 -------------------------------------------------------------------------- ________________ paTale ] tantradezanoddezaH ___ata uktAdanena krameNa paJcapaTalasvabhAvatayA'vasthitaH kAlacakro bhagavAnatrAbhidheyaH' / asya pratipAdakaM (:) paTalasamUhaM (:) tantrarAjamabhidhAnam / anayorabhidheyAbhidhAnayoH parasparaM vAcyavAcakalakSaNaH sambandhaH / vAcyo bhagavAn kAlacakraH paJcapaTalasvabhAvatayA'vasthitaH, vAcakaM kAlacakramabhidhAnaM paJcapaTalAtmakam / atha Adibuddho bhagavAn vAcyaH / vAcakamAdibuddhamabhidhAnamiti vAcyavAcakalakSaNaH / abhidheyAbhidhAna- 5 smbndhH| ato maNDalapravezAllaukikAbhiSekadAnena puNyasambhArArthakaraNaM prayojanam, mahAprajJAcaturthalokottarAbhiSekadAnaniranvayamahAmudrAsiddhilAbhAya puNyajJAnasambhArArthakaraNaM prayojanaprayojanamiti / etAnyevAbhidheyalakSaNAnyabhisaMvIkSya vaineyajanAnAM niyamarahitAnAM svcittaabhipraayenneti| niyamaH zrAvakakoTisaMvaraH paJcakAmopabhogarahitaH zIlasaMvara iti, tena 10 rahitA niyamarahitAH, teSAM svacittAbhiprAyaH paJcakAmopabhogAbhilASaH, tathA dvIndriyeNa mahAsukhAbhilASa iti svacittAbhiprAyo niyamarahitAnAmiti / anena [8a] svacittAbhiprAyeNeha janmani buddhatvaphalapradamiti / iha janmani manuSyajanmani buddhatvaphalapradaM tantrarAjam, na punardevAdipaJcagatiSu janmani, tatkasya hetoH ? akarmabhUmijAtitvAditi / iha devAdInAmapi manuSyajanmalAbhAd2 buddhatvaphalapradaM bhaviSyatIti niyamo bhagavataH / 15 puNyajJAnasambhArAbhyAM SaDdhAtvAtmakena mahApuruSapuGgavene ti / na cAnyathA kukarmaNi manuSyajanmanIha buddhatvaphalapradaM bhaviSyatIti niyamastathAgatasya / athAsmin mantrayAne buddhabhagavatoktam, tadyathA "caNDAlaveNukArAdyAH paJcAnantaryakAriNaH / . janmanIhaiva buddhAH syumantracaryAnucAriNaH" / / iti bhagavato vAkyaM satyam / iha janmani yat prAkRtaM paJcAnantaryAdikaM raudraM karma tadasmin mantrayAne mahAmudrAkSarasukhasamAdhinA dhvaMsayitvA'parAgantukAkuzalApravezAya vajradharmodayagRhe caturmAravighnAdipravezadvAreSu maitrIkaruNAmuditopekSAdibodhipAkSika'. dharmakapATaM datvA tatra vajrasattvaM sAdhayitvA mahAmudrayA sArddha paJcAnantaryakAriNo'pIha janmani buddhatvaphalalAbhino bhavantIti tathAgataniyamaH, na punamantrayAne praviSTAH santaH 25 paJcAnantaryAdikaM raudraM karma kurvanto'pIha janmani baddhatvaphalalAbhino bhavantIti tathAgatasammatam / iha yAnatraye'pi bhagavato vAkyam-"Adau kalyANaM madhye kalyANaM paryavasAne kalyANam' iti bhagavato vacanAt / na mantrayAne praviSTAH santaH pApaM karma kurvanto'pi buddhatvaphalalAbhino bhavantIti tthaagtniymH| 1. kha. bhidheyaH / 2. kha. pustake nAsti / 3. ka. puGgalena; bho. Gan Zag (punggv)| 4. kha. siddham / 5. ka. pustake 'dibodhipAkSika' iti nAsti / 6. gha. pustake 'na' iti nAsti / bhoTAnusAramapi 'na' pAThaH samIcInaH / Page #59 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtuatheha mantrayAne bhagavatoktaM yoginAM mAMsabhakSaNam, tadeva prANAtipAtena sadA bhavati / kadAcit prANAtipAtena vinAzaM (d) bhavati / yadi bhakSako nAsti vadhako'pi na vidyate / ato bhakSakavadhakayoH prANAtipAtaH syAt / iha pratyahaM samacatuSTayaM mantriNA kartavyamiti tthaagtniymH| tatsatyam, ta(ya)smAt' kAraNAnimittasAvadyena prANAti5 pA[8b]to bhavati, tasmAt kAraNAt yoginAmanimittaM niravadyaM gokulAdikaM bhakSyaM bhagavatoktam / iha yasmin deze yadabhakSyaM yadavikrayaM lokAnAM gokulAdikaM svakarmaNA mRtaM saMgrAme kukarmaNi mAritaM svadoSeNa vA taskarAdikaM tatsarvaM yoginAM bhakSyam / tathAgatenoktam-"na dravyaiH krItaM na pitrAdi-yajJAdikArye mAritaM sanimittaM mAMsa bhakSyam" iti / tathAgatenoktam-"atha pratyahaM samayacatuSTayaM yat karttavyam, tanniravadyairgokulAdibhiH 10 paJcabhirvairocanAdibhiH paJcabhiH sarSapaprANagulikAH pratyahaM samayasevArtha kartavyAH" / madyaM strI sadA niravadyA bhAvanAya amuurchaadhrmennoktaa| mUlatantre'pi bhagavAnAha, tadyathA "devasvabhayapita (tri)STasiddhyarthaM vikrayAya ca / nAparAdhI hataH sattvo' durdAnnaiH pApakAribhiH / / sAvadyaM tasya tanmAMsaM krItaM bhuktaM samIhitam / ayAjJA(JcA)patitaM pAtre niravadyaM tadeva hi // ekasya prANino mAMsaM bahubhirbhakSitaM varam / nAnekaprANinAM mAMsaM manujenakena bhakSitam // bhoktavyaM yogayaktena karuNAmutpAdya tttvtH|.. 20 . nirvikalpena cittena niravadyaM nAnyadeva hi // kulagrahavinAzAyAnnapAnaM ca sarvadA / akazalAbhigamanaM proktaM vajriNA tattvadarzinA // " iti / evamuktakrameNa niyamarahitAnAM buddhatvaphalapradaM tantrarAjam / buddhatvaM sarvajJatA-sarvAkArajJatA-mArgajJatA-mArgAkArajJatA-dazabala-vaizAradyAdiguNavibhUtayaH, tAM(tAH) dadAtIti buddha25 tvaphalapradam / mahAsukhAvAsa iti / mahAsukhAvAso dharmadhAturAkAzalakSaNo'saMkIrNo dharmo dayo lokopamAmatikrAntaH samantabhadro mhaasukhaavaasH| paramAdibuddhavajradhAtumahAmaNDale niranvaye jJAnajJeyaikalolIbhUte acchedye'bhedye sarvAkAradhAtulakSaNe, AdarzapratisenAtulye / tasmin vajradhAtumahAmaNDale vasiMhAsanasthena / vajrasiMhAsana (-)candrasUryAgnimaNDalamacchedyamabhedyam / ekAro vA AkAzadhAturvasiMhAsa[9a]nam, tasmin sthito vajrasiMhA 1. kha. yasmAt / 2. ka. gokvAdikaM; kha. gokSvAdikaM; bho. Go Kul La Sogs Pa (gokulAdika) ayaM tu srvtr| 3. kha. di0| 4-5. ka. hatatsattvo; kha. hataH sttvo| 6. kha. dhAtumahAmahAmaNDale / 7. ka. sana; kha. sanaM / Page #60 -------------------------------------------------------------------------- ________________ paTale ] tantraniyamoddezaH 17 sanasthaH ; kAyavAkacittajJAnAtmako ba~kAraH, tena vajrasiMhAsanasthena / buddhabodhisattvakrodharAjadevanAgadevatAdevIgaNaparivRteneti / buddhA akSobhyAdayaH, bodhisattvAH samantabhadrAdayaH, krodharAjA ullI(SNI)'SAdayaH, devA IzvarAdayaH, nAgA anantAdayaH, devyo vajradhAtvIzvaryAdyAH, dharmadhAtvAdayaH, atinIlAdayaH, cacikA dayaH, gauryAdayaH, zvAnAspA(yA)dayaH; eSAM samUho gaNaH; tena parivRto devatAdevIgaNaparivRtaH, tena devatAdevIgaNa- 5 parivRteneti / traidhAtukavanditacaraNAravindeneti / traidhAtukaM kAmarUpArUpam, tena vanditaM caraNAravindaM yasyAsau traidhAtukavanditacaraNAravindaH, tena traidhAtukavanditacaraNAravindeneti / dhAtakacakravattineti / traidhAtake dharmacakraM yagapada yasya pravartate, asau traidhAtUkacakravartI, tena traidhAtukacakravattineti / paramAdibuddheneti / paramAdibuddhaH ekakSaNapaJcAkAraviMzatyAkAramAyAjAlAbhisambodhilakSaNo'kSarasukhaH paramaH, tenAdibuddhaH paramAdibuddhaH, 10 tena paramAdibuddheneti / niranvayeneti / anvayaH prajJopAyAtmako grAhyagrAhakalakSaNo dharmaH, so'nvayo nirasto yenA'sau niranvayaH, tena niranvayeneti / kAlacakrabhagavateti / kAla: paramAkSaro mahAsukha(la) kSaNaH, tenotpAditaM nirAvaraNaM skandhadhAtvAdikaM cakraM yasya zarIram, asau kaalckrH| anyacca, pratyekaikaikAkSareNa kAkAro kAraNe zAnte lakArAcca layo'tra vai / cakArAccalacittasya krakArAt kramabandhanAt / / T 244 kramaH kAyAdInAM bindUnAM cyavanam, tasya bandhaH sahajasukheneti kAlacakraH / bhagavateti / mAraklezabhaJjanAd bhagaH, sarvajJaizvaryAdiguNasamUhaH, sa bhago'syAstIti bhagavAn, tena kAlacakrabhagavateti / sucandrAdhyeSiteneti / zobhanazcAsau candrazceti sucandraH, sarvatathAgatazrotRbhUtaH, vajendu vimalaprabhaH, sarvasattvabhASAntareNa tathAgatoktadharmANAM 20 saMgrAhaka [9b]tvAt srvtthaagtkrnnbhuutH| guhyAdhipatiH / guhyaM zrAvakapratyekayAnayoruttaraM vajrayAnam / tasmin saGgItikArakatvenAdhipatirguhyAdhipatiH, tathA bAhye lokasaMvRtyo(tyA) guhyazabdena ' yakSAsteSAmadhipatiH guhyakAdhipatiH, addkvtiinivaasii| bAhye aDakazabdena naSTaprANo mRtakasamUhaH, so'syAmastIti aDakavatI zmazAnabhUmiH, tasyAM mahAyakSAH sattvAnAM viheThakA anekavidhnakartAraH, teSAM vadhakaH / aDakavatInivAsI- 25 ti| aTavyAM mRgAdhipatiriva aDakavatInivAsI mahAyakSAdhipatiriti / adhyAtmani aDaka iti SaTzatAdhikakavizatisahasrazvAsaprazvAsAnA SatrizacchatonAnA nirodhaH so'syAmastIti dharmameghAbhUmiH, tasyA nivAsI aDakavatInivAsI / mAraklezajJeyasamApatyAvaraNayakSANAM vadhako ykssaadhiptiH| tathAgatadezitadharmasiMhanAdena sarvasattvAnAM pratyekarutairdharmapravartakaH, tena nirmitakAyena vjrpaanninaa| sucandrarAjAvyeSiteneti ** | 30 1. ka. ullI0; kha. uSNI0 / 2. kha. ccikaa| 4. kha. vajranda / 5. gha. guhyazabdena ucyate / 7. kha. 0rAjJA0, gha. sucandrAdhyeSiteneti / 3. kha. khalaH / 6. kha. yakSyANAM / Page #61 -------------------------------------------------------------------------- ________________ 18 vimalaprabhAyAM [lokadhAtudvAdazasAhasrikamiti / caturazItisahasrAdhikatrilakSAkSarasamUhaM dvAtriMzadakSarAnuGgapA' (dvAtriMzadakSarAnuSTubhaH) dvaadshsaahsrikmiti| prmaadibuddhmiti*| paramAdibuddhAbhidheyavAcakatvAt, asyaabhidheysyaabhidhaansvbhaavtyaa'vsthittvaaditi| paramAdibuddhaM kAlacakram, kAlacakrAbhidheyavAcakatvAt kAlacakrAbhidhAnamiti / nirnvymiti| 0 niranvayAbhidheyavAcakatvAt / ihAnvayaH prajJApakSa upAyapakSazca / so'nvayo bhinnapakSo nirasto yasmAt tat tantraM niranvayam / prajJopAyAtmakaM yogatantramityadvayamucyate jineneti / 10 iha prayogA(prajJo)pAyAtmakAbhidheye tantrarAje prajJopAyapakSabhedAt prajJopAyAtmakAbhidheyAbhAvo bhavati', prajJopAyAtmakAbhidheyAbhAvAt advayajJAnAbhAvaH, advayajJAnAbhAvAd buddhatvasyApyabhAvaH', buddhatvAbhAvAt saMsAra iti / ihAbhidhAnAbhidheyasambandhena vinA prajJopAyAtmako'dvayayogo vAcyavAca[10a]kalakSaNo na bhavati yogatantra upAyanAmni / na ca yogazabda upAyArthavAcakaH prajJArthavAcako vA / yogazabdaH prajJopAyArthavAcaka iti / / / tathA cAha "yogo nopAyakAyena naikayAprajJayA bhavet / . prajJopAyasamApattiryoga uktastathAgataiH" // ato yasmin tantre prajJopAyAtmako'bhidheyo bhavati, tat tantraM na prajJAtantraM nopAyatantraM prmaarthtH| lokasaMvRtyA dazajJAnAdibhedena dhAtuskandhavizuddhitaH, prajJopAyapakSa ukto mRdusattvAzayavazAt tthaagteneti| evaM yoginInAmnyapi / iha yoge zIlamasyA stIti yogI, evaM yoginI ca / ato yogatantraM yoginItantraM ca bhavati, parApekSikatvA20 diti / tasmAt prajJopAyAtmakaM tantraM yogatantraM niranvayaM kAlacakraM paramArthasatyata iti / vajradharajJAnakAyasAkSibhUtayA nAmasaGa gItyAliGi gatamiti / AdibuddhAbhidhAnatvAt / iha yathA nAmasaGgItiratItAnAgatapratyutpannaistathAgatairbhASitA bhASiSyate bhASyate tathAdibuddhamapi / aadishbdo'naadinidhnaarthH| anAdikAle anAdibuddhadezitaM dezayiSyate dezyata iti / naikena zAkyamuninA dIpaGkaratathAgatenApIti / atra vajrapANirAha "yAtItairbhASitA buddharbhASiSyante hynaaNgtaaH| pratyutpannAzca sambuddhAH yAM bhASante punaH punaH // mAyAjAle mahAtantre yA cAsmin saMpragIyate / mahAvajradharaiiSTarameyamantradhAribhiH " // iti / (nA0 sa0 a0 50 12,13) 25 1. ka. kha. ga. gha. Ga. dvAtriMzadakSarAnuGgapA / 2-3. gha. pustake idaM vAkyaM nAsti / 4. ka. brhmtvsyaa0| 5. gha. ekyaa| 6. gha. pustake 'nopAyatantra' iti nAsti / **-*. bho. sucandrarAjAdhyeSitena / paramAdibuddhamiti / t. bho. dvAdazasahasramiti caturazItisahasrAdhikatrilakSAkSarasamUha dvAtriMzadakSarAnuSTapAd dvAdazasAhasrikamiti / niranvayamiti / Page #62 -------------------------------------------------------------------------- ________________ paTale tantradezanoddezaH ato nAmasaGgotikAdhyeSaNavacanAt sarvatathAgatairmantrayAnaM dezitamiti / iha yatsamAje dIpaGkarazAkyamunimadhye na kenacit tathAgatena mantrayAnaM dezitam' (iti),2 tat tena kAlena tena samayeneti / AryaviSayadharmadezanAkAlena, AryaviSayaparSado na dezitam, cturvrnnaabhimaanaabhvysttvaashyvshaaditi| na punaranyakAlenAnyaviSaye lokadhAtuparSadi na dezitamiti / atastathAgatapravacanAt / sarvatathAgatA yAnatrayadezakAH, anyathA 5 sarvajJatAbhAvo vajrayAnAdezakatvAditi / ataH sarve tathAgatA yAnatrayadezakAzcaturazIti(10b) sahasradharmaskandhadezakAH sattvAzayavazAditi, ato bajradharajJAnakAyasAkSibhUtayA nAmasaGgItyAliGgitamiti / sarvatantrarAjeSu vajrapadasAkSibhUtamiti / iha vajrayAne sattvAzayavazena sarvatantra- rAjeSu vajrapadaM guptam, caturthaM tatpunastatheti tathAgatavacanAt / caturthaM tRtIyaM na bhavati, 10 caturthamiti vacanAt, tatpunastatheti vacanAt / prajJAjJAnaM tadeva caturthamato bhagavato vacanAt / vajrapadaM guptamiti sarvatantrarAjeSu vajrapadaM prakaTaM na bhavati, gurupAramparyakrameNAvagantavyam; tantraM tantrAntareNa bodhavyamiti tathAgatavacanAt / iha mantranaye dvidhA vajrapadam-eka laukikasaMvRtyA dvitIyaM prmaarthtH| tayorlokasaMvRtyA vajrapadaM mAsNAdau samayasiddhidAyakam, paramArthasatyena vajrapadaM caturthaM tatpunastathA mahAmudrAsiddhi- 15 phaladAyakamiti / ata evAsminnAdibuddhe vajrapadaM prakaTamuddezanirdezapratinirdezairbhagavatA prakAzitam / asyaiva sAdhanAya mahAmudrAbhAvanA dhUmAdinimittamArgaH prakAzitaH / 245 zUnye ekAgramanaH kRtvA dinamekaM parIkSayediti / ato bhagavato vacanAt paramAdibuddhe vajrapadaM mahAmudrAbhAvanAmArgo dhUmAdikaH prakaTaH, na gurupAramparyakrameNAgataH, nAdhiSThAni(SThita)* gurvAjJayeti / asya ca mArgasya pratyayo'sti, ani zaM dinamekaM 20 parIkSayediti bhagavato vacanAt / iha na cAnyanmantrAdisAdhanaM dhUmAdinimittaM vihAya dinaikena yoginA parIkSaNIyam / nimittamapi tridhA-Adinimittam, madhyanimittam, antanimittaJceti / AdinimittaM dhUmAdimArgaH, SaDaGgayogena vizva(mba)niSpattirakSaNa(rakSarakSaNa) laabhH| madhyanimittaM paramAkSarakSaNairaSTAdazazatairAdibhUmilAbhaH, paJcAbhijJA'dRSTvA(STA) rthasandarzanaM laukikasiddhiprAptiriti / animittaM (antanimittaM) buddhatvaM 25 vajradharatvamekaviMzatisahasraiH SaTzatAdhikaiH paramAkSarakSaNaiAdazadazabhUmilAbhAt mahAmudrAsiddhiriti etad vajrapadAdikaM [11a] nimittapUrvakaM prakaTaM tantrarAje paramAdibuddhe bhagavatA dezitam / ataH sarvatantrarAjeSu vajrapadasAkSibhUtaM tantraM tantrAtarAnveSakAnAmiti / 1. Ga. na dezitam / 2. bho. Ses (iti)| 3. ka. pustake 'sahasra' zabdo nAsti / 4. ka. tantrAnusAreNa; bho. Gyud gsan Dag Gis (tntraantrenn)| 5. bho. Byin Gyis brLbs Pa (adhisstthitN)| 6. kha. ni0| 7. kha. 0kSarakSaNa; bho. hGur Ba Mod Pahi sKad Cig(akssrkssnn)| 8. bho. adRSTArtha / 9. bho. antanimittaM / Page #63 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu___ udghATitabuddharatnakaraNDakamiti buddharatnaM paramAkSarasukhaM karaNDakaM vajramaNi-' . padmamiti buddharatnakaraNDakam, tamevodghATitaM yena tantrarAjena tadudghATitabuddharatnakaraNDakamiti / laukikalokottarasatyAzritamiti / laukikasatyaM maNDalacakravikalpabhAvanA laukikasiddhisAdhanamutpattikrameNeti / lokottarasatyaM dhUmAdinimittena nirvikalpacittena 5 utpannakrameNa mahAmudrAsiddhisAdhanamiti; utpannakramaH sahajo nirvikalpaH sarvAkAro mukhabhujavarNasaMsthAnakalpanArahita iti; anayoH satyayorAzritaM laukikalokottarasatyAzritamiti mArgadvayadarzanAditi / catasRbhirabhisambodhibhizcaturvajraH vishuddhmiti| ekakSaNAbhisambodhiH, paJcAkArAbhisambodhiH, viMzatyAkArAbhisambodhiH, mAyAjAlAbhisambodhiH, e(A)bhiH 10 parizuddhaM garbhajotpattikrameNa dhUmAdibimbotpannakrameNa, evaM catasRbhirabhisambodhibhiH parizuddhamiti / . catuHkAya-SaTkula-dvAdazasatya-SoDazatattva-SoDazazUnyatA-SoDazakaruNA -laukikalokottarAbhiSekakarmajJAnamahAmudrAsiddhimArgaprakAzakamiti / ctuHkaayaaH| zuddha-dharma-sambhoga-nirmANA iti garbhajasya turyasusu(pu)ptisvapnajAgradava15 sthAlakSaNAH / te ca buddhAnAM nirAvaraNA iti / SaT kulAnoti / akSarasukhaM jJAnadhAtuH, vijJAnamAkAzadhAtuH, saMskAro vAyudhAtuH, vedanA tejodhAtuH, saMjJA toyadhAtuH, rUpaM pRthvIdhAturiti garbhajAnAM sAvaraNAni; " buddhAnAm nirAvaraNAnIti / dvAdaza satyAnIti / avidyA-saMskAra-vijJAna-nAmarUpa-SaDAyatana-sparza-vedanA-tRSNA20 upAdAna-bhava-jAti-jarAmaraNAnIti dvAdazasatyAni garbhajAnAM sAvaraNAni, buddhAnAM niraavrnnaaniiti| dvAdazasaMkrAntibhedena prANavAyupravAhAt sAvaraNAni garbhajAnAm, bu[iibjddhAnAM nirAvaraNAni, dvAdazAGganirodhAditi / SoDaza tattvAnoti / nirmANakAyo nirmANavAk nirmANacittaM nirmANajJAnam, sambhogakAyaH sambhogavAk sambhogacittaM sambhogajJAnam, dharmakAyo dharmavAk dharmacittaM 25 dharmajJAnam, sahajakAyaH sahajavAk sahajacittaM sahajajJAnamiti Ananda-parama-virama 1. bho. pustake 'maNi' iti nAsti / 2. ka. buddharatnakam / 3. gha. parizuddhamiti / 4-5. ka. pustake tu pUrva karuNAtaH"prakAzakamiti yAvat pATha etAdRzaH'karuNAtmakAbhidheyavAcakam / laukikadazalokottarekAdazAbhiSekaprakAzakam / karmamadrAjJAnamudrAmahAmudrAlaukikalokottarasiddhiprakAzakam' iti / dvaavaapytulniiyau| 6. gha. sAvaraNAni SaT kulAni / 7. gha. dvAdazasaMkrAntyuttaraM prANabhedena / Page #64 -------------------------------------------------------------------------- ________________ 21 T246 paTale ] tantradezanoddezaH sahajabhedena SoDaza tattvAni' / garbhajAnAM sAvaraNAni SoDazArddhArddhabindumocanatvAditi, buddhAnAM nirAvaraNAni SoDazarvArddhabindudharatvAditi / SoDaza zUnyateti | kRSNapakSaH sUryaH prajJA / SoDaza karuNeti / zuklapakSazcandramA upAyaH / zunyatAyAstrayo bhedAH-zUnyatA mahAzUnyatA paramArthazUnyatA ceti / tatra zUnyatA 5 paJcaskandhazUnyatA, kRSNapratipadAdyAH paJca tithyH| mahAzUnyatA paJcadhAtuzUnyatA, SaSThayAdyAH paJca tithayaH / paramArthazUnyatA paJcendriyazUnyatA, ekAdazyAdyAH paJca tithayaH / tena paJcadaza tithayaH paJcadazazUnyatA, amAparyantam / amAntazuklapratipatpravezAdyau(pravezayo)madhye SoDazI zUnyatA sarvAkArA / evaM karuNA tridhA-sattvAvalambinI dharmAvalambinI anavalambinI ceti / tatra 10 sattvAvalambinI zuklapratipadAdyAH paJca tithayaH / dharmAvalambinI SaSThyAdyAH paJca tithayaH / anAvalambinI ekAdazyAdyAH paJca tithayaH, pUrNimAparyantam / pUrNimAntakRSNapratipat- pravezAdyau(pravezayo)madhye SoDazI krunnaa| anayoraketvaM SoDazazUnyatASoDazakaruNAtmakAbhidheyaM tasya vAcakamiti / laukikalokottarAbhiSekA iti / laukikAstAvat udakaM mukuTaH paTTaM vajraghaNTA 15 mahAvrataM nAma anujJA kalazo guhyaM prajJA jJAnamiti / garbhajAnAM lokasaMvRtyA dazAbhiSekAH -kAyavAJcittajJAnadhAtuskandhAyatanakarmendriyAdiparizuddhayeti / lokottara ekAdazatama. zcaturtha(H) tat punastatheti niyamAt, mahAmudrA-paramAkSarajJAnalakSaNo guruvaktraM kAyavAgAdinirAvaraNatvena zodhaka iti / karmajJAnamahA[12a]mudrAsiddhiriti / karmamudrA stnkeshvtii| jJAnamudrA 20 svacittaparikalpitA / mahAmudrA vikalparahitA pratisenAsvarUpiNoti / AsAM trividhA siddhiH-kAmAvacarA kamamudrAsiddhiH, rUpAvacarA" rUpabhavabhAvalakSaNA jJAnamudrAsiddhiH', bhAvAbhAvarahitA sarvAkAravaropetA mahAmudrAsiddhiriti / eSAM catuHkAyAdInAM laukikalokottaramArgaprakAzaka(:) paramAdibuddha(:)mi(i)ti / evamuktakrameNa lokadhAtvadhyAtmAbhiSekasAdhanajJAnapaJcapaTalAtmakam, paJcakalpA- 25 tmakaM vA narAdisakalasatAnAM samyaksambuddhatvalAbhAya sandezitam / samiti samyakprakAreNa, (na) vajrapadaguptaprakAreNeti / ataH paramAdibuddhAllaghutantrasaGa gotikaraNAya maJjazriyastathAgatavyAkaraNaM mamaiva ca TIkAkaraNAya, yamAntakAdInAM tantradezanAya ca / 1. gha. SoDazakaruNeti / 2-3. gha. pustake 'garbhajAnAM' ityArabhya 'SoDazakaruNeti' paryantaM pAThaH nAsti, kintu bho. ka. AdiSu asti / 4. kha. 0zama | 5-6. gha. pustake idaM vAkyaM nAsti / 7. kha. pustake 'na' iti adhikaH / Page #65 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuanAgate'dhvani brahma-RSINAM vaineyArtha sambhala viSayAdi Sasma(SaNNa)vatigrAmakoTi- . nivAsinAM sarvasattvAnAM mahAyAnamArgalAbhAyeti / ato dvAdazasAhasrikAt paramAdibuddhAt laghutantrasaGgItikaraNAya maJjuzrIstathAgatena vyAkRtaH, anAgate'dhvani sArddhatrikoTonAM brahma-RSINAM kalApagrAmanivAsinAM vaineyArtham / ahamapi lokezvaro laghutantre TokAkaraNAya vyAkRto'nyapi (nye'pi) trayoviMzati krodharAjabodhisattvAH SaNNavatigrAmakoTinivAsinAM sarvasattvAnAM nirmANakAyena laghutantradezakAH vyAkRtA mahAyAnamArgalAbhAyeti / mahAyAnamArga iti maJjuzriyo vajrakulena kalazaguhyaprajJAjJAnAbhiSekaH, tasya lAbhAya mahAvajrayAna'mAgalAbhAyeti / ataH kalazaguhyaprajJAjJAnAbhiSekataH sarva varNAnAmekakalko bhvti| sa kalko'syAstIti kalkI, tasya gotraM kalkigotram / 10 vajrakulAbhiSekataH sakalamantriNAmiti nItArthaH / evaM maJjuzrIrya(ya)zaH kalkI vyAkR to'sya yazaso gotre'haM lokezvaro dvitIyaH kalkI vyAkRta iti / evaM yathAnukra[12b] meNa yamAntakAdayo dazakrodharAjAH kSitigarbhAdayastrayodazabodhisattvAH, teSAM trayodazabodhisattvAnAM yamAntakAdikrodharAjAnAmantarAntareNa vyAkRtAH; nirmANakAyena SaNNavati koTigrAmanivAsinAM rAjAnaH sakalasattvAnAM tathAgatadharmapravartakAH, mlecchAdikudharmavi15 dhvaMsakA dvAtriMzanmahApuruSalakSaNAH paJcAbhijJAdyaizvaryaguNaparipUrNA iti| ataH paramAdi buddhAllaghutantrasaGgItikaraNAya maJjuzrIvyAkaraNa mama TokAkaraNAya ca yamAntakAdInAM dharmadezanAyeti / iti mUlatantrAnusAriNyAM dvAdazasAhasrikAyAM laghukAlacakratantrarAjaTokAyAM vimalaprabhAyAm abhidheyAbhidhAnasambandhaprayojanaprayojanasaMvIkSya bhagavatastantradezanoddezo dvitIyaH // 2 // (3) dezakAdhyeSakamUlatantralaghutantrasambandhoddezaH **idAnIM punardezakA dhyeSakasambandho'trocyate / kadAcit pUrvAparatantraTIkA'zrutasya vacanaM bhaviSyati / iha nanu vajrayAne aDakavatInivAsI mahAyakSAdhipatirmahAbo dhisattvo vajrapANistathAgatasyAdhyeSakaH saGgItikArazca, kathaM sambhalaviSayakalApagrAmA 25 dhipateH sUryaprabhasya vijayAdevIgarbhasambhUtaH sucandro rAjAdhyeSakaH; kacit tantrAntare na zrUyate, na vyAkRta iti* ; parasparaM dezakAdhyeSakasambandho viruddhaH ? tasmAducyate / iha hi yat kenacidvaktavyaM mantranaye garbhotpannastathAgatasyAdhyeSako na bhavati, tanna; 1. ka. kha. mahAyAna / 2. gha. pustake nAsti / 3. gha. kRto| 4. ka.. mantarAreNa / 5. gha. pustake atra 'abhidheyAditi vacanAt' antaH kRtaH; bho. pAThe'pi sampUrNa vAkyamasti / 6. kha. 0zako / **-*. gha. pustake nAsti; atha ca bho. AdiSu asti| . Page #66 -------------------------------------------------------------------------- ________________ paTale] 23 247 dezakAdhyeSakamUlatantralaghutantrasambandhoddezaH kasmAd ? bhagavato'pi garbhotpannatvAt / iha mantranaye yadi garbhotpannastathAgatasyAdhyeSako na bhavati saGgItikArazca, tadA zAkyakule zuddhodananarendrasya mahAmAyAdevIkukSisambhUtaH zAkyamuniH sarvajJo dezako na syAt, garbhotpannatvAditi / atha kasyacidvacanaM prAk tena mArabhaGgaH kRtaH; bodhirutpAditA tatsarvajJo dharmadezako'bhUta, pazcAt parinirvRtasya punargarbhAvakramaNAbhAva iti vacanAt paramavirodhaH, svayamasiddhasya parasAdhakatvAt / ihAdI 5 buddhatvAbhAvena' ko'pi mArabhaGga [13a] karoti devAsuramanuSyANAM madhye / Adyabhisambuddho'pi na karoti, sarvAvaraNAbhAvAt / yugapacca na karoti, yasmin kSaNe mArastasmin kSaNe buddhatvaM na syAt, sAvaraNacittAt / yasmin kSaNe buddhatvaM tasmin kSaNe mAro nAsti, nirAvaraNacittAditi / kiJcAnyat, iha karmabhUmyAM bhagavato vinA nAnyasya nArIgarbhajAtasya dvAtriMzanmahApuruSalakSaNAnyazItyanuvyaJjanAni dvAtriMzadUrNAparimaNDalaM SaDabhijJo 10 bhavati, tasmAt mAro nAma sattvAnAM saMsAracittaM vAsanAmalaH, buddhatvaM nAma saMsAravAsanArahitaM cittam / tathA ca bhagavAnAha prajJApAramitAyAm-"asti taccittaM yaccittama- cittam" iti (aSTa0, pR0 3) / prakRtiprabhAsvaraM tadeva saMsAravAsanArahitam, ato mAraH samalaM cittam, buddho vigatamalaM cittam / iha buddhasya bAhye yo mArabhaGgaH sa sattvAnAM svapnavat svacittapratibhAsa iti / paramArthatastathAgatahRdayaM paJcame paTale 15 vistareNa vaktavyamiti / ___iha saMsAre sattvAthArya buddhabodhisattvAnAM pravezaH saMsAriNAmavAcyaH / ukta yama- dUtairyamarAjJA ca sattvArtha narakapravezakAle mama lokezvarasya stotram "ye muktA bhavabandhanairapi bhavaM gRhNanti sattvArthinaH ___ kAlAt karmaphalaM tyajanti na hi tat zUnyArthasandezakAH / 20 saMjJA nAnaladagdhacittakaluSAH samyak kRpAAH sadA tAn sattvArtharatAnatarkacaritAn buddhAn namAmA(mo) vayam // " iti / ataH sattvArthaM prati buddhabodhisattvAnAM garbhapravezo narakagamanaM vA bAlajanavitarkayitaM na zakyate / eko'pi bodhisattvo dazapAramitAniryAto dazabhamIzvaro dazavazitAprAptaH sAhasramahAsAhasra lokadhAtAvanekanirmANakAyairbodhisattvavaineyAnAM sattvAnAM bodhisattva- 25 dharma dezayati, na sa mahAbodhisattvo'nekaH / evaM buddho bhagavAn pUrvapraNidhAnabalena puNyajJAnasambhAraparipUrNaH sarvavaizAradyAdyaizvaryaguNasampanno buddhakSetre traisAhasramahAsAhasraSu lokadhAtuSvanantAnantamAyAnirmANakAryanirAvaraNairanantA[ 13b]nantasattvAnAmanantAnantarutairnAnAdhyeSakairadhyeSitaH san sarvajJabhASayA sarvasattvarutapravatinyA laukikalokottaraM dharma dezayati / na (sa) sarvajJo'nekaH / yathA kazcinmAyApuruSo'nekamAyArUpANi nirmApayati, 30 tena tAni nirmitarUpANi vRkSAnyunmUlayanti, parvatazikharANyapi.cAlayanti, mahAdeva rUpA 1. kha. Ga. buddhatvabhAvena, nAsti | 3-4. kha. na sa / ka. buddhlaabhen| 2. gha. pustake 'mahAsAho' iti 5. ka. sahadeva; bho. Lha Chen Po (mahAdeva) / Page #67 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuNIva viSNumi(ri)va devadattAdikaM bandhayanti, na sa mAyApuruSo'nekaH; evaM buddhabodhisattvAnAM mAyAnirmANakAryastribhave sattvArtha iti / tena sarvasattvAnAM laukikalokottaradharmadezanAya buddho bhagavAn prAk dvAdazabhUmIzvaro mahAmAyAdharo vidvAn mahAmAyendrajAlikaH, AryaviSayalumbinyAM zAkyakule zuddhodananarendrasya mahAmAyAdevIkukSisambhUtaH, siddhArthakumAra iti / sambhalaviSaye'pi kalApagrAme sUryaprabhasya vijayAdevIgarbhasambhUto dazabhUmIzvaro vajrapANiH sucandra iti / buddho bhagavAn buddhakSetre laukikalokottaradharmadezanArthaM zAkyamunirjAto dvAdazabhUbhI (miH) saakssaatkRteti| zItAnA ttare sucandravaineyAnAM SaNNavatikoTigrAmanivAsinAM paramAdibuddhatantrarAjena samyaksambuddhamArgalAbhAya sucandro rAjA'bhUt bodhisattvo vajrapANiriti / anayobuddhabodhisattvayodazakAdhyeSakasambandho 10 nirmANakAyaiH sambhogakAyairvA pUrvAparAvirodhataH / tena nirmitakAyena vajrapANinA sucandra rAjJA sarvasattvAnAM laukikalokottarasiddhisAdhanAtha tthaagto'dhyessitH| tathAgatenApi zItAnadyuttare sambhalAdiviSayeSu SaNNavatikoTigrAmanivAsinAmAsannabhavyatA. . cittavizuddhi dRSTvA vajrapadamudghATanarahitaM' vajrapadaprakAzakaM dvAdazasAhasrikaM paramAdibuddhaM sandezitam / asmAt dvAdazasAhasikatantrarAjAt laghutantrakaraNAya, mUlatantrarAjadeza15 nAya ca anAgate'dhvani sArddhatrikoTInAM brahma-RSINAM paripAkaM dRSTvA. SaNNavatikoTi grAmanivAsinAM ca tathAgatena maJjuzrIAkRto vajra[14a]kUlAbhiSekeNa sarvavarNAnAmekakalkakaraNAya yazaH kalkIti / ahamapi TIkAkAraH puNDarIko dvitIyaH kalkI vyAkRtaH / ato mama (ttaH) pazcAt yamAntakAdayo vyAkRtA iti / atra bhagavAnAha "AdyAbdAt SaTzatairvaH sambhalAkhyo bhaviSyati / RSoNAM pAcanArthAya maJjughoSo yazo nRpaH // , .. asya tArA mahAdevI putro lokezvaro'bjadhRk / sucandra tava' vaMze me zAkyavaMzasamudbhave / / vAgmI vajrakule yena tena vajrakulo yazaH / caturvarNaikakalkena kalkI brahmakulena na // ' evaM mayA zrutA'nena RSiNAM dharmadezanA / parazrutAnna sarvajJa iti vAdo bhaviSyati / / yena yena prakAreNa sattvAnAM paripAcanam / tena tena prakAreNa kuryAddharmasya dezanA(m)5 // yogI zabdApazabdena dharma gRhNAti yatnataH / dezazabdena labdhe'dhve (\) ' zAstrazabdena tatra kim / / 1. ka. vajrapadAnudghATanarahitaM / 2. bho. Lo hDi nas (adyAbdAt) / 3. gha. tad / 4. ka. ca. bho. Min (n)| 5. kha. nAm / 6. bho. Don (artha)-yadyapi vibhinnapustakeSu 'ave' iti pATho dRzyate tathApi sArthakatvAt bhoTe ca upalabdhatvAt 'arthe' ityeva samIcInam / Page #68 -------------------------------------------------------------------------- ________________ paTale dezakAdhyeSakamUlatantralaghutantrasambandhoddezaH yathA ratnasya medinyAM nAmabhedaH pRthak pRthak / dezadezavazAt prokto ratnabhedo na ca kacit // evaM me zuddhadharmasya nAnAsaGgItikArakaiH / sattvAzayavazAt proktA nAnA saMjJA pRthak pRthak / / tenedaM laghusArArthaM sarvajJetyAdi me matam / zrItantraM sragdharAvRttastrizaccAdhikadigzataiH // paTalaiH paJcabhiH pUrNaM vAdirAT dezayiSyati / saGgItikArakazcAyaM TIkAkAraH sitAbja'dhRk / / tantre'smin RSikulAdInAM buddhamArgaprakAzakaH / candraH surezvarastejI somadattaH surezvaraH // vizvamUtiH surezAnaH yazaH puNDarIkaH kramAt / sUryaprabho gato rAjA vighnazakraH (truH) sa nirmitaH // vajrapANiH sucandrastvaM kSitigarbho yamAntakaH / sarvanivaraNaviSkambhI jambhako mAnakaH kramAt / / khagarbho maJjughoSazca lokanAtho yathAkramAt / yamAryAdidazakrodhA bodhisattvAstadantare / / kalkigotre bhaviSyanti trayodazAnye krameNa te / yazaH kalkI ca gotraM ca kalkI puNDarIkastataH / / bhadrakalkI tRtIyazca caturtho vijayastathA / sumindro (tro)* raktapANizca viSNuguptazca saptamaH / / arkakItiH subhadrazca [14b] samudravijayo'jaH5 / kalkI dvAdazamaH sUryo vizvarUpaH zaziprabhaH / / anantazca mahIpAla: zrIpAlo harivikramaH / mahAbalo''niruddhazca narasiMho mahezvaraH / / T248 1. kha. sitaangg| 2-3. asya bhoTapAThaH kiJcit anyavidhaH-hDas Pahi Gyal Po Ni Mahi Hod De Ni bGegs dGrahi sPrul Pa ste (sUryaprabho gato rAjA sa vighnazatroH nirmitaH) / * bho. gses gNen bZan Po (sumitro)| 4. ka. saprabhaH; bho. bDun Pa (sptmH)| 5. ka. dhvajaH; bho. rGyal dKah (ajaH)-prathamapaTalasya 27 zlokasya vimalaprabhAyAM ajakalkI iti dRzyate, tasya bhoTAnuvAdaH-Rig iDan rGyal dKah | 6. kha. malo / Page #69 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtuanantavijayaH kalkI yazaH kalkI tataH panaH / tasya putro mahAcakrI raudrakalkI bhaviSyati / mlecchadharmAntakRdvAgmI paramA(maH] sva' samAdhinA / / yena sUryarathAdInAM vAgmI zAstA bhaviSyati / sucandra mUlatantre tvaM tena saGgotikArakaH / / TIkAkA rastvamevAtra sattvAnAM paripAcakaH / laghutantre maJjughoSaH' TIkAkAro'bjadhRk svayam" / / iti / mUlatantre yathoktakrameNa bodhisattvAH krodharAjA vyAkRtAH, SaNNavatigrAmakoTonAM cakravattino mantranaye dezakAstathAgatena vyAkRtA iti / atastathAgataniyamAt dvAdaza10 sAhasikaM mUlatantrarAjam, sambhalAdiviSayabhASAntaraH pustake likhitvA SaSTisAhasrikAM TIkAJca' sucandrarAjJA SaNNavatikoTigrAmanivAsibhyaH prakAzitam / etadeva tadadhimuktaH / sattvaiH zrataM vAcitaM dhAritaM svacitte, parebhyazca vistareNa sNprkaashitm| atastantradezanAkAlAta dvitIyavarSa maNDalacakra-Rddhi darzayitvA nirmANakAyena yasmAdAgataH, tatrava sambhogakAyena gataH, sattvAnAM siddhihetve| tataH surezvareNa varSazataM yAvat tantradezanA 15 kRtA; evaM tejinA somadattena surezvareNa vizvamUtinA surezAnena ca / asya surezAnasya khagarbhasya nirmitakAyasya vizva'mAtAdevIgabhaM maJjuzrIryazo rAjA'bhUt, tasmin bodhisattvasiMhAsane dharmadezako varSazataM yAvat / tato varSazate pUrNe sati tathAgatavyAkaraNAdhiSThAnabalena RSINAM paripAcanAkAlaM dRSTvA paJcAbhijJAbalena sanmArgalAbhaM jJAtvA yazorAjJA niyamaM dAtukAmena sarvaSAmAmantraNaM kRtam / 20 kalApagrAmadakSiNena malayodyAnaM dvAdazayojanAyAma kalApagrAmatulyam / tasya pUrveNa upamAnasaM' saraM' dvAdazayojanAyAmam, pazcimena puNDarokasaraM tadvatpramANam [15a] / tayordvayormadhye malayodyAnam ' ' / malayAdyAnamadhye 2 sucandra rAjJA kRtaM. kAlacakrabhagavato maNDalacakraM paJcaratnamayaparighaTitadevatAdevatyAtmakaM caturasraM catuHzatahastAyAmam / bAhye kAyamaNDalaM caturasraM caturi catustoraNazmazAnASTavibhUSitaM paJcaprAkAraveSTitam / 25 bAhye pRthivyAdicaturvalayavajrAvalobhUSitam, vajAvaliparyantaM aSTazatahastAyAmam / kAyamaNDalArddhamAnamadhye caturasraM vAGamaNDalam, caturasra4 caturaM catustoraNabhUSitam, paJcaprAkAraveSTitam / vAGmaNDalArddhamAnaM '5 cittamaNDalaM caturasraM catubharaM catustoraNa 1. kha. 0zca / 2. ka. sUrathA0; kha. sUryAdI0; bho. Ni Mahi (suury)| 3. ka. kha. ga. shaastraa| 4. gha. pustake nAsti / 5. gha. majuvajrazca ; khA. ca / 6. gha. navatikrama0 / 7. sA. sikN| 8. gha. pustake 'TIkA' iti nAsti / 9. gha. pustake 'vizva' iti naasti| 10-11. bho. Ne Bahi Yid Kyi mTsho(upmaansNsrN)| 11-13. gha. pustake 'malodyAnam malayodyAnamadhye' iti nAsti / 14. ka. kha. ga. Ga. pustakeSu nAsti / 15. gha. pastake 'mAnaM' iti nAsti / Page #70 -------------------------------------------------------------------------- ________________ paTale ] dezakAdhyeSakamUlatantralaghutantrasambandhoddezaH bhUSitaM triHprAkAraveSTitam / tadarddhana jJAnacakram, SoDazastambhopazobhitam / etadarddhanASTadalakamalam, kamalatribhAgA knnikaa| evaM kAyavAJcittamaNDalAni sarvalakSaNapUrNAni hArArddhahArasaMyuktAni / ratnapaTTikAvedikA vakulikAsahitAni darpaNArddhacandraghaNTA - virAjitAni / asmin trimaNDalAtmake maNDalagRhe phAlgunapUrNimAyAM sUryarathapramukhAnAM sAddha tri- 5 koTInAM brahma-RSINAM yazorAjJA niyamo dattaH- "he sUryarathAdayo brahma-RSayaH zRNuta, mama vacanaM sarvajJasampatkaram / iha caitrapUNimAyAM mayA yuSmAkaM vedasmRtiniyamapAlakAnAM zAsanaM dAtavyam / tena ye nAnAdezAntare kUlInA brAhmaNAste pRthaka kRtvA bhavadbhirmAm drshniiyaaH"| tena vAkyena nAnAdezapracAreNa vicAryamANAH parasparavirodhena sarve'pi te patitAH kApAlikabhaktagomAMsamahiSamAMsabhakSaNena madyapAnena mAtrAdigrahaNena dezavyavahA- 10 reNa / evaM teSAM virodhaM dRSTvA yazo rAjJoktam - "iha mayAsmin kAlacakrabhagavato maNDalagRhe pravezaH kartavyo yuSmabhyo laukikalokAttarAbhiSeko dAtavya iti / anyacca mamAjJayA bhavadbhivajrakulena sArddha khAnapAnaM kartavyaM vivAhasambandhazceti / atha mamAjJAM yUyaM na kuruta tadAsmadIyAn SaNNavatikoTigrAmAn* tyaktvA yatra kutra[15b]cidbhavatAM pratibhAvi (ti) tatra bhavanto gacchantu / anyathASTazate varSagate sati yuSmatputrapautrAdayo 15 mlecchadharme pravRtti kRtvA sambhalAdiSaNNavatimahAviSayeSu mlecchadharmadezanAM kariSyanti / mlecchadevatAviSavilvA (vismillAha)mantreNa kattikayA grIvAyAM pazuM hatvA tatasteSAM svadevatAmantreNAhatAnAM pazUnAM mAMsaM bhakSayiSyanti, svakarmaNA mRtAnAM mAMsamabhakSaM kariSyanti, so'pi dharmo yuSmAkaM pramANam, "yAgAdheyazavaH' (yAgArthAH pazavaH) sRSTAH" iti smRtivacanAt (manu0, 5 / 39) mlecchadharmavedadharmayovizeSo nAsti prANAtipAtataH / 20 tasmAt yusmat-kule putrapautrAdayaH teSAM mlecchAnAM pratApaM dRSTvA saMgrAme mAradevatAvatAraM vA'nAgatedhvani aSTavarSazate gate sati mlecchA bhaviSyanti / teSu mleccheSu jAteSu satsu SaNNavatikoTigrAmanivAsino'pi caturvarNAdayaH sarve mlecchA bhaviSyanti, "mahAjano yena gataH sa panthAH" iti (ma0bhA0, va0pa0a0 313, zlo0 117) brahma-RSivacanAt / iha mlecchadharme vedadharme'pi devatApitra(trya)) prANAtipAtaH kartavyaH, kSatradharme'pi ca, "tarpayitvA 25 pitRRna devAn khAdan mAMsaM na doSabhAg" iti (yAjJa0, AcA0, 179) brAhmaNavacanAt; tathA "doSaM tatra na pazyAmi yo duSTe duSTamAcaret" iti / 1. ka. candracandraghaNTA / 2. vA. sampatakara; ka. samyakataraM bho. Phun Sum Tshogs Pa Byed Pa (smptkrN)| 3. Ga. bAhyana / 4. kha. bhAti / 5. kha. prakRti / 6. kha. viSavilvA, bho. Bi Si Milla (vissimillaa)| 7. kha. tatra / 8. kha. yAgAdheyazavaH ; gha. yAgArthe pazavaH / 9-11. gha. saMgrAmamAradevatAvatAraM / 7. gha. Ga. ca / *. gha. pustake pAyazaH 'SaNNavati' sthAne 'navati' iti pAThaH / Page #71 -------------------------------------------------------------------------- ________________ T249 vimalaprabhAyAM [lokadhAtuevaM vedadharma pramANIkRtya mlecchadharmaparigrahaM kariSyanti / tena kAraNenAnAgate'dhvani' mlecchadharmApravezAya yuSmadbhyo mayA niyamo dattaH, tasmAd bhavadbhirmamAjJA kartavyA" iti / evamuktenAnena yazo rAjJo vacanena sadaNDAjJAsahitena zirasi vidyutpatitairiva 5 brahma-RSibhiH sUryaratha ukta:-he sUryaratha, tvaM yazo narendra vijJApaya-nAsmAkaM vajra kulAbhiSekadharmapravRttirvedoktajAtidharma vihAyeti / tasmAd vayaM tavAjJayA varamAryaviSayaM gamiSyAmaH, zItAhimavatodakSiNaM laGkAdIpAntaram" iti / teSAM brahma-RSINAM vacanena sUryaratho yazo narendra vijJApayati-"he mahArAjAdhirAja, paramezvara, dvAtriMzanmahApuruSa lakSaNAzItyanuvyaJjanAGgaparipUrNa, zrIzAkyakulatilaka, paramakA[16a]ruNika, karuNAM 10 kuruSva kuzaladharme pravRttAnAm / athAsmAbhiravazyaM tavAjJA kartavyA / tadA vayaM vajraku lAbhiSekapravRtti na krissyaamH| tavAjJayA varaM zotAnadIdakSiNe himavato laGkAdopasya madhye AryaviSayaM gamiSyAmaH" iti / atha sUryarathavacanAt yazorAjA Aha-"zIghra sambhalaviSayAnnirgacchantu bhavanto yena zItAnadyattare SaNNavatikoTigrAmanivAsinaH sarve sattvAH prANAtipAtAdyakuza15 lakarmapathAn parityajya kAlacakrabhagavato'dhiSThAnena samyakajJAnamArgalAbhino bhaviSyanti" iti / tena yazorAjAjJayA sarve amI brahma-RSayaH kalApagrAmAnirgatAH ; dazame dine vanAntaraM prvissttaaH| teSAM vanamadhye praviSTAnAM paJcAbhijJAbalena yazorAjJA jJAtam, yathaiSAM brahma-RSINAM AryaviSaye gamanena SaNNavatikoTigrAmanivAsinAM sarvasattvAnAM vaiSamyacittaM On bhaviSyati. iha yena kAraNena vajrayAnoktaH samyagajJAnamArgo na bhavati, tena kAraNena amI RSayaH zrIyazorAjJo bhayena svasthAnaM parityajya svakuTumbAdi gRhItvA AryaviSayaM gtaaH| sarve mokSArthina iti kSatriyAdayo janAzcintayanto durbhagA bhaviSyanti, gambhIrodAradharmAbhAjane abhavyacittAt / evaM' 'sarvajanAnAM svacittAbhiprAyaM jJAtvA ghazonarendraH sarvaviSNubrahmarudrakulamohanaM nAma samAdhi smaapnnH| tena samAdhinA devatAdhiSThAnabalena sarve te RSayastasminneva vane mohitAH santastasmin vananivAsibhi sa(za)barAdibhiH sarve RSayo bandhayitvA punareva mahAmaNDalagRhamAnItAH, yazonarendrasya pAdamUle prakSiptAH santaH prabuddhA yazonarendraM pazyanti / tadeva maNDalagRhaM malayodyAne taM dRSTvA vismayamApannA idaM vacanamAhuH-"aho mahAMzcaryamidam, vayaM mahAvanAdaprabuddhAH santaH kenAnItA mahAmaNDala gRhe" ? ityevametadvacanaM zrutvA brahma-RSINAM yazorAjJo mantrigA nirmitakAyena sAgarama30 tinoktam-"he sU[16b] yarathAdayo brahma-RSayo mA vismayaM kuruta / ayaM yazorAjA 1. gha. pustake 'adhvani' iti naasti| 2. gha. dharmapravezAya / 3. ka. kha. ga. Ga. dvIpottaramiti / 4. kha. svadharma; bho. Ran Ran Gi Rigs Kyi Chos La (svsvkuldhrm)| 5. gha. ttH| 6-7. gha. parityAgena kumbhAni / 8.dha, abhAjanAnAM / 9-10. gha. pustake nAsti / Page #72 -------------------------------------------------------------------------- ________________ paTale] dezakAdhyeSakamUlatantralaghutantrasambandhoddezaH prAdeziko na bhavati / ko'pi mahAbodhisattvo yuSmAkamanugrahArthI buddhAdhiSThAnenAbhUt, tasmAdasya pAdayoH zaraNaM gatvA AddhibuddhatantrarAje laukikalokottarasiddhisAdhanamArgAbhiSekAdhyeSaNaM kuruta" iti |ath tena sAgaramativacanena buddhAdhiSThAnena sUryarathAdayo brahmaRSayaH prabuddhA idaM vacanamAhuH-"sAdhu sAdhu sAgaramate, yena te vacanenAsmAkaM cittaprabodho'bhUt, tasmAdidAnI ratnatrayazaraNaM gatvA kAlacakratantrarAje laukikalokottarasiddhi- 5 sAdhanamArgAbhiSekAdhyeSaNAM kuryyAH', sakalasattvAnAM samyaksambuddhatvalAbhAyehaiva janmani" iti / evamuktvA taiH RSibhiH brahmakule sUryaratho rAjA'mantritaH- "he sUryaratha, tvaM vedAdizAstrakapustakasarvalaukikalokottarazAstraprameyagrAhakahRdayaH, tenAsmAkamadhyeSaNAvacanena yazorAjJo'dhyeSaNAM kuru| vayamapi maNDalapUrvaGgamaM zaraNaM gatvA sarve'dhyeSaNAM krissyaamH"| * atha tena brahma-RSivacanena sUryaratho ratnasuvarNamayaiH puSpaimaNDalaM kRtvA yazonarendrasya pAdamUle ratnapuSpAJjaliM prakSipya jAnuyugmena bhUgatena hastayugmena zirasi gatena brahmaRSibhiH sArddha yazaH pAdau praNamya dakSiNaM jAnumaNDalaM pRthivyAM saMsthApya lalATe karapuTaM datvA yazonarendramadhyeSayati-"dezayatu bhagavAMstantrarAjamAdibuddham, yasmin buddhatvAya paJcAnantaryakAriNo'pi vyAkRtA ihaiva janmani vajradharabhagavatA paramAkSarasukhena saMgRhItA 15 mahAmudrAlAbhino vyaakRtaaH| iyaM SaDdvAdazasAhasrikAM AdibuddhaM sucandrarAjJastathAgatena dezitam / tadevAlpagranthenAdibuddhamalpatantrarAjaM saGgItiM kRtvA dezayatu brahma-RSINAM zAsye(ste)2" iti / atha sUryarathAdhyeSaNaM zrutvA brahma-RSINAmadhimukticittavazAt tathAgatAdhiSThAnabalena laghusaGgItikAra[17a]katvena sragdharAvRttaH sarvajJadezakAdisaMgrAhakaistantrarAjaM dezayati / 10 . teSAM ca suzabdavAdinAM suzabdagrahavinAzAya arthazaraNatAmAzritya kacidavRttepazabdaH; kacid vRtte yatibhaGgaH; kacidavibhaktikaM padam : kacidvarNasvaralopaH; kvacid vRtte dIrghA hrasvaH, hrasvo'pi dIrghaH; kacit paJcamyarthe saptamI, caturthyarthe SaSThI; kutracit parasmaipadini dhAtAvAtmanepadam, Atmanepadini parasmaipadam; kacidekavacane bahuvacanam, bahuvacane ekavacanam, pulliGge napuMsakam, napuMsake pulliGgam; kacit tAlavyazakAre dantyamUrdhanyau; 25 kacit mUrdhanye dantyatAlavyau; kacid dantye tAlavyamUrdhanyau / evamanye'pyanusartavyAstantradezakopadezakeneti / tathA mUlatantre bhagavAnAha "sucandra sarvabuddhAnAM deyaM nityeSTavastukam / ziSyebhyazca gurUNAJca bhAryAduhitRputrakam / / gandho bhavati medinyAM toye rUpaM raso'nale / vAyau sparzo'kSare zabdadharmadhAtUmahAnaye* / / 30 1250 3. ka. bhizca / 4. gha. pUrvakaM / 1. gha. kurmH| 2. kha. zAste / *. kha. nave; gha. nbho| Page #73 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtugandhadhUpAdidIpebhiH khAnapAnAdivAsasaiH / pUjayitvA mahAmudrAM* gurau' dadati satsutaH" / ityevamAdayo'nye'pi pazabdyA(bdA)yoginAvagantavyA AgamapAThAditi / evaM TokAyAmapi sUzabdAbhimAnanA zA(ya)likhitavyaM mayA'rthazaraNatAmAzrityeti / atha yena yena prakAreNa kulavidyAsuzabdAbhimAnakSayo bhavati, tena tena prakAreNArthazaraNatAmAzritya buddhAnAM bodhisattvAnAM dharmadezanA dezabhASAntareNa zabdazAstrabhASAntareNa mokSArthama / iti mUlatantrAnusAriNyAM laghukAlacakratantrarAjaTIkAyAM dvAdazasAhasrikAyAM vimalaprabhAyAM dezakAlAdhyeSakamUlatantralaghutantrasambandhoddezaH / tRtIyaH // 3 // (4) dezakAdhyeSakasAdhanoddezaH idAnI maJjuzrInirmitayazonarendrasUryarathadezakAdhyeSakAdisambandhAdinA laghutantrarAjaM vitanomIti / iha mahAzrImati kAlacakramaNDalagRhe pUrvadvA[17b] rAvasAne mahAmaNi ratnamaNDape mahAratnasiMhAsanastho devAsuranAganirmitakAyaiH SaNNavatimahArAjakulaprasUtai15 mahAratnamukuTabaddhaiH koTikoTigrAmAdhipatibhirnamaskRtacaraNAravindaH sarvatathAgataprajJAmUttiH sUryarathAdhyeSito yazonarendraH sUryarathamidamavocat-'sAdhu sAdhu sUryaratha, yena tvaM brahmaRSikulAdInAM sarvasattvAnAM samyaksambuddhatvamArgalAbhAya paramAdibuddhatantrarAjasadbhAvaM zrotuM mattaH samudyataH / tena sAdhu te idaM yat paramAdibuddhatantrarAjasadbhAvaM laukikalokottara siddhisAdhakaM kAlacakravajrayogaM tvayA pRSTaM tatsarvamahaM dezayAmi; saGgItikArakatvena 20 tvamapyekAgramanAH zRNu prAgvyAkRtatathAgatAdhiSThAnabalena laghutantrarAjasadbhAvaM prajJopA yAtmakaM yogaM' zra(sra)gdharAvRttasaGgItyA mahAtantrarAjAduddhAryamANam / samyaksambuddhasucandradezakAdhyeSakasambandhena mayA yazo rAjJe" iti / atha maJjuzrIbhagavAnimitakAyo yazonarendro dezakAdisaMgrahavRttaM prathamaM paramAdibuddhAt tathAgatena vyAkRtamAha sarvajJaM jJAnakAyaM dinakaravapuSaM padmapatrAyatAkSaM buddhaM siMhAsanasyaM suravaranamitaM mastakena praNamya / pRcchedrAjA sucandraH karakamalapuTaM sthApayitvottamAGge yogaM zrIkAlacakre kaliyugasamaye muktihetornarANAm // 1 // 1-2. gha. gurordadati / 3. kha. 0pya0 / 4. kha. vANa / 5. 'mayArthazaraNatAmAzritya' ityataH gha. pustakaM khaNDitam / 6. sa. pustake nAsti / 7. ka. sA. mhaa| *, kha. sadA mudrAM / Page #74 -------------------------------------------------------------------------- ________________ paTale] dezakAdhyeSakasAdhanoddezaH iha tantrarAje dezakAdInAM saMgrahArthamidamAdivattaM bhagavatA saGgItamiti / atra dezakAdayaH dezakaH,sthAnam, mahAparSat, adhyeSakaH, dharmadezanA, pryojnpryojnpryojnmiti'| eSu dezakasaMgrahastAvat sarvajJaM jJAnakAyaM dinakaravapuSaM padmapatrAyatAkSaM buddhamityebhistrayoviMzatyakSarairdezakasaMgrahaH kRto bhgvtaa| siMhAsanasthamityebhiH paJcAkSaraiH sthAnasaMgrahaH kRtH| suravaranamitamityebhiH saptAkSarairmahAparSatsaMgrahaH kRtH| mastakena praNamya 5 pRcchevAjA sucandraH karakamalapuTaM sthApayitvottamAGge ityebhiraSTAviMzatyakSarairadhyeSakasaMgrahaH kRtaH / yogaM zrIkAlacakre kaliyugasamaye ityebhizcaturdazAkSaraiH(sa)ddharmadezanAsaMgrahaH kRtaH / maktito rANAmityebhiH saptAkSaraH prayojanaprayojanaprayojanasaMgrahaH ktH| ityebhiryathAnakrameNa caturazItyakSarairdezakasthAnamahAparSad-adhyeSakadharmadezanAprayojanaprayojanaprayojanasaMgrahaH mUlatantrarAjAduddhRtya maJjuzrIbhagavatA tathAgatavyAkRteneti / nanu sarvatantrarAjeSu "evaM mayA zrutam" ityAdinA vajradharabhagavato 'vijahAra'sthAnanirdezastathAgatenoktaH, kathamidaM tantrarAjaM sarvajJa ityAdinA "evaM mayA"-Adi rahitaM buddhabhagavatA sandezitaM bhavati ? "evaM mayA"-Adi-vijahAra-sthAnanirdezAbhAvAdidaM tantrarAjaM buddhabhagavatA dezitaM na bhavatIha kasyacit saMjJAvyaJjanazaraNAzritasya vacanaM bhaviSyati / - tasmAducyate / iha yadvaktavyamanAgate[19b] 2'dhvani bAlajanaivya'JjanasaMjJA- 15 zaraNAzritaiH sarvatantrarAjeSu "evaM mayA zrutam" ityAdinA vajradharabhagavato vijhaarsthaannirdeshstthaagtenoktH| tanna, kasmAt ? dharmadezakasyArthazaraNatAmAzritatvAt, saGgItikArANAmapi nAnAdezabhASAntareNa saGgItikaraNAditi / iha yadi "evaM mayA zrutam" ityAdinA saMskRtavacanena kaNThatAlvAdiprayatnato janitena prAdezikena tathAgatasya dharmadezanA, tadA caturazItisahasradharmaskandhAnanekakAlairapi tathAgato dezayituM na zaknoti; 20 saGgItikArakazca likhituM prAdezikaikasaMskRtavacanAditi / ihAnantanirmANakAyAbhAvAdanantAnantalokadhAtuSu anantAnantasattvarutairyugapacca dharmadezako na syAt, caturazItisahasradharmaskandhadezanAbhAvAt sarvajJo na bhavati ? na caivam, ihApramANo buddhaH, apramANo dharmaH, apramANaH saGghaH; atastathAgatavacanAt naikaH sarvajJo dezakaH / naikA sarvajJabhASA yA sarvasattvarutairarthapratipAdikA; naiko vijahArasthAnanirdezaH / naikaH zrAvakasaGgho'dhyeSakaH tathAgata- 25T 251 syeti / iha sattvAnAM nAnAdhimuktivazAdanekaH sarvajJaH, anekA sarvajJabhASA, anekaM vijahArasthAnam, anekA adhyeSakAH, anekA dharmadezaneti / ataH sarvatantradezanA na "evaM mayA zrutam" ityAdinA ekadevabhASayA kaNThatAlvAdipratya(ya)lato janitayA tathAgatasyeti / iha prathamaM tAvat zrAvakanaye magadhabhASayA dharmadezanA piTakatrayAdau; tadyathA-"ityapi(iti pi) so bhagavA sammAsambuddho vijjAcaraNasampannaH(no) sugato lokavid anna(nu)ttaro" 30 ityAdinA dhrmdeshnaa| tathA zItAnadyuttare campakaviSaye koTigrAmabhASayA dharmadezanA / tadyathA-"akarpu, Saka, gagalku, jirAmaka, vijiriTakA, dudurUpaka" ityAdinA 1. sa. prajanana / 2. ka. pustake '19a' iti riktapatram / 3. sA. praya0 / 4. la. vid; ka. vida / 5. bho. akrnn| 6. sa. SNaka; Ga. tvakhaSTaka; bho. khuSNuka / 7. bho. palku / 8. sA. bho. jigamaka / 9. bho. TkU / Page #75 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtu(dharmadezanA)' / tathA rukmasyottare' suramyaviSaye koTigrAmabhASayA dha[20a]rmadezanA; tadyathA-akamayasat (da), balavatta viraTa, manika, akuTa, varadatta, jigita(ti) varadatta" ityAdinA dhrmdeshnaa| evamanekadezaviSayA yAnatrayadezanA tathAgatasya, naikayA "evaM mayA zrutam" ityAdinA saMskRtabhASayeti / atha saMskRtabhASayApi saGgItikArakailikhiteSu tantrarAjeSu kutracit "evaM mayA zrutam" ityAdinA vijahArasthAnanirdezaH, kutracinna / prathamaM tAvat "evaM mayA zrutam" ityAdinA vijahArasthAnanirdezaH paJcaviMzatisAhasrike zrIsamAje SoDazasAhasike mAyAjAle ityAdyanekatantrarAjeSu, kutracinnAsti / prathamaM tAvat dvAdazasAhasike paramAdibuddhe SaTtriMzatsAhisrake yogAnuviddha mhaalkssaabhidhaane| evamanekatantrarAjeSvapi / tathA 10 mUlatantrarAjeSu tathA taduddhRteSvapi laghutantreSu kutracid "evaM mayA" AdinA dezanA, kutracinna syAditi / iha zrIsamAje* bhagavAnAha-"evaM mayA zrutamekasmin samaye bhagavAn sarvatathAgatakAyavAJcittavajrayoSidbhageSu vijahAra" iti / (bhA0ca0, pR0 90 e, .. paMkti 2) / vijahArasthAnanirdeza; evaM mAyAjAle'pi ''evaM mayA zrutam" ityAdinA vijahArasthAnanirdezaH / evamanyeSvapi mUlatantralaghutantrarAjeSu vijahArasthAnanirdeza iti / iha paramAdibuddha bhagavAnAha "sarvajJo jJAnakAyo yo mArtaNDavapuravyayaH / padmapatrAyatAkSaH zrIbuddhaH siMhAsane sthitaH // kAyavAkacittarAgAtmA vajrasattvo'dhidevatA / kAyavAJcittarAgeNa kAyavAJcittamaNDale // , abhedyo vajrayogo'sau kAlacakro'kSaraH sukhaH / anAdinidhano buddha Adibuddho niranvayaH / / sarvato vajrasaubhAgyaH sarvato vishvsNvrH| dvAdazAkArasatyArthaH SoDazAkAratattvadhRk" // ' (zrIkAlacakragarbha nAma tantra, bhA0 ka; paMkti bI 1, 3) ityAdi vijahArasthAnanirdezaH paramAdibuddhe / tathA SaTtriMzatsAhasrike yogAnuvidhe 25 bhagavAnAha "DAkinIvajrapadmastha eko'sAvadhidevatA / sahajAnandarUpeNa saMsthitAstribhavAtmani" // 15 ityA [20b]dinA vijahArasthAna nirdezo yogAnuviddhe / tathA lakSAbhidhAne bhagavAnAha 1. sA. dharmadezanA iti adhikH| 2.sa. ruhnasyo0; bho. rukmsyo| 3. khA. akamapasat; bho. akamayasat / 4. sA. baladdatta / 5. bho. jigiti / * sarvatathAgatakAya-vAk-cittarahasyo guhyasamAja nAma mhaaklpraajH| . Page #76 -------------------------------------------------------------------------- ________________ paTale dezakAdhyeSakasAdhanoddezaH "rahasye sarvadUtInAM sarvasattvAtmani sthitaH / sarvadUtImayaH sattvo vajrasattvo mahAsukhaH" / ityAdinA vijahArasthAnanirdezaH / sa ca gurUpadezAdavagantavya iti / tathAdhyeSakaH zrIsamAje-"atha sa vajrapANirvajradharabhagavatAdhiSThitaH sannevamAha' 'dezayatu' bhagavAn mahAtantrarAjaM sarvatantraniruttaram / sarvabuddhAnAM zrIsamAjaM sarvabuddhAbhidhAnakam' // iti / evamAdinA vajrapANeradhyaSaNA; evaM mAyAjAle'pi vajrapANiradhyeSakaH prasiddho nAmasaGgItyAmiti / iha paramAvibuddho adhyeSakaH sattvAnAM klezanAzAya bhagavatA coditaH san "kAyavAJcittayogena zAstuH pAdAmbujadvayam / ratnapuSpaiH samabhyarcya sapuSpAJjalinA punaH // zirasA jAnuyugmena bhUgatena praNamya ca / tato bhUbhyAM samasthApya dakSiNaM jAnumaNDalam // lalATe karapuTAM datvA'dhyeSaNA kurute nRpaH / dezayitvAkhilaM zAstA sarvatantraniruttaram // AdibuddhaM sadA sarvaM siddhisandohalakSaNam / yogaM zrIkAlacakre'sminnAlike(kA)lisamanvite // ekakSaNAbhisambuddhaM catuHkSaNavibheditam / catubindudharaM tattvaM bhinnaM SoDazabhedataH // zUnyaM jJAnaM ca bindaM ca varaM vajradharaM mahat / paJcAkSaraM mahAzUnyaM binduzUnyaM SaDakSaram // buddhadevAsurAneva bAhye dehe pareSu ca / puruSaM prakRtiSvevaM paJcaviMzati(ta)maM param // dehe vizvasya mAnaM yat trailokyotpatikAraNam / bhuktiM devAsurAdInAM sarvametat yathA sphuTam" / 1. ka. dezayantu / Page #77 -------------------------------------------------------------------------- ________________ T 252 vimalaprabhAyAM [ lokadhAtuitvevamAdyadhyeSaNA sucandrarAjJaH paramAdibuddhe / tathA yogAnuviddhe (tantre) vizvarUpiNI Aha "zrIvizvarUpiNI natvA pRcchate vajrabhairavam / tantraM yogAnuviddhaM kiM vajrasattvaH paraM sukham" / / 5 ityAdyadhyeSaNA yogAnuviddhe / tathA lakSAbhidhAne vajravArAhI Aha "praNamya vajravArAhI herukaM tribhavAtmakam / tantraM lakSAbhidhAnaM kiM[21a]vajrasattvaH paraM sukham" / ityAdyadhyeSaNA lkssaabhidhaane| evamanyeSvapi tantrarAjeSu yoginA'dhyeSaNA jJAtavyeti / 10 ato bhagavato'nantadharmadezakatvAt boddharna vaktavyam-"evaM mayA zrutam" ityAdinA / sarvatantrarAjeSu vijahArasthAnanirdeza iti / anena prAdezikasaMskRtavacanena buddho'pi prAdeziko bhavati, sarvasattvarutasvabhAvinyA sarvajJabhASayA vinaa| ihAryaviSaye zabdavAdinAM tothikAnAM paNDitAnAmabhimAnaM dRSTvA bAlamatInAM bauddhAnAmabhiprAyaH, yathA brahmahariharAdayaH saMskRtavatAro brAhmaNavaiSNavazaivAdInAmiSTadevatA, tathA'smadIyA iSTadevatA buddhabodhisattvAH saMskRtavatAro bhvntiiti| iha na ca te anena prAdezikasaMskRtavacanena sarvasattvarutairdharmadezakAH saGgItikArakA bhavanti, baddhabodhisattvAH sarvajJabhASayA vinaa| ato devajAtipratibaddhA prAdezikA buddhabodhisattvAnAM na syAditi, nAnAsattvarutadharmadezakatvAt / iha mantranaye ekasaMjJA na bhAvaH, ekasyApi bhAvasyAnekAH saMjJAH, saMjJAbahutvAt / 20 na caikA saMjJA pradhAnA sthAt, sarvasaMjJAnAtmakA bhAvapratipAdakatvAta / yathA strI-nArI yuvatItyAdInAM naikA strIsaMjJA pradhAnA syAt, sarvAsAM stanakezavatIbhAvapratipAdakatvAt; tathA ekAra-rahasya-padma-dharmodaya-khadhAtu-mahAsukhAvAsasiMghA (hA)sana-bhaga-guhya-saMjJAnAM madhye naikA ekArasaMjJA pradhAnA, sarvAsAM sarvAkArazUnyatApratipAdakatvAt / tathA vaMkAra mahAsurata(sukha)-mahArAga-sahaja-paramAkSara-bindu-tattva-jJAna-vizuddhacitta-saMjJAnAM madhye na 25 ekA vaMkArasaMjJA pradhAnA, sarvAsAM mahAmudrA-sahajAnandAkSarasukhapratipAdakatvAditi / evamekAra-vaMkArayoH sarvAkAravaropetA zUnyatA, sarvadharmanirAlambakaruNA'bhinnabodhicittabhAvapratipAdakatvAt / evaMkAro vajrasattvo bodhicittaM kAlacakraH [21b] AdibuddhaH prajJopAyAtmako yogaH jJeyajJAnAtmakaH advayaH anAdinidhanaH zAntaH samAjaH saMvara evamAdyanekasaMjJAbhiH prajJopAyAtmako'ddhayo yogo niranvayo yoginA'vagantavya iti / iha yat samAjAdau tantrarAje ekAro vaMkArastantrAdau bhagavatA niruktirUpeNa nirdiSTaH, tad devAnAM devarutena pAcanAya saGgItikAreNApi tantrAdau likhitam; ato'syAkSaradvayasya samAjAdI 1. kha. saMjJAnAlpakA0 / Page #78 -------------------------------------------------------------------------- ________________ paTale1 dezakAdhyeSakasAdhanoddezaH tantrarAje luptirnessyte| na cedakSaradvayaM bhagavatA tAlvAdinA dezitam, na cAzrutvA saGgItikAreNa likhitamiti / ato'syAkSaradvayasya nItArtha ucyate . pUrvo'kAraH khadhAturguhyakamalam, tato visargaH sUryo rajaH, tato'kAro rAhuvijJAnaM sukhAdhiSThitam, tato'nusvAraH candraH zukram / anayorakArayoH khadhAtu-rAhuvijJAnayormadhye visargaH sUryaH rajaH itvamA pdyte| tato visarge sUryarajasi utvamApanne sati paramArthasatye 5 guNAbhAvaH, guNAbhAvAd yaNAdezaH syAditi / para-akAreNa rAhuvijJAnena sahavatvam, anusvAraH candrazukreNa saMyogaH, ato vNkaarH| tathA pUrvo'kAraH khadhAturguhyakamalaM saptamyanto akAraH para-ikAreNa saha guNI bhavati, ata ekaarH| asminnekAre khadhAtau AdhAre vaMkAra Adheya visargAkArAnusvArasUryarAhucandraraja AlayavijJAnazukrAtmako madhye bAhye dehe pare cAvagantavya iti / iha mUlatantre bhagavAnAha "ekAre madhyavaMkAraH sarvabuddhasukhAlayaH / khadhAtau vajrasattvo'yaM kAyavAJcittayogataH / / kAyo bindvindu zukraM ca vAgvisargo rajo rviH| cittAkArastvamI proktA ekhadhAtau vyavasthitaH / / kAyavAJcittayogena kAyavAJcittamaNDale / kAyavAJcittarAgeNa saMsthitastribhavAtmani" // ityanena hetunA devAnAM paripAcanAya samyaksambuddhatvalAbhAya ca samAjAdike tantrarAje "evaM mayA [22a] zrutam" *ityAdinA vijahArasthAnanirdezaH tathAgatenokta iti / "evam" ityanayA saMjJayA yo bhAvaH zrIsamAjAdAvuktaH, sa eva bhAvo lakSAbhidhAnAdau tantrarAje "rahasya" ityAdinA tathAgatenoktaH, sa ca gurUpadezAt tantratantrAntare 20 sandhyAbhASAntareNAvagantavya iti / atra mUlatantre bhagavAna Aha "sandhyAbhASaM tathA naiva rutaM caiva tathA na ca / neyArthaM na ca nItArthaM tantraM SaTkoTilakSaNam" // ato bhagavato vacanAnnaikA saMjJA pradhAnA syAditi / iha mantranaye' trividhaH pratyayo bhagavatoktaH-prathamaM tAvat tantrapratyayaH, tato 25 gurupratyayaH, tata AtmapratyayaH / ebhistribhiH pratyayaiH parizuddhaH samyaksambuddhamArgo bhavati; anyathA tribhiH pratyayaivinA yo mArgo guruNA kathyate, ziSyasya samyaksambuddhatvaphaladAyako na bhavati, ziSyasya zraddhAjaDatvAt / laukikaM phalaM bhavati saMvRtisatyeneti / iha tantrAntare bhagavatA pratijJA kRtA-vikalparahitaM cittaM kRtvA dinamekaM parokSayet nimittam, yadi 1. atra kha. pustake eko'dhikaH 'mA' shbdH| 2. ka. kha. zukrAmeko; bho, zukrAtmako / 3. bho. rTen Pa (AdhAraH) / 4. kha. neyArtha / 5. OM. mantrayAne / * iti yAvat Ga pustake truTitam / Page #79 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtutantroktavidhinA gurUpadezena ziSyasya pratyayo na bhavati, tadA bhagavato mRSA vcH| atha gurustantroktavidhinA ziSyasya mArgadAyako na bhavati, tadA na bhagavataH pratijJA mRSA bhavati, gurormArgAparijJAnAt, viparItAvizuddhamArgabhAvanApratipAdakatvAditi / iha na cAnyanmaNDalacakrasAdhanAnimittaM dinamekaM parIkSayet, dhUmAdinimittaM vihAya bhagavato 5 vacanamiti / atra trikulAtmake tantrarAje kAyavAJcittakulAtmako'bhidheyaH trimukhaH, catuHkulAT 253 tmake kAyavAJcittajJAnAtmako'bhidheyazcaturmukhaH; jJAnakena' kulena saha catuHkulAtmaka tantraM bhavati, abhidheyazca / tathA paJcakulAtmakaM svabhAvaikena sArddha SaTakulAtmakaM bhavati / atra catuHkulAtmake tantre catuHkulAtmako'bhidheyaH sUrya-candra-rAhu-agni [22b] rajaH10 zukra-citta-jJAnaikayoga iti / iha nAmasaGgItyAM prakaTaH saGgIto vajrayogastathAgateneti pratyavekSaNAjJAnastave trayastriMzattamAdizlokatrayeNa; tadyathA "vajrasUryamahAloko vajrandu vimlprbhH| virAgAdimahArAgo vizvavarNojjavalaprabhaH / / *sambuddhavajraparyaGko buddhasaGgItidharmadhRk / buddhapadmobhavaH zrImAn sarvajJajJAnakozadhRk / vizvamAyAdharo rAjA buddhavidyAdharo mahAn / vajratIkSNo mahAkhaDgo vizuddhaH paramAkSaraH" / / iti / .. (nA0 sa0 8 / 33, 34, 35) ato bhagavato vacanAt catuHkulAtmako'bhidheyo vajrasatvo vizuddhadharmamantrasaMsthApanAtmakaH kAlacakro bhagavAniti / evaM paJcakulAtmakaH skandhadhAtubhedena / tathA 20 mAyAjAle bhagavAnAha "paJcAnanaH paJcazikhaH pnycciirkshekhrH| mahAvratadharo mauJjI brahmacArI vratottamaH" // (nA0 sa0 8 / 17, 18) evaM skandhadhAtubhedena SaTakulAtmako'bhidheyaH; zatakulAtmako'pi vaktrabhedena bhagavatokta iti vizuddhadharmadhAtvantimazlokapAdena sArddha AdarzajJAnastave prathamazlokena; 25 tadyathA 3. sa. pustake 'nA' iti 1. kha. gha. svabhAvaikena / 2. kha. vajrandu; ka. vajendra / nAsti / 4. Ga. cakra0 / * gha. pustake atra 39-40 patrayo kramavyatyayo jaatH| Page #80 -------------------------------------------------------------------------- ________________ paTale] dezakAdhyeSakasAdhanoddezaH "vjrbhairvbhiikrH| krodharAT SaNamukho bhImaH SaNNetraH SaDbhujo balI / daMSTrAkarAlakakAlo halAhalazatAnanaH" / / iti / (nA0 sa0 6 / 25; 71) ato bhagavato vacanAt tantratantrAntareSvabhidheyastrimukhazcaturmukhaH paJcamukhaH SaNmukhaH zatamukho'vagantavya iti / iha samAjAdike ekAreNa yat sthAnaM bhagavatoktaM tadeva sthAnaM rahasyetyAdizabdena lakSAbhidhAnAdike bhagavatoktam / yo vaMkAreNAbhidheya uktaH sa eva mahAsukhazabdena vajrasattva ukta iti / evamuktakrameNa catuHkulAtmake paramAdibuddhe SaTkulAtmake catuHkulAtmako'bhidheyaH SaTakulAtmakazceti / sarvajJetyAdibhiH trayoviMzatyakSarairbhagavatoddiSTaH zUnyatAkaruNAbhinno' bodhicittavajro mahAsukha iti / iha siMhAsanazabdenAkAzadhAtuH sarvA- 10 kAraH [23a], tasmin siMhAsane sthitaH siNhaasnsthH| buddha iti vajrasattvaH / yoga iti mahArthaH paramAkSara iti / asau yogo nAmasaGgItyAM vajradhAtumaNDalastave caturdazazlokaiH saGgItaH "tadyathA bhagavAn buddhaH sambuddho'kArasambhavaH / akAraH sarvavarNAgrayo mahArthaH paramAkSaraH / / mahAprANo hyanutpAdo vaagudaahaarvrjitH| sarvAbhilApahetvagrayaH sarvavAksuprabhAsvaraH" / (nA0 sa0 5 / 1, 2) ityAdinA "mahAvidyottamo nAtho mahAmantrottamo guruH / mahAyAnanayA rUDho mahAyAnanayottamaH' / (nA0 sa0 5 / 14) iti paryantaM sarvatantrAntareSu' asAvabhidheyo saGgItaH, madhyottamasattvAzayavazeneti / tathA zUnyaM jJAnaM cetyAdibhizcaturdazAkSaraiH ssttkulaatmko'bhidheyH| sa eva saGgIto nAmasaGgItyAmapi kRtyAnuSThAnajJAnastave dvitIyazlokenoktaH; tadyathA "sarvamantrArthajanako mahAbinduranakSaraH / paJcAkSaro mahAzUnyo binduzUnyaH SaDakSaraH" // iti / 25 (nA0 sa0 10 / 2) 1. gha. krunnaatmko| 2. ka. rathA / 3. gha. tantrarAjeSu / Page #81 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuato'nantasaMjJAbhiH dharmadezakatvAd "evaM mayA zrutam" ityAdinA dezitaM tantrarAja tathAgatadezitaM bhavati, rahasyetyAdinA' sarvajJAdinA ca dezitaM tathAgatadezitaM na bhavatIti bauddharna vaktavyam, svasiddhAnte parasiddhAnte doSagrahaNAt SaSThI mUlApattirbhavati / tasmAt tantrAntare pUrvAparasambandhaM jJAtvA guNadoSAvagantavyAH (vyau)| anyathA'dRSTadoSagrahaNAdavIcigamanaM bhavati duSTAnAryANAM tathAgatahRdayabAhyabhUtAnAM viSayendriyopabhogAsaktAnAM mithyApralApinAmiti / evamuktakrameNa paramAgamayuktyA pUrvAparAviruddha sarvajJetyAdinA / paramAdibuddhaM tantrarAjaM bhagavatA sandezitamiti / __ nanu yaH sarvajJaH sa eva buddho bhagavAn, dvAbhyAM saMjJAbhyAM ekabhAvapratipAdakatvAditi bhAvaH'; idaM kimarthaM punaruktavacanaM bhagavato buddhamitIha kasyacidabhiprAyo bhavi10 Syati / tasmAducyate-iha satya[23b]metad vacanaM yaH sarvajJaH sa buddho bhagavAn iti / ki tarhi, anye'pi hariharAdayaH sarvajJatvena ba'lajanaiH priklpitaaH| teSAM sarvajJatAnirAkaraNAya sarvajJo buddho bhagavAn iti vacanam / iha nAnyaH sarvajJastraidhAtuke . . hariharANAM madhye yaH sarvadharmANAM sarvasattvarutakairdezaka iti / iha kasmAt teSAM madhye sarvajJaH sarvasattvarutakaiH sarvadharmadezako na bhavatItyucyate / iha SaDgatisaMsAre devajAto 15 hariharAdInAM sambhUtatvAt; buddhabhagavataH saMsArapArakoTivyavasthitvAditi / iha nAmasaGgItyAM tathAgatenoktaM suvizuddhadharmadhAtustave trayodazamena zlokena ; tadyathA "saMsArapArakoTisthaH kRtakRtyaH sthale sthitaH / kaivalyajJAnaniSThUtaH prajJAzastravidAraNaH" // iti / . (nA0 sa0 6 / 13) ataH sarvajJo buddho bhagavAn buddhamiti punarvacanaM na bhavatIti / nanu yaH sarvajJaH sa eva jJAnakAyaH, kimarthaM jJAnakAya iti punarvacanaM bhagavataH ? tdevocyte| iha yaH sarvajJaH sa eva jJAnakAya iti tat satyam / kiM tarhi, anye'pi T254 buddhAH zrAvakapratyekAH santi; teSAM samyakasambuddhatvanirAkaraNAya sarvajJo jJAnakAyaH samyaksambuddho bhagavAn jJAnakAya iti punaruktavacanaM bhgvtH| iha zrAvaka pratyekabu ddhAnAM madhye na kazcid jJAnakAyaH samyaksambuddho'bhUditi / iha. kasmAnna zrAvakapratyeka25 buddhAnAM madhye kazcit samyaksambuddho'bhUdityucyate / iha zrAvakabuddhAnAM sopadhini voNaM sthitatvAditi, samyaksambuddhasya sarvopadhivinirmuktatvAt / tathA ca nAmasaGgItyAM bhagavatoktaM pratyavekSaNAjJAnastave ekAdazamazlokena; tadyathA "sarvopAdhivinirmukto vyomavartmani susthitaH / mahAcintAmaNidharaH' sarvaratnottamo vibhuH" / / iti / (nA0 sa0 8 / 11) 1. gha. rhsyaadinaa| 2. gha. pustake 'na' iti nAsti / 3. bho. Chags Pa (AsaktAnAM); ka. 0azaktAnAM / 4. gha. pustake nAsti / 5. kha. hariharAdInAM / 5. kha. pustake atra 'zreSThaH' ityadhikaH / / 20 Page #82 -------------------------------------------------------------------------- ________________ paTale ] dezakAdhyeSakasAdhanoddezaH ataH sarvajJo jJAnakAyaH samyaksambuddho bhagavAn jJAnakAya iti punaruktavacanaM bhagavata iti / nanu yo jJAnakAyaH [24a] sa eva dinakaravapUrajJAnAndhakAradhvaMsakatvAta. kimartha punaruktavacanaM dinakaravapuriti bhagavata iti kasyacid vacanaM bhaviSyati; tasmAducyateiha satyamidaM vacanaM yo jJAnakAyaH sa eva dinakaravapuH, ajJAnAndhakAradhvaMsakatvAditi / 5 kiM tahi, anye'pi vijJAnavAdino bauddhAH santi, teSAM vijJAnadharmatAnirAkaraNAya jJAnakAyo dinakaravapuH vijJAnadharmatAtItaH samyaksambuddha iti punaruktavacanaM dinakaravapuriti / iha vijJAnavAdinAM madhye kazcinna jJAnakAyo dinakaravapuH samyaksambuddho'bhUt / iha kasmAd vijJAnavAdinAM madhye kazcinna ca jJAna kAyo dinakaravapuH samyaksambuddho'bhUdityucyate ? iha vijJAnavAdinAM vijJAnadharme sthitatvAt' samyaksambuddhasya vijJAna- 10 dharmatAtItatvAditi / tathA ca nAmasaGgItyAM tathAgatenoktaM pratyavekSaNAjJAnastave trayoviMtitamena zlokena; tadyathA "vijJAnadharmatAtIto jJAnamadvayarUpadhRk / nirvikalpo nirAbhogasyadhvasambuddhakAyadhRk" // iti / (nA0sa0 8 / 23) 15 - ato jJAnakAyo dinakaravapuH samyaksambuddha iti punaruktavacanaM bhgvtH| nanu yaH tantre'bhidheyaH sa jJAnakAyo arUpI, yazca padmapatrAyatAkSaH sa rUpI; kimarthaM padmapatrAyatAkSamiti bhagavato vacanamiha kasyacidabhiprAyo bhaviSyati; tasmAducyate-iha hi yad vaktavyaM bAlajanaiH padmapatrAyatAkSaH tantre'bhidheyo rUpI, tanna, iha padmazabdena nItArthenAkAzadhAturucyate, tasmin pajhe khadhAtau padmapatrANIva zatakuladIrghasvabhAvatvenAva- 20 sthitAH sattvA iti padmapatrANi, teSAmantaM yAvat; zatAkSINi yasya bhagavata AyatAni sa. padmapatrIyatAkSa iti / iha nAmasaGgItyAmuktaM bhagavatA AdarzajJAnastave SaSThazlokena; tadyathA "vajrajvAlAkarAlAkSo vjrjvaalaashiroruhH| vajrAvezo mahAvezaH zatAkSo vajralocanaH" // iti / 25 (nA0 sa0 77) ato bhagavato vacanAt padmapatrA[24b]yatAkSaH samyaksambuddho bhagavAn rUparahita iti / taM buddhaM siMhAsanastham, siMhAsanaM khadhAtuH; aparaM candrasUryAgnimaNDalaM siMhAsanam, tasmin sthitaH siMhAsanastha iti / iha mUlatantre bhagavAnAha- . "e-rahasye khadhAtau vA bhage dharmodaye'mbuje / siMhAsane sthito vajrI uktastantrAtare mayA // 1. kha. vyavasthitatvAt / Page #83 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuvaM-vajrI vajrasattvazca vajrabhairava iishvrH| herukaH kAlacakrazca aadibuddhaadinaambhiH|| nAnAviSayasaMjJAbhiH sthAnamAdhAralakSaNam / Adheyazca' mayA prokto nAnAsattvAzayena ca // sarvajJo vajradhRka zAstA buddhaH siMhAsane sthitaH / dezakaH kAlacakrasya sucandrAdhyeSitastvayA" // ataH sarvajJo buddho bhagavAn laukika lokottaradharmadezako devAsuramanuSyANAM zAstA paramakAruNiko'kAraNavatsalaH sarvAvaraNanirmukta iti / 5 . ato hariharAdInAmapi buddho bhagavAn zAstA sarvajJaH / nAnyaH kazcit trisAha10 sramahAsAhasra lokadhAtuSu anantAnantasattvAnAmanantAnanta rutakairyugapacca laukikalokottara- / ' dharmadezakaH / kasmAt ? prAdezikaikadevajAtau sambhUtatvAditi, prAdezikaikasaMskRtavacanAta / na teSAM sA sarvajJabhASA nAnAdhimuktikAnAM sattvAnAM svasvabhASAntareNa laukikalokottaradharma pratipAdayantI(tI)ti / iha martyaloke pratyakSaM dRzyate saMskRtabhASayA tairdezitA gItAsiddhAntapurANadharmAH 15 sarve prAdezikAH caturvedAzca / kutaH brhmksstriyvedaadhyyntH| iha brAhmaNakSatriyAbhyAM vedAdhyayanaM kartavyam, na hi viTazUdrAdibhiriti / tathA gItAsiddhAntapurANadharmA brAhmaNakSatriyaviTazadrezcaturvaNaH zrotavyA brAhmaNamakhataH, pravajyAgrahaNaJca na kaivartAdibhiriti / ato dharmapratiSedhavacanAntairdezitA dharmAH prAdezikAH sarvasattvopakAriNo na bhavantIti / iha matrye yena kAraNenaprAdezikasaMskRtabhASayA nAnAdhimuktikAnAM sattvAnAM nAnArutaiauki20 kalo[25a]kottaradharmadezanAM kartumazaktAH , tena viTazUdrAdInAM pratiSedhaM kurvanti / iha ma] viTzUdrAdibhirnikRSTayonijAtairvedAdhyayanaM na kartavyam, pravrajyAdaNDagrahaNaJceti / "ekaH zabdaH suprayuktaH svarge kAmadhuk" (mahA0 bhA0 6 / 1 / 84) iti mithyAhaGkArAbhibhUtAnAmabhiprAyaH, sarvajJabhASA'bhAvAt / iha ma] 5 loke yadi sarve manuSyA vedagotAsiddhAntatarkazAstravido bhavanti zUdrAdayaH, tadA brAhmaNAnAM ko gauravaM kariSyati; 25 vidyAdharmajJAnasAdhAraNaparijJAnAta, sarveSAM gRhavAsinAM saMsArabhogAsaktAnAM vizeSaguNAbhA vAt / iti jJAtvA duSTa-RSibhirdravyalubdhaiH saMskRtabhASayA gItAsiddhAntapurANAdayo dharmAH pustake likhitAH; vedAzca mukhapAThenAdhyayanIyA iti niyamaH kRto bAlajanAnAM mahAmohajanaka iti asarvajJadezanAbhiprAyaH / iha pUrvakAle vedagItAsiddhAntapurANadharmA na pustake likhitAH santi; yatInAM mukhe tiSThanti; tataH paJcakaSAyakAlavazAt T255 1. ka. Adeyazca, bho. Rten Pa? (AdheyaH) / 2. kha. buddha / 3. kha. nante / 4. ka. dharme / 5-6. kha. martyaloke / 7. kha. ka / 8. kha. asarvajJadezanA0; ka. asrvjnyaadeshnaa| Page #84 -------------------------------------------------------------------------- ________________ 41 paTale] dezakAdhyeSakasAdhanoddezaH pustake likhitaaH|, prajJAhInatvAd yatibhiriti / iha prAdezikI hariharAdInAM dharmadezanA bauddharnAnumodanIyA sarvasattvakRpayA rahitA, saMsAraduHkhadAyikI (nI) mithyAhaGkArakAriNI jaativaadaabhimaaniniiti| iha traidhAtuke ye sarvajJena sarvajJabhASayA dezitA dharmA nAnAsattvabhASAntareNa saGgItikArakaiH pustake likhitAH, vedAdilaukikArtha'pratipAdakAH, yAnatrayArthapratipAdakAH, 5 lokasaMvatisatyena paramArthasatyena dezitAH, sarvasattvAnAM zravaNAyAdhyayanAya ca, tadadhimaktikAH sattvAstAn sarvajJadezitAn caturazItisahasradharmaskandhAn laukikalokottarArthapratipAdakAn zRNvanti paThanti vAcayanti dhArayanti parebhyazca vistareNa saMprakAzayanti pratiSThApayanti, pUjayanti nAnApuSpa nAgandhairnAnAdhUpairnAnAcUrNa nAvastrai nAghaNTAbhirnAnApatAkAbhirnAnAcAmarairnAnAchatrai nAvitAnai nAmuktAhArairnAnAratnairnAnApradIpairnAnAratnA - 10 bha[25b]raNaiH pUjayitvA tebhyaH paJcAGgapraNAmaM kurvanti / evaM te sarvajJadezitA dharmAH paropakAriNaH adhimuktivazAt paropakArAya na kasyacijjAtyajAtivazAt te vihitAH pratiSedhitAstathAgatenetyadyApi nAntardhAnaM gtaaH| __ tiSThatu tAvadanyaviSayAntaram / iha tathAgatAbhisambuddhe AryaviSaye bhagavati parinirvRte sati saGgItikArakairyAnatrayaM pustake likhitaM tathAgataniyamena (nayena) 15 piTakatrayaM magadhabhASayA, sindhubhASayA sUtrAntam ; saMskRtabhASayA pAramitAnayaM mantranayama; tantratantrAntaraM saMskRtabhASayA prAkRtabhASayA apabhraMzabhASayA asaMskRtazava(ba)rAdimlecchabhASayA ityevamAdiH sarvajJadezito dharmaH snggiitikaarkailikhitH| tathA vo(bho)TaviSaye yAnatrayaM vo(bho)TabhASayA likhitam, cIne cInabhASayA, mahAcIne mahAcInabhASayA, pArasikadeze pArasikabhASayA; zItAnadyuttare campakaviSayabhASayA, vAnara- 20 viSayabhASayA, suvarNAkhyaviSayabhASayA; tathA nolanadyuttare ruhaya (ruhma)viSayabhASayA surasmA viSayabhASayA; evaM koTikoTigrAmAtmakeSu SaNNavativiSayeSu SaNNavativiSayabhASayA likhitam / evaM dvAdazakhaNDeSu svargamartyapAtAleSu nAnAsattvarutaiH saGgItikArakairyAnatrayaM likhitamiti / zrAvakaiH zrAvakayAnam, pratyekaiH pratyekayAnam, bodhisattvaiH pAramitAmahAyAnam, mantramahAyAnam, hetuphalAtmakaM nAnAsaGgItikArakaiH sattvAnAM 25 vaineyaarthmiti| anayA nAnAsaGgItikArakairnAnAviSayabhASayA likhitAgamayuktyA vicAryamANo buddho bhagavAn sarvajJaH sarvajJabhASayA dharmadezakaH, nAnyo hariharAdIti / atha hariharAdInAM madhye ebhirguNaiH paripUrNaH kazcidasti, so'pyasmAkaM vandanIyaH pUjanIyo mAnanIya iti sarvathA 1. sa. laukikArthe / 2. khA. sarvasattvArthaM / 3. sa. pustake atra 'nAnAdazaiMH' iti adhikaH pAThaH; bho. pustake'pi Me Lon sNa Tshogs (naanaadrshH)| 4. ka. kha. tiSThantu / 5. bho. Nes Pas (niyamena) / 6. Ga. rukma ; bho. Rugma (rugm)| 7. Ga. surammA; bho. Suramma (surmm)| 8. ka. hariharAdInamiti / *-t. 'pustakAni likhitAni' ityabhipratya 'pustake likhitAH' iti prayogaH / Page #85 -------------------------------------------------------------------------- ________________ [lokadhAtu vimalaprabhAyAM "bhaktirguNeSu sAdhUnAM na buddhe nezvarAdiSu / aguNeSvapi yA bhaktiH sA jaDA'zubha[26a]karmajA // sattvopakAriNo dharmA' dezitAH prAkRtairapi / priyA me'priyA vidvadbhirdezitA sttvhiNskaaH|| mAtApi rAkSasI loke svaputre bhkssnnaashyaa| yasyA nAsti dayA'patye kutaH tasyAH pare jane / / pitRmAtRvadho yatra dharmo yAgAdihetukaH / uktaH svArthaparaivipraiH pareSAM tatra kA kathA" / / iti / ataH sarvajJo buddho bhagavAn sarvasattvakAruNikaH5 sarvajJaH sarvarutairdharmadezakaH, tathA 10 sucandro vajrapANirdazabhUmIzvaro'dhyeSakaH saGgItikAraka (zca) paramAdibuddhe prasiddhaH / iti mUlatantrAnusAriNyAM laghukAlacakratantrarAja TIkAyAM vimalaprabhAyAM sarvajJetyAdinA tantrarAjadezaka-adhyeSakasAdhanoddezaH caturthaH // 4 // (5) dezakAdisaMgrahoddezaH idAnIM vajrayogasaMgraha ucyate-yogaM zrIkAlacakra ityaadi| iha mantranaye laukikalokottarasatyamAzritya buddhabhagavatA dvidhA tantratantrAntareSvartho nirdiSTaH-eko lokasaMvRtyA, dvitIyaH paramArthata iti / tatra yo lokasaMvRtyA nirdiSTaH sa neyArthaH, yaH paramArthataH sa niitaarthH| etau dvAvartho gurUpadezato'vagantavyau ziSyaiH / evaM sarvatantrAntareSvabhidheyo dvidhA-eko lokasaMvRtyA, dvitIyaH paramArthataH / yo T 256 20 lokasaMvRtyA sa varNabhujacihnasaMsthAnalakSaNaH, yaH paramArthasatyataH sa varNabhujacihnasaMsthAna rhitH| anayoryo lokasaMvatyA dezitaH, sa bAhya'dhyAtmani laukikasiddhisAdhanAya svacittaparikalpanAdharmo laukikasiddhiphaladAyaka iti / yaH paramArthasatyena dezitaH, sa lokottara-sarvAkAravaropeta-mahAmudrAsiddhisAdhanAya svacittaparikalpanAdharmarahitaH pratyakSaH svacittapratibhAso yoginAM gagane pratibhASa(sa)te kumArikAyA AdarzAdau pratisenAva25 diti / iSTArthaphaladaH phalamakSarasukhaM jJAnacittam / anayozcittayorekatvaM prajJopAyAtmako 1. ka. kha. dharmo / 2-3. ca. pustake 'priyA me'priyA meM' iti pAThaH / 4. ka. kha. Ga. ca. vhetuke / 5. ka. kAraNekaH / 6. ca. pustake 'saGgItikAraka' iti jAsti / Page #86 -------------------------------------------------------------------------- ________________ paTale ] dezakAdisaMgrahoddezaH vajrayogo mahArthaH paramAkSara Adibu [26b]ddho niranvayaH kAlacakro bhagavAn vajrasattvaH sarvatantrAntare prasiddha iti; sa eva bhagavAn pAramitAnaye hetulakSaNe prajJApAramitAyAH svAbhAvikakAya' ityuktaH / tathA abhisamayAlaGkArakArikAyAM catuHkAritranirNaye maitreya Aha "svAbhAvikaH susambhogo nairmANiko'parastathA / dharmakAyaH sakAritraH caturdhA samudIritaH" / / iti / / (a0 sa0 1218) sa eva bhagavAn mantranaye phalalakSaNe sahajAnandaH sahajakAya ityukto grAhayagrAhakajito vijJAnadharmatAtIto bhavanirvANApratiSThito baddhAnAM samAjo devInAM saMvarazca / anena jJAnakAyena sahajasamarasatvamiti niitaarthH| ihAsya vajrayogasya niranvayasya 10 zAzvatocchedarjitasya lokopamAmatikrAntasya asti-nAsti-buddhiparityaktasya kumArikAyA AdarzapratisenAvat svacittAkalpitasya pratyakSadRSTasya pratyayArthasya sarvAkArasya gaganodbhavasya samantabhadrasya sarvendriyasya sarvasattvAtmani sthitasya sahajAnandasya hetudRSTAntavijitasya bhAvAbhAvaikatvavaidhAd dRSTAnto bhavati sarvaya(pa)kSagrahavinAzAya yoginAmiti / yathA laukikadRSTAntaH-ghaTavaidhAt khapuSpaM nAsti srvaabhaavtH| evaM khapuSpa- 15 vaidhAt ghaTo'sti sarvabhAvataH / ityanayoH parasparavaidhAd dRSTAnto bhavati / evamucchedavaidhAd bhavo'sti sarvabhAvataH, bhavavaidhAducchedo nAsti sarvAbhAvataH / ucchedazabdena nirvANamabhAvalakSaNamiti / tathA lokottara)dRSTAno'nayorghaTakhapuSpayorekatva vaidhAd bhavati; anayorghaTakhapuSpayorlokasaMvRtyA ekatvaM nAsti, parasparavirodhAt / yena yat sat tadasanna bhavati, yadasat tat sanna bhavati, bhAvAbhAvasvarUpataH / yena 20 sallakSaNaM cittaM bhavati, tenAsallakSaNaM cittaM na bhavati; yenAsallakSaNaM cittaM bhavati, [*tenAsallakSaNaM na bhavati; yenAsallakSaNaM cittaM bhvti|], tena sallakSaNaM na bhavati, virodhAditi / ___ iha punaH zUnyatAkaruNAtmakasya bimbasya' 'vizu[27a]ddhacittasya kumArikApratisenopamasya na rUpalakSaNam, paramANorabhAvAt ; nArUpalakSaNam, zUnye vidyamAnatvAt / 25 ataH saMvRtiH zUnyatArUpiNI, zUnyatA saMvRtirUpiNI; lokopamAmatikrAntatvAdasti taccittaM yaccittamacittaM zAzvatocchedadharmalakSaNApagataM zUnyatAkaruNAbhinnamiti / paramArthasatyata ubhayacittayorvaidhAd "asti-nAsti-vyatikrAnto bhAvAbhAvakSayo vajrayogo'dvayaH" iti ( ) tathAgatavacanaM niranvayatvAt / atra mUlatantre bhagavAnAha.. 1. ca. svabhAvakAyaH / 2. ca. sarvAtmani / 3. ca. sarvabhAvataH / 4. ka. 0 khapuSpa yorekarasatva / 5. Ga. svabhAvataH / 6. ca. pustake atra 'cittaM' iti nAsti / 7. ka. kha. vizvasya / 8. 'bimbasya vizuddhacitta'yorantare sarvAsu pustakeSu akSara dvayAtmakaH kazcit zabdo dRzyate, yo hi aspaSTaH / *-1 koSThAGkitoMzaH ca. bho. pustakayoH nAsti / Page #87 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu "asti-nAsti-vyatikrAnto bhAvAbhAvakSayo'ddhayaH / zUnyatAkaruNAbhinno vajrayogo mahAsukhaH / / paramANudharmatAtItaH shnydhrmvivrjitH| zAzvatocchedanirmukto vajrayogo niranvayaH" // iti / evaM tantrAntareSu vajrayogastathAgatenokto mahAmudrAsiddhidAyaka iti / asau vizuddho vajrayoga ekakSaNAbhisambuddhaH san mahArthaH paramAkSaraH sahajAnandaH, na kAmabhave sthitaH, na rUpabhave sthitaH, nArUpabhave sthitaH; na kAmanirvANe sthitaH, na rUpanirvANe sthitaH, nArUpanirvANe sthitaH, bhavanirvANApratiSThitatvAt; nobhaye sthitaH, parasparavirodhAt / bhavanirvANayonekSyaM( kya) chaayaatpyorythaa| yathAgnirnariNyA' (nAraNyAM) sthitaH, 10 na sarakANDe sthitaH, na puruSahastavyAyAme sthitaH; evaM sarvatra vajrayogo bAhya 'dhyAtmani pare yoginA'vagantavya iti / ihaikakSaNAbhisambodhirnAma paramAkSara(mahA) sukhakSaNa iti / asau ekakSaNasambuddhaH sarvakSaNavibhAvako bhavati zvAsasaMkhyAntaM yAvat / tataH pUrNastasmin kSaNe'bhi sambuddhaH samyaksambuddha iti / iha yasmin pUrNakSaNe sarvatathAgatA abhisambuddhAstasmAt 19 kSaNAt sarvadharmANAM notpAdo na sthitirna bhaGgaH, niranvayatvAt / yasmin kSaNe dharmANA mutpAdo bhavati, na tasmin kSaNe sthitirbhnggH| iha yasmin kSaNe sthitirbhavati tasmin kSaNe na bhaGgo notpAdaH / iha yasmin kSaNe bhaGgaH sarvadharmANAM bhavati tasmin kSaNe notpAdo na sthitirbhavati / evaM yathAnukrameNa sarvadharmANAM kSaNotpAdaH kSaNasthitiH kSaNabhaGgo na syAditi [27b] yugapacca na sambhavati, sarvadharmANAM satyekakAle 20 utpAdasthitibhaGgakSaNAnAM naikyam / atha yathAnukrameNotpAdakSaNAt sthitikSaNaH, sthiti kSaNAt bhagakSaNaH, bhaGgakSaNAdutpAdakSaNo bhavati / etadeva paramArthayuktyA na ghaTate / iha prAkkSaNAdaniruddhAdaparakSaNo na bhavati, tathA niruddhAnna bhavati / yathA na naSTabIjAdakaro nAnaSTabIjAdakaro bhavati, evaM paramArthasattAbhAvAdekakSaNo nAsti, ekAnekavirodhAditi / iha yad "ekakSaNAbhisambuddhaH sarvakSaNavibhAvaka" iti ( ) tat prathama 25 paramAkSarasukhakSaNAbhisambuddhaH san ekaviMzatisahasraSaTzataparamAkSarasukhakSaNabhAvakaH / tadupari sarvakSaNAbhAva ekAnekarahitaH, paramAdvayayogo buddhAnAM paramAthaH, sattA sattArahitatvAt / yAvallaukikasattA tAvadekAnekavicAraH, dharmAgAM kSaNikacittapratibhAsAt yadA kSaNadharmarahitaM cittaM niHsvbhaavmityucyte| ato niHsvabhAvapakSo'pakSo bhgvtoktH| pakSo nAma bhAvo'bhAvaH, sadasat, asti-nAsti, eko'nekaH, zAzvata-ucchedaH, bhavo nirvANam, rUpamarUpam, zabdo'zabdaH, kSaNo'kSaNaH, rAgo'rAgaH, dveSo'dveSaH, T257 1. Ga. naiRtyAM / 2. bho. bDe Ba Chen Po (mhaasukh)| 3-4. ka. pustake 'pUrNakSaNe' ityArabhya 'yasmin' paryantaM nAsti paatthH| 5. ka. sttvaa| . Page #88 -------------------------------------------------------------------------- ________________ 15 paTale] dezakAdisaMgrahoddezaH moho'moha ityevamAdi pakSaH, parasparApekSikatvAditi / anena pakSaNa rahitamapratiSThitanirvANaM buddhAnAM niHsvabhAvamiti / ekAnekakSaNarahitaM jJAnaM tattvamityucyate jinaiH / tadeva sattvAnAM svacittAzayavazAccaturvidhaM pratibhAsate, SoDazAkAraM ca / Ananda-parama-virama-sahajabhedaizcaturvidham / tataH kAyAnando vAgAnandazcittAnando jJAnAnandaH / evaM kAyaparamAnando vAkparamA- 5 nandazcittaparamAnando jnyaanprmaanndH| evaM kAyaviramAnando vAgviramAnandazcittaviramAnando jJAnaviramAnandaH / evaM kAyasahajAnando vAksahajAnandazcittasahajAnando [28a] jnyaanshjaanndH| evaM SoDazAkAratattvaM yadA yogI vetti tadA SoDazAkAratattvavidityukto bhgvtaa| tadeva tattvaM sahajakAya ityucyte| tato dharmakAyaH, tataH sambhogakAyaH, tato nirmANakAyaH / evaM sahajavAk , sahajacittam, sahajajJAnam ; dharmavAk, 10 dharmacittam, dharmajJAnam; sambhogavAk, sambhogacittam, sambhogajJAnam; nirmANavAk , nirmANacittam, nirmANajJAnamiti cittAdhimuktivazAt sattvAnAM prtibhaaste| SoDazAkAraM tattvamiti, sa eva sahajakAyaH, zUnyatAvimokSavizuddho jJAnavajraH sarvajJaH, prajJopAyAtmako vizuddhayoga iti| sa eva dharmakAyo'nimittavimokSavizuddhaM cittavajraM jJAnakAyaH prajJopAyAtmako dharmayoga' ityuktH| sa eva sambhogakAyaH, 1 apraNihitavimokSavizuddhaM vAgvajaM dinakaravapuH prajJopAyAtmako mantrayoga ityuktaH / sa eva nirmANakAyo'nabhisaMskAravimokSavizuddhaM kAyavajraM padmapatrAyatAkSaH prajJopAyAtmakaH saMsthAnayoga ityuktaH / evametaM vajrayogaM caturvidhaM buddhaM pRcched vajrapANiriti / zUnyatAvimokSavizuddho jJAnavajraH prajJopAyAtmakaH sahajakAyaH sarvajJatAprAptaH sarvajJaH sarvadarzitatvAt / animittavimokSavizuddhaH cittavajraH prajJopAyAtmako dharmakAyaH, 20 mArgAkArajJatAprApto jJAnakAyaH, paramAkSarasukhenAvasthitatvAt / apraNihitavimokSavizuddho vAgyajraH prajJopAyAtmakaH sambhogakAyo mArgajJatAprAptaH, dinakaravapuranantAnantasattvarutairyugapallaukikalokottaradharmadezakatvAditi / anabhisaMskAravimokSavizuddhaH kAyavajraH prajJopAyAtmako nirmANakAyaH sarvAkArajJatAprAptaH padmapatrAyatAkSaH, anantAnantanirmANakAryayugapatsarvAkArakAyavyUhaRddhispharaNAditi / evamekakSaNAbhisambuddho jJAnavajraH 25 srvaarthdrshii| paJcAkArAbhisambuddhaH ci[28b]ttavanaH paramAkSarasukhaH; viMzatyAkArasambuddho vAgavajro dvAdazAkArasatyArthaH sarvasattvarutairdharmadezakaH; mAyAjAlAbhisambuddhaH kAyavajraH SoDazAkAratattvavidanantamAyAjAlaiH sphAritakAya iti / iha caturvidhaM cittavajraM vizuddhaM catuHkAyalakSaNaM bhvti| durvArarAgamalAvaliptobhayendriyAtmakaturyacittAbhAvacittaM 30 1. kha. dharmAtmayogaH; bho. Chos Kyi bDag Nid Kyi sByor Ba (dhrmaatmkyogH)| 2. bho. Bhaga Dan dBan Po (bhagendriyaM) / 3. bho. bsi Pahi Sems Kyi dNos Po Med Pahi Sems (turycittsyaabhaavcittN)| Page #89 -------------------------------------------------------------------------- ________________ T258 vimalaprabhAyAM [lokadhAtusvAbhAvikakAyaH sarvajJa iti / tamo'bhibhUtasusu(Su)ptacittAbhAvacittaM dharmakAyo jJAnakAya iti| prANotpAditasadasat svapnacittAbhAvacittaM sambhogakAyo dinakaravapuriti / anekavikalpabhAvasaMjJAjAgraccittAbhAvacittaM nirmANakAyaH padmapatrAyatAkSa iti / eSa vajrayogo jJAnapaTale vistareNa vaktavyaH, asmin lokadhAtupaTale uddezamAtreNoddiSTa iti / evaM jJAnacittavAkkAyAtmakaM yogaM pRcchet zrIkAlacakre tantrarAje / kiM bhate ? kliyugsmye| kaliyugasamaya iti ko'li: kaliH, kakArAdivyaJjanapaMktiriti / kakAro mukhaM sarvavyaJjanAnAm, Adau nirdiSTatvAt; rajaHsvabhAvAd vA veditavya iti / tathA asya samayo'samayaH, svaramelApaka ityucyte| atra ko'li:-k kh g gh G c ch j jh J T Th D Dh N p ph b bh m t th ddh na s' S s ka iti ko'li10 wnyjnpNktiH| atrAsamayaH-a A i I R Ru U la la aM aH; a A e ai ar Ar o au al Al aM aH; ha hA ya yA ra rA va vA la lA ha haH' iti asamayaH svrmelaapkH| asminnasamaye kali yanaktIti kaliyagasamayaH, tasmina kaliyugasamaye kAlacakrAbhidhAne AdikAdiprajJopAyAtmake yogatantre Adibuddhe niranvaye kAlacakramabhidheyaM vajrayogaM tantrasvabhAva(ta)yAvasthitaM AdibuddhaM pRcchet sucandra iti 15 dhrmdeshnaasNgrhH| idAnI prayojanaprayojanaprayojanasaMgraha ucyate-mokSahetonarANAmiti / mokSahetornarANAM prathamaM tAvat maNDalapravezAdinA sattvArthakaraNaM prayojanaM puNyasambhAreNa maNDalacakrarUpabhAvanAbalena laukikasididhasAdhanamadhiSThAnabhAvanAbalena ca prayojanaM vIrakramAdhiSThAnakrameNeti / tatadeg uttarottaraM'' prayojanasyApi prayojanamiti prayojana20 prayojanam / iha AkAzadhAtau nirvikalpacittena dhUmAdinimittena mahAmudrAsarvAkAravizva bimbarUpeNa bhAvitena paramAkSarasukhasAdhanena buddhatvaM vajrasattvaM ceti puNyajJAnasambhArAbhyAM narANAmiha janmanIti pryojnpryojnpryojnsNgrhH| etat paramAdibuddhayogamatItabudhairdezitaM vartamAnairdezyate'nAgatairdezayiSyate / atItavartamAnAnAgatakAlairatItavartamAnAnA gatasamayaiH parSadbhirityanantAnantabuddhakSetreSvanantAnantasattvAnAmanantAnantatathAgaterbuddhatvAya 25 sandezito dezyate dezayiSyatIti / iti mUlatantrAnusAriNyAM laghukAlacakratantrarAjaTIkAyAM vimalaprabhAyAM dezakAdisaMgrahoddezaH paJcamaH // 5 // 1. kha. bho. pustake candrabindurahitaH; bho. pustake 'saM' pazcAt 'k' iti adhikaH pAThaH / 2. kha. bho. z / 3-4. bho. pustake nAsti / 5-6. bho. pustake nAsti / 7-8. bho. pustake nAsti / 9-10. Ga. tduttrottrN| 10. Ga. pustake atra 'dvAdazasAhasikAyAM' ityadhikaH pAThaH / Page #90 -------------------------------------------------------------------------- ________________ Yio 10 paTale] maNDalAbhiSekAdisaMgrahoddezaH (6) maNDalAbhiSekAdisAMgrahoddezaH idAnI sUryarathAdhyeSitaH san maJjuzrIbhagavAn nirmitakAyo yazo narendraH paramAdibuddhAt tathAgatavyAkRtaM sucandrAdhyeSaNaM dvitIyavRttenAha zUnyaM jJAnaM ca binduM varakulizadharaM buddhadevAsurAMzca bAhya dehe pare ca prakRtiSu puruSaM paJcaviMzAtmakaM ca / dehe vizvasya mAnaM tribhuvanaracanAM bhuktide(A)vAsurANAm etad vyAkhyAhi samyak tridazanaragurormaNDalaM cAbhiSekam // 2 // ihAdhyeSaNArthatvaM' paJcAkSaramahAzUnyaM binduzUnyaM SaDakSara-SaTkulAdInAM saMgrahArtha bhagavatoktamiti, tadidaM vivRNomi shuunymityaadinaa| iha prathamamadhyeSaNAvRttena tantraguptArthaH prakAzitaH san vakSyamANe sugamo bhavati bAlamatInAm; tenAdI TokAyAM saMkSepato vaktavya iti / iha zUnyamityAdyA(di)bhiH [29b] saMjJAbhiradRSTadRSTabhAvAH prakAzitAH pratyekendriyANAmagocarAH pratyekendriyANAM gocarA iti / sarvatrAsati sati bhAve'pi saMjJApUrvako vyavahAraH khapuSpAdau ghaTAdau yathA / iha khapuSpasaMjJayoddiSTo'bhAvo na bhAvo bhavati, evaM ghaTasaMjJayoddiSTo bhAvo nAbhAvo bhavati; svasaMjJayA ukta iti / evaM tantratantrAntareSu zAstrasaMjJAbhirdezasaMjJAbhirmantrAkSarasaMjJAbhirekaikAkSarasaMjJAbhirye tathAgatena bhAvA nirdiSTAH 15 saGgItikArakaizca likhitAste sarve yogibhirneyArthena notaarthenaavgntvyaaH| ihaikasyApyabhAvasya bhAvasya ca naanaasNjnyaaH| tasmAnnAnAsaMjJAbhinirdezitasyaikasyApi bhAvasya yogibhiH saMjJAvikalpo na kartavyaH, sadgurUpadiSTasya suvarNavat suparIkSitasyArthazaraNatAzritatvAditi / iha zUnyAdisaMjJAbhiH SaDdhAturayaM mahApuruSapudgalaH saMgRhItaH, zUnyaM jJAnaM ca binduM 20 varakulizadharamityebhizcaturdazAkSaraiH; tadyathA-jJAnaskandhavijJAnaskandhajJAnadhAtvAkAzadhAtumanaHzrotrazabdadharmadhAtudivyendriyabhagamUtrasrAvazukracyutizca / eSAM nirAvaraNatA samarasatvamekalolIbhUtatvaM zUnyamityucyate, na sarvAbhAva iti yogitva(sva)saMvedyatvAt / tadevAnAhatamuktaM jinaiH / asyAnAhatasya saMjJAcihna savyavAmapUrvAparamadhye kattikAkAraM rekhAmAtramanuccAryaM prathamAkSaramahAzUnyamiti / ___ tato jJAnaJceti atra cakAraH samuccayArtha uddiSTaH, samuccayArthapratipAdakatvAt / jJAnamityanayA saMjJayA tRtIyaM zUnyamityavagantavyam; tadyathA-vedanAskandhatejodhAtucakSurasapANigatizca / eSAM nirAvaraNatA samarasatvamekalolIbhUtatvaM jJAnaM tRtIyAkSaraM mahAzUnyamiti / asya saMjJAcihna madhyAnAhatacihnAd dakSiNe bindudvayamanuccAryamiti / 1. ku. 0dhyeSaNAvRttaM / 2. . pUrvapuSpAdau / 3. ka. pustake 'rekaikAkSarasaMjJAbhirye' iti nAsti / 25 Page #91 -------------------------------------------------------------------------- ________________ 48 vimalaprabhAyAM [lokadhAtu bindumityanayA saMjJayA caturtha zUnyamavagantavyaM pUrvacakArAt; tadya [30a]thAsaMjJAskandha-toyadhAtu-jihvA-rUpapAdAdAnaJca / eSAM nirAvaraNatA samarasatvamekalolIbhUtatvaM bindumiti caturthAkSaramahAzUnyamiti / asya saMjJAcihna madhyacihnAd vAmena bindumekmnuccaarymiti| varakulizadharamiti / varazca varazca kulizadharazca varakulizadharam, ekadvandvAt / pUrvacakArAd amI trayaH zUnyasaMjJAH syuH| prathamavarasaMjJA(jJa)yA dvitIyazUnyamuktaH; tadyathA-saMskAraskandhavAyudhAtughrANasaMsparzavAgindriyavisrAvAH / eSAM nirAvaraNatA T259 samarasatvamekalolIbhUtatvaM varamiti dvitIyAkSarazUnyam / asya saMjJAcihna madhyAnAhata cihnAt pUrveNa daNDAkAraM rekhAmAtramanuccAryamiti' / dvitIyavarasaMjJayA paJcamaM zUnya10 mityuktam; tdythaa-ruupskndh-pRthiviidhaatu-kaayendriy-gndhaapaayvaalaapaaH| eSAM nirA varaNatA samarasatvamekalolIbhUtatvaM varamiti paJcAkSarazUnyam / asya saMjJAcihna madhyAnAhatacihnAt pazcimena halAkRtimanuccAryamiti / evamuktakrameNa paJcabhirekalolIbhUtaiH paJcAkSaro mahAzUnyo vaikAro vajrasattvo mahAsukhakulizamucyate / atra paJcAkSa rANi svarasaMjJA(jJIni) anuccAryANi; tadyathA-madhye akArazUnyaM kattikAkAram / 15 dakSiNe RkArazUnyaM bindudvayam / vAme ukArazUnyaM bindumekam / pUrve ikArazUnyaM daNDAkAram / pazcime lakArazUnyaM halAkRtiH / evaM dIrghaguNavRddhiyaNAdezavikArA jJAtavyA iti / evaM ba~kAraH paJcAkSaro mahAzUnyo nirAlambakaruNAtmakaH, paramANudharmatAtItaH pratisenArUpasadRzo yogigamya iti / atra jJAnavijJAnaskandhAdInAM svarAH; tadyathA-jJAnaskandho aN| vijJAnaskandho 20 a| jJAnadhAtu aH| AkAzadhAtuH aa| mana indriyaM aN| zrotraM a| zabda aH| dharmadhAtu aa| bhago h| mUtrasrAvo hH| divyendriyaM hN| zukracyutiH haa| ete madhyAnAhatA nirAvaraNAH katti kAkArasaMjJA[30b]cihnanAvagantavyA iti / saMskAraskandha i / vAyudhAtu I / ghrANendriyaM e| sparza3 ai| vAgindriyaM ya / visrAvo yA / ete pUrve nirAvaraNA daNDAkAracihnanAvagantavyA iti / vedanAskandhe R| tejodhAtu 25 R| cakSurindriyam ar| rasa aar| pANIndriyaM r| gatI raa| ete dakSiNe nirAvaraNabindudvayacihnanAvagantavyA iti / saMjJAskandha u / toyadhAtu uu| jihvendriyaM o| rUpaviSayaM au / pAdendriyaM va / AdAnaM vaa| ete nirAvaraNA madhyacihnAduttareNa binducihnanAvagantavyA iti| rUpaskandha lu| pRthivIdhAtu la / kAyendriyaM al / gandhaviSaya Al / pArivandriyaM l| AlApo lA / ete pazcime nirAvaraNA halAkRti30 cihnanAvagantavyA iti / ete SaTtriMzabhedabhinnAH svaraguNavRddhiyaNAdezavikArAH, yatra skandhAH pRthak SaTtriMzabhedabhinnA bhavanti, tatra skandhasthAne SaD rasA gRhyante-amlakaSAyatiktakaTumadhura 1. kha. degmAtrasanu / 2. ka. kartR / 3. bho. Reg bya (spyN)| 4. ka. madhyacihnA uttareNa / .. Page #92 -------------------------------------------------------------------------- ________________ paTale] 2 maNDalAbhiSekAdisaMgrahoddezaH lavaNAzceti / aM a i R u lu iti SaD rsaaH| shessmuktvidhinaa| etadeva paJcAkSaramahAzUnyaM SaTtriMzadAtmakaM kulizamucyate jinaiH| taM dharatIti kulishdhrH| binduzUnyaH SaDakSara ekAro' dharmodayaH sarvAkArazUnyatArUpa iti; tadyathA-vijJAnaskandhaH / AkAzadhAtuH zrotram / dharmadhAtu bhgshukrcyutiH| eSAM nirAvaraNazUnyatA sarvAkArA madhyAnAhatasyo / asya saMjJAcihnaM kavargAtmakaM kakAravyaJjanamanuccArya prathamaM bindu- 5 zUnyamiti / saMskAraskandha / vAyudhAtu / ghrANasparza / vAgviTsrAva / eSAM nirAvaraNazUnyatA sarvAkArapUrvacihnasya pUrve / asya saMjJAcihna cavargAtmakaM cakAravyaJjanamanuccArya dvitIyaM binduzUnyamiti / vedanAskandha / tejodhAtu / cakSurasa / pANigati / eSAM nirAvaraNazUnyatA sarvAkArA dakSiNacihnasya dkssinne| asya saMjJAcihna TavargAtmakaM TakAravyaJjanamanuccArya tRtIyaM binduzUnyamiti / saMjJAskandha / toyadhAtu / jihvArUpa / 10 pAdendriyAdAnam / eSAM nirAvaraNazUnyatA sarvAkArA utta[31a] racihnasyottare / asya saMjJAcihna pavargAtmakaM pakAravyaJjanamanuccArya caturthaM binduzUnyamiti / rUpaskandha / pRthivIdhAtu / kAyendriyagandha / pAyavAlApaH / eSAM nirAvaraNazUnyatA sarvAkArA pazcimacihnasya pazcime / asya saMjJAcihna tavargAtmakaM takAravyaJjanamanuccArya paJcamaM binduzUnyamiti / jJAnaskandha / jJAnadhAtu / manaH zabda divyendriyamUtrasrAva / eSAM nirAvaraNa- 15 zUnyatA sarvAkArA madhyAnAhatacihnasyAdhaH / asya saMjJAcihna savargAtmakaM sakAravyajanamanuccArya SaSThaM binduzUnyamiti / evaM binduzUnyaSaDakSaro dharmodaya kulizadhara ekAra iti zUnyatA sAlambA pratisenAsvarUpiNIti / atra vyaJjanAni skandhadhAtvAdInAm-k kh g gh G c ch j jh J T Th D Dh N p ph b bh m t th d dh na s' S z ka ha ya va la kS iti / eSAM punaH svaravyaJja- 20 nAnAM hasvadIrghabhedena skandhadhAtvAdibhedo jJAtavya iti / kAyabhedena skandhendriyA hrasvasvaravyaJjanadharmAH dhAtuviSayA doghasvaravyaJjanadharmAH SaD rasA dhAtuvikArabhedena SaDtriMzad dhAtavo bhavanti; SaT skandhAH SaDindriyAdibhedena SaTtriMzat skandhA bhavanti; tadyathA-SaD rasAH SaD dhAtavaH SaDindriyANi; SaD viSayAH, SaD(T) karmendriyANi, SaD (T) karmendriyaviSayA iti / SaD rsdhaatuvikaaraaH| zrotra- 25 vijJAnAdi SaD vijJAnAni / evaM SaT saMskArAH, SaT vedanAH, SaT saMjJAH, SaD rUpaskandhAH, SaT jJAnaskandhAH iti / skandhavikArA vakSyamANe vistareNa vaktavyAH; atroddezamAtreNoddiSTA iti / iha paJcAkSaro mahAzUnyaH svarasamUhaH zukrazcandra ityucyate; binduzUnyaH SaDarokSa vyaJjanasamUho rajaH sUrya ityucyate / atra zukraM candro vakAro vajram; rajaH sUrya ekAraH 30 padmam / anayorvajrapadmayorekatvaM vajrasattva iti / vajraM paramasukhaM jJAnaM zukram / sattvaH 1-2. Ga. ekaarodyH| 3. ka. zrAva / 4. ka. pustake naasti| 5. bho. pustake 'sa' ityasya pazcAt 'ba' iti pratIyate / 6. kha. pustake 'jJAna' iti naasti| Page #93 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtusarvAkAraprajJAbimbaM jJeyaM raviH (iti) / jJAnavijJAnAdhiSThitanirAvaraNamekalolIbhUtaM [31b]tattvaM jagadarthakAri bhavati / etadeva kAyavAcittajJAnaikayogaM caturvaktrakAraNaM bhavati / jJAnaM pazcimavaktraM pItam, vijJAnaM pUrvavaktraM kRSNam, candraH kAyavaktraM sita muttaram, sUryo vAgvaktraM dakSiNe raktamiti / anayozcandrArkayoH SaT SaT dhAtavo gauNaT 260 , mukhyabhedenAvagantavyAH / te ca pRthvI-apa-tejo-vAyu-rasa-mahArasAvayavA' iti / eSu zukre trayaH udbhUtAH, trayo'nudbhUtAH / toyadhAtuvAyudhAturasadhAtuH-ete dhAtavaH zukre udbhuutaaH| rasadhAtorAkAzadhAtusaMjJeti / rajasi traya udbhUtAH, trayo'nudbhUtAH / pRthvIdhAtuH, tejodhAtuH, mahArasadhAtuH-ete dhAtavo rajasi udbhuutaaH| atra mahArasasya jJAna dhAtusaMjJeti / avazeSAH zukre rajasi caanubhuutaaH| evaM candrArkayorudbhUtAstrayo dhAtavaH 10 kAyavAJcittAni yathAkrameNa bhavanti garbhajAnAmiti / candrasya dhAtava upAyasya kAyavAJcittAni / sUryasya dhAtavaH prajJAyAH kAyavAJcittAni, zukraraja-udbhUtakAraNAditi / ete dhAtavaH SaDindriyAdInAM SaT kulAnoti / evaM kAyavAJcittakulAni svabhAvakulena sArddha catuH kulAni bhavanti / kAyatrayaM kAyacatuSkaM bhavati, avasthAtraya15 mavasthAcatuSkaM bhavati; evaM paJca dhAtukulAni jJAnadhAtunA saha SaT kulAni bhavanti, tathA paJca skandhakulAni jJAnaskandhena sArddha SaT kulAni bhavanti garbhajAnAmiti / kanyAyAH dvAdazAbdaiH, puMsaH SoDazAbdaiH; kanyAyAH rajaH kAlaM yAvat trikulaM paJcakulaM veditavyam / puruSasya zukracyutikAlaM yAvat trikulaM paJcakulaM veditavyam / * jJAnadhAtUdbhUtakAle ubhayozcatuHkulaM SaTkulamAmaraNAditi / tathA mUlatantre bhagavAnAha "trikulaM paJcakulaM caiva svabhAvaikaM zataM kulam" / iti / ' idAnI kulakulInA ucyante buddha ityAdi / iha buddhA jJAnavijJAnAdayaH SaT skandhA iti / devAsurAMzceti / cakArAt bodhisattvA mana indri[32a]yAdayaH SaT, evaM SaD dhAtavaH Sar3a vissyaaH| tathA Sar3a krodhAH SaT karmendriyANi / SaT krodhadevyaH SaT karmendriyakriyAH / devA dvAdazahastapAdasandhau vakSyamANA iti / evaM yoginyazcacikA(dyA) 25 aSTau; asurA nAgarAjAnaH; zvAnA syAdayo devya iti / idAnIM tIthikAvatAraNAya prakRtipuruSa ucyate; tathAha bhagavAn tantrAntare "mahAmAyA mahAraudrA bhUtasaMhArakAriNI / svayaM kartA svayaM hartA svayaM rAjA svayaM prabhuH" / iti mRSA, paramArthataH kartA hartA nAsti / anyo'pi tIthikaiH parikalpito dharmaH prakRti10 puruSAdika iti / tIthikAnAM prakRtizcacaturvizatyAtmikA, puruSaH paJcaviMzati[ta]ma iti / tatra mUlaprakRtiravikRriti (sAM0 kA0 3) / turyAvasthA sattvAnAM janikA 1. bho. o Cha Ses (aNsh)|| 2. kha. svaanaa| 3. kha. sNhaarkaarkaarinnii| Page #94 -------------------------------------------------------------------------- ________________ paTale maNDalAbhiSekAdisaMgrahoddezaH AkAzadhAturiti / mahadAdyAH prakRtivikRtayaH sapta (sAM0 kA0 3) iti' / pRthvyapatejovAyumanobuddhayahaGkArazceti / SoDazakAstu vikArA (sAM0 kA0 3) iti / paJcendriyANi paJca viSayAH paJca karmendriyANi divyendriyaM ceti| caturviMzatiH prakRtiH,puruSo na prakRtirna vikRtayazceti / iha puruSo vyApakatvAnna prakRtirna vikRtiH, svabhAvarahita isi / bAhye dehe pare ca paJcaviMzatyAtmaka iti siddhaH / bAhye tu paJca dhAtavaH, 5 rAhusUryacandrA ityaSTau prakRtiH, maGgalAdayaH paJca grahAH paJcendriyANi / paJca viSayAH pRthivyAdInAM SaD rasA iti SoDaza vikaaraaH| athaike indriyAdayaH SaTa jIvakAyA iti / evaM dehe vizvasya mAnaM adhyAtmapaTale vaktavyam / tribhuvanaracanAmiti / iha bAhye tribhuvanamiti lokdhaatuH| adhyAtmani zarIra(re) tasya racanA vakSyamANakrameNa vyAkhyAhIti kriyaaniymH| bhuktidevAsurANAmiti / iha devAnAM divAbhuktirasurANAM 10 rAtribhuktiH / tathA uttarAyaNaM dakSiNAyanam / etad vyAkhyAhi samyak tridazanaragurormaNDalaM cAbhiSekamiti / iha laukikasatyena rajomaNDalamAkhyAhi rajaH suutrpaateneti[32b]| paramArthasatyena punaH sUtrapAtarahitaM rajaHpAtarahitaM varNabhujasaMsthAnarUpadevatAvikalpabhAvanAcittarahitaM sarvAkAramAkAzadhAtAvAdarzapratisenopamamiti / tathA laukikAbhiSekAH-udaka-mukuTa-paTTa-vajraghaNTA-mahAvrata-nAma-anujJA iti 15 sapta; tathottarAH-kalazaH guhyaH prajJAjJAnamiti, lAkottarAbhiSeka ekAdazamazcaturtha iti sarva samyag vyAkhyAhi / tat kasya hetoH ? ihAryaviSaye'nAgate'dhvani vajrAcAryA dravyaluNThakA bhaviSyanti; dravyArthaM dravyAbhimAninAmIzvarANAM gRhaM gatvA dharmavikraya kariSyanti; abhavyAnAM dravyalobhena lokottarAbhiSekaM dAsyanti; rAjAdInAM prAk kiGkarAH pazcAd guravo bhaviSyanti; anyeSAM dravyahInAnAM bhavyacittAnAmapi dazAkuzalakarmapathaparitya- 20 kAnAM lokottarAbhiSekaM na dAsyanti; teSAM klezamutpAdayiSyanti; dravyavazAd vajrapadaM duSTasattvebhyaH prakAzayiSyanti / anye'pi vajrapadamajJAyamAnAH parasparaM vivAdaM kariSyanti; paNDitAbhimAnena tantrArthamajAnanto'pi tantraTIkAM kariSyanti; mArakAyikAH sattvAnAM guravo bhUtvA vajrapadaM viparItaM dezayiSyanti; buddhajJAnaM dvIndriyajaM sukhaM bAlamatInAM prakAzaviSyanti; tRtIyaM prajJAjJAnaM caturthaM tadeva tatpunastathAzabdena tRtIyaM jJAnaM buddhajJAnaM 25 vadiSyanti-hetuphalayorabhedena bhagavatoktamiti / evamanAgate'dhvani duSTAcAryapravartanaM dRSTvA buddhabhagavatA caturthaM prajJAjJAnAbhiSekaM sarvatantrAntareSu nottAnIkRtam, yad AryaviSaye paNDitAbhimAnena pustakaM dRSTvA vinAbhiSekena vajrayAnadezakA bhaviSyanti / tataH sarvalaghutantre mUlatantreSu caturthaM prajJAjJAnaM mahAmudrAbhAvanA dhUmAdimArgaH suguptaH, kacinmUlatantreSu 181 prakaTa iti / atra punaH paramAdibuddhe mUlatantre laghutantre'pi caturthaM prajJAjJAnaM prakaTam / 30 mahAmudrAbhAvanA dhUmAdimArgazca prakaTa [33a] iti vajrAcAryapAramparyakrameNa nAgataH, yathA mantradevatAbAhyasiddhisAdhanaM vIrakramasvAdhiSThAnakamaM ca gurupAramparyakrameNAgatamiti / 1. sAMkhyakArikAyAM 'mahadAdyaH prakRtivikRtayaH sapta' iti pAThaH / 2. sAMkhyakArikAyAM 'SoDazakastu vikAro' iti paatthH| 3. sAMkhyakArikAyAM 'na prakRtirna vikRtiH puruSaH' iti paatthH| Page #95 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuidaM vizuddhakrama mahAmudrAsiddhidAyakaM paramAdibuddhe prakaTaM pustake likhitam, zotAnadyuttare bhavyasattvAnAM cittAdhimukti jJAtvA bhagavatA dezitam, vajrapANinA pustake likhitaM nAmasaGgoti pramANIkRtya / sattvA yena niHsandehA bhaviSyanti, tena sarvamantranaye' notArtho mantrayAnasya nAmasaGgItyAM bhagavatA sandezito vajrapANeriti / ato ye paramAdibuddhaM na jAnanti te nAmasaGgIti na jAnanti, ye nAmasaGgItiM na jAnanti te vajradharajJAnakAyaM na jAnanti, ye vajradharajJAnakAyaM na jAnanti te mantrayAnaM na jAnanti, ye mantrayAnaM na jAnanti te saMsAriNaH sarve vajrarabhagavato maargrhitaaH| evaM paramAdibaddhaM mokSArthibhiH sacchiSyaiH zrotavyaM sadagaruNA dezayitavyamiti / . iti mUlatantrAnusAriNyAM laghukAlacakratantrarAjaTIkAyAM dvAdazasAhasrikAyAM vimalaprabhAyAM maNDalAbhiSekAdisaMgrahoddezaH SaSThaH // 6 // 15 (7) lokadhAtusaMgrahoddezaH (ka) prativacanasaMgrahoddezaH idAnI bhagavataH prativacanaM paramAdibuddhAt maJjuzriyA saGgItikAreNa tRtIyavRttena saGgItam, tadeva vitanomi tuSTo'hamityAdinA tuSTo'haM te sucandra pravarasuranarai rAkSasairdaityanAgainaM jJAtaM vItarAgaiH paramamunikulaiyaMt tvayA pRSTametat / nirvANAdyaM dharAntaM padagatisahitaM dehamadhye samastaM yogaM vyAkhyAyamAnaM RNu sunarapate maNDalaM cAbhiSekam // 3 // tuSTo'haM te sucandra ityaamntrnnm| he sucandra tuSTo'haM te| kutaH ? yato yat tvayA pRSTametat kAlacakrayogaM tat pravarasuranarAdibhirna jJAtam, atastuSTo'[33b]hamiti / atra pravarasurAzcAturmahArAjakAyikAdinaivasaMjJAnAsaMjJAyatanopagAntAH; narAzcakravartyAdayaH; rAkSasA naiRtyAdayaH; daityA aparAjitAdayaH; nAgA anantAdayaH; vItarAgA AryAnandAdayaH; paramaRSayo nAradAdayaH / eSAM kulairebhiH pravarasuranarAdibhirna jJAtaM kAlacakrayogaM nirvANAdyaM dharAntam / nirvANaM jJAnadhAturyasyAdiH, ante dharA pRthivI madhye'nuktatvAdAkAzavAyutejaHtoyadhAtavaH / ete dhAtava AkAzAdyA vyApyavyApako jJAnadhAtuH / evaM vyApyavyApakasambandho yoga iti-tathA bhagavAnAha "pRthivyApastathA tejo vAyurAkAzadhAtukam / vijJAnaM SaDadhAtvAkhyo mahApuruSapudgalaH" || iti / 20 1. kha. srvtntrnye| 2. ka. niityaartho| 3. kha. tantrayAnasya / 4. ka. vitanomIti / Page #96 -------------------------------------------------------------------------- ________________ 53 paTale ] lokadhAtusaMgrahoddezaH padagatisahitamiti / padaM dvidhA-AlikAlyAtmakam / tayorgatiH padagati':, kaNThatAlumUrdhISThadantasthAneSUccAraH svaravyaJjanAnAmiti; tayA gatyA sahitaM pravyAhAramantrasaMketeneti / atra saMketakaM dvidhA-ekaM mantrasaMketakam, dvitIyaM tathatAsaMketakam / tatra mantrasaMketakaM pravyAhAro laukikam, tathatA pAramArthikaM vAgudAhAravarjitam / yatra pravyAhArasaMketakaM tatra oM AH hU~ ityAdimantrasaMjJA; yatra tathatAsaMketakaM tatra akAro mukhaM 5 sarvadharmANAmAdyanutpannatvAditi / tathA SoDazasAhasrike mAyAjAle bhagavAnAha . "tadyathA bhagavAn buddhaH sambuddho'kArasaMbhavaH / akAraH sarvavarNAgrayo mahArthaH prmaakssrH|| mahAprANo hyanutpAdo vAgudAhAravarjitaH / sarvAbhilApahetvagrayaH sarvavAsuprabhAsvaraH" // iti / (nA0 sa0 5 / 1, 1) punastatraiva samAdhijAlapaTale 2 "anakSaro mntryonimhaamntrkultryH| paJcAkSaro mahAzUnyo binduzUnyaH SaDakSaraH" || (nA0 sa0 101, 2) iti tathatA pAramArthika saMketaM mantrayAne bhagavatoktam / evaM nirvANaM jJAnadhAturanAhatam / - noccAritaM noccAritasvaravyaJjanalakSaNam / iti AkAzadhAtvAdyaM mantrasaMketakaM 15 pravyAhAralakSaNaM kaNThAdhuccAritadharmo bhagavatoktam / atra a[34a]kuhavisarjanIyAH kaNThyAH; icuyazAstAlavyAH; RTuraSA mUrtyAH; upUpadhmAnIyA oSThyAH; lutulasA dantyAH; evamubhayasthAnIyAH, tristhAnIyAH, catuHsthAnIyAH; paJcasthAnIyAH; mantrAH kUTamantrAzca veditavyAH; pravyAhAramantrasaMketeneti / te ca sarve saMjJArUpiNaH saMjJinAM bhAvAnAM pratipAdakA laukikasiddhisAdhanAya; tathatAsaMketakaM vAgudAhAravarjitaM pAramArthika mahAmudrA- 20 siddhisAdhanAya karmamudrAjJAnamudrAsiddhirahitaM bhagavatA sarvatantrarAjeSu nirdiSTamiti / dehamadhye samastametad yogaM vyAkhyAyamAnaM mayA zRNu tvaM sunarapate maNDalaM cAbhiSeka vakSyamANakrameNa sarvasattvAnAM nirAvaraNapadaprAptaya iti bhagavataH prativacanasaMgrahoddezaH / (kha) lokadhAtusaMgrahoddezaH idAnIM bhagavato lokadhAtusaMgrahaM ma zriyA saGgItikAreNa paramAdibuddhAccaturthavRttena dezitaM vivRNomi kAlAcchUnyeSvityAdinA kAlAcchUnyeSu vAyujvalanajaladharA dvIpazailAH samudrAH RkSANIndvakatArAgrahaNaRSayo devabhUtAzca nAgAH / 1. kha. pustake 'padagatiH' iti nAsti / 2. ka. samAdhirAja0 / 3. ka. jvaM / 25 Page #97 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtutiryagyonizcaturdhA vividhamahitale mAnuSA nArakAzca sambhUtAH zUnyamadhye lavaNamiva jale tvaNDajAzcANDamadhye / / 4 / / atra mantranaye yAnatritayanirjAta ekayAnaphale sthito mantrI bhgvtoktH| yaH punaryAnatritayAbhisandhi na vetti sa kAlAt sarvajJamArganaSTo bhavati / mantrayAne saMdhyAbhASAnta5 ramajJAyamAnaH prANAtipAtAdikaM maThavihAradravyopabhogaM kRtvA zAzvatocchedapakSagrahaNena bAhyaviSayopabhogAsaktaH san narakaM yAti, AcAryavyapadezena ratnatrayaM viDambayitvA / T 262 atra catvAro vRddhAH paralokehalokArthamArAdhanIyAH sttvaiH| eSu jJAnavRddho'bhijJAlAbhI muditAbhU[34b]miprApto vajrAcAryo bhikSuH gRhastho vA pUjyo dazabhikSusamo' bhagava tokta iti / tasyAbhAve tapovRddhaH2 kASAyadhArI' kASAyadhAriNAM varSAgreNa mantriNAma10 bhiSekeNa gRhasthAcAryANAM sarvadA vandyaH, tapovRddhatvAt, gRhasthAnAmabhijJAbhAvAt / zrRMtavRddhaH paNDitaH pUjyaH zAza(sa)nodyotakaH paravAdinAM mArakAyikAnAM damakaH / ete paralokArthamArAdhanIyAH sattvairiti / dhanavRddho rAjA ihalokabhogArthibhirArAdhanIyaH / evaM catvAro vRddhA ArAdhanIyAH sattvairiti / ato yAnatrayajJAtA tapovRddhaH, gRhasthasya zrAvakayAne prAtimokSazrutAdhikAro nAsti yAvat tapasvI na bhavati / ato gRhastho vRddho na bhavati / 15 abhijJayA vinA na ca gRhasthAnAM pravrajyArahitAnAM maThavihAropabhogaH kutracid yAne bhagava tokta iti / ato yAnatrayaparijJAnAya prathamaM vaibhASikamatamAzrita(tya) paramANusandohAtmakalokadhAturasti / "tathAchi(pi)*purgalo'sti pudgalo bhAravAho (hAro) na nityo nAnityo bhaNAma" iti ( ) bhagavato vacanAt lokadhAtUtpAdanirodhA veditavyAH / saMvoM vivartakAlazceti / ataH saMvartAdutpAda kAlavazAt zUnyeSviti / zUnyAnIti 20 lokavyavahAreNa cakSurAdInAmindriyANamagocarANi, paramANurUpeNAvasthitAni, pRthivyapte jovAyurasadravyANi", paJcacatustridvayekaguNasvabhAvAni / SaSTho guNo dharmadhAtuH sarvatra vyApaka iti zUnyAni / teSu zUnyeSu paramANuSUtpAdakAlavazAt vAyuriti / teSu paramANuSu madhye prathamaM tAvat vAyuparamANavo'nyonyAzliSTA bhavanti / tasmAt saMyogAllaghucaJcalatA gamanAd vAyurityucyate / evamagniparamANava AzliSTAH santo vAyusaMyuktavidyudagnirityucyate / evaM toyaparamANava AzliSTAH santo vAyvagnisaMyuktavRSTijalamityucyate / evaM pRthivIparamANava AzliSTA indracASaM(paM) gagane darzayanti dharA ityucyate / rasaparamANavaH sarvatra vyApakAH / evaM paJcazUnyeSu vAyujvalanajaladharA[35a] bhavanti, sandhAraNamanthAnasaMsthAnavAtaprabhAvataH / dvIpazailAH smudraaH| dvIpAni sapta, zailAH sapta, samudrAH sapta / 1. ka. dazadikSu; bho0. dGe sLoi bCu dai mNampar (dshbhikssusmo)| 2. ka. bRddhH| 3. kha. kAyadhArI / 4. bho. brTen nas (aashrity)| 5. Khur Khur Ba Po (bhaarvaaho)| 6. bho. Chags Pa Ni (sNvtto hi)| 7. U. vAyvAkAzadravyANi / *. Ga. tathA hi| Page #98 -------------------------------------------------------------------------- ________________ paTale ] lokadhAtusaMgrahoddezaH 55 RkSAgIndvakatArAgrahagaNaRSaya iti / RNANi saptaviMzatiH; ttsmbndhaa(ddhaa)nynntaani'| indvauM maNDalAkArau; tArAgrahaNastathaiva tArakAkAro; maGgalAdiriti / RSayaH sapta taarkaaH| devabhUtAzca naagaaH| devAzcAturmahArAjakAyikAdayaH, bhUtA aparAjitapretAdayaH, nAgA anantAdayaH / tiryagyonizcaturdhA / aNDajA garuDAdayo vAyuyoniH, jarAyujA gajendrAdayo'gniyoniH, saMsvedajA kITapataGgakRmyAdayo jalayoniH, upapAdukA vRkSAdayo bhUmiyoniriti / tathA mahopapAdukA rasayoniH / vividhamahitale / mhiityaagmpaatthH| vividhA ca sA mahI ceti vividhamahI; saptadvIpasvabhAvA dvAdazakhaNDasvabhAvAstasyAstalaM vividhamahitalaM nAgabhuvanaM saptanarakabhuvanam ; tasmin vividhamahyAM manuSyAH, tale narake naarkaaH| cakAraH samuccayArtha iti / sambhUtAH zUnyamadhye lavaNamiva jale tvaNDajAzcANDamadhye iti / atra dRSTAntaH-sthAvarANAmutpattaye lavaNam, jaGga- 10 mAnAmutpattaye aNDam, cakAraH samuccayo yathA AtapasaMyogAt lavaNA udakaparamANavo lavaNakaThinatvaM yAnti tathA mervAdayaH sthAvarA iti / yathA zukradravaparamANavo'NDamadhye mukhakAyAdyavayavatvaM gatAstathA jaGgamasattvA veditavyAH / ___ asya lokadhAtovistareNotpAdaH paJcamapaTale vktvyH| iti lokadhAtusaMgrahoddezaH / (ga) vanakAyasaMgrahoddezaH idAnI maJjazriyA pUrvakrameNa dezitaM vajrakAyasaMgrahavRttaM paJcamaM vitanomIti . kAyetyAdinA kAye jJAne'mbare vai pavanahavijale bhUsthite(re) sa(ja)Ggame ca divyAdRSTau ca sRSTau dazavidhabhuvane vaNite vajrakAye / sambhUtirmantrayonerbhavati narapate muktiratraiva . bhUyaH evaM yo vetti samyak na sa bhavati pazuzcittasaMkalpamuktaH // 5 // [35b] kAya iti candro nirAvaraNam : jJAnamiti sUryo nirAvaraNam / ambaramityAkAzadhAtunirAvaraNaH / evaM vAyudhAtustejodhAturudakadhAtuH pRthivIdhAtuH sthira iti paJcAtmakaH / sthAvaradhAtunirAvaraNaH / jaGgama iti SaDdhAtvAtmakaH pungg(dg)ldhaatuniraavrnnH| divyAvaSTau ca saSTAviti / divyA ca sA'daSTizca saSTiH, tasyA(.) divyAdaSTau ca 25 sRSTo'rUpabhave vijJAnAhaGkAramAtre AkAzAnantyAyatanAdike catuHprakAre / evaM kAyAdike bazavidhabhuvane vajrajJAnAdhAre vaNite tathAgatairvajrakAye sambhUtirmantrayone bindvAdike bhavati narapate atra mantrayoniH / candrAd binduH, sUryAdvisargaH, AkAzadhAtoH a, vAyudhAtoH 1. ka. kha. pustakayoH atra 'tatsambandhAnyatantrANi' iti pAThaH; kintu bhoTAnusAraM 'tatsambaddhAnyanantAni' iti pAThaH samyak pratibhAti / 2. kha. mantrayAne / 20 Page #99 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtui, tejadhAtoH R, udakadhAtoH u, pRthivIdhAtoH la, sthAvaradhAtormavyaJjanam, jaGgamadhAtoH kSavyaJjanam, arUpadhAtoH hakAravyaJjanam; etAni mantrapadAni vAmAvartena sthApayeta / tataH pUrvavyaJjanasya paravyaJjanordhvagamanaM lakArAdInAM 'iko yaNacI'ti (a06|1177) yaNAdezaH / ante akAreNa saMyogo visargo arddhacandrAkAro bindurvRtto jJAnaM zikhAkAra5 miti / mantrayonirguNavRddhayAdInAM mantrANAm; tadyathA-ha kSa m la u R i aH (ghA iti' lokadhAtukAyo vajrakAyaH / AkAzadhAtau yakAro vAyumaNDalam / tadupari rakAro agnimaNDalam / tadupari vakAro jalamaNDalam / tadupari lakAro bhUmimaNDalam / tadupari makAro meruH paJcAkAraH / tadupari kSakAraH padmavyapadezena jaGgamakAyaH / tadupari arUpakAyo hakArAt / visargaH sUryaH / candro binduH / nAdo vajracihnamekazUkam / 10 evaM vajrakAyo'lokadhAtarmaNDalAkAro vakSyamANena vktvyH| evaM sambhatisaMntrayonerma ktiratreva bhUya iti / punaH saMhArakAle muktirlayo atraiva bhavatIti / evaM yo vetti samyagiti / evamanenoktakrameNa yaH kazcid vetti nirAvaraNena vajrakAyam / na sa bhavati pazuriti[36a] / pazurajJAnI / cittasaMkalpamukta iti / saMkalpo maNDalakalpanAdharmaH, tena muktazcittasaMkalpamuktaH / asya dazAkArasyoddezaH suvizuddharmadhAtustave tathAgatenoktaH; T263 15 tadyathA "dazAkAro dazArthArtho munIndro dazabalo vibhuH / azeSavizvArthakaro dazAkAravazI mahAn // anAdiniSprapaJcAtmA zuddhAtmA tathatAtmakaH / bhUtavAdI yathAvAdI tathAkArI ananyavAk // advayo'ddhayavAdI ca bhUtakoTivyavasthitaH / nairAtmyasiMhanirnAdaH kutIrtha(N) mRgabhIkaraH" / / (nA0 sa0 6 / 4, 5, 6) iti vjrkaaysNgrhoddeshH| 1. atra devanAgarIkrameNa mantraprastAraH-haM 444444. 2-3. ka. sambhavati / 3. kha. bhUtAtmA / Page #100 -------------------------------------------------------------------------- ________________ paTale lokadhAtusaMgrahoddezaH (gha) rAhvAyatpAdasaMgrahoddezaH idAnIM rAhvAdyutpAdasaMgrahavRttaM SaSThaM vitanomIti vAmAGaga ityAdivAmAGge zvetadIptirjagadamRtakalA dakSiNe raktavarNA rAhuH kAlAgnicandrau ravizazitanayau bhaumazukro guruzca / keturmandazca vRSTiH pavijalazikhigaH (naH) saptayugmAni loke dIptAnAM vidyamAnAni tu vigatatamo yugmamekaM tamo'nte // 6 // 5 vAmAne zvetadIptiriti / vAmAGge prAguktasyAnAhatasya madhye sthitasya ardha'vajra'cihnasaMjJitasya bindurekaH, sa ca zvetadIptiH zvetajJAnarazmiriti / jagadamRtakalA sa eva dakSiNe raktavarNA iti / tasyAnAhatasya dakSiNe visargacihnasaMjJitA raktadIptiH raktajJAnarazmiriti / tayorbAhye vAme ca dakSiNe ca yathAsaMkhyaM rAhuH kAlAgnizca bhavati / tatazcandrasUryazca bhavati / evaM budho maGgalaH zukro bRhaspatiH ketuH zaniH / vRSTividyut 10 (pati) jalamagni(zikhina)riti saptayagmAni loke lokadhAtau vidyamAnAni / tN"| niyamArtham / eSu mantrapadAni yathAsaMkhyaM vAme ca dakSiNe ca / aM aH, u R, U R, o ar, au Ar, va ra, vA rA iti saptayu[36b]gmAni saptavArANAmadhidevatA iti / vigatatamo yugmamekaM tamo'nte / tamorahitaM zvetaraktajJAnarazmirUpaM anAhatasya vAme savye anAhatAGgaM nAnyaditi / pRSThe pItA ca tArA suradhanuravaniH sA caturdhA dvibhedA prANo nAmaikavAyurbhavati dazavidho mUrdhni male ca pUrve / madhye vajro bIjaM guNagaNasahitA saMsthitAdhaH svazakti...rjJAnaM sarvatra zUnyaM zivapadasahitaM sarvabhAvaivimuktam // 7 // pRSThe pItA ceti cakArAt pItajJAnarazmirityarthaH / pRSThe anAhatasya' halAkRtiH 20 cihnasaMjJitA tasyA bAhye sAkArA pazcime piitdiiptiH| tataH sUkSmatArA, bRhattArA, evaM suradhanuH / avanidvidhA mRt-pASANarUpA / evaM sA pItA dIptizcaturdhA dvidhA (dvibhedA) bhavati / prANo nAmaikavAyurbhavati dazavidho mUni mUle ca pUrve iti / tasyAnAhatasyorce zyAmarazmiH; bAhye zUnyabIjasambhavaH prANavAyuH, adho nIlarazmiH, bAhye jnyaanbiijsmbhuuto'paanvaayuH| pUrva kRSNarazmiH, bAhye samAno naamvaayuH| tataH udAnaH, evaM 25 vyAno nAgaH kUrmaH kRkaraH devadatto dhanaJjayazceti dazavAyavaH / eSAmadha Urdhvamekayugma pUrvAparaM vaayubhuumyoH| saptayugmAni dhanaJjayo napuMsako mRtakAyAparityAgAditi / eSu 1-2. ka. urdhvavajra; bho. hKhyog Po Ched (ardhvkr)| 3-4. bho. Cha Ses De Niddo (kalA sa ev)| 5. ka. tu| 6-7. ka. anAhatasAhatvAkRti / Page #101 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtumantrapadAni UrdhvAdhaH / ha hA / tataH' pUrvAparaM yathAsaMkhyam / a A; i lU; I lU; e ala; ai Ala; yala yAlA; kSa iti saptayugmAni / puurvaaprm'| UrdhvAdha eka yugmam / tamo'nte / saptayugmAni saptavArANAmadhidevatAH, catuHsandhyAbhedena AdityavAre arddharAtre pUrvodaye a| dakSiNodaye aH / pazcimodaye aa| uttarodaye aN| some i R la u / maGgale I Rla uu| budhe e ar al o| bR[37a]haspatau ai Ar Al au| zukre ya ra la va / zanaizcare yA rA lA vA / iti saptavArANAM sandhyAbIjAni yathAkramamiti / madhye vajro+bojamiti / UrdhvAdhaH pUrvadakSiNapazcimottarabIjAnAM madhye anAhataM vajraM kartRkAkAraM tasyordhvabIjamanusvAraM vAmAGge yat sthitaM tad upari bhavati / guNagaNasahitA saMsthitAdhaH svshktiH| tasyAnusvArasya shktivisrgH| tasya guNA 10 raktarazmayaH / taiH sahitA zaktiH, guNagaNasahitA adho'nusvaarsyaarddhcndraakRtiH| sthitA svazaktiriti / pUrvAparacihna pAde zirasi anAhatasya anuktatvAditi / evaM paJcAkSaro vakAro vajrasattvaviSaye, ha~kAro vajrAnaGgasAdhane iti / tasya bAhye SaDakSaro binduzUnya .. AdhAra ityucyate, kArapakSe ha~kArapakSe kSakAro yoniriti vajraM padmaJceti / . jJAnaM sarvatra zUnyamiti / jJAnazabdena visargaH, anAhatoz2amarddhacandrAkRtiH sarvatra 15 sarvasmin bAhyavarNe bhavati / zUnyaM sarvatra binduriti / zivapadasahitaM sarvabhAvaivimukta miti / zivamanAhatam, tasya padaM pUrvAparacihnam, tena sahitaM zivaM sarvabhAvaivimuktam, tadeva sarvatra sarvasmin bAhye varNadharme pAde zirasi vAyupathivyau yathAsaMkhyam / zira upari kalA, kalopari binduH, bindUpari nAdo'nAhatAkhya iti / asya mantrapadAni e~ vai kSa haiM a~ a~ A~5 a i I R R u~ OM e~ aiM ara' Ara ala~ AlaM oM 2. auM haiM hA~ ya yA~ ra rA~ vA~ sa~ lA~' kss| evaM sarvamantrapadeSu vyApyasya (vyApyeSu) paJcAkSaro mahAzUnyo vyApako veditavya iti / asyoddezatantrarAje mAyAjAle bhagavatokta: "vizvamAyAdharo rAjA buddhavidyAdharo mahAn / . vajratIkSNo mahAkhaDgo vizuddhaH . prmaakssrH||" 25 tathA (nA0 sa0 8 / 35) "niSkalaH sarvago vyApI sUkSmo bIjamanAnavaH / arajo virajo vimalo vAntadoSo nirAmayaH // " (nA0 sa0 8 / 21, 2, 22, 2) iti rAhAdyutpAdasaMgrahoddezaH / 1. ka. tathA / 2. ka. pUrvAvaram / 3. ka. pustake 'guNagaNA' iti pAThaH; bho. pustake tu 'guNA' eva vidyte| 4. ka. pRthimyo| 5-6. bho. pustake 'a A~' iti kramaH / 7-8. kha. pustake 'ara Ara' ityasya sthAne ' A~' iti asti / 9-10.bho. pustake atra 'la lo va vA~' iti-kramaH / Page #102 -------------------------------------------------------------------------- ________________ paTale ] lokadhAtusaMgrahoddezaH () canAkalAdivizvamantrasaMgrahoddezaH idAnI candrakalAvRddhihAni'sUryAyaNarAtridinavRddhihAnyAdisaMgrahavRttamaSTamaM vitanomIti [37b] AdyAstrizadityAdi AdyAstriMzat svarA ye hayaravalayutAste kalendodinaizca kAdyAn vargAn samAtrAMzcarati dinakaraH zUnyaSaDvahnimAnaiH / hAdyA mAtrAzca nADyaH suranaraphaNino bhUtayonizca mantrA 5 ityAdau kAdiyukte bhavati khalu nRpotpattirevaM vidhAtoH // 8 // AdyAstrizat svarA ye hayaravalayutAste kalendoriti / akAra AdiryeSAmikArAdInAM te cAyA hayaravalayutA hrasvadIrghaguNavRddhihAdiyaNAdezahrasvadIrghabhedena triMzadbhavanti / te candrAH kalAvaddhikSayahetubhatAH / pratipadAdayaH paJcabhedAstridhA bhavanti, nandAdibhedena tridhA nandA, tridhA bhadrA, tridhA jayA, tridhA riktA, tridhA pUrNA / tamorajaHsattvabhedena 10 mRdumadhyAdhimAtrabhedena ceti / paJcadazavRddhikalAH zuklapakSe / AkAzAdidhAtusvabhAvenAvasthitAstridhA / atra pratipad a, dvitIyA i, tRtIyA R, caturthI u, paJcamI lU, nandA bhadrA jayA riktA pUrNA AkAzavAyutejaudakapRthivIdhAtavo yathAsaMkhyaM tamasa udghATana(ne) prathamamRdumAtreti / tato dvitIyaprakramo gunnbhedH| SaSThI a, saptamI e, aSTamI ar, navamo o, dazamI al / nandA bhadrA jayA riktA pUrNA AkAzavAyutejaudakapRthivI- 15 dhaatvH| tama udghATana(ne) prathama mRdumAtrA pUrvakANDasya yA madhyamAtrA sA bhuutaa| T264 raja udghATanamAtrA mRduriti / tataH tRtIye kANDe hAdayo yaNAdezAH / ekAdazI ha, dvAdazI ya, trayodazI ra, caturdazI va, pUrNamAsI l| nandA bhadrA jayA riktA pUrNA AkAzavAyutejaudakapRthivIdhAtavaH satva(ttva) udghaattnmRdumaatraa| dvitIyakANDe rajomAtrA madhyamA, prathamakANDe adhimaatraa| - asyAH paJcadhA bhedH| ekAdazyAM sattvaguNabhedena prathamapratipatkalAdhimAtrA bAlA, dvAdazyAM kumArI, trayodazyAM yuvatI, caturdazyAM vRddhA, paJcadazyAM paripAkaM gtaa| evaM pratipatkalA paJcadazyAM paripakvA pUrNetyabhidhIyate / evaM zaklapakSe [38a] candrakalAvRddhiH pnycdshbhedbhinnaa| tadante kRSNapratipadAdau tamaH pravezakAlaH SoDazI kaletyucyate, tasyAnte zuklapratipatkalAyAH, kRSNapratipadi tamasi pravezo bhavati / dvitIyA 25 zuklakalA paripakvA bhavati, tato dvitIyAyAM dvitIyApi tamasi pravizati; tRtIyA paripakvA bhavati / evaM kRSNatRtIyAyAM sApi tamasi pravizati / evaM caturthyAdayaH paJcadazIkalAparyantaM paripakvAstamasi pravizanti / tato'mAvAsyAnte prathamakalodayAbhisandhau SoDazAMzodayAdibhAge rAhupravezo bhavati / evaM dvidhA grahaNaM candramasaH, pUrNimAyAM 1. ka. pustake 'hAni' iti nAsti; bho. pustake tu asti / 2. ka. cendrAH / 3. ka. udghATana / 4. ka. 0dayAdigbhAge, bho. Cha bCu Drug pahi Dan pobi Cha La (ssoddshaaNshaadibhaage)| Page #103 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu pUrNakalAntaM grasati, amAvAsyAM (syAyAM) prathamakalodayAdi rAhuriti / atra kRSNapakSe saMhArakrameNa tamasaH pravezaH pRthivyAdinA / tataH sRSTikramoditAnAM kSayaH / kRSNapratipadi pRthivItamasi zuklapratipadAkAzadhAtukalApraviSTA tamasAcchAditA bhavati; dvitIyA vAyukalA udakatamasAcchAditA bhavati; tRtIyA vahnikalA vahnitamasAcchAditA bhavati; caturthI udakakalA vAyutamasAcchAditA bhavati; paJcamI pRthivIkalA AkAzadhAtutamasAcchAditA bhavati / evaM prathamakANDe tamaHpravezamAtrA mRdurbhavati / tato dvitIyakANDe'pyuktakrameNa tama AcchAdanakriyA / tasmin dvitIyakANDe tamo mRdumAtrA; pUrvakANDe madhyamAtrA / evaM tRtIyakANDe'pi tama AcchAdana kriyaa| tasmin kANDe madumAtrA; dvitIyakANDe madhyamAtrA; tRtiiyaadhimaatraa| tatrAdhi10 mAtrAyAH paJcadhA bhedH| ekAdazyAM bAlaH, tamo'dhimAtrAbhedena; dvAdazyAM kumAraH; trayodazyAM yuvA; caturdazyAM vRddhaH; amAvasyAM (vasyAyAM) paripakvo bhavati / evaM dvitIyakANDe madhyamAtrAyAH;' tRtIyakANDe tamo mRdumAtrAyAH / tataH zuklapratipadAgame pakvatamasaH pRthivIdhAtulakSaNasyApaza(sa)raNaM bhavati / dvitIyAyAmudakatamasaH, tRtIyAyAM vahnitamasaH, caturthyAM vAyutamasaH, paJcamyAmAkAzadhAtutamasaH / evaM prathamakalA mRdu[38b]15 mAtrA, pRthivI pUrNA pakvA bhavati; dvitIyA vRddhA; tRtIyA yuvatI; caturthI kumArI; paJcamI bAlA; SaSThayAdayo'staGgatAH tiSThanti / evaM madrakANDa kalAyAM madapAke na ca tamaHpravezaH syAta, kRSNapakSe yAvat tRtIyAdhimAtrA pAka nAgacchatIti | AsAM pratyeka paJcadazakalAnAM SoDazame dine astaGgatAnAmudayaH, uditAnAM SoDazame dine astaGgamanam / evaM candrakalA AdyAstriMzat svarAH saMjJAH kalAH zuklAH tamaH20 prvissttaaH| kRSNA upacAreNa sNjnyinyH| AsAM svarA mantrapadAni zuklakRSNAnAM pratipadA dInAm / a~ i~ Ru~ la~ a~e~ araoM al hai ya ra va lN| 15 / lAH vAH rAH yAH hAH AlH auH ArH aiH AH lUH UH RH IH AH / 15 / iti zukle pakSe candro binduvibhUSitaH / paJcadazakalAtmA sUryaH kRSNapakSe visargabhUSitaH paJcadazakalAcchAdakaH / hrasvazcandro dIrghaH sUryaH / evaM guNazcandro vRddhiH sUryaH / pUrvavat hAdaya iti / kAdyAn vargAn samAtrAMzcarati dinakaraH zUnyaSaDvahnimAnairiti / iha kakAro yeSAM vargANAmAdiste kakArAdayo vrgaaH| vargA iti paJcAkSarasamUhaH / paJcAkAzAdipRthivyAdibhedena paThyate, svarasamUhaH sarvadAkAzAdibhedena paThyate / atra pratyAhAro jJApaka sarvatra vyaJjanapAThe / atra zuddhavyaJjanAni triMzat, yakArAdIni svaravikArANi / anyatra kakArAdinA vyaJjanapAThana saMgRhItAni / AdisvarakANDe paThitAnIti; tadyathA30 a i R u la k / a e ar o al ca / ha ya ra va laDiti / tato Ga a Na ma nan / gha jha Dha bha dhadh / ga ja Da ba dad / kha cha Tha pha thath / ka ca Ta pa tat / ka za Sa ya 1-2. Ga. pustake atra 'tamo mRdumAtrAyAH' iti pAThaH; ato paraM 'tRtIyakANDe tamo mRdumAtrAyAH' iti pATho nAsti; kintu bho. pustake asti| 3. bho. Sel ba (apaakrnn)| 4. klaadyaa| 5. bho. pustake '15' iti saMkhyA nAsti / 6. bho. pustake 15' iti saMkhyA nAsti / Page #104 -------------------------------------------------------------------------- ________________ paTale ] lokadhAtusaMgrahoddezaH sasiti prathamAntapAThAt / yakArAdIni kakArAdivargamadhye na bhavanti, saMprasAraNena svrmitvaat| tasmAt trizada vyaJjanAtmakAH kAdayaH Sar3a vargAH ka-ca-Ta-pa-ta-sAH AkAzavAyutejaudakapRthivIjJAnadhAtusvabhAvAH, kaNThatAlumUrdhISThadantoccAraNavazAditi / SaSThaH pratyekoccAraNena paJcadhAtvAtmakaH / [39a] tAn vargAn kAdyAn samAtrAn / mAtrA akArAdayaH paJca hrasvAH paJca dIrghA daza militA bhavanti / hrasvAnte anusvAramAtrA 5 SaSThI, dorghAnte visargamAtrA SaSThI, te ca vynyjnsvrsNyogenoccaarnniiye| tAbhirmAtrAbhiryuktAn samAtrAniti / carati dinakaraH zUnyaSaDvahnimAnaiH, SaSThyuttaratrizatamAnairiti / taiH zUnyaSaDvahnimAnaidazamAsairayanadvayaJca bhavati / pratyeke'yane dakSiNottare azItyuttaradinazataM bhavati / karkaTAdau dakSiNAyane AkAzAdisRSTikrameNa / SahrasvamAtrAsahitAn SaDvargAn 10 SaDmAsaiH sUryazcarati saMkrAtimAsabhedena / tataH pRthivyAdibhedena uttarAyaNe dIrghamAtrAsahitAn SaDvargAn SaDmAsaizcarati / yatra hrasvamAtrAsahitAMzcarati tatra rAtrairvRddhirbhavati; yatra doghamAtrAsahitAMzcarati tatra dinavRddhirbhavati / atra dakSiNAyanaM candraH, uttarAyaNaM suuryH| ekavyaJjanaM candraH / saMyuktavyaJjanadvayaM sUryaH / vyaJjanatrayasaMyukta rAhuriti / evaM hrasvasvarazcandraH, dIrghaH sUrya, pluto rAhuriti sarvatra bhavati / evaM rAhoH plutatvAt 15 tridhA tamo mRdumadhyAdhimAtrAtmakamiti / atra karkaTasaMkrAntidine sRSTibhedena kavargasya GakAraM akArasahitaM carati sUryaH, dvitIye Gi, tRtIye , caturthe ku, paJcame Gga, SaSThe hu~ / evaM saptamadinAdiM kRtvA dvAdazadinAntaM dhakAraM carati, yathA DakAraM vicacAra / evamaSTAdazadinaparyantaM gakAraM samAtra carati; caturviMzatidinaM yAvat khakAraM carati / evaM triMzaddinAni yAvat kakAraM samAnaM carati / zUnyadine kvacidanAhatam / evaM siMha- 20 saMkrAntimAsadinaistrizadbhitrakArAdIn samAtrAMzcarati / kanyAsaMkrAntidinaiH NakArAdIn samAtrAMzcarati / tulAsaMkrAntidinairmakArAdIn samAtrAMzcarati / vRzcikasaMkrAntidinainakArAdIn samAtrAMzcarati / dhanusaMkrAntidinaiH kAdIn samAtrAn vyaJjanAni carati / evaM dakSiNAyane SaDmAsadinaiH SaDvargAn samAtrAnazItyuttarazatasaMkhyA[39b]zcarati, candrasvabhAvena rAtrivRddhibhedeneti / tataH uttarAyaNabhedo vilomena sakArAdinA 25 ucyate / makarAdisaMkrAntimAsadinabhedena sUryaH SaDvargAn samAtrAMzcarati, saMhArakrameNa dIrghamAtrAsahitAn vargAniti / atra makarasaMkrAntidine ssAH samAnaM carati, dvitIye ssala mAtrAMstRtIye ssU, caturthe ssa, paJcame ssI, SaSThe ssaa| evamaparaSaD dinaH / AH nyA. yU. ya zrI yA evaM Sa tathA za | evaM 1. u. pustake 'SaD' iti nAsti / Page #105 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu iti makarasaMkrAntidinaistrizadbhiH savargaH samAtraM carati / evaM kumbhamInameSavRSabhamithunasaMkrAntidinastavarga, pavarga, Tavarga, cavarga, kavarga carati samAtram azotyuttarazatadinairiti karkaTasaMkrAnti yaavddivaavRddhiH| divAvRddheH sUryaH saMhArarUpeNa veditavya iti / atra rAtridivAvRddhisvabhAvAkSarANi; tadyathA-rAtrivRddhiH Ga Gi 1 Ga Gla U~, gha ghi ghR ghu ghla ghaM, ga gi gR gu gla gaM, kha khi khu khu khla khaM, ka ki kR ku klU ke iti kakaTe vRddhiH / ni tru la , jha jhi jhu jhu ilU jhaM, ja ji jR ju jla jaM, cha chi chu chu chala chaM, ca ci cu cu cla caM iti siNhvRddhiH| Na Ni Na Nu phlU NaM, Dha Dhi Dha Dha Dhala DhaM, Da Di Du Du Dala DaM, ThaThitR Thu Thala ThaM, Ta Ti TU Tu la TaM iti knyaavRddhiH| ma mi mR mumla meM, bha bhi bhR bhu bhlU bhaM, ba bi bR bublU baM, pha phi phu phU phlU 10 phaM, pa pi pR pu pla paM iti tulaavRddhiH| na ni nR nu nTa naM, dhaghi dhR dhu dhlU dhaM, da di dR du dla daM, tha thi thU thu thla thaM, ta ti tR tu tla taM iti vRzcikavRddhiH / 8888 88 ka ki kR kukla ka, zazi zR zu zla zaM, Sa Si SaSu Sla SaM, ya ya ya yuplu , .. sa si sa suslR saM iti dhanusaMkrAntI garvRddhi, dinakSayaH SaTmAsadinairiti / tato makarAdinA divAvRddhiH / ssAH ssla ssU ssa ssI ssA, * AH nyA. yA a yo yA SAH SSla SSU pR SSI SSA, zzAH zzla zzU zza zzI zzA, iti makare vRddhiH| tAH lU tU tR tI tA, ththAH ththla ththU thya ththI ththA, ddAH ddala 6 6 ddI dA, dhAH la [40a] dhU dhU dhdhI dhdhA, 20 nAH nla nnU nna nnI nnA [iti] kumbhe vRddhiH / ppAH ppla ppU ppa ppI ppA, phphAH phphla phphU papha phpho phphA, ,bbAH bbla bbU bba bbI bbA, bhbhAH bhbhala bhbhU bhU bhbhI bhbhA, mmAH mmla mmU mma mmI mmA iti mIne vRddhiH / TTAH dala dRTTA, ThAH ThUla Tha Tha ThI ThA, DDAH DDula Da. Da. DDI DDA, dvAH ThUla TU iTThI DhA, NNAH la NNU NNa NNI NNA iti meSe vRddhiH| ccAH ccla ccU cca ccI 25 ccA, chchAH chchala chchU chch chchI chchA, jjAH jjla jjU jja jjI jjA, ijhAH iila jhjhU isa ijhI ijhA, JAH la yU JI JA iti vRSe vRddhiH / kkAH kkla kkU kkR kkI kkA, rUkhAH kSa khkhU khkha khI khkhA, ggAH gla ggU ggaggI ggA, ghAH ghla Page #106 -------------------------------------------------------------------------- ________________ paTale] lokadhAtusaMgrahoddezaH ghghU ghR ghdhI ghA, DAH GGla phU G GGI GGA iti mithune divAvRddhiH; SaDmAsaM yAvadante hAniriti / evaM dakSiNAyane hrasvasvarasaMyukta vyaJjanamubhayaM candralakSaNam, uttarAyaNe saMyukta vyaJjanadvayaM dIrghasvarasaMyaktama ubhayasaryalakSaNaM bhavati / ekavyaJjanaM dIrghasvarasaMyaktaM candrasUryAtmakaM bhavati / evaM saMyuktam vyaJjanadvayaM hrasvasvarasaMyuktaM sUryacandrAtmakaM bhavati / 5 evaM svaravyaJjanabhedena candro dvidhA, sUryo dvidhA / tathA guNavRddhisaMyuktaM vyaJjanaM veditavyam / ityayanabhedena sUryasya caraNamAtrAbhedataH / aparo mAtrAbhedaH / AkAzAdipazcamaNDalapravAhena SaSTayuttara(trizata)bhedabhinno vakSyamANe vaktavya iti, asyoddezastantrarAje mAyAjAle bhagavatoktaH pratyavekSaNAstave "sarvabuddhamahAcittaH sarvabuddhamanogatiH / sarvabuddhamahAkAyaH sarvabuddhasarasvatiH (tI) / vajrasUryo mahAloko vajenduvimalaprabhaH / virAgAdimahArAgo vizvavarNojjvalaprabhaH" / / iti / (nA0 sa0 8 / 32, 33) anurAgaH paJcamI dazamI pUrNimA zuklapakSe; virAgaH paJcamI dazamI amAvAsyA kRssnnpksse| anayoyormadhye tripUrNAvasAne viramAnte mahAzUnyaM paJcAkSaramekalolIbhUtaM 15 yogaM tathAgatAnAM hRdayam / ataH sarvabuddhamahAcittazcandraH SoDazakalAnte mahAzUnyam / sarvabuddhamanogatiramAvasyAnte prathamakalodayAbhisandhau sUrya[40b]stamaH, SoDazAnte binduzanyaH SaDakSara iti / evaM sarvabuddhamahAkAyo mahAzUnyaH sarvabuddhasarasvati(to) binduzUnya iti / vajrasUryo mahAloko binduzUnyaH SaDakSaraH; vajenduvimalaprabhaH; paJcAkSaro mahAzUnya iti prajJopAyadharmo vakSyamANe vistareNa vktvyH| anakSaro 20 mantrayonimahAmantrakulatrayo vistareNeti / - idAnIM pratidinarAtridivAnADya ucynte| hAdyAmAtrAzca nADya iti / hAdyAzca te mAtrAzca haadyaamaatraaH| cakArAd vyaJjanAni; ete dvAdazamAtrAsahitAH SaSTimAtrA bhavanti, tatra hrasvamAtrAyuktA madhyAhnAdarddharAtraM yAvat / rAtrivRddhau triMzanmAtrAtmakA bhavanti / arddharAtrAnmadhyAhna' yAvadIrghamAtrAyuktAH trizaddivAvRddhau bhavanti / evaM 25 pratidine raatridivaavRddhirveditvyaa| atra mantrapadAni sRSTikrameNa rAtrivRddhau, saMhArakrameNa divAvRddhau; tadyathA-ha hi ha hu hala haM, ya yi ya yu yala yaM / ra ri Rru rala 22, va vi vR vu valu vaM, la li lu lu lala laM iti rAtriH prajJAbhAvabhedeneti, kAyabhedenopAyaH / llAH llla llU lla llI llA, vvAH vvala bbU vya vvI vvA, rAH rUla rU r rI rA', yyAH yyla yyU yya yyI yyA, ha hAH ha ha la ha ha haha ha hI ha hA iti divA, upAyo 30 bhAvabhedena, kAyabhedena (ca) prajJA / prajJAbhAvotpannatvAt zukra candraH prajJA, upAyakAyasambhU 1. ka. oN| 2. ka. lN| 3-4 ka. pustake atra 'trAH laH trU tra trI trA'; kha. pustake atra 'ccAH cca ccU cala ccI ccA ! Page #107 -------------------------------------------------------------------------- ________________ 64 T 266 vimalaprabhAyAM [ lokadhAtutatvAt upAya iti / evamupAyabhAvasambhUtatvAd rajaH sUrya upAyaH / prajJAkAyasambhUtatvAt prajJA / evaM sarvatrAnugantavya iti / idAnIM sthAvarajaGgamatradhAtukasya mantrA ucyante-suranaraphaNino bhUtayonizca mantrA iti / surAH kAmarUpArUpAH / asurAzca tdntrvtinH| narAH phaNinazca prasiddhA anntaadyH| bhUtayonizcaturvidhA puurvoktaa| sthaavryonirmeruvRkssaadyH| sarve te mantrA bhavanti; mantrasaMjJayA saMjJitA iti / atra traidhAtuke yasya yannAma tasya tanmantraM sAdhanAya saMketakaM bhavati / AdyakSaraM jJAnabIjaM bhavati, samastaM nAma' jApamantro bhavati / vizvArthasAdhanAya anantamantrA anntsttvnaambhedenaavgntvyaaH| yathA nAmna AdyakSareNa rAziH [41a] zubhAzubhaphalArthaM sarvanAmAkSarairapi hInamAtrAdhiko yo'dhaH / tathA prathamAkSareNa sarvanAmnA ca bhAvanAjApakAryasiddhiriti; pratItyasamutpAde bhrAntirnAsti / acintyo hi maNimantrauSadhInAM prabhAvaH svacittapariNAmAdbhavatIti / ityAdau kAdiyukte Adau akArAdau svarasamUhe kAdiyukta kakArAdivyaJjanayukta bhavati khalu nRpAmantraNam, utpattiH, evamanenoktakrameNa vidhAtoH kAmarUpArUpadhAtoH / iti candra kalAdivizvamantrasaMgrahoddezaH / (ca) svarANAM janmasthAnanirdezaH idAnI svarANAM janmasthAnAdisaMgrahavRttaM navamaM vivRNomi janmasthAnamityAdinAjanmasthAnaM svarANAM kacaTatapayutAM kAdisaMyojitAnAM kaNThe tAlaz2abhAge khapavanahavije cauSThadante'mbubhUmyoH / AderuSNISacakra hRdi galaziraso nAbhicakra ca guhye vizve kRSNe ca rakte zazikanakanibhe skandhadhAtvAdideve // 9 // janmasthAnaM svarANAM kacaTatapayutAM kA visaMyojitAnAmiti / iha svarAH pUrvoktA akArAdayaH a i R u lu paJca / eSAM janmasthAnaM paJcadhA yathAsaMkhyam / kiMbhUtAnAm ? kacaTatapayutAnAM kAdisaMyojitAnAmiti / yathAsaMkhyaM kakArAdivarga"saMyojitA 1. bho. Mii mThah dag / 2. kha. 0dhikA0; bho. gYul hGyed (yuddhaM, yuddhakaraNaM vA) 3. bho. pustake 'tapa' ityasya sthAne 'pata' iti pAThaH / 4. Ga. pustake asmin prasaGge yatra yatra 'kAdi' likhitam, atha vA 'ka' bIjAkSaraM likhitaM tatra riktasthAnaM dRzyate; bho. pAThe 'ka' iti dRzyate / 5. ka. varNa / Page #108 -------------------------------------------------------------------------- ________________ lokadhAtumAnasaMgrahoddezaH nAmiti / kAdi pratyekAkSarayojitAnAM ka za Sa ya sa saMyojitAnAmiti / AdigrahaNAt hayavaralasahitAnAmiti / tathA cAha-akuhavisarjanIyAH kaNThayAH, icuyazAstAlavyAH, RTuraSA mUrtyAH, upUpopadhmAnIyA oSThyAH, lutulasA dantyA iti, janmasthAnaM kaNThe tAlUprabhAge' kha-pavana-havije sthAne / oSThe dante ambubhUmyorjanmasthAne, janmAkArAdInAM yathAsaMkhyaM janmeti tatsthAneSuccAritAnAM zabdArtha pratipattiriti, atra' [41b] 5 zabdArthapratipattiriti / atra mantrajApavidhinimittaM janmasthAnaM veditavyam / __ aparaM bhAvanAsthAnArthaM kAye cakrabhedenocyate-AruSNISacakre hRdi galaziraso nAbhicakre krameNa / Aderiti akArAdeH svarasya yathAsaMkhyamAkAzAdijAtibhedena, yathAsaMkhyamuSNISAdicakrabhAvanArthaM janmasthAnaM veditavyam / atroSNISacakre akuhavisarjanIyA bhAvyAH / icuyazA hRccakre'; RTuraSAH kaNThacakre; upUpadhmAnIyA lalATacakre; 10 lutulasA nAbhicakre bhAvanIyA iti / vizve vizvavarNe harite uSNISacakre, kRSNe hRcakre, rakta kaNThacakre, zazivarNe lalATacakre kanakanibhe naabhickre| skandhadhAtvAdidaive yathAsaMkhyaM vijJAnaskandhAkAzadhAtvAdidebre uSNISacakre, saMskAravAyudhAtvAdideve hRccakre / evaM vedanAtejodhAtvAdideve kaNThacakre, saMjJA udakadhAtvAdidaive lalATaca, rUpapRthivIdhAtvAdidaive nAbhicakre iti 15 skandhadhAtvAdideve vakSyamANe aGganyAsAdikaM veditavyam / iti svarANAM jnmsthaannirdeshH| iti zrIparamAdibuddhoddhRtazrIkAlacakratantrarAjaTIkAyAM dvAdazasAhasrikAyAM vimalaprabhAyAM lokadhAtusaMgrahoddezaH saptamaH // 7 // 20 (8) lokadhAtumAnasaMgrahoddezaH idAnIM sattvAzayavazena lokadhAtumAnaM bhagavatoktam, paramAdibuddhAt maJjazriyA saGgItikArakeNa dazamAdivRttaiH saGgItam , tadeva vitanomIti vAyva[42a]ntAn merusImna iti vAyvantAn merusImno narakaphaNipuraM yojanAnAM dvilakSaM merorlakSaM pramANaM grahagaNanilayAt paJcaviMzatsahasram / grIvA paJcAzadAsyaM dhruvapadamacalaM paJcaviMzat tathaiva tad bAhya zUnyamekaM tribhuvanarahitaM nirguNaM tattvahInam // 10 // 1. kha., Ga. pustakayoH atra 'kiMbhUte' iti adhikaH; bho. pustake Ji Tar Gyur Pa Se Na (kiM bhUyate iti cet ) / 2. kha.0the / 3-4. kha. U. pustakayoH ayamaMzo nAsni / 5. ka. hRccandre / Page #109 -------------------------------------------------------------------------- ________________ 6 vimalaprabhAyAM [ lokadhAtuvAyvantAn merusImno narakaphaNipuraM yojanAnAM dvilakSamiti / iha lokasaMvatyA nAnAdhimuktisattvAzayavasena mAnaM sattvAdInAM' dezitaM pratibhAsate lokadhAtoH / paramArthato mAnonmAnaM lokadhAtorna sambhavati, sattvAnAM puNyapApavazAditi / iha yasyAM guhAyAM paJcahastapramANAyAM vItarAgo bodhisattvo vAvasati, tasyAM guhAyAM tasya puNyajJAnabhAjanasya 5 prabhAvena Rddhibalena sasainyacakravartI AgataH pravizati, na ca sA kenacid vistAritA, na ca tasyAM guhAyAM praviSTasya cakravattisasainyasya saMkIrNatA bhavati; evaM lokadhAtumAnamapi paramArthato veditavyam / atra yallokadhAtumAnaM, tadyathA "bAhye tathA dehe" [kA0 ta0 1 / 2] iti vacanAt, "lokadhAtumAnaM lokadhAtumaNDalArtha kAyadhAtumAnaM kAyamaNDalArthaM kAya maNDalamityuktam" iti vacanAt / yathA bAhya merulaukikamAnena lakSayojanocchrayaH, tathA 10 zarIrakaGkAlaM hastamekamucchrayaM tena hastamAnena kaayshcturhstH| merorlakSayojanamAnena lokadhAtuzcaturlakSaM bhavati, anyathA "yathA bAhye tathA dehe" na bhavati, vaiSamyAt / evaM lokadhAtumAnaM saMvRtyA yathA tathA bhavatu, atra pratijJA na syAd bhagavataH "tApAcchedAd" (dra0, tattva0, 3587) ityAdyA / kiM ca pratijJA puNyajJAnasambhAraviSaye / yato lokadhAtumAnaviSaye kozamataM nAnAvidhaM vedasiddhAntAbhiprAyeNa,ekaM brahmANDakoTiyojanAyA(ma)miti' maSAvacanAt / sUryarathAdInAM paripAcanAya tadbrahmANDamAnavidhvaMsanArthaM grahagaNitarAzigolAyuktyA lokadhAtumAnaM pratiSThApitam / ato'tra mAne bauddhakozaM (a0ko0,ko03) dRSTvA bhrAntiriyaM na krtvyaa| yathA bhagavatA lokadhAtormAnaM SaTtriMzallakSamadhikamuktam, kathaM lokadhAtozcaturlakSayojanamAnam ? atra kiM bhagavAn mRSAvAdIti kasyacinmataM bhavati, tadvacanaM paNDitairna mantavyam, sattvAzayavazeneti / tathA cAhaT267 , "nAnAdhimuktikAH sattvA naanaasiddhaantvedkaaH| , 20 nAnAmArgasamArUDhA jnyaanaa[42b]hngkaarmaaninH|| teSAM svaparasiddhAntaM yAvadyuktyA na darzyate / tAvat tena vazaM yAnti sarvajJasyApi mAninaH // sattvopakArato'satyaM puNyasambhArahetukam / parApakArataH satyamavIcyAdipradAyakam // gRhAvAsamadAtAraH pretAH pazyanti parvatam / sUcyagraM parvatAkAraM bhavanaM pApakAriNaH // sacchidrAM sudRDhAM bhUmiM siddhAH pazyanti sarvataH / pAtAlasiddhimApannA apsaraH(saH) puragAminaH" / 30 ato lokadhAtumAnaM sattvAnAM svacittavAsanAvazena tathAgatenoktaM pratibhASa(sa)te / na ca kazcit tathAgato'bhinivezena lokadhAtuM dRSTvA grAhyagrAhakarUpeNa vastumAnaM kathayati / evaM sarva parijJAya RSINAM paripAcanArthaM lokadhAtumAnaM kAyamaNDalArtha bhagavatoktamiti / 1. kha. Ga. sattvAnAM / 2. kha. Ga. nyAmamiti / Page #110 -------------------------------------------------------------------------- ________________ 67 paTale ] lokaghAtumAnasaMgrahoddezaH iha vAyvantAnmerusImnaH pRthvItoyatejomaNDalAnAm / adho vAyumaNDalamAkAzadhAtAvavasthitam / tasmAd vAyvantAnmeru yAvat sapta narakANi, aSTamaM phaNipuramiti / narakaphaNipuraM yojanAnAM dvilakSaM bhavati / atra vAyumaNDalaM paJcAzatsahasraM bhavati / tasmin mahAkharavAte mahAndhakAre narakadvayaM paJcaviMzat paJcaviMzat sahasrayojanavibhAgamadha UrdhvaM tiryagmAnena pRthivIvalayapramANam / evamagnivalaye narakadvayam ; agninarakamekam, tadupari 5 tIvradhUmranarakam / tathodakavalaye narakadvayama ; paGkAmbhaH paGkodakasaMyuktaM vAlukAbhbho' vAlukodakasaMyuktaM mahAzItam / pRthvIvalaye zarkarAmbho narakaH paJcaviMzatsahasrayojanam / tadupari phaNipuraM paJcaviMzatisahasrayojanamadha Urdha(dhva)m / tadeva mAnaM dvidhA-arddha asurabhuvanam, arddha nAgabhuvanamiti / evaM zarIre pAdatalAt kaTiM yAvat hastadvayam / tadeva hastadvayaM aSTavibhAgaM kRtvA ekaikabhAge yathAkrameNa narakaphaNipurANi veditvyaaniiti| 10 merorlakSaM pramANam / tasmAd bhUmaNDalAt meroradha UrdhvamAnaM lakSayojanamiti / zarIraM hastamekaM kaTyAH kaNThAdho yAvat , tatraiva grahagaNaM(No) bhramati / tasmAd grahagaNanilayAt paJca[43a[viMzatsahasrama / grIvA meroH / zarIre SaDaGgulam / tataH paJcAzadAsya mukha meroH grovAyA lalATAntaM yAvat zarIre dvAdazAGgulamiti / tasmAd dhruvapadamacalamuSNISaM paJcaviMzatsahasramiti / zarIreSaDaGgalamAnaM lalATAcchikhA- 15 sthAnaM yAvaditi / tad bAhya zUnyamekaM tribhu vanarahitaM nirguNaM tattvahInaM taditi / adho vAtamaNDalooSNISayorbAhya zUnyamekaM pratyekaparamANurUpaM dhAturUpArUpAdikaM zUnyamiti / nAkAzaM sarvavyApakamityekazUnyenAvagantavyam / evaM caturlakSalokadhAtormAnam / zarIre caturhastam / hasto'pi caturvizatyaGgulAtmaka iti / idAnI tiryagmAnamihocyatevAyvanvAdvAyusImnaH sthiradharaNitale dvIpazailAH samudrAzcatvAryaddhaM dvilakSaM zikhicalavalayaM yojanAnAM dvilakSama / madhye meroryadUz2a bhramati dinanizaM rAzicakra satAraM SaDbhAge dvidvilakSaM trimuvanasakalaM kAlayogAt prajAtam // 11 // vAyvantAd vAyusImna : catvAri lakSANi vAyorvAyvantaM pUrvAdaparavAyuvalayAntaM 25 yAvat / evaM dakSiNAduttarAntaM yAvaditi / sthiradharaNitale dvIpazailAH samudrA iti / tato vAyumaNDalAbhyantare vahnimaNDalaM valayAkAram; evaM agnivalayamadhye toyavalayam, toyavalayamadhye pRthvIvalayam, tadeva sthiraM dharaNitalam, tasmin SaD dvIpAH SaT zailAH, SaT smudraaH| saptamenodakavalayena sahitAH sapta samudrAH, saptamena jambUdvIpena sahitAH sapta dvIpAH, vajraparvatena sArddha sapta parvatAH / vajraparvato vADavAgniH / kSArasamudraH toyavalayAnte 30 adhasta tiryavibhAgena sthitaH pRthvI mahAjambUdvIpAnte sarvadikSu adhasi(zca)[43b] kSArasamudro'vasthitaH / lavaNasamudrAntAllavaNasamudram / 1. kha. vaayu0| 2. ka. kha. adhasi / 3. kha. samudrAntaM / Page #111 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu 15 ___ akhaM caturlakSANAm / catvArya dvilkssmiti| merormadhyAt savyAva(pa)savye kSArasamudravalayAntam / dvilakSaM savyenaikalakSaM ava(pa)savyenaikalakSam / evaM pUrvAparaM vAyavyAgneyam; traiRtyezAnam / zikhicalavalayaM yojanAnAM dvilakSamiti / tasmAt kSArodakavalayAt savyAva(pa)savye zikhivAyuvalayaM dvilakSaM bhavati, savyenaikalakSam, ava(pa)savyenaikalakSam, uttareNa lakSamekamevaM sarvadikSu / madhye meruyaMdUrdhva bhramati dinanizaM rAzicakraM satAramiti / madhye meruH, kiMbhUtaH / sa yasyordhvaM rAzicakraM dvAdazAraM anantatArAzazisahitaM satAraM divAnizaM bhramatIti; atra keyaM vAco yuktiH, kimaparo'pi merurasti, yenedaM vAkyamityucyate? atra mandAro''pi merusaMjJayA gRhItaH, tena mandArapRthakkaraNAya iyaM vAco yuktiriti / SaDbhAge dvidvilakSamiti / ihotakrameNa adhasi(adha) UrdhvaM pUrvapazcime dakSiNottare SaDbhAge pRthivIvalayamadhyAt dvidvilakSaM tribhuvanasakalaM svargamayaMpAtAlabhuvanaM tribhuvanaM sakalaM kAlayogAt prajAtam, sNvtotpttikaalvshaat; sandhAraNamanthAnasaMsthAna- .. vAyukAlasaMyogAjjAtaM sattvAnAM zubhAzubhakarmaphalopabhogArthamiti / idAnIM vRttamAnamihocyate--- tiryagamAnasya vRttaM triguNamapi bhavellokadhAtoH samantAda bhUmervRttaM trilakSaM / jalazikhimarutAM SaDnavArkakrameNa / yada bAhya lakSamekaM tribhuvananilaye yojanAnAM narendra taddehe hastamekaM kSititalanilaye svasvamAnena samyak // 12 // tiryagamAnasya vRttaM triguNamapi bhavellokadhAtoH samantAditi / iha lokadhAtoH 20 sarvatra tiryagmAnasya vRttamAnaM triguNaM bhavati sa[44a]rveSAM mervAdivAyuvalayAntAnAM dvIpa zailasamudrAdInAmiti / bhUmevRttaM trilakSaM bhUmebhUmivalayasya tiryagmAnamekalakSaM vRttamAnaM trilakSaM bhavati / evaM jalazikhimarutAmiti / jalazikhimarutavalayAnAM svasvavalayAntAt svasvavalayAntaM yAvat dvilakSaM trilakSaM tiryagmAnam / vRttamAnaM SaDnavArkakrameNeti / SaDlakSamudakavalayasya navalakSaM agnivalayasya arkadvAdazalakSaM vAyuvalayasya krameNa veditavya25 miti / yad bAhye lakSamekaM tribhuvananilaye yojanAnAM narendra / taddehe hastamekaM kSiti talanilaye svasvamAnena samyagiti / yad bAhya lokadhAtau lakSamekaM yojanAnAM tat svazarIre svahastena caikahastamAnaM bhavatIti pUrvoktakrameNeti / idAnIM paramANvAdinA yojanamucyate sUkSmairityAdinAsUkSmairaSTAbhireko hyaNuridamaNubhiH sUkSmabAlAgramebhI rAjI-yUkA-yavaizcAGgula-muraga-yavairaGgulerarkayugmaiH / hasto hastaizcatubhirddhanuriha dhanuSA syAt sahasradvayena krozaH krozaizcaturbhidivi bhuvi gagane yojanaM tena mAnam // 13 // 1.ka. kha. mandiro; bho0. Mandras 1268 Page #112 -------------------------------------------------------------------------- ________________ paTale ] lokadhAtumAnasaMgrahoddezaH sUkSmairaSTAbhireko haNuriti / iha sUkSmairaSTabhiH paramANubhiH paMktyA sthitaireko'Nuriti aNumAnaM bhavati / ebhirbAlAnaM manuSyANAmaNubhiraSTabhirbhavati / ebhirbAlAgreraSTabhiH paMktyA sthitaM rAjImAnam' / tAbhi'kAmAnam, tAbhiryavamAnam; tairuragayavairaTabhiraGagulaM bhavati / aGagulararkayaramairiti / arko dvAdaza, yagmaM dvidhA. caviMzatiriti. caturviMzatyaGgulaiH paMktyA sthitairhastamAnaM bhavati; taizcatubhidhanurbhavati / iha dhanuSA syAt 5 sahasradvayena krozo bhavati; taizcatubhiryojanaM bhavati / tena yojanena divimAnaM devAbhuvimAnaM manuSyAdInAm, gagane mAnaM candrArkAdInAM bhramaNArthamiti [44b] / idAnImarUpabhavAhya (o)katriMzad bhavA ucyanteAdau saudharmakalpaM yugayugayugalaM brahmalokottaraM ca zrIkalpaM zvetakalpaM * suvasitabhuvanAt kAmamekAdazaM ca / catvArazcAdyarUpA hamithunarahitA SoDazA yAdirUpA hAdyA lAntAzca kAmAH prakaTadazavidhA vyaJjanAnyekakaH saH (ssH)||14|| Adau saudharmakalpamiti / Adau prathamaM saudharmazabdena arUpabhavamucyate; kalpamiti yasmin kalpAyurdevA vasanti, tat sthAnaM saudharmakalpamiti svargabhUmiH / yugyugyuglmiti| yugaM dvau, tayoyugalaM catvAraH; yugayugayugalamarUpabhavasthAnaM caturvidhamityarthaH; ekaM 15 mahAkalpaM dvau trayazcatvAraH kalpamAyurityabhiprAyaH / meroruSNISAdhaH kezasthAnaM zUnyakRtsnaM caturvidhaM bhAvitAnAmiti / evaM yugayugayugalaM lalATasthAnaM brahmakalpaM vAyukRtsnaM caturvidhaM bhAvitAnAmiti / evaM brahmalokottaraM yugayugayugalaM nAsikAsthAnaM caturvidhamagnikRtsnaM bhaavitaanaamiti| . .. evaM zrIkalpaM yugayugayugalaM nAsikAdhaH cibukAntamudakakRtsnaM caturvidhaM bhAvitA- 20 nAm / evaM zvetakalpaM kaNThasthAnaM yugayugayugalaM pRthivIkRtsnaM caturvidhaM bhAvitAnAmiti / evaM SoDazarUpiNAM SoDazakalpAH, SoDazakalpamArabhya ekakalpaM yAvadAyuriti / tataH avaziSTadvayaGgulAt kaNThAdadha Arabhya yAvadadho vAyuvalayAntamekAdaza kAmabhavAH; suvasitabhuvanAt kAmamekAdazamityucyate / kAmamekAdazabhedabhinnamityarthazcatvArazcAdyarUpA hamithunarahitA iti / ihA- 25 rUpAdInAM bIjAkSarANi akArAdayaH svarAzcatvAraH: teca hkaardryrhitaaH| SaTazanyAsaM(zaM)kayA vacanamiti, SoDazA yAdirUpA iti / iha ikAra AdiryeSAM SoDazasvarANAM te yAdaya ityucyante, SoDazA yAdirUpA iti / hAdyA lAntAzca kAmAHprakaTadazavidhAH hakAra-Adi lakArAnto[45a] eSAM dazasvaravikArANAM te hAdyA lAntAH kAmA dazavidhA bhavanti, prakaTa(TA) vidyamAnA 30 1. Ga. raaj0| 2. ka. kalpa0; bho0. mGrin Pa (knntth)| 3-4. bho0. pustake nAsti; kha. pustake tu 'tataH' iti nAsti / Page #113 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuAgame uktaaH| vyaJjanAnyekakaH Sa' iti / vyaJjanAni kakArAdIni samastAni pratyAhAreNa saMgRhItAni / ekavarNaH kaH So bhavati, kaSoH saMyogaH kSakAra iti / sa ca ekAdazamaH kAmabhava iti / ekatriMzadbhavaizca tribhava iha bhaveda dhAtubhedAstridhAtu- . . retad vajratrayaM syAt tribhuvanasakalaM cAdi-kAdiprabhedAt / ratnAbhAccharkarAmbho nigaditanarako vAlukAmbho dvitIyaH paGkAmbhastIvradhUmo havirapi ca tamo rauravaH saptamazca / / 15 / / ekatriMzadabhavaizca tribhava iha bhavediti / ebhirakArAdibhirekatriMzadbhavaistribhavaH, kAmabhavo rUpabhavo'rUpabhavo[bhava] 'mi(i)ti / atrekatriMzad bhavA iti arUpAdayaH 10 naivasaMjJAnAsaMjJAyatanopagAH, AkiJcanyAyatanopagAH, vijJAnAnantyAyatanopagAH, AkA zAnantyAyatanopagAH ityruupaashctvaarH| akaniSThAdayaH SoDaza rUpAH-akaniSThAH, sudarzanAH, atapAH, abRhAH, bRhatphalAH, puNyaprasavAH, anabhrAH,zubhakRtsnAH , apramANazubhAH, parIttazubhAH, AbhAsvarAH, apramANAbhAH, parIttAbhAH, mahAbrahmANaH, brahmapurohitAH, brahma kAyikA iti SoDaza rUpAH / paranirmitavazavAdayaH ekAdaza kAmA iti / atra para15 nirmitavazavartinaH-nirmANaratayaH, tuSitAH, yAmAH, trAyastrizAH, cAturmahArAjakAyikA itiSaT kAmAvacarA devAH adhamakalpAH SaTpaJcacatustidvayekakalpAyuSmanta iti / atrAsurAstadantattinaH manuSyAH tiryaJcaH pretA nArakA iti paJca kaambhvaaH| evamekatriMzad bhavAH / e[45b]SAmakArAdayaH svarAH saMjJAmantrAH yathAsaMkhyamarUpAdInAmukrakrameNeti; 50 tadyathA-a A aM aH ityarUpAkAzakRtsnAH , i I e ai iti vAyukRtsnAH , R R ar Ar (itya)gnikRtsnAH , u U o au ityudakakRtsnAH , la la al Al iti pRthivIkRtsnAH , iti zIlabalena SoDaza ruupaaH| vAyvAdikRtsnaM samAdhibalena akaniSThAdikA babhUvuH / ha hA ya yA ra rA iti SaT kAmAvacarAH dAnabalena mantrajApabalena babhUvuH / va vA asurA manuSyA dAnabalena, manuSyA zubhAzubhakarmabalena babhUvuH; la lA tiryaJcapretAH tiryaJcAdhamapApena ,pretA madhyamapApena, kSakAreNa nArakA uttamapApena bbhuuvuH| prathamanAgaloke puNyabalena, prathamanarake pApabalena adhamakalpAyuSaH, dvitIyatRtIyanarake madhyamakalpAyuSaH, caturthapaJcamanarake utkRSTakalpAyuSaH, SaSThasaptanarakeSu mahAkalpAyuSa iti; aSTame narake lokdhaatuupsNhaaraayussH| ityevamekatriMzadbhavaistribhava ityarthaH / dhAtubhedA stridhAturiti / etad vajratrayaM syAt kAyavAJcittamiti / tribhuvanasakalaM svargamartyapAtAlam, Adi-kAdiprabhedAditi jJAtavyam / 1. ka. kha. Ga. bho. pustakeSu atra agre ca dantyasakAra eva likhitaH; kintu yato hi mUrdhanyaSakArasaMyogeneva kSakAro bhavati, ataH dantyasthAne mUrdhanyo gRhItaH / 2. kha. pustake nAsti / 3. ka. kha. pustakayorAgataH / 4. ka. 0vazena / 5. kha. 0dhama-apAyena / 6. ka. bhavA / Page #114 -------------------------------------------------------------------------- ________________ paTale]. . lokadhAtumAnasaMgrahoddezaH adhamakalpamAnaM yojanamekamAyAmavyAyAmena gantum ; tacca bAlApraiH sUkSmaiH paripUrNa varSazatena ekaikabAlAgramuddhAryamANaM yadA riktaM bhavati, tadA adhamakalpaikadinam, tena triMzaddinena mAsaH, dvAdazamAsairvarSam, varSazatena kalpa ityucyate / evaM tasya vargo'dhamakalpaza - guNanaM madhyamakalpaH, madhyamakalpavargeNa utkRSTakalpa iti / evaM narakAdiduHkhaM sattvAnAM kalpA(na)nekasaMkhyaM pApavazAd bhavati; puNyavazAt svargAdikaM saukhyaM kalpA(na)nekaM bhavati 5 devAnAmiti / idAnIM nAgabhavanAdInAM saMjJocyate / tatra nAsti nAmni vivAda(:) tIthikAdibhi(H) iti / ratnAbhAt zarkarA'mbho nigaditanaraka iti / iha ratnairyasminnAvAse AbhAH, sa AvAso ratnAbhaH; tasmAdasuranAga[46a]lokAt paJcaviMzatsahasrAdadho T269 yojanamAnam; tasmAt ratnAbhAt zarkarAmbho nigadito narakaH kathita ityarthaH / bAlukAmbho 10 nAma dvitIyaH paGkAmbhastRtIya iti zItanarakadvayam; tatastovadhUmranarakazcaturtho havirapi paJcama iti uSNanarakadvayam; tato'dhastamaH SaSThaH rauravo mahAtamaH saptamaH khara-vAtanarakadvayaM vajrArciHsahitam / cakArAdaSTamo vajrasUcyagrabhUmAgaH sadA prajvalita iti aSTau mahAnarakAH paataale| kSAro madyAmbudugdhA dadhighRtamadhurAH sAgarAH sapta zailA(jalAzca) 15 nIlAbho mandarAdriniSadha maNikaro droNasItAdrivajrAH / dvIpaM candraM sitAbhaM varaparamakuzaM kinnaraM bhogabhUmI krauJcaM raudraM ca jambUnivasati manujaH saptamaM karmabhUmau // 16 // kSAro madyAmbuddhA dadhighatamadhurAH sAgarA sapta iti / kSAro bhUmivalayabAhye, madyAdayo bhUmyapari, zailAH sapta-nIlAbho mandarAdriniSadhamaNikaro droNa- 20 shiitaadrivjraaH| vajraH kSArodadhibAhye himavadAdayo madyAdeH pratyekasamudrasya pratyeka kulaparvatA bAhya udakAlibandhavat / dvIpaM candraM sitAbhaM varaparamakuzaM kinnaraM bhogabhUmau / krauJcaM raudraM ca jambUnivasati manujaH saptamaM karmabhUmau / saptamaM mahAjambUdvIpaM valayAkAraM lakSayojanAyAmaM trilakSaM vattena yasminnivasati manujastata karmabhamau veditavyama, SaTbhoga bhUmyAmiti / jambUdvIpaM kSArodadhitaTAt, zeSANi madyAditaTebhya iti / [46b] idAnIM mahAjambUdvIpe caturtIpANyucyantepUrva vAyvarddhavRttaM bhavati narapate dakSiNe'gnistrikoNaM pUrNenduzcottare'mbvorvarakanakamaheH pazcime cAki(bdhi)koNam / zUnyAkAraH sumerurvarakulizamayo madhyato . maNDalAnAM zailA nAgA grahA dig bhavati bhuvitalaM yojanAnAM sahasram // 17 // 30 1. ka. kha. sarkarA0 / 2. ka. kha. ga. Ta. bho. pustakeSu atra 'niSaca' iti pAThaH; kintu kozAnusAraM 'niSadha' iti pAThaH samIcInaH / 3. Ga. degbhAga / 25 Page #115 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtupUrva vAyavardhavRttam / pUrve vAyumaNDalasvabhAvena vRttamarddhacandrAkAram, dakSiNe agnimaNDalasvabhAvena trikoNam, uttare ambumaNDalasvabhAvena vRttam, arddhacandrAkAram, pazcime pRthivImaNDalasvabhAvena caturasraM tri(abdhi)koNamiti / madhye meruH sUrya (zUnya) maNDalasvabhAvena bindvAkAro varakulizamayo madhyato maNDalAnAmiti / pUrva' dakSiNa5 pazcimottarANAM madhye meruriti / zailA nAgA grahA dig bhavati bhuvitalaM yojanAnAM sahasramiti / eSAM caturNA maNDalAnAM yojanamAnaM yathAsaMkhyaM bhuvitalaM zailA iti saptasahasram, nAgA ityaSTasahasram, grahA iti navasahasram, digiti dazasahasrayojanamAnaM caturtIpANAM yathAkrameNeti / i[ha] yadatra(rddha)pUrvavRttaM pazcimaM caturasram, tat sva zarIrasvabhAvena pUrvAparaM vAyupRthivIsvabhAvaM 10 vAmadakSiNaM zarIre toyAgnisvabhAvamiti / atazcaturmaNDalAkAreNa caturdIpANAM lakSaNamiti / idAnIM mervAdInAM vistAramAnamucyatemerovistAramUrkha kSititalanilaye yojanAnAM sahasraM / paJcAzat SoDazekaM pravarabhuvitale cakravADasya samyak / 15 Urne zRGgAni paJca kSititalanilaye sanadikcakravArDa . tadbAhya dvIpazailAsva(stva)pi jalanidhayaH sargadigvahni vAyU(yuH) // 18 // merovistAramUvaM pUrvAparamuttaradakSiNabhAgaM yAvat paJcAzatsahasra kSititalanilaye vistAraH, SoDazasahasrameka sahasra4 cakravADasya samyagAyAmaH / Urve zRDAni 20 paJca kSititalanilaye nimagnAni, sarvadikcakravADaJca / tadbAhye dvIpazailA iti / tasya cakravADasya bAhye catuHzRGgAbhyantare randhrasthAne SaT dvi(dvI)pAni, SaT samudrAH, SaT parvatAH; teSu himAdriH sazRGga iti saptamaM jambUdvIpam, tasya bAhye kSArodadhivalayam, sarvato vahnivalayaM vAyuvalayamiti / sarvaikaikaM sahasraM SaDapi jaladhayazcandracandrekahInA 25 dvIpAnyevaM sahasraM vala(ra)kulagirayaH paJcaviMzat (ti)sahasram / jambUdvIpaM vizAlaM lavaNajalanidheraddhalakSaM pramANaM tadvad vahnazca vAyostribhuvanadharaNasyAntimasya pramANam / / 19 / / [47a] sarvaikaikaM sahasra SaDapi jaladhayaH cndrcndrkhiinaaH| ekAdhikazatenonaM sahasraM pratyekasamudro bhvtiityrthH| dvIpAnyevaM SaT varakulagirayaH / SaDevam / eSAmaSTAdazAnAM 30 tulyamAnaM dvIpasamudrazailAnAm / tadeva sUkSmatvena SoDazasahasrebhyo'STAdazabhAgalabdhaM sphuTaM 1. ka. pUrve / 2. ka. pustake nAsti / 6-4. kha, pustake 'ekasahasra' iti nAsti / Page #116 -------------------------------------------------------------------------- ________________ paTale ] lokadhAtumAnasaMgrahoddezaH bhvti| candracandrekahInamiti sthUlamAnaM saMkSepata uktm| atra merormadhye brahmasthAnAdadhobhAge sarvadikSa yojanASTasahasraM cakravADasyaikaM bhavati, navasahasrayojanAnAM bAhye SoDazasahasrayojanAnAM yAvat SaTvIpAdayaH sthitaaH| ato'STAdazabhAgalabdhaM SoDazasahasrebhyo mAnaM sphuTaM bhavatIti / tadbAhya paJcaviMzat (ti)sahasra jambUdvIpaM vizAlaM valayAkAraM meroraSTadikSu; tadbAhye lavaNajalanidheraddhalakSaM pramANaM bhavati sarvadikSu / tadvadagnivalayasya vAyuvalayasya tribhuvanadharaNasyAntimasya pramANamiti / evaM merorbrahmasthAnAt sarvadikSu dvi-dvilakSaM yojanamAnaM bhavati; zarIre uroraddhaM pRthvIvalayam; bAhurudakavalayamupabAhuragnivalayaM maNibandhAt karAntaM vAyuvalayam / evaM lokadhAtumAnamiti / idAnIM kAlacakradevanAgapIThopapIThAdInAM' sthAnamucyate brahmANDe kAlacakramityAdinA 10 brahmANDe kAlacakra jinavarasahitaM saMstutaM devavRndaimerau gIrvANacakra tvavanitalagataM paJcavarNaM hyahInAm / zrImeroH sarvadikSu kSitivalayagataM sarvapIThopapIThaM kSetra chandohamelApakacitibhuvanaM vahnivAyvantasImnaH // 20 // brahmANDe bAhye zarIre, uSNISamaNau kAlacakraH tameva saMstutaM jinavarasahitaM 15 sarvabuddhaH sahitaM samAjamekalolIbhUtaM devavRndairbodhisattvaibrahmAdibhiH saMstutamiti / merau gIrvANacakraM brahmAdInAmiti / avanitalagataM paJcavarNa [47b] hyahInAM cakramiti / zrImeroH sarvavikSu kSitivalayagataM sarvapoThopapoThamiti / poThaM caturdikSu vAyvagnyudakapRthvIsvabhAvenAvasthitaM pUrvavideham, laghujambUdvIpam, uttarakuruH, aparagodAnIyamiti / upapIThaM tatsvabhAvena caturdikSu, AgneyanaiRtyaIzAnavAyavyadikSu / evaM kSetropakSetraM samu- 20 draaddhi(ddhe)| chandohopachandohaM samudrasyAparA? / melApakopamelApakamagnivalayA? / vezmopavezmamagneraparArddha / zmazAnopazmazAnaM vaayuvlyaa| aSTau mahAzmazAnAni vAyuvalayAnte / evaM pIThAdayo dvAdazabhUmayo veditavyA iti / zarIre ca dvAdazabhUmayo hastapAdayodizasandhaya iti / idAnIM dikpAlasthAnamucyatepUrva zakro'gniragnau yamadanuvaruNA yAmyadaityApareSu vAyuryakSo harazcAniladhanadahareSUrva bhAge tvadhazca / brahmA viSNuH samastAH parijanasahitAH svasvadigrakSapAlA stanmadhye kAlacakro jinavarajanako'nAhato vajrakAyaH // 21 // . pUrve zakra iti pUrve zako mero ni, pUrve dizi zakraH / agnAvagniH / yamo 30 yAmye, danurdaitye, varuNo'pare, vAyuranile, yakSo dhanade, haro hare, UrzvabhAge brahmA, adho 1. ka.0pIThAnAM / 2. ka. kha. Ga. caturvidikSu / 25 Page #117 -------------------------------------------------------------------------- ________________ 74 lokadhAtu 70 vimalaprabhAyAM viSNuH / ete zakrAdayaH samastAH parijanasahitAH svasvadigrakSapAlA iti / teSAM madhye kAlacakro jinAnAM janako'nAhato vanakAyo dikpAlAnAM prabhurityarthaH / [48a] idAnIM mahAcakravattibhramaNaM dvAdazabhUmikhaNDeSUcyate meroH' pRSTheSvityAdi meroH pRSTheSu dikSu bhramati bhuvitale durjayo dAnavAnAM yasmin dharmo vinaSTo vahati kaliyugaM tatra tatra prayAti / hatvA mlecchAMzca yuddhe vicarati purataH sthApayitvA svadharme kRttretAdvAparaM vai kaliyugamaparaM vartate kAlayogAt // 22 // meroH pRSTheSu vikSu bhramati bhuvitale durjayo dAnavAnAM mlecchAnAM yasmin 10 bhUkhaNDe tathAgatadharmo vinaSTasteSAM viparyAsadharmo vartate, tasmin bhUmitale bhramatiM cakrI kaliyuge sa evAdharmapravRttiH, kaliyugaM vahatItyarthaH / tadevAdharmAtmakaM kaliyugam / yatra yatra mlecchadharma vahati khaNDe, tatra tatraiva khaNDaM prakarSeNa yAti prayAtIti / hatvA' mlecchAMzcakArAd dAnavAdIMzca yuddha vicarati purataH sthApayitvA svadharme; tAn mlecchAdIn kRttretAdvAparaM vai kaliyugamaparaM vartate kAlayogAt / atra yugaM kRdayugAdikamaparaM mahAkRyugAdikaM na bhavatItyarthaH / etad yugaM kAlayogAd vartate / kAlo dvAdazarAzicakram , tasya yogAt kAlayogAd vartate catuHsandhyAbhedeneti / yasmin khaNDe sa cakrI pravizati balavAn kRyugaM tatra yAti tretA pRSThe ca rAjJaH kalirapi purato dvAparaJca dvimadhye / viMzatyekaM sahasraM rasazatasahitaM varSamAnaM yugAnAm ekaikasya pramANaM yugazaraguNitaM mAnavAbde zataM yat // 23 // yasmin khaNDe sa cakrI pravizati balavAn kRdayugaM tatra yAti; kRyugaM nAma samyaksambuddhadharma yAtItyarthaH / tretA pRSThe ca rAjJastretA pRSThe rAjJo bhavati, dharmasyaikapAdAbhAvaH kRdante tretAnte dvipAdAbhAvaH; kalirapi purato rAjJo dharmasya catuHpAdAbhAvaH kalpAnte / dvAparaM ca dvimadhye iti / kalitretayormadhye dvAparaM dharmasya tripAdAbhAva iti / vizatyekaM sahasra rasazatasahitam / rasa iti SaTpaTzatAdhikaikaviMzatsahasraM varSamAna yugAnAM caturNAM mAnaM tad bhavati / ekaikasya pramANaM [48b] yugazaraguNitamiti / yuga iti catvAraH, zara iti paJca, taiH catuHpaJcAzadbhirguNitaM yugazaraguNitamiti / mAnavAbde zataM yaditi / varSazataM guNitaM catuHzatAdhikaM sahasrapaJcakaM bhavati, pratyekayugamAnaM tulyamiti / 1-2. kha. pustake nAsti / 3. ka. pastake 'tatra' iti adhikaH / 4. kha. havinIta / Page #118 -------------------------------------------------------------------------- ________________ paTale ] lokadhAtumAnasaMgrahoddezaH idAnIM manuSyatanujAdInAM svasvazvAsamAnamucyate sUkSmocchvAsaghranADIdinayugasahasrakaikaviMzacchataizca SabhirmAnaM krameNa tvaNutanujanRNAM bhUtadevAsurANAm / zaktebha dinaikaM vahati bhuvitale zaktimAnaM yugAnAM khaNDe khaNDe ca cakrI vrajati zivapadaM dvAdazArkA dinake // 24 // 5 sUkSmocchvAsetyAdi / sUkSma iti manuSyazvAsaniHzvAsasya ekasya SaTzatAdhikaekaviMzatasahasrabhatasya ekAMzaH sUkSmazvAsaH, tena zvAsaSaTkena tanujAdInA kAma dInAmekaM pANI(Ni)palam, SaSTibhiH pANipalaiH ghaTIghaTIbhiH SaSTibhidinamiti / dinaM nAma tanujAdInAM SaTzatAdhika-ekaviMzatsahasrazvAsaniHzvAsasaMkhyA, tairucchvAsairgatairnarANAM svadinaM bhUtapretAnAM dhrubhiH svadinaM dhruriti / manuSyazvAsasya triMzadguNaH zvAsaH kRSNa- 10 pakSo divA, zuklapakSo rAtriH; pretAnAM pitRRNAM svadinamiti / nADIbhirmanuSyANAM SaSTayuttaratrizatazvAso devAnAmekazvAsaH / dirnAmati manuSyANAM SaTzatAdhika-ekaviMzatsahasrazvAsAH, asuraannaamekshvaasH| dhruriti manuSyANAM vrssH| zakterekazvAsaH shktirityknisstthjaatiH| yuga iti manuSyANAM SaTzatAdhika-ekaviMzatsahasravarSapiNDitaM bhrturekshvaasH| bharturiti naivasaMjJAyatanopagajAteriti / sUkSmocchvAsadhrunADodina[5]yugasahasraka-[49a] vizacchatezca SaDbhirmAnaM krameNa tvaNutanujanRNAM bhUtadevAsurANAM zakterbhartudikam / evaM pUrvoktakrameNa eSAM tanujAdInAM svakIyasvakIyazvAsaiH SaTzatAdhika-ekaviMzatsahasradinaM bhavati / ___eSu mAneSu zaktimAnamakaniSThadevamAnaM vahati bhuvitale cakriNo yugAnAM zaktimAnamiti / khaNDe khaNDe ca cakrI vrajati zivapadam / pratyekakhaNDe buddhadharmaM pravattayitvA 20 vrajati mahAsukhapadaM mahAsukhasthAnamiti / dvAdazArkA dinaike / evaM pratyekaikakhaNDe pratyekaikacakravartI dharmapravartakaH / ekadine dvAdaza cakravattino bhavanti ; aSTAdazASTAdazazataiH zaktizvAsaiH manuSyANAM varSerekaiko vrajati / evaM dvAdazArkA dharmadivAkarAH puNyajJAnamArgapravartakA iti / bAhye varSeNa dvAdazarAzibhedena dvAdazArkA vrajantIti / idAnI sUkSmAdonAM zvAsabhedena pratyekadine kAlabheda ucyatepakSA mAsAH samastA RtuyugasamayA agnikAlo'yane dve varSa rAjan samastaM tvanudinaghaTikAlagnapANIpalAni / etAnyevaM vrajanti tvanutanujanRNAM bhUmidevAsurANAM zaktebhartudinaike tribhuvananilaye dehamadhye tathaiva // 25 / / pakSA ityAdi / iha pratyekadine tanujAdInAM caturviMzatiH pkssaaH| mAsAH samastA 30 iti dvAdaza mAsAH / RtavaH SaT / yugsmyaashctvaarH| agnikAla iti trayaH kaalaaH| ayanau (ne) dvau (dve) varSa rAjana samastamiti etata sarva varSabhedena jJAtavyam / tathA anudinaM SaSTayuttaratrizatadinaM ghaTikAlagnapANI(Ni)palAni; viMzatyuttaratrizatA Page #119 -------------------------------------------------------------------------- ________________ vimalaprabhAyoM [ lokadhAtudhikacatvArisahasrANi lagnAni, ghaTikA SaTzatAdhikaikaviMzatsahasrasaM[49b]khyAH, pANI(Ni)palAni SaNNavatisahasrAdhikadvAdazalakSANIti / etAnyevaM vrajanti pratyekadine tanujAdInAmetAni varSAGgAni zvAsabhedena vrajanti / tatraikapakSo navazataiH shvaasaivjnti(ti)| caturviMzatipakSaidinaM varSaM vrajati / aSTAdazazata5 zvAsairmAso dvAdazamAsaidinaM varSa vrajati / SaTtriMzadbhiH zvAsazataiH RtuH, SaTRtubhirdinaM varSa vrajati / catuHpaJcAzatzvAsazatairyugaM vrajati / caturyugaidinaM varSa vrajati / dvAsaptatizvAsazatairekakAlo vrajati / trikAlaidinaM varSaM vrajati / aSTazatAdhikadazasahasraH zvAsai. rayanaM vrajati / ayanAbhyAM dinaM varSaM vrajati / evaM SoDazazatAdhikaviMzatisahasrazvAsaiH svasvamAnaiH pratyekadinaM varSa vrajati tanujAdInAmiti / evaM SaSTizvAsairahorAtraM vrajati / 10 SaSTayuttaratrizatAhorAtraidinaM varSa vrajati / paJcazvAsairlagnaM vrajati / viMzatyadhikatricatvA riMzatlagnazataidinaM varSa vrajati / ekazvAso ghaTikAM vrajati / ekazvAsasya SaSTi saMkhyA pANI(Ni)palaM vrajati / zvAsasya SaSTayuttaratrizatAMzaH zvAso vrajati / 2[zvAsasya SoDazazatAdhikaikaviMzatsahasrAMzaH zvAso vrjti]| ekaviMzatsahasraSaTzatAdhika ghaTikAbhirdinaM varSa bhavati / SaNNavatisahasrAdhikadvAdazalakSapANI(Ni)palaidinaM varSa 15 vrajati / SaTsaptatisahasrAdhikasaptasaptatilakSazvAsaidinaM varSa vrajati / evaM SaTsaptatilakSAdhikasaptasaptatikoTizvAsaidinazataM (varSazataM ) vrajati / ___ asau karmavazAt paramAyurUnamadhiko ( - ) bhavati / svasvamAnairyoginAM yogabalena tapasvinAM samAdhibalenAdhiko bhavati / ekazvAso ghaTikAM vrajati / pApasattvAnAM pApabalena hIno bhavati / asya paramAgamayuktyA niyamo nAsti; kintu vedeSUktam20 "zatAyurvaipuruSaH zatendriyaH" (ai0 brA0 2 / 17 / 4 / 19) iti / atra prapaJcavacanamidam manuSyANAM varSazataM paramAyuriti, kRdyuge narANAmAyurvRddhivazAditi / atra nItArthena pratidinaM prativarSa puruSazabdenocyate; dinazatena varSazatenAdhyAtmani bAhya / punarevAnyazvAsacakravarttanataH "zatAyurvai puruSaH zatendriyaH" iti / evaM dvizatadinaizcaturyugA[50a)ni vrajantyAdhyAtmani; viMzatsahasrAdhikatricatvAriMzallakSaiH zvAsairbAhye varSeriti / evamubhayacakraparivartanenobhayapuruSayorAyurmAsadvayameka Rturiti vAmadakSiNe dazamaNDalAni / prANapravAho maNDalamekaM dvaatriNshtshsraadhikcturvrsslkssH| evaM paJcamaNDalaiH sarvagrahAH svasvajanmasthAne zUnye vizati(nti) / tataH punarevAnyacaraNapravRttyA aparapuruSo madhyamAyA vinirgata iti vakSyamANe vaktavyamiti / zrIparamAdibuddhoddhRtazrIkAlacakratantrarAje dvAdazasAhasrike vimalaprabhATIkAyAM lokadhAtumAnasaMgrahoddezo'STamaH // 8 // T271 1. ka. SaT / 2-3. kha. Ga pustakayoH koSThake'yamadhikaH aMzo likhitH| ayamaMzo bho. pustake'pi nAsti / 4. atra bho. pustake 'Lo brGyar (varSazataM)' iti adhikaH pAThaH / 5-6. aitareyabrAhmaNe evamAgatam-"zatAyurve puruSaH zatavIryaH ...." / . Page #120 -------------------------------------------------------------------------- ________________ paTale ] jyotinividhimahoddezaH 77 (9) jyotinividhimahoddezaH idAnIM sambhalaviSaye maJjuzriya utpAdanaM mlecchadharmotpAdAt jyotiSasiddhAntavinAzaH laghukaraNapravRttiH tathAgatavyAkaraNamAdyAndAdityAdinA vitanomIti AdyAbdAt SaTzatAbdaiH prakaTa (Te) yazanRpaH sambhalAkhye bhaviSyat tasmAnnAgaiH zatAbdaiH khalu makhaviSaye mlecchadharmapravRttiH / tasmin kAle dharaNyAM sphuTalaghukaraNaM mAnavarveditavyaM siddhAntAnAM vinAzaH sakalabhuvitale kAlayoge'bhaviSyat // 26 // AdyAbdAt SaTzatAbdaiH prakaTa(Te) yazanapaH sambhalAkhye bhaviSyaditi / Adyeti dharmadezanAvarSa tathAgatasya; tasmAd varSAt ' SaTzatAbdaiH zItAnadyuttare sambhalanAmni viSaye; yaza ityAgamapAThaH; mahAyazA maJjuzrIH prakaTo bhaviSyati, nirmANakAyagrahaNaM krissytiityrthH| 10 tasmAnAgaiH zatAbdairiti / tasmAt yazaso nirvRtAt | nAgairityaSTavarSazataiH / khalviti nizcitam, makhaviSaye mlecchadharmapravRttirbhaviSyati / zotAdakSiNe makhaviSaye koTigrAmavibhUSite mlecchAnAM tAyi(jikA)nAmasuradharmapravRttirbhaviSyati / tasmin mlecchAle dharaNyAM sphuTa(Ta) laghukaraNaM mAnavairveditavyam / siddhAntAnAM vinAza iti / siddhAnta(nto) brahma sauraM yama(va)nakaM romakamiti, eSAM caturNAM vinAzaM 15 siddhAntAnAM vinAzaH / sakalabhuvitala iti / sakala iti yatra tIthikasiddhAntA vartante'; tatra sakalaM bhuvitalaM zItAdakSiNam, tasmin bhuvitale; na sambhalAdiviSayeSu bauddhasiddhAntasya vinAza iti / kAlayoge bhvissyditi| kAla: mlecchadharmaH, tena siddhAntAnAM yogaH kAlayogaH, tasmAt kAlayogAd bhaviSyati'; kAlayoga iti paJcamyarthe sptmii| ataH siddhAntavinAzAllaghukaraNaM sphUTamiti mAtamodakavacanam, tIthikAnAM paramArthato 20 na sphuTaM laghukaraNAdikam / kutaH ? siddhAntAnAM vinAza iti kaTAkSavacanAt / yadi karaNAdikaM sphuTam, tadA siddhAntAnAM vinAzAbhAvaH karaNe'pi grahasiddhitaH / na ca" karaNAntare sUryazuddhirdRzyate uttarAyaNadine chAyayA priikssmaannyaa| uttarAyaNe chAyAzuddhyA vinA sUryabhogo'zuddhaH, suurybhogaadshuddhaaccndrbhogo'shuddhH| evaM maGgalAdayo'pi sUrye zodhitAH santaH sUryabhogAzuddhatvAt teSAmapi bhogo'zuddha eva / grahabhogAzuddhatvAjjAtakA- 2 dInAM grahaphalaM nirarthakaM tIthikAnAmiti / iha siddhAnte grahANAM zuddhakSepakAH strIbAlasAdhyAstairgrahAH kSipraM prajJAyante bAlajanAdibhiH, tena IrSyA kalau jAtA duSTatIthikAnAm; yadi sarve strIbAlAdayo grahasaMcAraM jJAsyanti, tadA'smAkaM ko gauravaM kariSyati ? tasmAt 1. ka. varSAtra / 2-3. atra bhoTAnuvAde catvAraH siddhAntAH 'brahmadevavAdinaH, sUryadevavAdinaH, acelakAH (zaivAH), rAhudevavAdinaH' iti likhitam-gCer Bu Pa Dan sGra Can | 4. ka. nivartante, bho. vartate (Sugs Pa) / 5. ka. bhaviSyataH bho, hByun Bar hGur Ro (bhvissyti)| 6-7. ka. nava / 8. ka. evaM / Page #121 -------------------------------------------------------------------------- ________________ 78 vimalaprabhAyAM [lokadhAtusiddhAntamapahRtya tantrakaraNAdikaM kurmaH', ityAlocya siddhAntAni(ntAH) guptakRtAni(kRtAH), tantrakaraNAdikaM prakaTitam / tantre'nekAhargaNarAziH, karaNe'pi mandazIghraM karmacatuSTayaM(iti) prapaJca (:) kRtam (kRtaH), yena bAlajanAviSamaM dRSTvA dUraM palAyanti, jyotiSa(Sa) nAma na karvanti / evaM kAlavazAta karaNe dhravakaMna sphaTama, asphaTatvAta saryabhogo'zaddhaH, sarya5 bhogAzuddhi[51a]taH sarvagrahabhogo'zuddho'bhUditi / iha pareSAmajJAnahetoryat karaNAdikaM racitaM duSTatothikaistadeva kAlavazAt teSAmaparijJAnaM jAtaM parApakArata iti / ataH parApakAraH sarvatra viruddha iti / iha grahANAM pratidinabhogakSepakA vakSyamANe vaktavyA iti / idAnIM laghukaraNaM tAvaducyate vahnau khe'bdhau vimizraM prabhavamukhagataM mlecchavarSa prasiddham 10 UnaM mlecchendravarSa karaphaNizazinA zeSamahitaM ca / mizraM caitrAdimAseradharayugahataM khAgnicandravibhaktaM labdhaM mUni praviSTa bhavati narapate mAsapiNDa vizuddham // 27 // vaha nau khe'bdhau vimizramiti / iha dhruvako'nityastantrarAje SaSTisaMvatsarAnte punadhuMvakaraNAditi / iha tathAgatakAlAt SaDvarSazataimaJjuzrIkAlaH karaNe dhruvH| tasmA15 daSTazatavarSeH mlecchakAlaH; tasmAt mlecchakAlAt dvayazotyadhikazatena hono ajakalko kAlo yenAjena laghukaraNaM vizodhitam / sa eva kAlaH karaNe dhruvakaM bhavati mlecchavarSAditi / prabhavamukhagatamiti / prabhavo mukhamAdiryeSAM SaSTisaMvatsarANAM te prabhavamukhAH, teSu pratyekavartamAnavarSasya pUrvavarSa prabhavamukhagatamiti / tanmitraM zyadhikacatuHzatavarSa rAzI mlecchavarSa prasiddhaM bhavati / ekavarSamAdiM kRtvA yAvat SaSTivarSa tAvad vimizraM prabhavamukhagataM 20 bhavati iti / tadeva varSa sarvakaraNAntare prasiddhaM bhavatItyAdityAdivAravat / tena vimizritaM yadhikacatuHzatavarSarAzAviti / mlecchavarSa prasiddhaM mleccho madhumatI rahmaNA(rahamAnA)vatAro mlecchadharmadezako mlecchAnAM tAyi(ji)nAM (tAjikAnAM) guruH svAmI / UnaM mlecchendravarSa karapha[51b]NizazinA dvaya zItyadhikazatenonam, karaphaNizazinonamiti, sambhalaviSaye ajakalkIkAlavarSam, tadeva laghukaraNe varSapiNDamiti / 25 zeSamahitaM ca / tadeva varSapiNDa dvayazItyadhikazatenonAvazeSaM mAsapiNDanimittamarkAhataM dvAdazaguNitaM mAsapiNDaM bhavati / mithaM caitrAdimAsairiti / tadeva mAsapiNDaM caitrAdivartamAnamAsaimizraM bhavati varttamAnamAsArthamiti / adharayugahatamiti / tadeva mAsapiNDamadha upari rAzau adho sazau mAsapiNDaM kRtvA adhikamAsagrahaNArthaM yugahataM caturguNitaM bhvti| khaagnicndrvibhktmiti| 30 atra saryasya dvAtriMzatasAddhamAsairadhikamAso'mAvasyAM(syAyAM) saMkramaNAbhAvAt / tena bhogo na syAt, tasmAt rAzi[3]caturguNitA bhAgarAzirbhavati / bhAgarAzezcaturguNite sati T272 'nimittAbhAve naimittakasyAbhAva' iti nyAyAt vibhajya rAzizcaturguNI bhavati / tasmAd 1. ka. kurmyaH / 2. ka. dhruvacaragAditi / 3. Ga. yenAjina / 4. i. rakSaNAvatAro / Page #122 -------------------------------------------------------------------------- ________________ paTale ] jyotirjJAnavidhimahoddezaH vibhajya rAzerbhAgarAzinA labdhaM phalaM bhavati / labdhaM mUni praviSTam / tadeva labdhamadhikamAsapiNDaM mUni mAsapiNDarAzau praviSTaM bhavati narapate mAsapiNDaM vizuddhaM vartamAnamAse triMzatithigaNitArthamiti / idAnIM mAsadhruvakamucyatemAsAstristhAnabhUtA(:) karazikhiguNitA madhyarAzau sthitA ye mUle SaDbhAgalabdhaM bhavati ca tadRNaM madhyame zodhanIyam / Uo'dho netratriMzat prakaTayati dhanaM mizritaM SaSTi bhAgelabdhaM mUni praviSTaM bhavati munivaraizcheditaH zeSavAraH // 28 // mAsAstristhAnabhUtAH karazikhiguNitA madhyarAzau sthitA ya iti / atra zuddhamAsAstristhAne kRtvA madhyarAzau ye mAsAH sthitAH te pratimAsavA te pratimAsavAraghaTikAtha karazikhi- 10 guNitA dvAtriMzadguNitA bhavanti / mUle SaDbhAgalabdhamiti / mUlarAzau SaDbhAgena labdhaM madhyame rAzau RNaM bhavati madhyarA[52a]zau, ataH zodhanIyam, RNatvAt / Uo'dho' netratriMzat prakaTayati dhanaM mizritam / idaM dhruvakaM maGgalAdikam astamanakaraNamAgatam, ata AdityAdyudayakaraNArthaM mUni rAzI vAradvayaM dhanaM bhavati; adho rAzau triMzatghaTikA dhanaM bhavati / ato mizramUdhio yathAsaMkhyaM netraJca triMzacca netratrizaditi, SaSTibhAga- 15 labdham, mUlaghaTikArAzau SaSTibhAgena labdhaM vArapiNDaM bhavati / avazeSaM ghaTikApiNDa vArabhoge bhavati, mUni praviSTam / tadeva SaSTyA bhAgena labdhaM vArapiNDaM mUni praviSTaM vArarAzau bhavati / munivaraiH saptabhiH chedito vibhaktaH san, zeSo vAra eva sa iti mAsadhruvake vAro mUrdhni sthAtavyaH, vArAdho ghaTikApiNDamiti / dvisthAne'ndumizraM hRtamRturaviNA bhUtamizraM samastaM deyaM tanmani rAzau prathamakarahate piNDamaSTadvibhaktam / tristhAmadhye hatezAstvadharanavaguNairbhAgalabdhaM dvimizram UnaM madhye ghaTobhirhatamapi tu dhanaM mUni rAzau dvihatvA // 29 // idAnIM vArapadAnyucyante dvisthAne'ndumizramiti / tadeva mAsapiNDamarkendumizraM dvAdazottarazatamizram / 25 arkenduriti karaNApekSA(kSayA) na siddhAntApekSayeti dvisthAne bhavati / hRtmRturvinnaa| adhomAsapiNDaM hRtaM SaDviMzatyadhikazatena labdhaM mUni rAzI dhanaM bhavati / pratimAsaM piNDadvayArtha mUni rAzau deyaM bhavati / prathamakarahate pazcAd deyaM bhavati / bhUtamidaM samastamiti / karaNApekSA(kSayA) RturaviNA bhAgalabdhaM(7) siddhAntam(H) / yataH SaDviMzatyadhikamAsazatena ekapiNDaM piNDasthAne'dhikaM bhavati, candracaraNavazAditi / piNDamaSTadvibha- 30 1. bho. sTera Hog (Uo'dho); ka. Urdoradho / 2. Ga. vArabhAge / Page #123 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuktamiti / aSTaviMzatibhirbhaktaM piNDaM bhavati; saptavArapadatvAdaSTaviMzatibhirbhAgaH syA[52b]t, tena bhAgena labdhaM pratimAsaM vArapadaM bhavati / vAraghaTikAdhaH RturaviNA bhAgalabdhAvazeSa(:) piNDAvayavaM(H) bhavati, piNDAdhaH sthApanIyami (i)ti / / idAnIM sUryanakSatra vakamucyate tristhAmadhye hatezA iti / te zuddhamAsA(:) tristhA(-ne) mUni-madhye adhasi (adho') bhavanti / madhye ye mAsAste IzairhatA ekAdazahatA iti karaNApekSA(kSayA) na siddhAntApekSe(kSaye)ti / adharanavaguNairbhAgalabdhaM dvimizramiti / adho rAzo navaguNai rekonacatvAriMzadbhirbhAgalabdhaM dvimizramiti karaNApekSayA kssepkH| UnaM madhye madhyarAzI hInaM RNamityarthaH / ghaTIbhirhatamapi tu ghnmiti| madhyarAzerghaTIbhiH SaSTibhirhataM labdhaM nakSatrapiNDaM mUni rAzau dhanaM bhavati / SaSTibhAgAvazeSA nakSatraghaTikA bhavanti / tadeva dhanaM mUni rAzi(zau) dvihatvA, yuktaM cakSaM prabhakto bhavati nRpa raveH zeSa RkSAdibhogaH vAre vAraM pradeyaM dviguNanRpaghaTI piNDake dve tvadhazca / dve carkhe rudranADyaH prakaTayati dhanaM sUryabhoge pradeyam etanmAsaM dhruvaM syAt kathitamapi punarmAsi mAsi pradeyam // 30 // yuktaM carpha prabhaktaM saptA(pta)viMzatibhiH prabhakto bhavati / nRpAmantraNam / raveH zeSa RkSAdibhogaH / atra mUni nakSatrapiNDamadho nakSatraghaTikApiNDamiti / punazzuddhAdapyazuddhamAsadhU vakaM bAlAnAM pratibodhanArtha racitam / vAre vAraM pradeyam, vArasthAne vAramekaM deyam / dvigunnnRpghttii| nRpa iti SoDaza; dviguNanRpaghaTI dvAtriMzad ghaTI ghaTikAsthAne dehA(yA); piNDake dve tvadhazceti ghaTikAdhaH piNDasthAne dve deye bhavataH / dve carkhe nakSatrasthAne / rudranADyo nksstrghttikaasthaane| rudra iti ekAdaza nADyaH deyA iti / dhanaM prakaTayati sUryabhoge pradeyaM nakSatrAdikam / tasmAt mAsadhra vakaM syAt; kathitamapi punarmAsi mAsi pradeyam / pratyekamAsi pradeyamiti mAsa vakaM ka[53a]raNApekSAvazena bhagavatA anAgatameva vyaakRtmiti| idAnIM mAsaLU va tithyAdigaNitamucyatedeyA heyAzca deyAH punarapi tithayo vAranADIpadeSu piNDe bhAge'bdhicandraH samaviSamagate deyaheyau padArthoM / zUnye zUnyaM vizuddhaM tridazazazipade paJca netrAyodik tithyAkhyaikAdaze'gnau dazajaladhipade viMzatizcaikahInA // 31 // deyA heyAzca deyAH punarapi tithayo vAranADIpadeSviti / iha pratimAsadhUvake zuklapratipadAdyakatithimArabhya yAvat triMzattamAmAvAsI tAvat tithayo deyA heyAH 1. U. adho| 2. kha. navaguNainavaguNe / 3. Ga. dhruvAt / . 30 Page #124 -------------------------------------------------------------------------- ________________ 10 paTale ] jyotirjJAnavidhimahoddezaH punardeyA iti vArasthAne deyAH pratidinavArArtham; ghaTikAsthAne heyAzcandrakalAyA ekaghaTIhAnitaH, punardeyAH piNDasthAne candrapadAnAM dhanaRNabhogaparizuddhita iti / piNDe bhAge'bdhicandraH samaviSamagate deyaheyau padArthAviti / piNDasthAne piNDAdabdhicandreNa' caturdazabhAgena samagatena padArtho dhanaM bhavati; viSamagatena RNaM padArtho bhavati / atra samabhAge dvAbhyAM gatazcabhirvAgata iti na gato'pi sama iti / viSamabhAge ekena gataH tribhi-5 gita iti / tadupari nAsti bhAgaH / saptapaJcAzadUrdhvaM triMzattithisahitAH saptA(pta)viMzatipiNDakA na bhavanti / atazcaturdazabhAgezcatvAro vibhaktA bhavantIti tena samaviSamabhAgena padArthA deyA heyA vA veditvyaaH| padArtho nAma candracA(vA)rapadAni caturdazasthAnedha Urce saptasaptapadavyAvRttyA anulomavilomAbhyAM pRthivyAdiguNabhedabhinnAni / te ca padArthA deyA heyA bhavanti / zUnye zUnyaM vizuddhamiti / caturdazabhAgAvazeSaM yadi zUnyaM tadA padArtho'pi zUnyaH, na deyo na heya iti nyAyaH krnnaa(nne)| tridazazazipade paJceti / trayodazame(ze) pade avazeSe duSTe ekapade vA paJcaghaTikA dhanaM vA RNaM vA bhavati / evaM netrArkayodi(53b)giti dvipade adhike'vazeSe dvAdaze vA dazaghaTikA deyA bhavanti, candrakalAvRddhihAnivazAditi / tithyAkhya iti paJcadaza; ekAdaze agnAviti tRtIye bhavanti / dazapavajaladhIti 15 caturthe pade bhAgAvazeSe dRSTa viMzatizcaikahonA bhavanti / dvAviMzata(ti)paJcarandhra Rtuvasuni jinAH saptame paJcaviMzat (tiH) tasminnarkaprabhedaiH prakaTitaravikA deyaheyA bhavanti / bhUtAbhUteSu vedAH zikhikarazazinaH pUrvabhAge'pare ca piNDe bhAge'bdhicandraH samaviSamagate deyaheyAzca vArAH // 32 // 20 1273 . dvAviMzat(ti)paJcame randhra iti navame bhavanti / Rturiti SaT(D)vasunItyaSTame pade jinAMzcaturviMzatirbhavanti / saptame pade bhAgAvazeSe dRSTe paJcaviMzat ghaTikA same deyA viSame heyA bhavanti / tasminnarkaprabhedaiH pakaTitaravikA deyaheyA bhavanti / tasmin tithibhoge'rkaprabhedena sUryapadAni bhavanti; sUryasya RNaM tasmin RNam, sUryasya dhanaM tasminneva dhanamiti suuryprmedH| 25 atra candrapadAni bhUtAbhUteSu vedAH zikhikarazazinaH pUrvabhAge'pare ceti / bhUtA iti paJca, punabhUteti tataH adhaH paJca, iSuriti tato'dhaH paJca, vedA iti tato'dhazcatvAri, zikhIti tato'dhaH trayaH; kara iti tato'dho dve, zazina iti tato'dha ekapadam / evaM saptasthAneSu padAni / tato'parasaptasthAneSu vilomena ekAdinA caturdazasthAne paJca padAni yAvat / evaM candrapadAnAM nyAso bhavati caturdazasthAneSviti / 1. U. piNDAdardhavakvendreNa / 2. Ga. pustake nAsti / 3. bho. Cig La Sogs Pa (ekAdinA); ka. ekodinA; Ga. ekadinAt / 30 Page #125 -------------------------------------------------------------------------- ________________ 15 vimalaprabhAyAM [lokadhAtupiNDe bhAge'bdhicandraH samaviSamagate deyaheyAzca vArA iti / atrApi caturdazabhAgAvazeSe dRSTe samagate vArAH paJcAdayo deyAH, viSamagate heyA [54a] iti / caturdazabhAgAvazeSe eke daSTe paJca ghaTikA grAhyA; dvitIye dvitIyasthAnasthaiH saha daza; tRtIye tRtIyasthAnasthaiH saha paJcA(ca) daza ; caturthe caturthasthAnasthaizcatubhiH saha eko'naviMzatiH; paJcame paJcamasthAnasthaistribhiH saha dvAviMzat; SaSThe SaSThasthAnasthAbhyAM dvAbhyAM saha caturviMzatiH; saptame saptamasthAnasthenaikena saha pnycviNshtiH| tatazcandracaraNavRddhinivartate / aSTame dRSTe sati aSTapadAni pUrvasaptapadaiH sahitAni / tyaktvA parANi SaTpadAnyabhuktAnyekapiNDaM kRtvA caturviMzatighaTikA deyA heyA vA bhavanti / navame paJcapadAnAM dvAviMzad ghaTikA; dazame catuSpadAnAmekonaviMzatiH; ekAdaze tripadAnAM paJca'; dvAdaze dvipadAnAM 10 daza; trayodaze ekapadasya paJca; caturdazame (ze) zUnyamiti siddhaantnishcyH| . saccAreNAvazeSaM hatamRturaviNA bhAgalabdhaM ca tadvat tatraivArkaprabhedai ravipadaghaTikA deyaheyA bhavanti / vedaistithyAhataM yat sphuTamapi tu dhanaM tat tribhAgena mizram RtvRkSaM satripAdaM tvRNamapi tu raveH zodhayed bhuktimadhye // 33 // ___ saccAreNAvazeSaM hatamRturaviNA bhAgalabdhaM ca tadvaditi / atra saJcAra iti piNDAdha(:)sthitAnAM piNDAvayavAnAm , RturaviNA bhAgalabdhAvazeSANAmiti / saccArapiNDe caturbhAgAvazeSaM cArapadaM yat tadupari saccArapadaM piNDAvayavAnAM zatapadaM bhavati / tatra grahaH praviSTaH / tasmAt tad grAhyaM deyaheyArtham / tena padenAvazeSa(1) piNDAvayavaM() hataM (1), tataH SaTviMzatyadhikazatena bhAgalabdhaM ca tadvad deyam / sarvaM yathA pUrvacaraNa20 ghaTikApiNDaM tadvaditi / tatraiva cAkaMprabhedaiH pUrvavad ravikA deyA heyA vA bhavantIti siddhaantH| idAnIM pratidinasUryabhoga ucyate vedaistithyAhataM yat sphuTamapi tu dhanaM tat tri[54b] bhAgena mizramiti / vedaizcaturbhistithi(bhi)zcAhataM guNitaM vedasthyiAhataM sphuTaM dhanaM bhavati / sUryasya ghaTikAsthAne 25 tasyA guNitaM tithyAstribhAgena mizraM dhanaM ghaTikAsthAne deyamiti / RtvRkSaM satripAdaM tvRNamapi tu raveH zodhayed bhuktimadhye iti / iha ravikApadavizuddhayarthaM sUryasya janmarAziH zoghanIyaH, yena sUryasya pratyahaM vAraghaTIpANI(Ni)palAdibhogo jJAyate, anyathA karaNe zaddhirnAsti pratyahaM saryasyeti / ato'zvinyAdinakSatrabhogAta SaTanakSatraM satripAdamiti paJcacatvAriMzad ghaTikA iti meSAdirAzivayaM zodhitaM bhavati / karkaTe janmarAzirbhavati, 30 sUryasya caraNazuddhita iti / ata RtvRkSaM satripAdaM tvRNamapi tu raveH zodhayed 1. kha. pnycdsh| 2. ka. caturdaza; bho. Cha Sas i (cturbhaag)| 3. Ga. guruH / Page #126 -------------------------------------------------------------------------- ________________ paTale ] jyotirjJAnavidhimahoddezaH 83 bhaktimadhye / bhuktinakSatrAdibhogaH, tasmin bhuktimadhye nakSatrasthAne nakSatraM zodhayed, ghaTikAsthAne ghaTikAM zodhayediti / ziSTaM kArya yathAre rasayugazazino mandakArye padAni hatvA bhogena nADIH zaraguNazazibhirbhAgalabdhaM sabhogam / deyaM heyaM ca sUrye tvayanagativazAnnAnyathA zuddhirasti 5 sUrye kAlo raso'hizca daza haraharA rudradignAgaSaT ca // 34 // sUryabhogaM pRthakkRtvA ziSTaM kArya yathAre' iti / atra parizeSa kArya yathA maGgalasya tathA sUryasyApi jJAtavyam, kintu maGgalasya cArapadAni bhinnAni / sUryasya rasayugazazino mandakArye padAni / rasaM iti SaT , yuga iti catvAri, tato'dhaH zazina iti, tato'dha eka iti / rAzitraye pUrvArddha aparA? vilomena caturtharAzAvekaH, paJcamarAzau 10 catvAri, SaSTharAzau SaDetad rAzikarma mandakAryamiti / asmin mandakArye etAni SaTpadAni SaTsu karkaTAdiSu rAziSu bhavanti / apara maGgalaM[55a] vaktavyamiti / hatvA bhogena nADIH zaraguNazazibhirbhAgalabdhaM sabhogam, deyaM heyaM ca sUrye tvayanagativazAt nAnyathA zuddhirastIti idaM vacanaM niyamArthama, yathA maGale cArabhogena itvA nADIstataH zaragaNazazibhiriti 15 ekarAzighaTikApiNDaM paJcatriMzadadhikazataM tena bhAgena labdham ; ghaTikApiNDaM ghaTikA sthAne dhanaM bhavati, ayanagativazAda RNaM ca bhavati / ' makarAdau dhanaM karkaTAdau RNaM . bhavatIti ayanagativazAt pratyahaM zuddhirnAnyathA karaNoktavidhineti / _ atra karaNoktavidhirucyate . sUrye kAlo rasa iti karkaTe RNaM prathamapakSe kAla iti tisro ghaTikAH / rasa 20 iti SaT dvitIye krkttpksse| evaM siMhe ahizcetyaSTa daza (ca) iti / tathA kanyAyAM hara ekAdaza, punarhara ekAdaza, tatastulAyAM rudra ekAdaza, digiti daza, ityevaM vRzcike nAga ityaSTa SaT ca // 34 // vahniH khaJcAyanAnte bhavati dhananRNAM(mRNaM) cottare dakSiNe ca SaNmAsaM pakSabhedaizcarati dinakaro mAsasaMkrAntibhedAt / datvA sUrye tithIMzcApyadhararasahatA vArabhogena mizrA UnIbhUtAH zazAGko bhavati narapate mizrasUryenduyogaH / / 35 // - 25 1. ka. kha. kArAM; Ga. kaarN| 2. U. yathA apre| 3. mnggle| 4. U. bhogena / 5. Ga. vaa| 6. mUlasya bhoTapAThAnurodhena 'dhanamRNam' ityeva pATha:-Nor Dan Bu Lon | 7. ka. ssnnmaasaiH| Page #127 -------------------------------------------------------------------------- ________________ 4 vimalaprabhAyAM lokadhAtutato dhanuSi vahniriti tisraH, khamiti zUnyamayanAnte / evaM makarAdau dhanamiti karaNe, na siddhAnte abhiprAyaH sarvatra / evaM SaD()mAsaM pakSabhedaizcarati dinakaro mAsasaMkrAntibhedAditi / idAnIM candrabhoga ucyate5 datvA sUrye iti sUryabhAge tithodaMtvA adhararasahatAstithI'radhasi(dhaH) ssddbhirhtaaH| vArabhogena mizrA vArabhogavaTikAdibhirmizrA UnIbhUtA; ghaTikAsthAne zazAGkabhogo bhavati / mizrasUryenduyoga iti sUryendubhogo mizro yogo bhavati / [55b] akSNA tithyA hataM yad gatazazikaraNaM saptabhAgAvazeSaM zuddhAbdA nAgamizrAH khakhajaladhihatAH zodhitA nAgamitraiH / 10 zailendvagniprabhaktA gaganarasahatA nADikAdayAdibhaktA dvitriMzad vAranADyo dhruvakamiha yutaM cAbdasaMkrAntimAse // 36 // .. akSaNA tithyA hataM yad gatazazikaraNamiti / akSNA dvAbhyAM tithiSu hatamekarahitaM saptabhAgAvazeSaM karaNaM bhavati; vArabhogena bhogo bhavati / atra paJcAGgAni vAraH, tithi:*, nakSatram, yogaH, karaNamiti / atra vArA:-Aditya-soma-maGgala budha-bRhaspati15 zukra-zanayaH sapta; tithayaH-pratipatAdyAH paJcadaza iti; nakSatrANi-azvinI bharaNI kRttikA rohiNI mRgazirA ArdrA punarvasu puSya azleSA maghA pUrvaphAlganI uttaraphAlgunI hastA citrA svAti(tI) vizAkhA anurAdhA jyeSThA malA(laM) pUrvASADhA uttarASADhA zravaNA(Na) dhaniSThA zatabhUSA(bhiSA )pUrvabhAdrapadA' uttarabhAdrapadA revatIti saptaviMzatiH / tathA yogaH-viSkambhaH prItiH AyuSmAn saubhAgyaH zobhanaH atigaNDaH sukarmA 20 dhRtiH zUlaH gaNDaH vRddhiH dhruvaH zakuH vyAghAtaH harSaNaH vajraH siddhiH vyatipAtaH varIyAn parighaH zivaH sAdhyaH zubhaH zuklaH brahmA aindraH vaidhRtiriti saptaviMzati yogA iti|| zuklapratipadaparArddha karaNaM prathamaM vavam', dvitIyAyAM pUrvAparArddha vAlavaM kaulavam, tRtIyAyAM pUrvAparA taitilaM garajam, caturthyAM pUrvAparAH vaNija' " vRSTiriti / evaM paJca myAM vavaM vAlavam, SaSThyAM kaulavaM" taitilam 5, saptamyAM garaja' vaNijam' 4, aSTamyAM 25 pUrvArddha viSTiriti / aSTamyAmaparArddha vavam, navamyAM pUrvAparAddhe vAlavaM kaulavam, dazamyAM pUrvAparAddhaM " taitila garajam", ekAdazyAM pUrvAparArddha" vaNijaM viSTiriti / puna T274 1. kha. htaastaastithii| 2. kha. zaninaH; ga. gha. zanizcara / 3. kha. zravaNAm / 4. ga. zatavaSA / 5. ga. bhdr0| 6. ga. bhdr0| 7. gha. pustake nakSatreSu samAsAntaprayogaH kRtaH / 8. ga. gha. pustakayoH nAsti / 9. gha. pastake 'vava karaNaM' iti krmH| 10. ga. vaNikaM / 11-12. ga. pustake 'taitilakaulavama' iti krmH| 13-14. ga. garavaNika / 15. ga. gha. pustakayoH nAsti / 16-17. ga. kaulavagaraM / 18. ga. gha. pustakayoH nAsti / * ataH paraM Ga. pustakaM na labdham / Page #128 -------------------------------------------------------------------------- ________________ 85 paTale] jyotirjJAnavidhimahoddezaH dizyAM pUrvAparA? vavaM vAlavam, trayodazyAM kaulavaM' taitilam2, caturdazyAM garaja vaNijam", paurNamAsyAM pUrvArddha viSTiriti aparArddha vavam / kRSNapra[56a]tipadi pUrvAparArddha vAlavaM kaulavam', dvitIyAyAM pUrvAparArddha tailija(tilaM) garajam , tRtIyAyAM pUrvAparArddha vaNijaM vRSTiriti / evaM caturthyAM (pUrvAparA?') vavaM vAlavam, paJcamyAM (pUrvAparArddha) kaulavaM taitilam, SaSThyAM garajaM vaNijam, saptamyAM pUrvArddha viSTiriti aparArddha vavam, 5 aSTamyAM (pUrvAparArddha) vAlavaM kaulavam, navamyAM taitilaM garajam, dazamyAM pUrvAparA?" vaNijaM viSTiriti / evam ekAdazyAM (pUrvAparA?'3) vavaM vAlavam, dvAdazyAM kaulavaM taitilam, trayodazyAM garaja* vaNijam**, caturdazyAM pUrvArddha viSTiriti / ___sapta krnnpribhogH(gaaH)| tataH kRSNacaturdazyAM parArddha zakuniH; amAvasyAyAM pUrvArddha catuSpadam, aparArddha nAgam / zuklapratipadi pUrvArddha kintu(kiMstu)ghnam, aparAH 10 punarvavamiti / evamekAdaza karaNAnoti paJcAGgakramaH / azvinI bharaNI kRtikApAdaM 2 meSaH13 / evaM navanavapAdaiH dvAdaza meSAdayo rAzayo keditavyAH / aGgAraka-zuka-budha-zazi-ravi-budha-zukra-bhauma-guru-zani-sauri-suragurakha ete yathAsaMkhyaM meSAdiSu kSetriNa iti / idAnIM tIthikAnAM rAzigrahaNArtha nAmAkSarakalpanocyate iha jAtakasya maNDalasvaravyaJjanAparijJAnAd RSibhirnAmAkSarakalpanA racitA'5; tadyathA-a i u e kRttikA, o vA vi (vI) vu (vU) rohiNI, ve vo kA kI mRgazirA, ku (kU) gha Ga cha ArdrA, ke ko hA hI punarvasu, ha (hU) he ho DA puSya, Di (DI) Du (DU) De Do azleSA, ma(7) mi (mI) mu (mU) me maghA, mo TA Ti (TI) Tu (TU) pUrvaphAlgunI; Te To 20 pA pi (pI) uttaraphAlgunI, pu (pU) Sa Na Tha hastA (hasta), pe po ra() ri (rI) citrA, rU re ro ta() svAti(tI), ti (tI) tu (tU) te to vizAkhA, nA ni (nI) nu (nU) ne anurAdhA, no yA yi (yo) yu (yU) jyeSThA, ye yo bhA bhi (bhI) mUlA (la), bhU dha pha (phA) 15 1-2. gha. pustake 'taitilakaulavam' iti kramaH / 3-4. gha. garavanijaM / 5-6. gha. pUrvordhe vAlavaM aparArdhe taitilaM kaulavaM / 7. ka. pustake atra 'garajam, tRtIyAyAM pUrvAparArddha taitilaM garajam' iti aMzo'dhikaH / 8. gha. pUrvArdhe; ga. pustake 'pUrvAparArddha' iti nAsti / 9. ga. pustake atra 'pUrvAparA?' iti yojitaH / 10. ga. pustake atra 'pUrvAparAddhe' iti yojitH| 11-12. ga. gha. pUrvAdhaM vaNijam aparArdhe viSTiriti / 11. ga. pustake atra 'pUrvAparAddha' iti yojitH| 12-13. gha. azvinyaM ca bhariNyaM ca kRttikApAdameva ca meSarASiH; bhoTe tu rKan PagCig (pAdamekam) / 14. gha. guruzanizcarazanizcarevajIva0 / 15. gha. satapadacakaM / *-** gha. pustake bahazaH 'garaja vaNija' iti sthAne 'garaM vanika' iti / +gha, tithipnycaanggkrmH| Page #129 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuDha pUrvASADhA, bhe bho jA ji (jI) uttarASADhA, ju' je jo khA zravaNA, khi khu khe kho . abhijit 2*, ga (gA) gi (gI) gu (gU) ge dhaniSThA, go sA si (sI) su (sU) zatabhR(bhi)SA, se so dA dI pUrvabhAdrapadA, du (dU) tha jha Ja uttarabhAdrapadA", de do cA cI revatI, cu (cU) ce co lA azvinI, li (lI) lU le lo bharaNI iti dvAdaza rAzinAmabhedAkSarANi / ebhirakSaraiH sattvAnAM rAziqhatavyA, tena zubhAzubhaphalaM jJAtavyamiti tIthikAnAmabhiprAyo yuktizUnya iti / paramArthataH zu[56b]bhAzubhaM svakarmavazAd bhavati; tathA cAha "vArastithizca nakSatraM yogaH karaNameva c| lagnaM krUragrahaizcaitat kalyANaM puNyakAriNAm / / ekakSaNaprasUtAnAM jAtakAnAM pRthak pRthak / phalaM naikaphalaM teSAM svasvakarmopabhogataH // saMgrAme vanadAhe ca kaivartAjjAlabandhane / maraNaM yogapadyena bahavo yAnti dehinaH // puNyenAyurbalaM vIrya Rddhi(:) saubhaagyruuptaa| pApenAyuHkSayo vIrya-RddhihAnizca dehinAm / / " 15 iti pnycaanggkrnnoddeshH| idAnI karaNe varSasaMkrAntidhra vakamucyate zuddhAbdA nAgamizrA iti / zuddhAbdAH karaNavarSAH; nAgamizrA assttbhimishraaH| khakhajaladhihatA iti catubhiH zatairguNitA bhavanti / zodhitA nAgamidhairiti aSTamizritaiH karaNavarSeH zodhitA uuniikRtaaH| zailendvagniprabhaktA iti saptadazAdhikazatatrayeNa bhaktA 20 vArA bhavanti / gaganarasahatA iti punarbhAgAvaziSTA ghaTikA) SaSThyA hatA (nADikA) adrayAdinA' bhaktA bhavanti / dvitriMzad vAranADyo dhravakamiha yutam / idaM maGgalAdidhruvakamAdrityAdikaraNArtha vArasthAne dvau deyau ghaTikAsthAne triMzaditi, SaSThibhAgena labdho vAro bhavati; avazeSA vAraghaTikA; saptabhAgo'vazeSo vArasthAne vAro'bdasya saMkrAnti(:) mAse bhavatIti nyAyaH / 1-2. sAmpratikapracalitajyotiSAnusAraM 'jU je jo khA abhijit, khI khU khe kho zravaNa' iti / atra abhijit-sambandhe vicAraH-uttaraSADhAnakSatrasya antimAH paJcadaza ghaTikAH tathA zravaNanakSatrasya prArambhikacaturghaTikAH, evaM ekonaviMzatirghaTikA abhijitnakSatrapramANamiti / asya abhijit-nakSatrasya nakulayoniH, manuSyagaNaH, anyayuJjA, antyanADI iti / idaM tu dhana-makara-rAzyorantargatamiti / 3. gha. bhadrapadA / 4. gha. sa / 5. gha. pustake bahuzaH 'bhAdrapadA' sthAne bhadramAtram / 6. gha. vAratithizca / 7. atrataH gha. pustakaM khaNDitam / 8. ka. kha. aDyAdinA / 9 ga. bhAgAH / bhoTAnusAraM 'bhaktA ghaTikA' iti pAThaH samIcInaH; atra koSThAGkitaM nADikApadaM ghaTikA ityeva suvacam / 10. ga. maGgalAdidhruvakAdi0 / 11. ga. pustake nAsti / *. ga, gha. abhici| Page #130 -------------------------------------------------------------------------- ________________ paTale jyotirjJAnavidhimahoddezaH idAnI meSAdisaMkrAntau kSepaNe kSepakA(da) dvAdazavarSadhruvaka' ucyatemeSAdau vAranADyAM kramapariracitAH kSepaNe dvAdazaite candrAdrIbhUtavedo guNazarazazinaH zailacandraM tRtIye / vedAgnIbhUtacandrau nayanakarayuge vedanetrANi SaSThe SaDa vAre candrabANe giriyugazikhi SaT candravedAdrilokAH // 37 // / meSAdau vAranADyAmiti / vArasthAne ghaTikAsthAne' vAranADyAm / kramapariracitAH kSepaNe dvAdazaite candrAdrIbhUta iti / candra iti vArasthAne ekaH. adri(drI)bhUta iti saptapaJcAzat ghaTikAsthAne / atra vArasthAne varSadhruvakeNa sArdhaM yo vAro bhavati, tena vAreNa meSa saMkrAntirbhavati; ghaTikAsthAne yA ghaTikAstAbhirghaTikAbhiriti karaNanyAyaH / vedAviti dvivacanaM chA(cha)ndovazAditi / vedaM (dAH) catvAri / vArasthAne guNazara iti 10 tripaJcAzad ghaTikAsthAne vRSasaMkrAntau zazina iti vArasthAne ekaH / zailaza(ca)ndramiti saptadazaghaTikAsthAne / tRtIya iti mithunasaMkrAntau; veda iti vArasthAne catvAraH / agnibhUta iti tripaJcAzad ghaTikAsthAne karkaTasaMkrAntau / candra iti vAre ekaH / nayanakara ini dvAviMzad ghaTikAsthAne siMhe' (siNhsNkraantau)| yuga iti vArasthAne catvAri | vedanetrANoti caturviMzatiH ghaTikAsthAne / SaSThe iti kanyAsaMkrAntau / SaD- 15 vAre candrabANa iti ekapaJcAzad ghaTikAsthAne tulAsaMkrAntau / candra iti vAra ekH| giriyuga iti saptacatvAriMzad ghaTikAsthAne vRshciksNkraantau| zikhIti vArasthAne trayaH / SaT candra iti SoDaza ghaTikAsthAne dhanuHsaMkrAntau / veda iti vArasthAne catvAraH / adrilokA iti saptatriMzat ghaTikAsthAne makarasaMkrAntau / SaDa vedau zUnyazUnyaM nayanazarapadaM mInarAzau ravezca SaNmAsaM hAnivRddhirbhavati dinanizAyAzca sUryapracAraiH / . .abdhiprANAgniliptAH pratidinasamaye vRddhinAze'yanAGgaiH savye rAtrezca vRddhirbhavati dinanizAvuttare vAsarasya // 38 // SaT vArasthAne / vedazUnyamiti catasro ghaTikAsthAne kumbhasaMkrAntau / zUnyamiti vArasthAne na kiJcid deyam / nayanazara iti dvApaJcAzat ghttikaasthaane"| padaM 2 25 [57b]* monarAzau ravezca deyaM bhavatIti saMkrAntibhogaH karaNe jJAtavyaH / siddhAnte'sau saMkrAntibhogo na bhavati; ___'vedaistithyAhataM yata sphuTamapi tu dhanaM tat tribhAgena mizram' (kA0 ta0 1.33) ityanena mAsamadhye ghaTikAbhAvaH / prapaJcenApi 'tristhAmadhye hatezA' (kA0 ta0 1.29) 1. kha. dhruvake / 2. ga. pustake nAsti / 3. ka. pustake nAsti / 4. ga. vizati / 5. ga. siMhasaMkrAntiH / 6. ga. vArasthAne / 7-8. ga. ghaTikAsthAne SoDaza / 9. mUle 'vedau' iti chandodRSTyA / 10-11. ga. ghaTikAsthAne dvApaJcAzat / 12. ga. pustake nAsti / 13. ga. bhogena / * [57a] iti riktapatram / Page #131 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtuiti / anenApi naSTonnayanena sUryabhogaH sphuTo bhavati / pratyahaM sUryamaNDaladinabhogena' vinA bhogaH zuddho bhavati varSamekaM yAvat / punaraparavarSeparasaMkrAntidhra vakaM [bhavati, tena prativarSamAtraM sUryabhogaH zuddhaH2],3 caitramAsAt punazcaitramAsaM yAvat / tato'paravarSamapekSya karaNasya tena kiJcinmAsamekaM dhruvakaM zuddham / tato'zuddho dinabhogaH sUryasya, pratyahaM 5 vizvAsacatuHpANI(Ni)palAntareNa uttarAyaNAduttarAyaNaM yAvat paJca dinAni bhogava zAdUnI bhavanti / pratimAse paJcaviMzati ghaTikA UnI bhavanti / karaNasaMkrAntikAlAt karaNasaMkrAntikAlaM pratimAse paJcaviMzatighaTikAdhiko varSAvadheH paJcavArAdhika iti / atronAdhika (-) kathaM jJAyate ? uttarAyaNamAsAdau dazadivasaM yAvat parIkSA kartavyA saMkucchAyayA / yasmAd dinAdArabhya saMkucchAyA nivartate uttarataH, tat saMkrAnti10 dinaM sUryasya tena vAreNa tayA tithyA tena yogena tena karaNeneti / tasmin dine sUryabhogo nakSatrasthAne viMzatiH, ghaTikAsthAne paJcadaza iti mUladhruvakam / tasmin dhruvake pratyahaM sUryamaNDaladinairlabdhaM prakSipya tato ravipadAni zodhayet pUrvoktavidhinA; yatrArkasya maNDaladinAni ghaTikApANIpalAni zvAsarAzicakraprabhogAntA uktA mUlatantre; tadyathA "khardhvagnyAhatamekAbdaM dvisthaM dviguNitaM tvdhH|| paJcaSaSTyA hataM5 labdhaM mUrdhni rAzau dhanaM kSipet / / zeSaM SaSTyA hataM bhUyo bhAgalabdhaM tato'pyadhaH / punaH SaSTyA hataM zeSaM bhAgalabdhaM tato'pyadhaH // . punaH SaDbhirhataM zeSaM paJcaSaSTyA vibhaJjitam / labdhaM tasyApyadhaH sthApyaM zvAsapiNDaM narAdhipa / dinAni ghaTikA liptAH zvAsAn kRtvA tridhA punaH / adho girikha[58a]zailAptaM madhyarAzau dhanaM kSipet / / catuHSaTyA tato labdhaM mUni rAzau RNaM haret / . avazeSadinAnyatra ghaTI pANI palAni ca // zvAsAzca maNDalaM bhAnozcakrabhogAd bhavatyamI / dinaikaM hatamakSeryannADIbhiH SaSTibhistataH / sUryamaNDalabhogena paJcaSaSTyAdhikazatatrayeNa" / / iti / . "sUryamaNDalabhogena labdhA nADyo dinaM prati / bhUyaH SaSTyAhatA liptAH zvAsaH SaDabhirhato bhavet // bhogo'yaM sUryanakSatranADikAdiSu yojayet / ayanAdau pratyahaM deyo yAvad bhUyo'yanaM bhavet // 1. ka. dine bhogena / 2. ga. shuddh| 3. koSThAGkitAMzo'dhikaH pratibhAti / 4. ga. zuddho / 5. ka. hRtaM / 6. ka, bhAgena / Page #132 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahoddezaH uktakarmavidhAnena zodhanIyaM raveH padam / anyathA karaNamArgeNa zuddhirnAsti sadA raveH // azuddhe sUryabhoge'smin so(zo)dhitA' maGgalAdayaH / na sphuTA vai bhavantyatra mUlanaSTA iva drumAH // candrasya maNDalaM vakSye raashickrprbhogtH| cakranADyo zvernADI mAsabhogena mizritAH / / triMzadbhAgena labdhAH syuH candrabhogo dina prati / nADikAcakranADyantA bhuktaizcandramAdinaiH // ghaTIpANIpalazvAsaimaNDalaM tasya tad bhavet / * dinairnavazataiH SaDbhiH sahasra rAhumaNDalam // prasiddha maGgalAdInAM maNDalaM svasvavArataH dinamekaM hataM cakSairkhe)maNDalena vibhaJjitam / / labdhaM bhavati nakSatraM zeSa SaSTyA hataM punaH / nAyo maNDalabhAgena labdhA liptAstathaiva ca // zvAsA maNDalabhAgena grahANAM pratyahaM nRpa / tadeva kSepakaM kRtvA grahacAraiH zodhayed graham / / grahabhogo yadA'zuddhastadA candrakalau(lo)daye / jJAtavyazcandrabhogenAyanarekhAsthitasya vai|| ayanena zodhayet sUrya candraM sUryeNa zodhayet / sthitamekakalAbhoge indunA maGgalAdikam // tithiM rAhupravezena parvacchede'zite'zite / tithyorubhayormadhye vimardanendusUryayoH // evaM sarvaM parijJAya siddhAnte bhogamanyathA / anyathA laghukaraNAderato'zuddhi vivarjayet" // iti / evamuktakrameNa paramAdibuddhatantrarAjoktaM siddhAntalakSaNaM laghutantrarAje "siddhAntAnAM 25 vinAza" (kA0 ta0 1.26) iti vacanena saMgRhItaM tantreNa vispaSTaM kRtam / tatkasya hetoH ? iha tIrthikA laghutantrarAjaM dRSTvA sUryabho[58b]gaM vizuddhaM dRSTvA svakIya 1. kha. saadhitaa| 2. ka. mNglodyH| 3. kha. candrazca / 4. kha. bhAvena / 5. ka. yairbhukte cndrmaa0| 6. ka. ga. degcArataH / 7-8. ga. tithirAhupravezena / 9. atrataH gha. pustakapATho lamyate / 10. kha. tantrena / Page #133 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtukaraNAntare likhiSyAnti ; asmAkaM karaNe'pi sUryabhogavizuddhirastIti, ato heto!ttAnIkRtaM TIkApekSayeti / idAnI dinanizAhAnivRddhirucyate SaNmAsaM hAnivRddhI dve yathAsaMkhyaM hAnirvRddhizca bhavati / dinanizAyAzca 5 dinasya ca nizAyAzca, sUryapracArairuttaracArairdakSiNacAraiH sUryasya sUryapracArairiti / andhiprANAgniliptAH pratidinasamaye vRddhinAze'yanAGgaridaM mAnaM kailAzasyottarabhAge himavantaM yAvat pratyahaM catvAraH zvAsAstroNi pANIpalAni vRddhi zazcAyanAGgerayanAGgaM sArddha dvayazItyadhikadinazataM taidinairayanAGgaH savye rAtrevRddhirbhavati / uttare vAsarasyeti / kailAza(sa)sya dakSiNe vakSyamANe vaktavyam / iha mAne dakSiNAyana19 saMkrAntidine SaTtriMzadbhirghaTikAbhirdinaM bhavati, caturviMzatibhI rAtrirbhavatIti / evamuttarAyaNe rAtridinama.naM vilomena jJAtavyamiti / idAnIM rAhunakSatrabhoga ucyate mAsA netrArkamizrA nayanaviguNitAzcandraparvaikamizrAH kharvambhodhiprabhaktA munikaraguNitAH khAdibhAgena carbham / ziSTAH SaSTayAhatA ye punarapi ghaTikAstena liptA hatAste cakra labdhaM na vaktraM bhavati ca taminaH pucchaRkSArddhamizram // 39 // mAsA iti / mAsAH karaNamAsA iti / netrArkamizrA iti karaNApekSA na siddhaantaapekssaa| netrArka iti / dvAviMza yadhikazatamizrA iti / nayanaviguNitAH pakSarAzinimittaM dvAbhyAM guNitA iti / candraparvaikamizrAH pUrNimAbhogArthaM pakSamekaM 20 mizrama; amAvAsyAbhogArtha pakSadvayamizraM pakSarAzau bhavati / kharvambhodhiprabhaktA iti rAhoH pakSabhogArtham / pakSamaNDalena SaSTyuttaracatuHpakSazatena2 bhaagH| tena kharvambhodhinA prabhakkA ye avazeSa[59a]pakSAste mUnikaraguNitA bhavanti / nakSatrabhogArthaM khAdibhAgena carbham / khAdoti zUnyAdinA SaSTyuttara catuHzatabhAgena labdhamRkSaM bhavati / punaravazeSA ziSTAH SaSTayAhatA ye, tenaiva bhAgena labdhA 25 ghaTikA bhavanti / evaM SaSTyA hatAstenaiva bhAgena liptA bhavanti / SaDbhihatAstenaiva bhAgena zvAsA bhavanti / cakra labdho(-)na vaktram / atra yat khardhvambhodhinA bhAga-4 labdhaM nakSatrAdikaM taccakre saptaviMzatinakSatrAtmake UnIkRte cakra vaktraM bhavati / vaktraM nakSatrabhoge'zvinyAdinA' bhavati ca tamino, rAhostamo'syAstIti tamI, tasya tminH| pucchaRkSArddhamizramiti / RkSArddha sArddhatrayodazanakSatrANi taimizraM mukhabhoge 30 puccha iti pucchabhogo bhavatIti / 1. ga. caturvizatIti rAtrairhAnirbhavatIti; gha. caturvizatibhiH rAtravRddhi bhavati / 2. ga. zataiH na / 3. ka. ca / 4. ka. gha. pustakayoH 'bhAga' iti nAsti / 5. ka. ashvinyaa| T 276 Page #134 -------------------------------------------------------------------------- ________________ paTale jyotirjJAnavidhimahoddezaH mAsAstrizadhatAzca pratidinasahitAH zailakhAgaizca labdhaM visthAmadhye vimizraM tvapi jaladhirasailabdhahIno'sphuTAhaH / zailatrvekaizca mizraH sphuTadivasagaNaH zailanAgartubhaktaH zeSazcardhA hataM yat punarapi kharasairguNyazailAdinADyaH // 40 // idAnIM maGgalAdInAM nakSatrabhogArthamahargaNamucyate mAsA iti krnnmaasaaH| dinarAzinimittaM triMzadahatAzca te dinAni bhavanti / te dinA[ni] vartamAnamAsapratidinena sahitA(ni)bhavanti / tristhA adhorAzeH / zailakhAgaizceti saptottarasaptazatarbhAgalandhaM madhyarAzau vimizram, tato madhyarAzerapi jaladhirasaizcatuHSaSTibhirbhAgalagdhena hono'sphuTAha iti / kvacit pratidinavArAdhikena sphuTArthamekavAro hIno bhavati; tataH sphuTo'hargaNo bhavati iti / idAnIM maGgala ucyate zailaveMkaizca mizra iti karaNApekSA na siddhAntApekSA iti, saptaSaSThyadhikazatena mizraH zailAkaizca mizra iti / sphuTadivasagaNaH zailanAgartubhakta[59b] iti / sa ca divasagaNo maGgaladinaiH saptAzItyuttaraSaTzatairbhaktaH zailanAgartu bhakta iti / ato maGgalasya parivartanaM jJAtvA zeSazcAhataH saptaviMzatibhirhataH punaH zailanAgartubhiH hataM 15 nakSatraM bhavati / kharasaiH SaSThibhirapi guNyazailAdibhiH labdhA nADyo maGgalabhogena labdhA bhavanti / pANIpalAdikaM pUrvoktavidhineti / . ___ atra sarvagrahANAM paJcavidhaM bhogasthAnaM bhavati-rAzisthAnaM nakSatrasthAnaM ghaTikAsthAnaM pANIpalasthAnaM zvAsasthAnam / adho'dho bhavanti-zvAsasthAneSu upari zvAsA na tiSThanti; SaDbhAgena labdhAH pANIpaleSu vizanti ; pANIpalAni SaSThayuddhe (darzve) na 20 tiSThanti, SaSThayAbhAgena labdhA ghaTikA rAzau vizanti / ghaTikApyevaM nakSatrarAzau vizanti; nakSatrANi karmadvaye sAddha trayodazoddhena tiSThanti / SaD rAzayastiSThantIti nimamaH / idAnIM maGgalazuddhirucyatezodhyAH sArdhA navAre yadi RNamadhikaM cakramizre vizodhyaM tyAjyaM cakrArddhama dhikamapi ca bhavet tyaktazeSotkramaH syAt / RkSe SaSTayA hate yuk prabhavati ghaTikAbhUtavaha nIndubhu(bha)ktaM yallabdhaM mandakarmaNyapi ca dhanamRNaM cotkrameNa krameNa // 41 // zodhyAH sArdhA navAre iti / iha maGgalasya nakSatrAdibhoge pRthakkRte ekasmin bhoge Are bhavati' zodhyA nava nksstraaH| sArddhA iti triMzad ghaTikA ghaTikAsthAne 1. ka. zailanAgavaM / 2. ka. 0 sthAneSa ; kha. 0 sthAne SaDupari / 3. gha. bhavanti / 4. ka. 0 tryodshaarddhn| 5. ka. gha. iti / Page #135 -------------------------------------------------------------------------- ________________ 93 vimalaprabhAyAM [lokadhAtuzodhanIyA janmacaraNagrahaNArtham / azvinyAdau nakSatrabhoge yadi RNamadhikaM cakra" mizre vizodhyamiti / iha nakSatrabhoge azvinyAdike'vazyaM RNaM zodhanIyaM yadyadhikaM RNaM RNarAziradhikA bhogarAzi hInA tadA cakre mizre vizodhyaM cakraM saptaviMzatinakSatrasamUhaH ; tena mizre vi[60a]zodhanIyaM RNamityarthaH / tyAjyaM cakrAmiti / atra zodhite'vazeSaM cakrAI yadi bhavati, tadA tyAjyam ardhAdhikamapi bhavet / atrArddhAdhikaM yadavazeSaM tasya tyaktazeSasyotkamo bhavati (syAt) utkrameNa mandakArye dhanaM sarvagrahANAM krameNa RNamiti / RkSe SaSTayA hate yak prabhavati ghaTikA ghaTikApiNDanimittam / RkSe piNDe SaSTyA hate sati adhaHsthaM ghaTikApiNDaM mUni yug bhavati / bhUtavahnIndubhu(bha)ktaM rAzicaraNArtham / ghaTikArAzeH paJcatriMzadadhika10 zatena bhaktaM yallandhaM tad rAzicaraNaM bhavati / mandakarmaNyapi ca dhanamRNaM corakrameNa krameNa yathAsaMkhyaM veditavyam / atra rAzicArapadAnitattvAnyaSTAdazAdriH prakaTarasapadAnyarddhacakre 'pyadhovaM hanyAd bhogena nADIH zaraguNazazibhirbhAgalabdhoddhacakrAt / pUrvAddha grAhya iSTo bhavati padavazAt tyAjya eva parAddha bhuktaM kRtvaikapiNDaM grahagamanavazAd deyaheyaM ca nADyAm // 42 // tattvAni janmanaH prathamarAzau paJcaviMzat, dvitIye aSTAdaza, tRtIye adrIti sapta pUrvarAzitraye / tato paracakrArddha caturtharAzau sapta, paJcame aSTAdaza, SaSThe paJcaviMzaditi prakaTarasapadAnyacakre 'pyadho'miti / hanyAd bhogena nADIH ghaTikArAziH paJca20 triMzadadhikazatabhAgena labdho rAzibhogo bhavati / tadeva SaTpadamadhye padam ; tato dvitIyaH, bhujyata iti bhogaH, tena bhogenAvazeSeNAvazeSanADIhanyAt / zaraguNazazibhirbhAgalabdho'rdhacakrAt / nADIbhogenAhatarAzeH paJcatriMzadadhikazatabhAgena labdhaH pUrvArdhe grAhya iSTo bhavati / padavazAditi yAvad graho'parAddhaM na vrajati, tatastyAjya eva parArdhe / sa eva bhAgo'[60b]parArddha tyAjyo bhavati / bhuktaM kRtvaikapiNDamiti yad rAzivazena caraNaM bhuktaM grahaistadekapiNDaM kRtvA pUrvArddha sthitam; aparAddhe'bhuktaM piNDamekaM kRtvA pUrvAparaM bhuktaM tyaktvA grahagamanavazAd deyaheyaM ca nADyAmiti / grahANAM gamanam utkrameNa krameNa ca (kA0 ta0 1.41), tadvazAca deyaM heyam; utkramaNavazAd deyam, kramavazAd heyaM nADyAm, ghaTikArAzau graha bhogena nakSatrarAzAviti niyamaH; sarvatra mandakarmaNi maGgalAdInAmiti rAzikarmavidhiH, 30 janmacaraNazuddhiriti / 1. ka. cakra, ga. ckr| 2. ga. gha. ekpinnddN| Page #136 -------------------------------------------------------------------------- ________________ paTale] jyovinividhimahoddezaH idAnIM zIghrakarmavidhirucyatesUrye bhaumo vizodhyo gururapi ravijaH zIghrakarmaNyathaiva saumye zukra ca sUryaH khalu bhavati dhanaM zIghrakArye krameNa / zodhyaH zeSo'tra cAro grahacaraNapadaiH zeSanADInihatya SaSTayA bhAgena labdhaM grahacaraNapadaM grAhyahArya tathaiva // 43 // sUrye bhaumo vizodhyo gururapi ravijaH zIghrakarmaNyathaiva / athAnantarameveti / punA rAzikarmavizuddhagrahabhogaH sUryabhoge zodhanIyaH / sUrye bhaumo vizodhya iti; mandabhoge ravikArahite pRthag grahabhogaM kRtvA athaiveti gururapi zodhyo ravijaH zaniravi(pi)' zodhyo bhavati, yathA maGgalo'pizabdeneti / kva ? shoghnkrmnni| evaM saumye saumyabhoge saryaH so(zo)dhyo budhabhogArthaM zukra ca zukrabhoge ca sUryaH so(zo)dhyaH zukrabhogArtham / 10 atroccagraho nIcagrahe(Na)2 vizodhya iti niyamaH / tena saumye zukre ca sUryaH zodhanIyaH / khalu bhavati dhanaM zIghrakArye krameNeti / atra zIghrakarmaNi zIghrakArye krameNa dhanaM bhavati / T277 khalviti nizcitam / uktakrameNa RNaM bhavati, ardhacakre parityakte / uccagrahabhogavizuddhAvazeSanakSatraM dinabhoga vazena grahANAM na[61a]kSatracaraNaM bhvti| tadeva grahacaraNapadamanekaghaTikAtmakam / taiprahacaraNapadairghaTikAbhiH zeSanADInihatya SaSTayA 15 bhAgena labdhaM grahacaraNapadAt grAhyahArya tathaiveti pUrvavat pUrvArdhe grAhyam, aparArdhe hAryamiti / bhuktaM kRtvaikapiNDaM grahagamanavazAd deyaheyaM samastaM bhaume cArA jinAdyAH prakaTamanupade sthApanIyAH samastAH / ' evaM sanagrahANAM kramaparigaNanA veditavyA narendra saumye zukre vizuddho bhavati dinakaraH saumyazukrau ca bhogAt // 44 // 20 bhuktaM kRtvaikapiNDaM grahagamanavazAd deyaheyaM samastamiti / atra zIghrakarmaNi krame deyam, utkrameNa heyam / pUrvArdhe bhuktaM piNDam, aparArdhe abhuktaM piNDaM pUrvavaditi / bhaume cArA jinAdyA iti jinAzcaturviMzatiH; taiH cAdI yeSAM caturdazapadAnAM manupade caturdazapade sthitAnAmAdau pade sthitAH; bhaume tadAdyAzcArA jinAdyAH prakaTamanupade 25 caturdazanakSatrasthAne samastAH sthApanIyA iti / evaM sarvagrahANAM kramaparigaNanA veditavyA narendra iti / saumye saumyabhoge zukra vizuddhaH sUryaH somaputro budhazca bhavati / zukre vizuddhaH san zukro bhavati, saumyazukrau ca bhogAditi maGgalavizuddhiH / 1. kha. zazirapi / 2, bhoTAnusAram / 3. kha. avazeSa / Page #137 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ lokadhAtuidAnIM budha ucyateza nyAkAzenduguNyaM dinagaNasakalaM vahnisUryAdrihInaM zailAd randhrAdinAgaiH hRtamapi nihataM zeSamRkSAdibhedaiH / prokta gena caLaM punarapi ghaTikA saumyabhoge bhavanti saumyaM tyaktvArkamadhye tyaja sunRpa nRpaM cAddhaRkSaM ca samyak // 45 // zUnyAkAzenduguNyaM' dinagaNasakalamiti / prAg vizuddhaM sakaladinagaNaM zatena guNyaM zUnyAkAzenduguNyamiti / vahnisUryAdrihIna[61b]tadeva zataguNitaM dinagaNam, trayoviMzatyadhikaikasaptatizatai namiti / zelAd randhrAdinAgairhatamiti / zailAt saptataH, randhrAdinAgA iti saptanavatisaptazatASTasahasrASTaiH3 zailAd randhrAdrinAgaimaNDaladinaiH svacaraNasya hRtaM vibhaJjitamiti / api nihataM zeSamRkSAdibhedairiti maNDaladinabhAgAvazeSaM dinagaNanihatamapi RkSAdibhedaiH saptaviMzatibhinihatam / AdizabdAt punarmaNDala- .. bhAgAvazeSaM SaSTayA nihatam / evaM pANIralainihataM zvAsaiH Sabhinihatamiti / proktamaNDaladinairbhAgena RkSaM labdhaM bhavati punarapi ghaTikAsthAne / evaM pANIpalAniHzvAsA labdhA iti saumyabhoge caraNabhoge bhavanti / saumyaM tyaktvArkamadhye tyaja sunRpa nRpaM cArdhaRkSaM ca samyagiti / adyA(drayA) dimaNDalena yallabdhaM saumyabhogaM tat tyaktvA zIghrakarmaNi vizuddhyartham, ato'rkamadhye tyaja he sunupa nRpaM SoDazanakSatram, ardhamRkSaM ca triMzad ghaTikA sUryaghaTikAbhoge' athamR(RNaM na zuddhyati, tadA nakSatracakraM prakSipya RNaM vizodhayediti pUrvaniyamAt / .. ziSTaM kArya yathAre bhavati dhanamaNaM mandazIghraM ca karma saumye yanmandakArye dazagirizikhinaH zIghrakArye nRpAdyAH / kRtvAhaH piNDamUla(naM) khakharasanayanairdantavahnayabdhibhaktaM zeSe tvakSaghnaRkSaM punarapi ghaTikA mandakArye gurozca // 46 // ziSTaM kArya yathAre bhavati dhanamRNaM mandazoghaM ca karmeti subodham / saumye yanmandakArye dazagirizikhina iti / saumye budhe mandakArye rAzikarmaNi SaTpadeSu pUrvApareSu 25 daza prathamarAzipade, giri iti sapta dvitIye rAzipade, zikhina iti trayastRtoye rAzipade, iti pUrvArdhe; tato'parArdhe caturtharAzipade trayaH, paJcama[62a] rAzipade sapta, SaSTharAzipade dazeti dazagirizikhino mandakArye pdaaniiti| zIghrakArya nakSatrakarmaNi nRpAdyAH SoDazAdyAzcaturdazasthAne caturdaza vArA bhavanti, te ca vakSyamANe vaktavyA iti budhaparizuddhiH / 1. ka. guNyAM; bhoTAnusAraM 'guNya' / 2. ka. sate; bhoTAnusAraM 'zatena' / 3. ka. sahasrAstaiH / 4. ka. adyA; bhoTAnusAram 'adryaa'| 5. ka. bhogo; ga. ye bhoge / 6. ka. na prakSipya / Page #138 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahoddezaH idAnIM bRhaspatirucyate kRtvAhaH piNDamUnaM khakharasanayanairiti SaDviMzatizatairUnamahaH piNDaM pUrvadinagaNaM' kRtveti / khakharasanayanarUnamiti karaNApekSA na siddhAntApekSAta iti / dantavahnavi(hnayabdhi)bhaktamiti dvAtriMzadadhikatriMzaccatuHsahabhaktamiti / zeSe bhatta.vizeSe RkSaghnaM saptaviMzatibhirguNitaM maNDalabhogena' nakSatraM bhavati / punarapi pUrvoktakrameNa ghaTikAdikA 5 bhavantIti; gurornoge ceti| nakSatraM zodhyama haranavazikhino mandakArye padAni bhUyaH zIghraM padAni prakaTamanupade dikpadAd yAni tAni / hatvAhaH khendunonaM jalanidhivasubhirbhaktama!jinA: RkSaghne cartaMbhogaH punarapi ghaTikA zIghrakArye bhRgozca // 47 // 10 nakSatraM zodhyamarkamiti / atra bRhaspatibhoge dvAdazanakSatraM zodhanIyam, ziSTaM kArya maGgalavaditi / haranavazikhino mandakArye padAni pUrvavat SaDrAzipade hara iti ekAdaza, tato nava, tataH zikhina iti trayaH / evamaparAddhe'pi vilomeneti / bhUyaH zIghakarmaNi manupadAni prakaTamanupade (caturdazapade) vikpadAda yAni tAnoti / digiti dazAdinakSatracArapadAni vakSyamANe vaktavyAnIti bRhaspatizuddhiH / idAnIM zukra ucyate hatvAhaH khenduneti dazabhirdinagaNaM hatvA / UnaM jalanidhivasubhiriti / caturazItibhirUnaM kRtvA bhaktamaTTaijinAkSariti saptacatvAriMzadadhikadvAviMzacchatai riti / caraNamaNDaladinaiH zIghracaraNa[62b]zuddhadhyartham , avaziSTe RkSaghne cartabhogaH punarapi ghaTikAbhogairmaGgalavat / evaM pANIpalAdibhogaH zIghrakAyeM bhRgorbhavati mandakArye bhRgozca / 20 RtvRkSaM(tvaoN) zodhyamarke zarayugazazino mandakArye padAni zIghra tattvAdibhedaiH prakaTamanupadeH deyaheyaM tathAre / UnaH khAkSyaSTavedaiH sphuTadivasagaNaH SaDrasAgAmbaraikaiH bhaktazcakSughnaRkSaM bhavati ca zazinaH(zaneH) pAtyamaSTAdazazca // 48 // RtvakSa(kSa)miti SaDnakSatram / zodhyamarke sUryabhoge iti sarvatra paJcamyarthe 25 saptamI veditvyaa| zarayugazazino mandakAyeM padAnIti pUrvavat SaDrAzisthAne zara 1. kha. pUrvadigaNaM / 2. ka. ka. bhAgena / 3. bho. gNes bCu bSi (caturdazapade), ata eva atra bhoTAnusAraM'caturdazapade' iti yojanIyam / 4-5. kha. pustake nAsti / 6. ka. pustake nAsti; parantu bhoTAnusAramAvazyakam-Dag Pahi Don dul 8.kha. mrko| Page #139 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuiti paJca, yuga iti catvAraH, zazina iti ekaH / pUrvArdhe evaM vilomenAparArdhe zIghra zIghrakarmaNi / tatvAdibhedairiti' paJcaviMzatyAdibhedeH2 / prakaTamanupade caturdazanakSatracaraNapade; deyaheyaM tathAre yathA maGgale tathA cArapadaM deyaM heyaM ca bhavatIti zukrazuddhiH / idAnIM zanirucyate UnaH khAkSyaSTavedaiH sphuTadivasagaNa iti / pUrvadinagaNaH sphuTa Uno viMzatyadhikASTazatacatuHsahasra rUneti karaNApekSA, na siddhAntApekSA; ataH SaDarasAgAmbaraikaikta iti; SaSaSTyadhikasaptazatadazasahasramaNDaladinairbhakta iti / avaziSTai RkSaghne maNDaladinabhAgairlabdha nakSatraM bhavati / evaM pANIpalAdiko bhogo bhavati zazi(ni)naH pAtyamaSTA dazaJceti / zanibhogAdaSTAdaza nakSatrANi pAtyAni bhavanti; RNAdhike cakraM datvA 10 zodhyAni bhavantIti; pUrvaniyamo janmanakSatracaraNArthamasya mandakarmaNi / SaDdvAviMzaddinartuH prakaTarasapade zIghrakArye rasAdyAH zIghro mandazca cAraH kramapadagamane vakra evotkrameNa / pUrvAddha[63a]cAparArddha ravigamanavazAnirgamazca grahANAM saptatriMzatsu mAsairbhavati karahataH zIghravakrauMca ketoH / / 49 // T278 15 SaDdvAviMzadinarturiti SaDrAzipadeSu padAni, prathamarAzI dvAviMzat, tato dinAni" paJcadaza, tataH Rturiti SaT / evamaparArddha vijJeyam, prakaTarasapada iti vacanAt / zIghrakArye rasAdyA iti zIghra nakSatrakarmaNi caturdazasthAne rasAdyAH SaTpadAdyAzvArA deyA heyAste ca vakSyamANe vaktavyA grahacArasamUhe sarvatheti shnaishcrshuddhiH| idAnI cAralakSaNamucyate zIghro mandazca cAraH kramapadagamana iti / zIghrakarmaNi sUryamaNDalAduditagrahasya caturdazacaraNaghaTikA. pUrvabhogaH zIghracAra ucyate / krameNa padagamana iti kramapadagamane'parArddha yo bhogaH sa mandacAra ucyate / vakramevotkrameNa / tato'ddhacakre parityakte utkramo grahasya bhavati / sa ca utkramo vakracAra ucyate / pUrvArdhe cAparArdhe ravigamanavazAni rgamazca grahANAM nirgamacAra ityucyate / vanaparityAgAt atrodayA(t) kramagamane dhanavRddhiH 25 pUrvAddhaM yAvat; tato'parAH dhanakSayaM cakrArddhaM yAvat; tataH cakrArddhaparityAgAdutkrameNa pUvArddha RNavRddhiraparArddha RNahAniH sUryanakSatrapravezaM yAvat ; tato'sta[Gga]manaM (gate) sUrye punarevodayastenaiva krameNa veditavya iti / saptatriMzatsu mAsairbhavati karahataiH zIghravakaM ca keto riti atra ketoruddezapadamidaM vakSyamANe vistareNa vaktavyamiti grahAdhikAraH / 1-2. bhoTAnusArama-Ni Su Tsa Na La Sogs Pahi dBye Bes De Nid LadBye Bes Ses So1 3. kha. vRddhiH / 4.ka. 0dhiko; ga. 0dhik| 5. ga. gha. dinAnIti / 6. ga. heto| Page #140 -------------------------------------------------------------------------- ________________ paTale] jyotinividhimahoddezaH idAnIM grahANAmastamanodayakAla ucyateyaH kazcit sUryabhogaM pravizati niyataM sa grahazcAstameti sUrya tyaktoditaH syAdayanagativibhAgena mArgazca tasya / vAme mArge sthito yo ravigamanavazAt sa vrajatyuttareNa savyastho dakSiNena sphuTamapi ca riporyuddhamanyo'nyamatra // 50 // / yaH kazcit sUryabhogaM pravizati niyataM sa grahazcAstametIti sUryamaNDalarazmibhiradRSTatvAdastaMgata ityucyate[63b], na grahasya sarvathA'bhAva iti / sUrya tyaktoditaH syAditi sa evAstaMgato grahaH svacaraNavazAt sUryaM tyaktaH sannudito bhavati, sUryarazmibhiH' parityaktatvAditi / ayanagativibhAgena mArgazca tasyeti / tasyoditagrahasyAyanagativibhAgena; mArgazcAyanayovibhAgo'yanavibhAgaH; agnivalayAt kailAza(sa)syottare himavantaM 10 yAvat, himavato dakSiNe'gnivalayaM yAvat, sArddhadvayazItidinazatavibhAgata iti; tena sUryasyAyanagativibhAga iti; tena sUryagativibhAgenoditAnAM grahANAM mArgazca teSAM bhavatIti / vAme mArga sthito yo ravigamanavazAt sa vrajatyuttareNeti / iha vAmamArge grahANAM saumyAdInAM saumyAnAM budhazukraketUnAM vAmAGge sambhUtatvAditi sUryamaNDale'pyasta- 15 manakAle vAmAGgena pravezo vAmAGga nApyudayo'to vAmamArge sthito yo grahaH sa krUragrahANAmuttareNa vrajati; yathA bhAnoH savyastho dakSiNeneti / iha savyasthaH savye mArge yaH sUryamaNDale astaMgato maGgalo bRhaspatiH zaniriti, krUro dakSiNe saumyagrahANAM vrajati dakSiNAGge sambhUtatvAditi / atra vAmAGga sambhUtatvAt ketuH saumyaH kAyabhedena, dakSiNAGge sambhUtatvAd bRhaspatI raudraH kAyabhedena; tathA sphuTamapi ca ripoyuddhamanyo'nya- 20 moti / anayoH saumyakrUrayo dhamaGgalayobRhaspatizukrayoH zaniketvoH parasparaM yuddham, riputvAditi / svakSetre saMsthitAnAM yadi bhavati ripunizcitaM tatra yuddhaM nakSatre nAnyena yuddhaM khalu bhavati samAyuktiranyonyamatra / vAme candrapravezo yadi bhavati ravI nirgamazcottareNa vAme zRGgonnatiH syAt kvacidayanavazAnnirgame dakSiNe c|| 51 // svakSetre saMsthitAnAM yadi bhavati ripunizcitaM tatra yuddhamiti / svakSetraM maGgalasya meSarAzivRzcikarAzi zceti; tasmin kSetre saMsthitasya yadi budhabhogo bhavati, tasmi[64a]n kSetre (tekko') tadA nizcitaM yuddham / evaM budhakSetre mithune kanyAyAM yadi maGgalo 1. ka. sUrya0 / 2. ka. 0syu (styu) / 3. gha. vaamaangge| 4. ka. pustake ayamazo prsnggH| *. gha. pustake agre pAThaH khnndditH| 25 Page #141 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu bhoktA caraNavazAd bhavati, tathApi yuddhamiti / evaM bRhaspatikSetre dhanuSi mIne zukro yadi bhavati, tadA yuddhaM zukrabRhaspatyoH / evaM zukrakSetre vRSabhe tulAyAM ceti / tathA zanikSetre makare kumbhe yadi keturbhavati, tadA yuddham / evaM karkaTe'pi yadi zanirbhavati, zani kSetre tadA ketunA saha yuddham, ketorutpannatvAditi / nakSatre nAnyena yuddhamiti / atra punarnakSatre grahANAM janma nakSatrApekSayeti; na kevalaM svakSetre rAzau yuddhaM janmanakSatre'pi ripoyuddhaM bhavatIti, punarvasau zukranakSatre, maghAyAM maGgalanakSatre, hastAyAM bRhaspatinakSatre, anurAdhAyAM budhanakSatre, mUle zaninakSatre, uttarASADhAyAM ketunakSatre saumyamaGgalayoH svasvanakSatre yuddhm| evaM zukrabRhaspatyoH zaniketvoriti, svanakSatraM vinA anye nakSatre kSetre vA yuddhaM na bhavatIti khalu nizcitam / anyanakSatre 10 samAyuktiranyonyaM bhavatIti / evaM candrasyApi bhRGgonnatiH; vAme candapravezo yadi bhavati ravI nirgamazcottareNa bhavati; tadA uttare shRnggonntiH| kvacidayanavazAd dakSiNe dakSiNAyane durbhikSAnAvRSTihetoH svabhAvata iti / pacchede ca rAhorbajati samamukhaH sammukho grAsa eva vAmecAre'va(pa)savye ravigamanavazAd dakSiNe savyabhAge / evaM rAhavidikSu grasati zazadharaM nirgataM pRSThatazca azvinyAdyarddhacitraM nizidivasasamA madhyato golarekhA // 52 // idAnIM rAhoH praveza ucyate parvacchede pUrNimAyAzchede, cakArAdamAvasyAcchede ca; rAhorvajati candraH samamukhaH sammukho grAsaH eva bhavati / atra sammukhaH pUrvagrAsaH, sa eva [64b] rAhorvalanavazAt 20 jJAtavyaH / sarvakaraNAntare prasiddhatvAdatra yatno na kRto maJjazriyA bhagavateti / vAme cArezva(pa)savye vAme valane rAhorava(pa)savye vAme candrasya grAso bhavati; ravigamanavazAda dakSiNe savyabhAge iti, ravibhogAnirgatasya candrasya gamanavazAd ravigamanavazAditi / dakSiNe dakSiNavalane dakSiNe candragrAso bhavati / evaM rAhavivikSa sati zazadharamiti / evamuktakrameNa valanaM valanavazAcchazadharaM rAhura'sati vidikSu; nirgataM pRSThatazca; 25 pUrvAdivalanAnnirgataM pazcimavalane pRSThato grasatIti mUlatantre cAnyakaraNAntare vA rAhorvalanAdikaM jJAtavyamiti / idAnIM nakSatragola ucyate azvinyAdyaddhacitraM nizidivasasamA madhyato golrekhaa| azvinyAdicitrAddha citrA direvatyantaM meSaM tulAdiviSuve dinaM rAtriH samA golarekhA madhyato raverudayAstaMT 279 30 gamanahetostrizatriMzaddaNDAtmikA bhavati / tadeva golaM RkSabhedena bhavati / 1. bho. Ri Bon Can (zazi) / Page #142 -------------------------------------------------------------------------- ________________ 10 paTale] jyotirjJAnavidhimahoddezaH RkSaM savyAva(pa)savyaM khalu bhuvanapade saMsthitaM rAzibhedaizcApAkAraturAzau zikhivalayagataM dakSiNe golamadhyAt / vAme tacchItazailaM sukamaladalavat meSapUrve tulAdau vahnaH zItAdrisImnaH khakhakhazaranagA yojanAnAM sahasram // 53 // RkSaM savyA[va](pa)savyaM khalu bhuvanapade saMsthitaM rAzibhedairiti / atra karmabhUmau 5 ajJAnavazAd bahuvidhaM golamataM kakSAdi bhedAntareNoktam / atra kila gole aSTagrahANAM zIghramandagamanabhadena rAzibhogatulya iti / yathA dhAnyamardane yo balIvardaH stambhAd dUrebhraMmati, sa zIghragAmI bahubhiH padaiH pradakSiNAM karoti; yaH stambhasamIpaM bhramati, sa mandagAmI stokapadaiH pradakSiNAM karoti; evaM grahA api veditavyA iti / laukikamataM prathamaM yuktyA vicAryate atra gaNitavyavahAro nAsti; [65a] svasvasiddhAntAbhiprAyavazAditi ekamataM na bhavati; tasmAdevaM vicAryate-iha gole ye grahAH sUryAcchIghramandagAminaste kimupayuparyadho'dhaH sthitAH, atha vAmabhAgato dakSiNabhAgataH sthitA iti ? ubhayathA ca virodhaH / yadyadha UrdhvaM sUryAd vyavasthitAH, tadA zIghramandAnAM samAgamo na syAt, svakakSAparityAgAt / 15 - atha brUte para siddhAntavAdI adhaH sthitAH sattvAH adha UrdhvagrahasamAgamaM samaM pazyati(nti), adho graheNordhvagrahaH praznA(cchA)dita sya samatvamiti / atrocyate-iha samatvaM madhyAhnakAle, nodaye, nAstamanakAle / udayakAle adha Urdhva grahA draSTavyAH sattvaiH, bhinnakakSAprabhAvataH, tathA'stamanakAle'pi; na caivam, evaM savyAva(pa)savye'pi vyavasthitAnAM sUryeNa saha samAgamo nAsti, *svakakSAparityAgataH / 20 evaM grahANAM sUryamaNDale'stamanaM na syAdudayo'pIti / tasmAd grahANAM kakSAntaraM nAsti paramArthataH / etacca bAlAnAM vyAmohajanakaM vAkyaM yuktirahitaM racitamajJajanairiti / _ iha prathamakakSAyAM candraH, dvitIyAyAM budhaH, tRtIyAyAM zukraH, caturthyAM sUryaH, paJcamyAM bhaumaH, SaSThyAM bRhaspatiH, saptamyAM rAhuH, aSTamyAM zaniriti sambhavati / iha rAzicakre sarvagrahANAmuttaragatirdakSiNAgatirasti, yathA sUryasya nakSatrabhogavazena SaDrAzi- 25 bhogavazeneti / na ca tasyA uttaragateddakSiNagateH sUryasamAgame sUryasya kazcid graha UdhvaM gacchati, kazcidadho gacchati / iha rAzicakre mandagativazena kazcid grahaH sUryasya pRSThata Agacchati; uditaH san candraH purato gacchati; zIghragativazAd budhazukro caraNavazAt kadAcidagrataH kadAcit pRSThata uditau gacchata iti / 1. ka. pakSAdi / 2. ka. smaanmaano| 3. ka. parama / 4. bho. bsGribs Pa (pracchAdita) / 5. kha. pustake ' rahitaM' iti nAsti / * ataH paraM gha. pustake pATho lbhyte| Page #143 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM lokadhAtueSAM gamanaparijJAnArthaM rAzigolamucyate RkSaM savye caturdazasthAne, ava(pa)savye caturdazasthAne saMsthito(te) rAzibhedairiti, rAzInAM bhedaH sapAdanakSatradvayaM pratyekarAzestai rAzibhedaiH sArddhatrayodazanakSatrANi madhyagolarekhAyAH; azvinyAdIni citrAddha yAvaduttare / punarmadhyagolarekhAyAH citrArddhAdIni sArddha5 trayodazanakSatrANi revatyantAni dkssinne| cApA[65b]kAraturAzau zikhivalayagataM dakSiNe golmdhyaat| dhanvAkAre SaDrAzau nakSatrAddhacakraM RkSacakraM dakSiNe gataM golaviSuvarekhAyAM madhyata iti / vAme tacchotazailaM sukamaladalavat meSapUrva tulaadau| yathA dakSiNe SaDAzau pratyekanakSatrArddhacakragataM tathA golamadhyarekhAduttare pratyekarAzibhedena SaDrAzau gatam ; 10 meSapUrve tulAdau kanyAnte gatamiti; evaM tulAdau mInAnte gatamiti / atra pUrvArddha meSaH, ize (IzAne') vRSaH, uttarArddha mithunaH; punaruttarArdhe karkaTaH, vAyavye siMhaH, pazcimAH kanyA', punaH pazcimArdhe tulA; naiRtye vRzcikaH, dakSiNArdhe dhanuH, punardakSiNArdhe makaraH, AgneyyAM kumbhaH, pUrvArdhe mInazceti gole raashinyaasH| asmin meSAdaye tulAstamanam, vRSodaya vRzcikAstamanam / evaM sarvatrodayarAzeH saptarAze15 rastamanaM veditavyam, ahorAtreti / idAnIM lokasAmAnyamatena' golAyAma ucyate vahazItAdrisomnaH khakhakhasa(za)ranagA yojanAnAM sahasramiti / iha dakSiNAgnivalayAduttaramahAhimavataH zo(sI)mnaH paJcasaptatisahasra yojanAnAM golamAnam / evaM pUrvAparavRttata iti sphuTaM paJcamapaTale vaktavyamiti / madhya carkArddharekhAgamanamapi raverekarAtraM viSo ca pazcAt savyAva(pa)savyaM carati dinanizi cakSubhedaH krameNa / mArgANAM khAhicandra tyajati dinanizaM cAyanAntaM hi yAvata hAnirvRddhiH SaDaGjai(DaMzai)stvapi ravizazinoH SaSTinADyAM nizAhni // 54 // madhya(dhye) cakrArdharekhA iti madhyarAzicakrasya viSuva rekhA paJcasaptatisahasra yojanAnAM madhye sAdardhasaptatriMzatasahasrAnte bhavati, tasyAM gamanaM madhye cakrAdardharekhAgamanamapi rveH| apizabdAt sarveSAM grahANA cakrAddhamadhyarekhAgamanaM svasvaviSuve bhavatyekarAtraM na sarvakAlamiti / pazcAt savyAva(pa)savyaM caratoti pazcAd viSuvadinAd da[66a] kSiNAyane dakSiNaM carati, uttarAyaNe uttaraM carati, savyAva(pa)savye tulAdau meSAdAviti / dinanizi cakSabhedaiH krameNa mArgANAM khAhicandramiti azItyuttarazatasaMkhyaM mArgANAM 1. bhoTAnusAraM 'dBan iDen (IzAne)' iti / 2-3. gha. pustake nAsti / 4. ka. golasAmAnyamatena; bho. hJig rTen sPyibi Lugs Kyis (loksaamaanymten)| 5. gha. pustake sarvatra 'viSuvarekhA' sthAne 'vizvavarekhA' iti / Page #144 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahoddezaH tyajati / dinanizaM cAyanAntaM hi yAvaduttarAyaNAd dakSiNAyanaM yAvad dakSiNAyanAdutarAyaNaM yAvaditi / hAnirvRddhiH SaDaMzestvapi ravizazinoH SaSTinADyAM nizAhIti / iha SaDaMze hAnirbhavati, vRddhirbhavati / SaDaMzaH SaSTinADyAM dazanADyau rAtre niH; makarAnmithunAntaM yAvad divAvRddhiriti dinasya hAniH; karkaTAd dhanvantaM yAvad rAtrivRddhiriti; khalu' ravizani(zi)norhAnivRddhIti SaDaMze / ___ iha kailAza(sa)khaNDe chAyAniyamaH, nAryaviSaye iti / AryaviSaye dazAMze hAnivRddhI uttarAyaNAd dakSiNAyanAntaM dakSiNAyanAntAd uttarAyanA(NA)ntamiti,chAyAniyamavazAt / evaM bhoTa'-loca'-conAdidezeSu navAMze aSTamAMze saptamAMze sambhalaviSayAntaM yAvacchAyAvazena hAnirvRddhI veditavyAviti / idAnIM dvAdazakhaNDe bhUgolo mUni sUryabhramaNavazenocyateyasmAcchaile janAnAM bhavati hi viSuvaM meSasUrye tulArke tasmAd dvayaSTe ca khaNDe khalu vRSabhagate vRzcikasthe tathava randhrAkhye vahinasaMkhye mithunadhanugate dikpramANe caturthe mArtaNDe karkaTasthe'pi ca makaragate paJcamaikAdaze ca // 55 // yasmAcchaile janAnAM bhavati hi viSuvaM meSasUrye tulArka iti / yasmin bhUkhaNDe 15 meSArke vasantArddha vizru(Su)vaM bhavati, tulArke zaradardhaM bhavati; tasmAdevaM meSArke zaradar3a bhavati, tulArke vasanta-Rtvaddha vizru(Su)vaM bhavati / evaM parasparApekSikayA yasmAt prathamabhUkhaNDAt zaile saptame khaNDe" merodakSiNAduttara uttarAd dakSiNe saptame bhUkhaNDe vizru(Su)- 7280 vaM bhavati; tasmAd hyaSTaye(dvayaSTe) cakha(ca)khaNDe khalu vRSabhagate vRzcikasthe tathaiveti ; iha yathA pUrvokte me[66b]rodakSiNAntarabhUkhaNDe meSasUrye tulArke vizru(Su)vaM 20 bhavati, tathA kiJcinnaiRtyakoNe sthitaH Izvara(IzAna)koNArddhabhAge sthite ca khalviti nizcitam vRSabhagate sUrye vRzcikasthe vizru (9)vaM tadA bhavati; vasantAdhU zaradaddhamiti / evaM randhAkhye navame vahnisaMkhyeSa tRtIye bhUkhaNDe naiRtyakoNe aparArdhasthite IzAnakoNArdhasthite vizru (Su)vaM bhavati / mithune sUryagate dhanuSi gate ca vsntaaddh(dhai| zaradaddha bhavati / dikapramANe dazame caturthameroH pUrvabhUkhaNDe pazcimabhUkhaNDe ca vizru ()vaM bhavati; 25 vasantAdhU zaradaddhaM bhavatIti / mArtaNDe karkaTasthe'pi ca makaragate pazci(ca)masthe ekAdaze ca pUrvabhUkhaNDe vizru(Su)vaM bhavati; vasantAdhU zaradardhaM bhavatIti / siMhe kumbhe praviSTa dvidazarasamahau mInakanyAgate ca asmin vAmAyanaM syAnmakaragataravau kumbhasUrye dvitIye / mIne khaNDe tRtIye tvayanamapi nRNAM meSasUrye caturthe bhUtAkhye'rke vRSasthe mithunagataravau SaNmahI saptame ca // 56 // 1. gha, pustake nAsti / 2. ka. ga. voTa / 3. bho0 pustake 'Li'(lI) mAtraM dRzyate / 4. ka. pustake nAsti / 5. ga. pustake nAsti / 6. ka. saMkhyA / Page #145 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtusiMhe kumbhe praviSTe sati sUrye paJcame vAyavyakoNArdhasthite, ekAdaze ca vahnikoNArdhasthite vizru(Su)vaM bhavati; vasantAdhU zaradardU bhavatIti / dvidazarasamahAviti dvAdazame(ze) vahnikoNAparArdhe sthite rase vAyavyakoNe aparAddhe sthite mahAvityA gamapAThaH; mInagate sUrya kanyAgate ca viSuvadvayaM' bhavati, vasantArddha zaradaddhaM bhavatIti / 5 evaM dvAdazabhUmyAM dvAdazarAzivazena sUryodayAstamanavibhAgena dvAdaza mAsAH SaD Rtavo bhavanti / . idAnIM dvAdazabhUmyAM dvAdazottarAyaNAni dvAdaza dakSiNAyanAni sUryarAzimramaNavazenocyate asmin vAmAyanaM syAditi / asminniti merodakSiNe bhUkhaNDe / kuto dakSiNe? 10 laghujambUdvIpe, tathAgatadharmadezanAvazAt / a[67a]to dakSiNe bhakhaNDe vAmAyanam, uttarAyana(Na)miti, makaragate rvau| evaM kumbhasUrye dvitIye bhUkhaNDe ; mIne tRtIyakhaNDe ayanamapi nRNAM meSasUrye caturthe / pazcime bhUkhaNDe caturtha iti / bhUtAkhye paJcame'rke vRSasthe sati mithunagataravau SaNmahI uttarAyanaM(Na) bhavati / saptame meroruttre| mArtaNDe karkasthe bhavati harigate cASTame bhUmikhaNDe kanyArandhre tulArke bhavati ca dazame vRzcike rudrakhaNDe / cApasthe dvAdaze syAdayanamapi nRNAM dvAdazAre ca bhUmyAm evaM savyAyanaM syAd ravigamanavazAt karkaTAdau ca rAzau // 57 / / mArtaNDe karkaTasthe vAmAyanaM bhavati harigate aSTame bhUkhaNDe bhavati; kanyAgate sUrye randhu navame bhUkhaNDe tulArke bhavati ca dazame bhUkhaNDe vRzcikasUrye rudra ekAdazame 20 khaNDe5; cApasthe dvAdaze khaNDe syAdayanaM nRNAmapi sambhAvane, dvAdazAre ca bhUmyAM sthitAnAM lokAnAmuttarAyanaM (Na) dvAdazarAzibhedeneti / evaM savyAyanaM syAt / evamuktakrameNa dakSiNAyanaM ravigamanavazAt kakaMTAdau ca rAzau bhavati / asmin merodakSiNe laghujambUdvIpabhUkhaNDe dakSiNAyanaM karkaTAditye bhavati / evaM dakSiNAvarte ca siMhAditye dvitIye tRtIye kanyAditye tulAditye caturthe meroH pazcime dakSiNAyanaM bhavatIti / vRzci25 kAditye paJcame dhanurAditye SaSThe makarAditye saptame meroruttare kumbhAditye aSTame mInA ditye navame meSAditye dazame vRSAditye ekAdaze mithunAditye dvAdaze bhUkhaNDe lokAnAM dakSiNAyanaM dvAdazarAzibhedena bhavatIti / [67b] idAnIM sUryasya bhUvalayAdUz2a krAntimAnamucyateUrdhvaM SaNNAgasaMkhyA tapanamapi ravezcAyane cottare'nte tasmAt kSINazca savye bhavati narapate rudrasaMkhyAsahasram / ekAzItisahasraM zarazatarahitaM madhyato golarekhA tasmAd yadvadvi(yad vRddhi)pAtaM khakhazareSUttare dakSiNe ca // 58 // 1. ka. vizuddhadvayaM / 2. ka. rante / 3. ka. bhUkhaNDe / 4-5. ka. vartena; ga. 0varte c| 6.ga. gha. pustakayoH naasti| 30 Page #146 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahoddezaH 103 UvaM SaNNAgasaMkhyA iti / iha saptamabhUvalayAd Urdhva SaDazItisahasrayojanasaMkhyA tapanamapi ravezcAyane' cottare''nte dakSiNAyanAdau svasvakhaNDe karkaTAdau dakSiNAyanaM svasvasaMkrAntidine bhavati dvAdazakhaNDeSu yathAkramamiti; tasmAt kSINazca savye bhavati narapate rudrasaMkhyAsahasram / tasmAt dakSiNAyanasaMkrAntidinAt savye'yane uttarAyanaM(NaM) yAvat kSINo bhavatyekAdazasahasraM paJcasaptatisahasraM tapanaM sUryasyoddhvaM 5 veditavyamiti ekAzItisahasraM sa(za)rapaJcazatarahitaM madhyato golarekhA bhavati, yojanamAnam / tasyA golarekhAyA yadvad dvipAtaM (yad vRddhipAtaM ) bhavati sUryasya tat khakhazareSu iti paJcazatAdhikapaJcasahasrANi yojanAnAmiti, uttare rekhAyA dakSiNe ca svasvakhaNDe rAzibhogavazeneti / idAnIM sUryasya pratidinaM tiryakkrAntidizakhaNDeSu savyottare ucyate- 10 kSArAbdhi laGghayitvA vrajati dinakaro dakSiNe yAvadagni kailAza(sa)syottare ca vrajati himagiri cottare cottarasthaH / bANAstithyAhatAzca vrajati digayane yojanAnAM sahasraM sAkSiA hIndulabdhaM tyajati dinadine paJcabhUtaH samantAt // 59 // kSArAbdhiM laGghayitvA vrajati dinakaro dakSiNe yAvadagnimiti / iha dvAdazAra- 15 bhamyAM pratye/68a kaikakhaNDe rAzivazAt kSArAbdhi laGayayitvA dakSiNAyane sthitaH sUryo dakSiNAgnivalayAdikaM yAvad vrajati samudrAntasImna iti / tataH sImno'gnivalayAt kailAza(sa)syottare vrajati himagirim(H), uttare mArge uttarAyana(Na)sthaH sUryo dakSiNAyanAdidinaM yAvat / bANAstithyAhatAzceti / bANa iti paJca, tithiriti paJcadaza; tAbhiH paJca [paJca] dazabhirhatA bANAstithyAhatA iti paJcasaptati bhavati / 20 taM(1) paJcasaptatisahasrasaMkhyA yojanAnAM vrajati dinakaro digayane himAdagni' yAvadagnehimavantaM yAvat paJcasaptatisahasraM yojanAnAM dakSiNAyanAdidigavibhAgaH; taM digvibhAgaM SaDmAsairyathAkrameNa vrajati uttarAyaNe dakSiNAyane ceti / sArdhAkSA hondulabdhaM tyajati dinadine iti / sArdhadvayazItizatabhAgalabdhaM paJcasaptatisahasrAt pratidinadigavibhAgaM yojanAnAM tyajati suuryH| evamubhayAyanabhogena rAzicakrasya maNDaladinAni'deg 25 paJcaSaSTayadhikazatatrayasaMkhyA[kA]ni raverbhavanti / evaM dvAdazakhaNDeSu tiryakkrAntiH sUryasya veditavyeti / ___idAnIM pratyekarAzisthitasya sUryasya dvAdazakhaNDabhramaNavazAd dvAdazamAsabheda ucyate 1-2. ka. 0yanezcottare / 3. kha. dine; ka. saMkrAntibhedena / 4. bho. APhel 1Dan Grib (vRddhipAtaM); ataH bhoTAnusAraM 'vRddhipAtaM' ityeva suvacam / 5-6. kha. pustake nAsti / 7-8. ka. paJcasaptatibhirbhavati / 9. ka. himAgni / 10, kha. mnnddldinaadi| Page #147 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu rAzAveke sthito'rkaH sakalamRtugaNaM mAsapakSAn karoti khaNDe khaNDe ca mAso bhavati bhuvitale dvAdazAre krameNa / yanmAnaM yatra khaNDe bhavati dinavazAt saptame tannizAyAM lakSAdaddhamArge dinamapi purataH pRSThato'rkasya rAtriH // 60 // rAzAveke sthito'rkaH sakalamRta gaNaM mAsapakSAn karotIti / ihaikarAzI yatra kutracit meSAdike sthitaH sUryo dvAdazakhaNDe SaD RtUn dvAdazamAsAn caturviMzati pakSAn karoti; rAzicakrabhramaNavazena; iha meroH sarvadi[68b]gabhAge yo rAzizcakrabhramaNavazAda dakSiNAgni spRzati, sa saptamakhaNDadikprApto meruzRGgaM spRzati himaparvato'ddhvaM vrajatIti nyAyAt sarvamRtugaNAdikaM sakalaM pratyekaM rAzau sthitasyArkasya veditavyamiti / 10 khaNDe khaNDe ca mAso bhavati bhuvitale dvAdazAre krameNeti / iha dvAdazAre bhuvitale pratyekakhaNDe pratyekamAso bhavati ekarAzau sthitasya sUryasya yena prakAreNa tathA kathyate iha ekarAzinirdezena sarvarAzayo veditavyA iti / atra laghujambUdvIpe merodakSiNe T281 meSAdirAzayaH kila prasiddhAH, vasantAdaya RtavaH, caitrAdayo mAsAH, evaM pakSAH sarve 15 iti; tasmAt tasmin meSarAzau sthito'rko yathA dvAdazakhaNDe sarvamRtugaNAdikaM karoti tathocyate-iha merodakSiNakhaNDe meSastho'rko vasantaRturvaizAkhamAsaM karoti, agnikoNArddha' dvitIyakhaNDe jyeSThamAsaM karoti; evamagnikoNAt parArdhakhaNDe ASADhaM karoti, tRtIye evaM caturthe meroH pUrvakhaNDapUrvavidehe zrAvaNamAsaM karoti, paJcame IzArddhakhaNDe bhAdrapadaM karoti, IzakoNe aparArddha SaSThe khaNDe AzvinaM karoti, meroruttare saptame 20 khaNDe kArtikaM karoti, vAyavyakoNArddha khaNDe aSTame mArgazIrSa karoti, vAyavyAparAddhe koNe khaNDe navame puSyaM karoti, meroH pazcime dazame khaNDe mAghaM karoti, naiRtyakoNAparA?' khaNDe phAlgunaM karoti, naiRtyakoNAparAH khaNDe' caitraM karotIti / evaM mAsadvayena khaNDadvaye Rturbhavati; pratyekakhaNDe zuklakRSNapakSabhedena pakSadvayaM bhavati / evaM SaD Rtavo dvAdaza mAsAH caturviMzati pakSA dvAdazakhaNDeSu cakrAkArA bhramanto jJAtavyA 25 iti / ___ asmin dakSiNakhaNDe yo mAso dvAdazarAzivazena bhavati saMkrAntau so'parasaMkrAntI dakSiNAvartena naiRtyakoNe gacchati, naiRtyAddha koNastho'parakoNArddha gacchati, aparakoNArddhastho meroraparagodAnyAM gacchati, aparagodAnyAM sthito vAyavyArddhakoNaM gacchati, vAyavyAddhakoNastho'parakoNArddha gacchati, aparako[69a]NArddhastha uttarakuru 3) vrajati, uttarakurustha IzAnakoNArdhaM gacchati, tatrastho'parakoNArdhaM gacchati, apara 1. ka. agnikoNAdve / 2. ka. iSArddha / 3. ka. ISakoNe / 4. ka. ga. gha. naiRtyakoNArddha / 5-6. ka. phAlguNaM0; kha. pustake nAsti / 7.ka. godAvanyAM; ga. godaaniiN| Page #148 -------------------------------------------------------------------------- ________________ yAvat 10 paTale jyotirjJAnavidhimahoddezaH koNAddhasthaH pUrvavidehaM gacchati, pUrva videhastho'gnikoNArdhaM khaNDaM vrajati, pUrvArddhastho'parakoNArdhaM vrajati, aparakoNArdhastho dakSiNajambUdvIpaM vajrati iti dvAdazamAsAnAM pratisaMkrAntivazena dvAdazakhaNDeSu saMcaraNaM jJAtavyamiti / - yanmAnaM yatra khaNDe bhavati dinavazAt saptame tannizAyAM bhavati / iha uttarAyaNasaMkrAntI dakSiNakhaNDe divAmAnaM kSINaM rAtrimAnaM vRddham; tadevottarakurau saptame bhUmikhaNDe 5 Adityodayavazena dakSiNe rAtrivRddhivazena tanmAnaM tvatra na bhavati; jambUdvIpe dakSiNodayavazena saptame rAtrihAnivazena tato dakSiNe bhavati / evaM sarvatra pratyekakhaNDe veditavyamiti / lakSAvardhamArge* dinamapi purataH pRSThato'kasya rAtririti / iha vRttamAnaM SaTlakSam; sUryasya gamanAdarddhamArge trilakSaM dinamiti / udayAstamanaM yAvadastamanAdudayaM yAvat rAtriH trilakSaJca / evamahorAtraM veditvymiti| / idAnI dvAdazakhaNDasthAnAnmerusthitirucyatesarveSAJcottarastho bhavati narapate zailarAjo janAnAM pUrve sUryodayaH syAd girisamamayanaM pazcime cAstametat / kAlAH sandhyAzcatasra : praharadinanizAH sarvadA saMkramanto merodikSu bhramanti prakaTaravimahau bheditA lagnabhedaiH // 61 // 15 sarveSAJcottarastho bhavati narapate zelarAjo janAnAmiti / iha dvAdazakhaNDe sthitAnAM janAnAM zailarAjo meruruttare bhavati / pUrve sUryodayaH syAditi sarveSAM meroH sarvakhaNDasthitAnAJca yatra bhAnurudayati sA pUrvadig bhavati; dakSiNe jambUdvIpasthAnAM' pUrvavidehaM pUrvadik; aparago [69b] dAnyAM jambUdvIpaM pUrvadiguttarasthAnAmaparagodAnI pUrvadik; pUrvavidehasthAnAmuttarakuruH pUrvadik, 20 sUryabhramaNodayavazAditi / evaM koNasthiteSu aSTakhaNDeSu jJAtavyamiti / paJcapaJcadaNDAntareNa pratyekakhaNDe sUryodaya iti / girisamamayanamiti pratyekakhaNDe girisamaM merorabhimukhaM sUryagamanamuttare dakSiNe ca pazcime cAstametat / evaM dvAdazakhaNDeSu yathApUrve udayastathA pazcime'stametad veditavyamiti / kAlAstrayaH-prabhAto madhyAhno vikAla iti / sandhyAzcatasraH-ardharAtra- 25 sandhyA pUrvasandhyA madhyAhnasandhyA vikAlasandhyA / praharA aSTau (STa)-divAyAM catvAraH, rAtrau ctvaarH| dinanizaM (zAH) sarvadA saMkramantaH / evaM kAlAdayo'horAtraM sarvasmin kAle saMkramantaH khaNDAt khaNDaM merodikSu bhramanti / 1. ka. sthAnam / 2. kha. cASTametat / 3. ka. ga. divaa| 4. ka. saMkrAmantaH / 5. ka. kaalodyo| *-1 gha. pustake nAsti / Page #149 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtuprakaTaravimahau dvAdazAramahyAmiti' / bheditA lagnabhedairiti / lagnA dvAdaza', teSAM bhedairbheditAH kAlAdayo bhramanti / catuzcaturlagnaiH kAlo bhramati; pratyekapratyekasandhyA trilagnairdhamati; pratyekapraharaH sArdhalagnena mramati / evaM pratyekalagnaM paJcadaNDairdhamati; ardhapraharaH praharArddhana bhramati; praharArddhArddhana muhattaM bhramati; SaSTipANIpalairghaTikA bhramati; 5 pratyekapANIpalaM SaTzvAsairdhamati / evamahorAtraM zvAsabhedena lagnabhedena kAlo bhramati gacchati dehinAmiti / idAnIM meroH sarvadikSu sUrya'bhramaNamAnamucyatenADyabde SaTsapAdaM ca (na ?) kramati dinakaro yojanAnAM sahasraM SaSThInAmagnilakSaM bhramati dinanizaM paJcazailaM sahasram / / 10 golArddha khAgni nADIrvahati dinanizaM hAnivRddhayozca paJca gole savyAva(pa)savyaM pratidinamapi tat zvAsayugmaM triliptm||62|| nADyabdhe(bde) SaT sapAdaM kramati dinakaro yojanAnAM sahasramiti / nADyabdhe(bde) SaSTyuttaratrizatazvAsasaMkhyAkAle SaT[70a]sapAdaM paJcAzadvizatAdhikaSaTsahasra miti kramati dinakaro yojanAnAM rAzistho'yamAkAze'to rAzerayaM bhramaNavego na sUryasya 15 rAsyA(zyA)dhAre sthitasyeti' atra rAzicakraM savyAvartena bhramati, graharAziSvava(pa)savyena caranti / yathA rAzicakraM mramati tathA rAhurapi saMcarati pazcimAbhimukho meroH pradakSiNAM kurvan / grahAH pUrvamukhA merora(roH) pradakSiNAM kurvanto rAzicakre saMkramaNaM kurvanti / evaM paramArthayuktyA rAhuH puNyavAn sUryAdayo duSTAH pApagrahA ucyante iti / SaSThInAmagnilakSamiti SaSThInAM nADInAmadhve(bde) kAle SaTzatAdhikaikaviMzat20 shsrshvaassNkhyaakaale| agnilakSaM vilakSam, paJcazailaM sahasramiti paJcasaptatisahasra saMkhyA yojanAnAM bhramati; dinanizamahorAtramiti / golArddha khAgni nADIrvahati dinanizamitIha vizu(Su)vasaMkrAntidine pUrvoktagolarekhAyAM khAgniH triMzannADIraho vahati, triMzannADI rAtri vahati, sUryaH smmhoraatrmityrthH| hAnivRddhacAlayaM (hAnivRddhayozca) paJca gole savyAva(pa)savyamiti / tasmAd golArddhAt savyAva(pa)25 savyamAsatrayeNa savye rAtravRddhiH paJcanADyaH, ava(pa)savye mAsatrayeNa dinavRddhiH pnycnaaddyH| atra rAtrivRddhayA divAhAnirdivAvRddhayA rAhAniHjJAtavyeti / pratidinamapi 1. gha. dvAdazAramutAmiti / 2. ka. dvaadshaaH| 3. gha. praharArthena / 4. ka. kha. ga. pustakeSu 'sUrya' iti nAsti / 5-6. 'rAzyAdhAre sthitasyeti padaM TIkAkAreNa pratIkaM matvA atra likhitam / 'SaSThInAmagnilakSaM' iti sthAne yadi idaM pratIkaM niyojitaM kriyeta, tadA chandodRSTayA sAmaJjasyamapi bhavati; tathApi bhoTAnuvAde 'iti' zabdaM anAdRtya etat padaM pratIkAtmanA na svIkRtam / atha ca TIkAkArollikhitasya pratIkasya mUle yadi saMyojanaM kriyeta 'SaSThInAmagnilakSa' iti padaM niravakAzaM bhavet / ataH anenAdhAreNAtra mUle parivartanaM na vihitam / 7. ka. kha. ga kunti / 8. ka. suuryodyo| 9. ga. pustake nAsti / Page #150 -------------------------------------------------------------------------- ________________ paTale] T282 jyotirjJAnavidhimahoddezaH 107 tat zvAsayugmaM triliptamiti / atra savyAva(pa)savye trimAsAnAM pratidinamahorAtre vRddhirhAnirvA zvAsadvayaM trINi paanniiplaani| ____ idaM mAnaM kailAza(sa)khaNDe, nAryaviSayAdike / AryaviSaye ca pratyahorAtraliptA dvayaM (pANIpalAni) vRddhirvA hAnirvA veditavyA; mAsatrayeNa madhyavizru(Su)vAt triMzadahorAtratulyamAnAn nADItrayaM hAnirvA vRddhirvA ayanavazAd veditavyeti / / (70b) idAnIM kailAza(sa)khaNDabhedena dvAdazalagnAnAmudayakAla ucyateliptA syAnmeSalagne gagananavakaraM khartunetraM vRSe syAt yugme'pyAkAzakhabde zararasaghaTikAH syuH kulIre ca siMhe / kanyAyAM sASaTkaM bhavati khalu tulAdhu tkramaNaiva sarva SaDa lagnarastametaduditamapi tathA'rkanakSatrabhedaiH // 63 // liptA syAnmeSalagne iti / iha meSalagne prathamodayAdaparalagnodayaM yAvat kAlo bhavati / gagananavakaraM liptApANIpalapiNDaM navatyadhikazatadvayam, ataH SaSTibhAgena ghaTikAcatuSTayaM paJcAzat pANIpalAni meSalagnodayakAla iti kailAza(sa)viSaye niymH| khartunetraM vRSe syAditi / evaM vRSalagnodayakAlaH SaSTyu ttarazatadvayaM pANIpalapiNDaM catasro nADyo viMzatipANIpalAnyudayakAlaH / yugme'pyAkAzakhAde yugme'pi' mithune udayakAlaH zatadvayaM liptApiNDaM nADayastisraH pANIpalAni viMzatiriti / sa(za)rarasaghaTikAH syuriti zara(:) paJcaghaTikA kulIre karkaTalagne udayakAlaH / tataH sihe rasa iti SaTpaTikAlagnodaye kAla iti kanyAyAM sArddhaSaTkaM kanyAlagnodayakAlaH SaT ghaTikA triMzat pANIpalAni sArvaSaTkaM bhavatIti / tulAdyutkrameNaiva sarvam / ataH SaDlagnakAlAvadheraparaSaDlagne tulAdiSUtkrameNa / evamanena 20 vidhinA sarvaM niHzeSaM bhavatIti niymH| - atra lagnodayakAle tulAyAM SaT ghATikA triMzat pANIpalAni; vRzcike SaD, dhanuSi paJca, makare tisro nADyaH, pANIpalAni viMzatiriti; kumbhe catasro nADyaH,vizati pANIpalAni; mIne ghaTikAzcatasraH, pANIpalAni paJcAzaditi kailAsaviSaye niyamaH / SaDlagnarastametaduditamiti, tathA hi-yasmAt SaDlagnaruditamapi tasmAt 25 astametad bhavatIti / akaMsya nakSatrabhedairiti sArddhatrayodazanakSatrAnte asta'metadudayastathA sArddhatrayodazanakSatrAnte ahorAtrabhedena SaDlagnaiH sAddhaMtrayodazanakSatraidivAkAlo bhavati; SaDlagnaiH sArddhatrayodazanakSatrai rAtrikAlo bhavati; lagnodayakAlavazena divArAtri( :) honAdhiko(1) bhavati, sUryasaJcAravazAditi / 15 1. ka. kha. ga. pustakeSu 'api' iti nAsti / 2. kha. aSTa / Page #151 -------------------------------------------------------------------------- ________________ 108 vimalaprabhAyAM [lokadhAtu idAnI dehe madhyamA(ma)varSazatadinazvAsAdikamucyate viMzatyeke sahasra ityAdiviMzatyeke sahasre rasazatasahite nirgatA dantabhAgaiH dehe zvAsAdhikA ye pratidinasamaye bhUtazailatu saMkhyAH / SaTa[71a]triMzadbhiH sahasraguNitamapi zatAbdasya mAnaM prasiddha zUnyAgniprabhaktA prabhavati ghaTikA SaSTibhAgAd dinaM ca / / 64 / / viMzatyeke sahasra ayutadvaye sahasrAdhike rasazatasahite SaTzatayukte iti / nirgatA dantabhAgairato(riti) rAze' triNshdbhaagainigtaa| dehe zarIre zvAsAdhikA ye pratidinasamaye dvAdazalagnaM saMkrAntikAle bhUtazalatu saMkhyA paJcasaptatyadhikaSaTzatasaMkhyA dizadbhiH sahasraguNitamapi zatAbdasya mAnaM prasiddham; te zvAsA varSazatadinaiH 10 SaTtriMzadbhiH sahasrarguNitA varSazatazvAsamAnaM te bhavanti / atra pratyahaM trinADIzvAsAH SoDazazatAdhikadvayayutasaMkhyA varSazatAdinairguNitA SaTsaptati lakSAdhikasaptasaptatikoTyo bhavanti / tebhyo dvAtriMzadbhAgena labdhAstricatvAriMzallakSAdhikakoTidvayasaMkhyA madhyamAyA avadhUtyAH zvAsA bhavanti; avaziSTAstrayastrizallakSAdhikapaJcasaptatikoTyo lalanA rasanayoH paJcamaNDalavAhakAH samabhAgato'rddhA lalanAvAhakAH, arddhA rasanAvAhakA 15 vAmasavyato varSazatAvadheriti / zUnyatvagniprabhaktA prabhavati ghttikaa| tataH zvAsarAzeH SaSTyuttaratrizatena prabhakkA labdhA ghaTikA rAzirbhavati SaSTibhAgAd dinaM c| tato ghaTikArAzeH SaSTibhAgena labdhaM dinapiNDaM bhavati madhyamAyAH paJcaviMzatyadhikaikAdazazatasaMkhyA patriMzatsahasra bhyo'vaziSTaM dinapiNDaM paJcasaptatyadhikASTacatvAriMzacchatottaramayutatrayaM lalanArasanayorvarSa20 zatAvadhetivyamiti / idAnImaSTagrahANAM varSazatamAnaM sArddhacakraprabhogata ekapiNDatvena' kAlacakrarahitamucyate cande pakSe ravau cAyanamapi nava mAsAzca bhaume ca rAtriH SaDa varSAH syuguroH syAdayanamapi bhRgozcAyanaM cndrsuuno(:)| tithyAkhyAbdAni zau(sau)ro'tamini nava tathA ketuhInA* ca rAjan tat sarvaM caikapiNDaM vasuguNitayugAbdAni sArvatrimAsAH // 65 / / [71b] candre pakSa ityaadi| candre pakSazcandrasya pakSa ekastrizaddaNDAtmakaM rAtraM bhavati, ardharAzicakropabhogataH / ravau cAyanamapi (iti) raverayanama(mevA) rddhamaho 1. ka. kha. rAzai / 2. kha. SaTsaptatri0 / 3. gha. ekapiNDakatvena / 4, bhoTAnusAram / 5. bhoTAnusAram / * 'ketuhInA ca rAjan' ityaMzasya atra saMskRte yathA vyAkhyA na dRzyate tathaiva bhoTAnuvAde'pi nAsti / Page #152 -------------------------------------------------------------------------- ________________ paTale]. jyotinividhimahoddezaH 5 rAtraM **bhavati, arddhckropbhogtH| nava mAsAzca bhaume ca rAtririti karaNavivakSA / evaM guroH SaD varSAH syuH| yathA ravestathA ayanamapi bhUgozcAyanaM candrasUnorbudhasya ca tithyaakhyaavaani| paJcadaza varSANi, sauro (raH) zanaizcarasya tamini rAhornava varSANi ahorAtrArddhamarddhanakSatracakropabhogato bhavati / tat sarva caikapiNDaM vasuguNitayugAbdAni, dvAtriMzadabdAni, sArvatrimAsA bhavanti, sattvaguNavibhAge sattvAnAm / saMkhyA sArdhe dine cAbdazatamapi bhavet kAlacakronamatra prANAH sattve vahantyArajasi tamasi vai kAyavAcittabhedaiH / paJcatvaM yAnti tasmAta suranarabhujagAH sArdharAtreNa cendoreSA saMkhyA prasiddhA bhavati suniyatA kAlacakra narendra // 66 // saMkhyA sArdhe dine zA(sA)rddhanakSatracakropabhogataH, sattvarajastamobhedenAdhdazata- 10 mapi bhavet kAlacakronamiti / trivarSatripakSonaM sArddhadazamAsAdhika SaNNavativarSapiNDaM bhavatyaSTagrahANAmekapiNData iti / prANAH sattve vahanti / atra sattvAnAM sArvatrimAsAdhikadvAtriMzadvarSANi yAvat prANAH sattve sattvaguNA vahanti / tata Arajasi tenaiva mAnena, tatastamasi vai tenaiva krameNa paJcatvaM yAnti / tasmAdavadhessattvarajastamo'vazA(sA)nataH saranarabha jagAH svsvvrssshtmaantH| sAdardharAtreNa cendoH tripakSeNa kAlacakrasyeti: 15 cakArAt pUrvatrivarSeNAtra paJcatvaM maraNaM vrajanti saMsAriNaH / "zatAyurvaM puruSaH zatendriyaH" (ai0 brA0 2 / 17 / 4 / 19)3 iti vacanAllokavya[72a]vahAraH, paramArthayuktyA niyamAbhAvaH; sattvAnAM svasvakarmavazAdutpAdo nirodhazcAvagantavyo baudhairiti / "zatAyurvaM puruSaH zatendriyaH" iti sandhyAbhASA / puruSazcaturyugAtmA dvayayutAdhikatricatvAriMzallakSavarSazvAsalakSaNo bAhye, adhyAtmani tenaiva zvAsamAnena 20 caturyugAtmA, yasmin kAle sarva grahANAM zUnye caraNapravezo bhavatIti paramArthayuktiH / sattvAnAM punaH zubhAzubhavazena UnAdhikamAyurbhavati, na zatAyuriti niyamaH, tathAgatavacanAditi / eSA saMkhyA prasiddhA bhavati suniyatA kAlacakre tantrarAje / narendra ityAmantraNaM T 283 vajrapANeH sucandrasyeti / 1. gha. bhavanti / 2. 'kAyavAkacittabhedaiH' ityaMzasya vyAkhyA saMskRte bhoTe vA'pi nAsti / 3. dra0-5076 / **-t. gha. pustake 'bhavati' ityArabhya 'tithyAkhyAbdAni' iti yAvat adholikhitaH pAThakramaH'bhavati, SaD varSAH syuH, yathA ravestathA'yanamapi; bhRgozcAyanaM candrasUnorbudhasya ca tithyAkhyAbdAni arddhacakropabhogataH, nava mAsAzca bhaumezca rAtririti karaNavivakSA; evaM guroH'| ayaM bhoTAnusAraM nAsti / 25 Page #153 -------------------------------------------------------------------------- ________________ 110 vimalaprabhAyAM [lokadhAtu - idAnIM madhyamAvadhUtyAH SaSTyaMzA ghaTikA paJcagrahANAM nakSatrodayacaraNaghaTikA maGgalAdInAM piNDamucyate nocchinnamityAdi nocchinne kAlacakra tvayanaRNanava kSepayitvA samastaM paJcAnAM zIghrakarmaNyapi caraNaghaTI maGgalAdigrahANAm / bhaume vedatuvahniH prabhavati bhuvanasthAnake cArabhedastulyAH pUrvAparArddha tvRNadhanagatiSu sthAnabhedainiyojyAH // 67 // nocchinne kAlacake / trivarSatripakSadine acchinne paJcaviMzatyadhikaikAdazazate ayane RNanava, garbhanavamAse RNaghaTikA nava kSepayitvA samastaM ghaTikApiNDa catuHtriMzadadhikaikAdazazatasaMkhyA paJcAnAM zodhakarmaNi nakSatrakarmaNi'; api caraNaghaTI 10 maGgalAdInAM grahANAM bhavati / bhaume vedartuvahi nastebhyo maGgale catuHSaSTayuttaratrizata saMkhyA bhavati; ghaTikApiNDaM bhavanasthAnake caturdazacaraNapade sArddhatrayodazanakSatrabhogataH; cArabhedaizcaturviMzatyAdibhedaiH; tulyAH pUrvAparArdhe, nakSatracaraNavazAt pUrvArddha dvayazItya[72b]dhikazatam, aparArddha dvayazItyadhikazataM ca nakSatrANAmArddhata iti / RNadhanagatiSviti / uktakrameNa RNagatiSu krameNa dhanagatiSu sthAnabhedainiyojyAH; 15 AdityamaNDalAduditaM nakSatraM prathamasthAnam, tasmAt sthAnabhedAdaparacaturdazasthAnAni, taiH sthAnabhedaistA ghaTikA niyojyA iti / Adau jainendrasaMkhyA prabhavati ghaTikA vahninetraM tridhA ca dvisthA saikAkSiraSTAdazakatithiharA vahnimUlAd varazca / aSTatriMzattvazItiH sthitibhuvanapade satripaJcAzadatra 20 tasminnarke vizuddha tvRNamapi ca dhanaM cotkrameNa . krameNa // 68 // Adau jainendrasaMkhyA prathamanakSatrabhaktipade caturviMzatiH, vahinanetraM tridhA ca prabhavati trayoviMzatiH, prathamasthAnAt dvitIye tRtIye caturthe bhavati vidheti / dvisthA saikAkSiH, tatazcaturthasthAnAt paJcame SaSThe sthAne, ekaviMzatiH dvisthA iti / assttaadshktithihraaH| tataH SaSThasthAnAt saptame aSTame navame sthAne yathAsaMkhyamaSTAdaza,tithiriti paJcadaza,harA iti 25 ekAdaza / vahi namUlA varazcAto navamasthAnAd dazamasthAne vahniriti trayazcArAstato mUlAdaparArdhamaparArdhe harA ekAdaza ekAdaze sthAne / aSTatriMzadazItiH dvAdaze aSTatriMzat, trayodaze azIti sthitibhuvanapade caturdazapade satripaJcAzadatreti, tribhiH saha paJcAzat satripaJcAzaditi, trayaH paJcAzadatra caturdazapade niyamaH / tasminnakSatrAddhacakre arke vizuddha sati RNamutkrameNa bhavati, dhana krameNa bhavati, maGgalAdInAM 30 RNaM nakSatrabhoge heyaM dhanaM deyamiti / 1. kha. pustake 'nakSatrakarmaNi' iti nAsti / 2-3. gha. pustake 'bhaume' ityArabhya bhavati'. iti paryantaM nAsti / 4-5. gha. pustake 'aparA dvayazItyadhikazataM' iti adhikaH / Page #154 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahoddezaH vedAddhendusaMkhyA prabhavati ghaTikA zIghrakArye budhasya dvisthAne SoDazAnye tithimanumadanA rudrazailendriyaM kham[73a] / mUlAd vedAddharazca prakaTitaniyataM dvAdaze viMzatizca aSTAviMzaccatustrizadapi manupade saMsthitAzcArabhedaiH // 69 // vedAnandhendusaMkhyA prabhavati ghaTikA zodhakArye budhasyeti / iha caturnavatyadhika- 5 zataghaTikApiNDaM budhasya, yathA maGgalasya caturdazasthAne svakIyaghaTikApiNDaM tathA budhasyApyavagantavyam / zIghrakarmaNi nakSatrakarmaNoti dvisthAne SoDazeti prathamasthAne SoDaza, dvitIyasthAne'pi SoDaza / anye tithimanumadanA iti tRtIye paJcadaza, caturthe caturdaza, paJcame trayodaza / rudrazailendriyaM kham / SaSThe ekAdaza, saptame sapta, aSTame paJca, navame zUnyamiti / mUlAd vedAha(ddha)razceti / tato navamasthAnAnmUle aparArdhe dazamasthAne catvAraH, ekAdaze ekAdaza, dvAdaze viMzatiH, trayodaze aSTAviMzatiH, caturdaze catustrizadapi sthaapniiyaaH| evaM yathAkrameNa saMsthitAzcArabhedairghaTikA budhasya veditavyeti / abdhyAkAzendusaMkhyA bhavati hi ghaTikApiNDametad gurozca dvisthAne dikpramANA navavasu RtavaH SaTkarenduzca mUlAt / 15 vahniH SaDarandhrarudrA narapatimunayaH sarvacArAH krameNa zIne mande ca vakra grahagaNaniyamaH sUryabhedaizcaranti // 70 // abadhyAkAzendusaMkhyA caturuttarazataghaTikApiNDaM gurozcaturdazasthAne vibhaJjitaM cArabhedena bhavati / tasmAd ghaTikApiNDAd dvisthAne dikpramANA daza prathamasthAne, dvitIye daza, navame' vasu Rtava iti tRtIye nava, caturthe aSTa, paJcame SaT / 20 SaTkarenduzceti SaSThe SaT, saptame dvau, aSTame ekaH / mUlAdaparArdhAd vahi naH SaDdhrarudrA iti navame tisraH, dazame SaT, ekAdazame(ze) nava, dvAdazame(ze) ekAdaza / narapatimunaya iti trayodazame(ze) SoDaza, caturdazame(ze) pade sapta ; sarvacArAH [73b] krameNeti / evaM sarvacaraNaghaTikA yathAnukrameNa sarvagrahANAM veditavyeti; zIghra zIghracAre uditagrahasya pUrvArdhe, mande cAparArdhe ca(va)ke utkrameNa pUrvArdhe; cakArAdutkrameNAparArdhe nirgame 25 prahagaNaniyamaH sUryabhedaiH sUryAt vizuddhibhedaizcarantIti / SaTcandrAmbhodhisaMkhyA bhavati hi ghaTikA (:) zIghrakArye bhRgozca tristhAne paJcaviMzad dvijina [iti] tathA hastanetraM dvidhA syAt / doSAstithyaSTamUlAt SaDapi ca khaguNaM caikahInaM zataM ca ante vahnayadrisaMkhyaM sthitibhuvanapade zukracArA(:) krameNa // 71 // 30 1-2. ka. navasu / Page #155 -------------------------------------------------------------------------- ________________ 112 vimalaprabhAyAM [lokadhAtu SaTcandrAmbhodhisaMkhyA iti SoDazAdhikazatacatuSTayaM piNDametaccaturdazasthAne bhRgoH zukrasya bhavati / tasmAt ghaTikAstristhAne paJcaviMzaditi prathamasthAne paJcavizadevaM dvitIye tRtIye'pi dvijina iti caturthe caturviMzati(:), paJcame'pi tathA hastanetraM dvidhA syAditi SaSThe dvaaviNshtiH| saptame'pi doSA[]tithyaSTa iti; aSTame aSTAdaza, 5 navame paJcadaza, aSTame aSTa, mUlAt tato'parArdhAt SaDapi ca khaguNamiti / ekAdaze SaT, dvAdaze triMzat, trayodazame(ze) ekahInaM shtm| ante caturdazame(ze) vahnayadrisaMkhyamiti trisaptatiriti / sthitibhuvanapade caturdazapade' zukracArAH krameNAvagantavyA iti / saureH SaDbhUtasaMkhyA prabhavati ghaTikApiNDametannarendra 10 SaDbhUtAbhUtavedA jalanidhinayanaM yugmazUnyAzca mUlAt / pakSau vedAzca bhUtA rasavasuzikhina(H) sthApanIyAH krameNa evaM cAro grahANAM bhavati suniyataH kAlacakre samastaH // 72 // [74a] saureH SaDbha tasaMkhyA iti SaTpaJcAzatghaTikApiNDaM caturdazasthAne mandasya bhavati; tasmAt SaDbhUtAbha tavedA iti prathamapade SaT; dvitIye paJca, tRtIye'pi; 15 caturthe catasraH / jalanidhinayanamiti paJcame catasraH, SaSThe dve, saptame yugmamiti dve, aSTame zUnyam / mUlAta tsmaadpraarddh| pakSo(kSau) vedAzca bhUtA iti navame dve, dazame catasraH, ekAdaze paJca; rasavasuzikhina iti dvAdaze SaT, trayodaze'STa, caturdaze tisro nADyaH sthApanIyAH krameNa zanaizcarasya caturdazasthAne / evaM cAro, prahANAM bhavati suniyataH kAlacakre samasta iti madhyamAyAM varSazataM zvAsadinacakre kAlacakre iti 20 grahANAmudayacAraghaTikA bhoga iti / idAnIM mandrakArye janmarAzighaTikAmandapadAnyucyanteSaTtriMzatsAddhamAsAH khalu vasuguNitA mandakArye padAni netrA[] randhrAkSisaMkhyA bhavati ca ghaTikA maGgalAdigrahANAm / tattvAnyaSTAdazAdriH sthitiravanisutasyApare pUrvabhAge dikaulAgnI budhasyezanavatizikhiguroH pUrvabhAge'pare ca // 73 // SatriMzadityAdi / SaTtriMzatsAddhamAsAstrivarSANAM SaTtriMzanmAsAH tripakSANAM pakSamekaM gRhItvA khalviti nizcitam / vasuguNitA iti zabdasparzarUparasagandhasattvarajastamo'STaguNAH, ebhiraSTaguNaguNitA mandakArye paJcagrahANAM padAni bhavanti / netrAd randhAkSisaMkhyA, dvAnavatyadhikaM dvizatasaMkhyA rAzighaTikA bhavanti / tasmAt prakaTa____ 30 maGgalAdInAM SaTpadeSu pUrvArddha'parArddha utkrameNa jnyaatvyaa| tatvAnyaSTAdazAdriH 1. ka. pustake nAsti / T 284 Page #156 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahodazaH 113 sthitiravanisutasyAparArdhe pUrvabhAge iti / tattvAnIti' paJcaviMzatiH, aSTAdaza, adrIti sapta; avanisutasya maGgalasyAparArddha pUrvabhAge, eSAM krameNe[74b]ti / evaM vikaulAgnI budhasya iti' dik daza, zailAH sapta, agniH tisra' iti / tathezanavazikhiguroH / ekAdazanavazikhIti trayaH gurobRhspteH| zeSaM pUrvoktakrameNeti' pUrvabhAgeparabhAge c| zukrasyeSvabdhicandrA bhavati ca zazi(ni)naH sAkSinetraM dinatu - se bhaumasya bhuktizca navatighaTikA pnyclokendusNkhyaa| zukrasyevaM budhasyApi kharasahutabhuk piNDamekIkRtaM syAt etanmAsatrayeNAbdadinaRNaghaTI bhuktireSAM trayANAma // 74 // evaM zukrasyeSvabdhicandrAH 10 zukrasyetyAdi / iSu(:) paJca, adhiriti catvAri, candra ekaH / evaM zazi (ni)*naH sAkSinetraM dina: bhavati / sAkSinetraM dvAviMzati(:), dina (-) paJcadaza, Rtu (:) SaT; asau kramaH pUrvamukta iti / evaM kAlacakramAsaparibhogASTaguNitA SaSTyaMzA rAzicaraNaghaTikA veditavyeti / . idAnI paJcagrahANAM maGgalAdInAM trirAziparibhogAt trivarSadinatulyaghaTikApari- 15 bhoga ucyate mAsa ityAdinA mAse bhaumasya bhuktizca navatighaTiketi' lokarUDhiH; svarUpato maNDalabhAgena labdhA ghaTikA bhavanti / mAso'pi sArvatriMzadinairbhavati / tena siddhAntamAnena bRhaspatizanibhogena sArdhaM navatighaTikA trayANAM grahANAM sUrye vizodhitAnAmiti siddhAntaH; paJcalokeMnvasaMkhyA zakrasya na yaktama', siddhAntaprAmANyAta / saryabhogo yataH zakre 20 vizodhitaH zukro bhavati; tena paJcatriMzadadhikazataM zukrasya mAsaparibhogaM ghaTikApiNDam / budhasyApyevam / kharasahutabhuk piNDamekokRtaM tat SaSTayuttaratrizataghaTikApiNDaM bhavati 1-2. gha. pustake 'tattvAni' ityArabhya 'krameNeti' iti yAvat nAsti; ayamaMzo bhoTAnuvAde'pi nAsti / 3-4. gha. pustake 'iti' Arabhya 'tisra' paryantaM nAsti; ayamaMzI bhoTAnuvAde'pi nAsti / 5-6. gha. pustake 'ekAdazaH' ityArabhya '0krameNeti' iti paryantaM nAsti; ayamazo bhoTAnuvAde'pi nAsti / 7-8. gha. pustake 'zukrasyaH' ityArabhya 'candra ekaH' iti paryantaM nAsti / bhoTAnuvAde tu 'zukrasya0' ityArabhya 'RtuH SaT' iti paryantaM nAsti / 9-10. gha. navati trilokaghaTiH / 11. gha. pustake 'yuktam' ityataH 86 zloke 'zazicaraNavazAt' iti paryantaM vaTitam / *. bhoTAnusAram / Page #157 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM lokadhAtupazcAnAm / etanmAsatrayeNAndadinaRNaghaTI, azItyuttarasahasraghaTI, bhaktireSAM trayANAmiti siddhAntakaTa()kSavacanAt maJjuzriyA gaditam [75 a] / mAse bhuktirguroH syAt prakaTitaghaTikA rudrapAdAsasaMkhyA triMzat pANIpalAni sphuTayugaghaTikA sUryaputrasya bhuktiH / ekIbhUtA dinAkhyA trigu Nitamapi tat sArdhamAsaH sarAtraH bhaturbhuktau dinAnAM pratidivasamRNaM SaTgrahANAM ca bhuktiH / / 75 / / mAse bhuktirguroH syAdityAdi siddhAntavRttamidaM kaTAkSArthamuktaM lokarUDhikSayArtham / atra ye tripakSAste ketUdayabhogasambandhinaH paJcagrahANAM mUlasiddhAnte uktAH, ato na te bRhaspatizanino ge deyA iti'| 10 idAnIM rAhubhogAt ketubhuktirucyate mAsekaM mandakarmaNyapi ca dhanavibhonAnubhuktaM grahairyat tasmAd vai sArddhasaptatrigu NitaghaTikA bhuktiratraiva mAse / rAhormAsasya bhuktiH saravizazipadaM cAddha nADIvihInaM tisro'rkasyAyanADyo(o) zazimadanadine paJca candrasya nADyaH / / 76 // maasaikmityaadi| iha prAGmandakArye sArdhaSaTtriMzanmAsAvazeSaM yanmAsaM praharnAnubhuktaM tadeva mAsamaSTaguNAhataM tataH SaDyaMzenASTaghaTikA grAhyA, tAsu sArdhasaptaghaTikA raahormaaspribhogH| ta(a)traiveti sUryamAsapramANe rAhormAsasya bhuktiH / saravizazipadamiti raveH sattvarajastamAsi tripadAni, zazino gandharasarUpasparzazabdaguNAH paJcapadAni; etAnyaSTapadAni rAho sAsaptaghaTikA[rUpA]Ni zeSArdhaghaTo nistamorUpA 20 iti, tayA hInaM cArdhanADAvihonam / tisyo(sros)syAyanADye(o) makarasaMkrAntI prathamapakSe tisro nAjyaH sattvarajastamAtmikA dhanabhogaH / evaM karkaTaprathamapakSe RNaparibhoga iti / zazimadanadine iti prathamadine prathamapade piNDasthAne caturdazabhAgAvazeSe trayodazame(ze) vA paJca candrasya nADyo bhavanti paJcaguNAtmikA iti [75b] / no bhuktA yArddhanADI Rtudinasamaye sA kalAhInacandrA sA sUryasyAdhikA syAt khalu yugaga NitA sUryamAse dinaM tat / rAhormAsasya bhogAnnayanavigu NitAt pakSabhogena bhaktAt labdhAH ketozca nADyaH pratidinasamaye mAsabhogAcca rAhoH // 77 // 1. itaH paraM sragdharAMzasya vyAkhyAnaM nopalabhyate, na cAnullekhasya hetulikhyate; yathA saMskRte tathA bhoTAnuvAde'pi nopalabhyate / ata eva anupalabdhAMzasya vyAkhyAnaM bhoTadezIyAcAryaH khes-Duba-je mahAbhAgaiH svaTIkAyAM (DushKhor Tik Chen) kRtam ; tattu tatraiva draSTavyam / 2. ga. SaSThyaGgena / 3. ga. hInAM / 4. ga. vihInAm / / Page #158 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahoddezaH ____no bhuktA yArdhanADI, rAhuNA na bhuktA, Rtudinasamaye catuHSaSThidine, sA kalAhInacandrA, candrasya naSTakaletyarthaH / sA sUryasyAdhikA syAt, sUryasya dvinADI bhUtvA adhikA pratidinayugaguNitA 'vedaistithyAhatam' (kA0 ta0 1.33) ityAdinA; yanmAsamadhyadinaM taM tadevAdhikaM bhavati / sUryamAse saMkrAntimAse vinamekamadhikaM tadeva madhyamAGgaM veditavyamiti / rAhormAsasya bhogAnnayanaviguNitAditi rAhoH' RtubhogAt' 5 paJcadazaghaTikAtaH pakSabhogena bhaktAt, pAdona catubhirbhaktAllabdhAH ketozca nADyaH catasraH pratidinasamaye, punarmAsabhogAta raahoH| hatvA saptAddhaliptAM khalu guNagu NitA zodhayet sUryabhoge ketuH sUryeNa sArdhaM vicarati purataH pRSThataH zIghracAre / cAre sA( dviliptAM carati dinadine sUryabhogAt krameNa SaT triMzadbhiH su(sva)mAsaizcarati saghaTikA lokatithyAhatAzca // 78 // hatvA saptAliptAM saptalikA(ptA)strayaH shvaasaaH| etAstriguNairguNitAH sArdhadvAviMzallikA(ptA) bhavantIti karaNavivakSA svruuptH| sAIMstribhiguNairyA yatra sUryasya pratyahaM catasro nADyaH SaDviMzatipANIpalAni bhuktiriti, zodhayet sUryabhoge krnnvivkssaayaaH| asau sUryabhogaH pratyahaM catasro ghaTikA viMzatipANIpalAni 15 siddhAnte SaTpANIpalAnyadhikAnIti, tasmin sUryabhoge zodhayet, zodhitAvazeSaM caraNaM bhavati / ketaH sUryeNa sAvadha vicarati purataH zIghracAre krameNa, pRSThato vakacAre utkrameNa caraNaM ca[76a]raNaM carati / cAre sAA dviliptAM carati dinadine sUryabhogo(gA)t krameNotkrameNa vA / SaTtriMzadbhiH su(sva) mAsaizcarati saghaTikA lokatithyAhataM ca(zca) / tribhiH paJcadazAhataM paJcacatvAriMzaditi / sArdhaM mAsaM dvinADI pratidinamudayaH zIghravakre'grapRSThe sAdhU mAsaM hi yAvad bhavati tadudayo dRzyate martyaloke / bhUyaH zrIkAlacakre pravizati sa yadA varSabhoge'pyadRzyo jJAte tasyodayAMze tadudayamapi jJAyate'nantakAlam // 79 // sAdhaM mAsaM dvinADI pratidinamudayaH, trivarSAvasAne liptAbhogAn (saM)tyajya 25 pratyahaM pakSatrayaM yAvad dvinADobhogaH zIghra agne vakra pRsstthe| evaM sAdhaM mAsaM yAvat tasyodayaH, kintu mAsamekaM nidhUmaH; tato'ntimapakSameva sadhUmaH; tena sattvAnAM prakaTo dhuumketuH| gamanAgamanena mAsamekaM bhavati, dhUmatyAgena nakSatravat pratibhAti / bhUyaH zrIkAlacakra trivarSabhoge pravizati sa yadA varSabhoge tadA'vRzyo bhavati / jAte tasyodayAMze, evaM tasya ketorudayAMze jJAte sati, tadudayamapi yjjaayte'nntkaalmiti| 30 1-2. ka. rAhorantabhogAt / 3. ga. paadaadau| 4. ga. vivakSAyAm / 5. ga. cakravAre / 6. bhoTAnusAram / 7. ga. cakre / 8. ga. tadubhayamapi / 20 Page #159 -------------------------------------------------------------------------- ________________ 116 vimalaprabhAyAM lokadhAtuidAnIM kAlacakratrivarSadinAni paJcaviMzattattvaguNitAni ayanadinahInAni navasahitAni grahANAM maNDalAnyucyante varSAhaH paJcaguNyaM punariSunihataM cAyanAhaH prahINaM raktanphremizraM bhavanti svagatiguNavazAnmaNDalAni grahANAm / bhaume zailAhiSaTa kaM bhavati dinagaNaM zailarandhrAdinAgaM saumye dantAgnivedaM bhavati suraga rorbhArgavegojinAkSI // 80 / / varSAharityAdi / varSAho'zItyuttaramekaM sahasram, ta[76b]deva paJcaguNyaM punariSuriti paJcarbhAinahataM guNitamityarthaH / evaM khaNDaguNitaM paJcaviMzadguNitaM bhavati / ayanAho'zotyuttarazatam, tena honam, ekAyane grahANAM bhuktivazAdekAyanadinAnyUnI bhavanti; randhamidho(dha) bhavati, randhramiti nava, SaTviguNAstamizrANi dinamaNDalAni grahANAM svasvagativazAt paJcAnAM bhavati(nti), ekapiNData ekonatriMzadadhikASTazatottaraSaTsahasrAyutadvayam, tato bhaume zailAhiSaTkamiti saptAzItyuttaraSaTzataM' dinagaNaM bhavati / zailarandhrAdinAgaM saptanavatyadhikaM saptazatASTasahasraM saumye bhavati / dantAgnivedaM dvAtriMza dadhikatrizatacatuHsahasraM surgurorbhvti| bhArgave'gojinAkSI saptacatvAriMzadadhika15 dvizatadvisahasraM bhavati / SaTpaTaulAkSaraika (lAmbaraika) bhavati dinagaNaM maNDalaM sUryasUno(:). zailarvekaJca bhaume khalu bhavati dhanaM candraputre zataghnam / hInaM vaha nayarkazaile dazaguNitadinaM bhArgave'bdhyaSTahInaM zUnyAkAzartu netraM khakaraphaNiyutaM(ga) mantriputro RNaM syAt / / 81 / / bhaume sArdhA navArdhAdhikanRpati budhe sUryasU(R)kSaM gurau syAt SaT zukra doSamakA(markA) vRNa miti sakala zodhayed bhuktimadhye / pazcAcchuddha(ddhi)zca teSAM bhavati narapate janmanakSatracArAt svAGge nIcasya zuddhirbhavati gativazAduccakasyArkamadhye // 82 // SaTSadarzalAsva(mba)rekam , SaTSaSThyadhikaM saptazatAyutamekaM bhavati dinagaNaM maNDalaM sUryasUnoriti / zailarvekaJca bhauma ityAdi pUrvoktamiti TIkAyAM vRttadvayaM yAvaditi / idAnIM grahANAM janmazuddhayarthaM nakSatrasamuccayamucyateSaNmAsarmAsabhuktaM guNitamapi bhavet kAlacakrAbdamAsarbhAge labdhaM RNaM syAdapi ravizazinA nAnubhuktAddhanADI / [77a] 1. ga. SaTpaTkaM / 2. ga. zailAmbarakam ; bho. Nam mKhah Cig (ambaraikam) / T285 Page #160 -------------------------------------------------------------------------- ________________ 117 paTale] jyotirjJAnavidhimahoddezaH 117 ketobhUyo'dhikaM yat pratidinasamaye guNyamindodinaizca SaSTayA bhAgena nADI pratidinasamaye zIghravakrodaye ca // 83 // SaNmAsermAsabhuktamiti tadupari zuddhiH siddhAnte, kintu sattvAzayavazena karaNApekSA iti / ketUdaye punastripakSadinaizcArapadaM guNitaM sArdhadvAdazAdhikazataliptApiNDaM bhavati / tadeva pratidine udayAt ketorbhavati iti kArya veditavyam / yArdhanADI RkSa- 5 RNasthAne labdheti mAtRmodakavAkyaM sattvAnAM pAcanAyeti / idAnIM grahANAM cArabalamucyatesaumyo mantrI ca zIghra prabhavati balavAn bhaumaketU ca vakre mandaH zukrazca mande prakRtiguNavazAt zeSacAre'balAzca / zIghra pUrvA mukhAH syuH punaraparamukhA vakracAre praviSTA 10 mande savyAnanAH syuH svagatiguNavazAnnirgame cottarAsyAH / / 84 // sauma ityAdi / saumyo budhaH, mantrI bRhaspatiH, zIghra zIghracAre uditaH san pUrvArdhe prabhavati balavAniti / bhaumazca ketuzca bhaumaketU vake ardhamaNDale parityakte utkramabhogAt balavAn bhavati / mandaH zaniH zukrazca mandakrameNAparArdhe balavAniti / prakRtiguNavazAdvAnta(dhAtu)guNa'vazAditi / zeSacAre cAratraye abalAzca bhaumAdaya 15 iti / zIghra pUrvA mukhAH syuH, sarvagrahAH zIghracAre pUrvArdhe pUrvA mukhAH syuH ; punaste' te aparamukhAH pazcimamukhAH vakracAre praviSTAH santaH, mande krameNAparArdhe savyAnabhA(nanA) bhavanti / svagatiguNavazAnirgame cotkrameNAparArdhe uttaramukhA bhavantoti / etat svarodayabhUmibalArthaM vAkyam / sUryacandrapadAnyucyantemAsaistriMzaddinA ye jalanidhinihatAH khAkSicandraM yadIndo rAzInAM dvAdazAnAM yugaguNitapadaM cASTavedaM ravezca[77b] / tanmadhye hAnivRddhI tvayanagativazAdutkrameNa krameNa cakrAchuTTai samastA vasuyugagaNanA veditavyA narendra // 85 // mAsestrizadinA ye jalanidhinihatA, triMzaddinAzcatubhiguNitAste, khAkSi- 25 candraM yadindoH, viMzatyadhikazataMpadaM bhavati, candrasya saptadinAvadheH kalAvRddhayarthaM vakSyamANe vaktavyam / rAzInAM dvAdazAnAM catubhiguNitAnAM cASTavedaM raveH padaM SaNmAsAvadherbhavati, tadeva vakSyamANe vaktavyam / atra saMgrahamAtreNaiSAM padAnAM niyamaH / tanmadhye hAnivRddhI tvayanagativazAdutkameNa[kameNa] cakrAA~kheM samastA vasuyugagaNanA, aSTacatvAriMzad gaNanA veditavyAH karaNavivakSAyAmiti / 1. bho. Khams Kyi Yon Tan (dhaatugunn)| 2. ka. yataste / 20 30 Page #161 -------------------------------------------------------------------------- ________________ 118 vimalaprabhAyAM [lokadhAtuidAnIM candramaNDale rAhupravezalakSaNamucyate parvaccheda ityAdiparvacchede ca rAhoH pravizati zazino maNDale maNDalaM ca sarvagrAso vizuddho bhavati zazivazAnmaNDalaM SaSTinADyaH / arddhagrAso'ddhaMzuddhe bhavati zazivazAnnADikA yAvadasti chedo grAso ravIndodinanizisamaye kRSNazukle ca pUrve // 86 / / parvacchede, pUrNAvasAne, amAvAsyAvasAne vA, rAhoH pravizati maNDale zazino maNDalam ; maNDalazabdenAtra SaSTighaTikA, ekanakSatraparibhogaH, sa ca dvAdazarAzyAtmakaH, SoDazakalAtmako veditavyaH, sarvagrAsavazAditi, sarvanAso vizuddho bhavati / yadi rAhubhogena candra bhogaH parizuddhastadA sarvagrAsaH SaSTinADikAparyantam / arddhagrAso'rddhabhoge 10 zuddhe sati zazicaraNavazAnmaNDalaM SaSTinADyozcandrasya SoDazakalAtmakam / evaM zazi caraNavazAnnADikA yAvadasti rAhubhoge praviSTA tAvadekakalAyAzcaturthAMzaM yAvad grahasamAgamo jJeya iti'| etat siddhAnte rAho[78a]vajanAdikaM vistareNa bAhyajJAnArtha veditavyam / asmin tantre laghuhetuto maJjuzrayA na prakAzitam / atra yadadhyAtmopayogyaM tadevoktaM 15 saMkSepata iti / evaM grahayuddhAdikaM samastaM siddhAnte jJAtavyam / atra tantre siddhAntApekSA jyotiSaviSaye grahayaddhAdike; adhyAtmani grahayaddhavivakSA nAstIti bhagavato niyamaH / na bAhye grahaNe jAte sati sattvAnAM zukragrahaNaM bhavatyadhyAtmani; ravigrahaNAd rajograhaNaM bhavatIti niyamaH sarvatra nAsti / tasmAd bauddharbAhyaparijJAnArthaM brahmasUryayamanakaromakasiddhAntaM(:) jJAtavyamiti(jJAtavyA iti) bhagavato niymH|| idAnIM sarvagrahANAM caturyugAnte zUnyacaraNapraveza ucyate mAnuSyANAmityAdimAnuSyANAM zatAbdaM guNitamapi bhaved varSabhuktyA grahANAM dvisthaM digbhAgalabdhaM bhavati ca tad RNaM zodhayenmUni rAzau / viMzatyekaM hi lakSaM SaDayutamapi ca SaTvarSasaMkhyA yugADhe bhUyo rAzidvayena prabhavati niyataM varSasaMkhyA caturNAm // 87 // ___ mAnuSyANAM zatAbdaM yat tadguNitaM varSabhuktyA grahANAmiti kAlacakreNa saha grahANAM sArdhadinena varSazatabhuktiH, tridinaidvizatam, triMzadinaidisahasram, SaSTyuttaratriMzadinaiH caturvizativarSasahasra bhuktirbhavati / tayA varSazataM guNitaM dvisthaM digbhAgalandham, dazabhAgena labdham, mUni rAzau RNaM zodhanIyaM bhavati; avaziSTaM viMzatyekaM hi lakSaM SaDayutamiti 1. sragdharAyAH 'chedo grAso' ityAdikasya antimAMzasya vyAkhyAnaM saMskRte bhoTAnuvAde vApi na vartate / 2. ga. degmudrAdikaM / 3. ga. gha. pustakayoH 'SaDyutam' iti naasti| Page #162 -------------------------------------------------------------------------- ________________ paTale] jyotirjJAnavidhimahoddezaH ekaviMzatilakSaM SaDayutamapi yad varSasaMkhyA yugAdhe bhavati;yugAntiAt paJca padAni-kRdyugasya catvAri padAni, tretAyAH padamekamiti, yugArddhamAkAzavAyutejaudakapRthvImaNDalAtmakam, yathAkramaM bhartuminADyAM' prANasaJcAra iti / bhUyo rAzidvayena, pudvitIyarAzinA paJcapadAtmakena / tatra tretAyAH padadvayam, dvAparasya padadvayam, kalerekapadam, pRthivyapatejovAyuzUnyAtmakam; yathAnu[78b]krameNa dakSiNanADyAM bhartuH prANasaJcAraH paJcamaNDalAtmaka 5 iti / evamubhayanADImaNDalavarSarAzidvayena varSasaMkhyA caturNA yugAnAM dvayayutAdhikatricatvAriMzallakSANi manuSyavarSANAmiti; bhaturlagnadvayaM vAmadakSiNanADImaNDalasaJcArata iti; atra pratyekayugAnAm / zUnyaM zUnyaM khanAgAH karamunizazinaH kRdyugasya pramANaM tretAyAM khaM khazUnyaM rasanavadinakRd varSasaMkhyA prasiddhA / zUnyaM zUnyaM khavedaM rasabhujagamiti dvApare'bdAni samyak zUnyAkAzaM khanetraM guNajalanidhayo varSasaMkhyA kalau syAt // 88 // zUnyaM zUnyaM khanAgAH karamunizazina iti aSTAviMzatisahasrAdhikasaptadazalakSANi varSANAM kRdayagasya pramANama, catUmaNDalapadopabhogata iti / tretAyAH2 khaM khazUnya rasanavadinakRditi SaNNavatisahasrAdhikadvAdazalakSANi varSasaMkhyA prasiddha ti| zUnyaM zUnyaM 15 khavedaM rasabhujagamiti catuHSaSTi sahasrAdhikASTalakSANi dvApare'bdAni samyag bhavantIti / zUnyAkAzaM khanetraM guNajalanidhaya iti dvAtriMzatsahasrAdhikacaturlakSANi varSasaMkhyA kalo syAditi / evaM tretAyAH tripAdAH, dvApare dvau, kalau tvekapadam; tridvayekamaNDalAtmakaH, pratyekamaNDalaM kalau varSamAneneti / etairvaryugAnte grahagaNacaraNaM tiSThate rAzizUnye azvinyAdyaM ca bhUyaH prabhava iti tathA caitramAsAdikaM ca / vAro yogastithirve karaNamapi tathA cAdhikaM tatra kAle / devAnAM dAnavAnAM kSititalanilaye raudrayuddhaM bhaviSyati // 89 // [79a] etairvarSeyugAnte grahagaNacaraNaM tiSThate rAzizUnye iti / etairvarSapUrvokta'gAnte caturyugAnte / grahagaNetyAdi subodham / revatyante (rAzizUnye tiSThati / )5 25 . azvinyAdyaM ca nakSatraM bhUyo grahANAM bhuktirbhavati / prabhava iti yathA bhavati, caitramAsAdikaM ca tathA bhavati / vAro yogastithirve karaNamapi tathA cAdhikaM tatra kAle / AdityavAraH, 1286 viSkambhayogaH, pratipat zuklapakSe tithiH, karaNaM vavamityAdikam; tasmin kAle / devAnAM 1. gha. nADyAH / 2. dha. tretAyAM / 3. ga. gha. 0pAdaH / 4. bhoTe subodhamiti na likhitam, api tu vyAkhyAnaM prastutam / 5. koSThake likhitAMzo bhoTAnuvAdamanusRtya prastUyate / tatra evamAgatam-Khyim Ni Ton Pa Dag LagNes So. Page #163 -------------------------------------------------------------------------- ________________ [lokadhAtu 120 vimalaprabhAyAM vAnavAnAM mlecchAnAM kSititalanilaye vAgadAyAM' nagaryA raudrayuddha bhaviSyati / tataH kRyugapravezo bhvissytiiti| idAnIM tithyAdigrahabhoge sarvazUnyasthite punaH dhruvakotpAdA ucyantetasmAdRkSadinakaM guNitamapi bhavet SaSTibhirnADikAbhibhuktiH syAnmaNDalena prabhavati niyatA bhAgalabdhA grahANAm / pUNe mAse dhruvaM syAt punarapi ca bhaved vAranADIpadeSu nakSatre sUryabhogo bhavati dinagaNaH zodhito mAsa ekaH // 90 // iti / 1. idAnImapi irAkadeze bagadAda-mahAnagarI prasiddhA / 2. kAlacakratantrarAjasya mudritapustakeSu ayaM zloko na labhyate, asya mUlasya bhoTAnuvAde'pi ayaM nopalabhyate; kintu vimalaprabhAyAm, tasya bhoTAnuvAde ca ayaM vidyata eva / bhoTadezIya-AcArya-khes-...' Duba-je-mahAbhAgairayaM zloko mUlatvena gRhyate / ataH atrApi mUlatvena svIkriyate / AcArya-khes-Duba-je-mahAbhAgaH svakRtAyAM vidyAsAgarAbhidhAyAM (Rig Pahi rGya mTso, pR0 465) vimalaprabhATIkAyAM navatisaMkhyaka(90)zloko'yaM mUlakAlacakratantrasyaiveti svamataM prakAzitam / tairidaM sthApitaM yad yadyapi bhoTadezIyAnu-: vAdakena locavA-zoGa-ton mahAzayena mUlakAlacakratantrasyAnuvAdaprasaGge asya zlokasyAnuvAdo na kRtaH, svabhoTAnuvAde asyAnuvAdo na prastutaH, tathApi tasya idaM kArya spaSTatayA skhalitarUpameva / idaM pratIyate yadanuvAdArtha tena yA saMskRtapANDulipiradhigatA, sA tathAvidhaiva etacchlokarahitA evaM truTipUrNA ca AsIt / vihAyainAM prathamapaTalasya kArikAsaMkhyA nyUnA bhaviSyati / khes-Dub-je-mahAbhAgezca svayaM vibhUticandrasya saMskRtapANDulipyAM zloko'yaM mUlatvena dRSTvA vyAkhyAtaH / sarvamatadAlocyAtrApi malatvenAyaM zloko gRhyate / atra khesa-Duba-je-mahodayAnAmetadviSayiNI kAcid vAkyabhaGgiH prastUyate; tadyathA "De Nes sGyu sKar Nams Kyis Ses Sogs Kyi Tshig bCad hDi rTsa Tshig Yin par Sin Tu gSal La Vibhuti Candrahi Phyag d Pehi rGyud Kyi rGya d Pe La dKyus Na Yod Cin hGrel pahi Phyag dPe La Yan rTsa bar Byas pahi mChen Bu Yod Do Ses gSun Pa ITar Nes par rTsa Tshig Tu Bya dGos So. "Di Med Na rTsa Bahi Tshig bCad Kyi Gran Kyan Mi Tshan Bas Son "Gyur Gyi rTsa Bahi Nan Du hDi Ma Byun ba Ni dPe Ma Dag pa Las bsGyur Bahi Kyon Du mNon No." uparilikhitabhoTAMzasya saMskRtAnuvAda : "'tasmAdRkSaH' ityAdi kArikA / iyaM mUlakArikA astIti suspaSTam; yato hi vibhUticandrasya hastalikhitapANDulipyAmiyaM kArikA mUlarUpeNaiva vartate / TIkAyAH pANDulipyAmapi iyaM kArikA mUlakArikava svIkRtA bhavati / ataH kArikeyaM mUlakArikA astIti nizcitam / Page #164 -------------------------------------------------------------------------- ________________ 121 paTale]. jyotirjJAnavidhimahoddezaH idAnIM kAlacakravarSapakSAt mAsadhruvakamucyateSaDvargAH sArkamAtrAH khalu guNaguNitAstrINi varSANi sUrye / AdyA ha svA dinAkhyAstriguNazazikalAH sArddhamAsaM hi candre / nADyo hAdyAH samAtrAstriguNitamapi yat tat trirAtraJca rAhoH zrIzUnyAnAhatAdyAstriguNitamapi yat tat trilagnaJca rAhoH // 91 // . SaDvargAH sArkamAtrA iti / SaD vargAH kacaTata pasAstrizadakSarA(ra)vyaJjanalakSaNA dvAdazasvaraiH saha SaSTyuttaratrizatA bhavanti varNA hrasvadIrghasvarabhedataH / a A i I u U R R la la aM aH, ebhiH pratyekAkSaraM kakArAdikaM dvAdazabhedabhinnaM bhavati, tena triMzad vyaJjanAni dvAdazabhedabhinnAni SaSTyuttaratrizatAnIti / punaste kakArAdayo paraguNairbhedinya(tA.) yaNAdezairbheditAH khalu guNaguNitAH; guNA :-a e ar 10 o al aM; vRddhiH-A ai Ar au Al AH; yaNA [79b]dezAH-hahA yayA rarA vavA lalA haMhA iti / evaM troNi varSANi sUrye'zItyuttarasahasradinAni bhavanti tAni kkaaraadiiniiti| AdyA hrasvA dinAkhyAH paJcadaza triguNazazikalA (:) hrasvadIrghaplutabhedena sAddha mAsaM tripakSa candra bhavatIti / tatra a i u Rla, a e ara o ala, ha ya 15 va ra la, lA vA rA yA hA, Al au Ar ai A; la U R I A, A~ I R OM la A~ aiM Ara, auM AlaM hA~ yA~ rA~ vA~ lA~ iti tripakSasvarAH / nADyo hAdyA bhavanti SaSTisaMkhyA dvAdazalagnabhedeneti madhyAhnAdarddharAtraM hrasvAH pUrvoktavidhinA; dIrghA arddharAtrAnmadhyAhna yAvat triMzaditi / zrIzUnyAnAhatAdhA ye paJca te sattvarajastamobhedena jAgratsvapnasuSuptasvabhAvena 20 trilagnAni rAhoH prANavAyorbhavantIti niyamaH / bhUtAH sUryendusaMkhyAH punarapi nRpate sAddhaM mAsatripakSaM tyaktvA sArddha hi mAsaM bhavati munivaraizcheditaM kAlacakram / mAsakSepaikavAro dviguNanRpaghaTopiNDake dve tvadhazca cakra vAro vibhakto bhavati niyamitaH SaSTibhirdevatIbhiH // 92 // 25 yadi iyaM kArikA mUlakArikA na syAt tahi mUlakArikA apUrNA bhavet / ataH pratIyate idaM yat zoG-ton-locavAmahAzayenAnUditamUle asyAH kArikAyA aprastutiH truTipUrNA, apUrNAM pANDulipimAdhArIkRtya tenAnuvAdakAyaM kRtam" iti / 1-2. kha. pata / 3-4. kha. ga. gha. R R u U / 5-6. kha. gha. Ru / 7. kha. pustake naasti| Page #165 -------------------------------------------------------------------------- ________________ [lokadhAtu 122 vimalaprabhAyAM bhUtAH sUryendra saMkhyA (:) punastrivarSatripakSabheditA' paJcaviMzatyadhikaikAdazazatA bhavanti hendupa (nRpa) iti sAGghamAsatripakSamiti / tyaktvA sArdha hi mAsaM / ataH sArdhamAsaM tyaktvA'paramazItyuttarasahasra bhavati / tato'vizeSa munivaraiH saptabhizcheditaM labdhaM kAlacakra bhavati laghuH3 catuHpaJcAzadadhikazatAtmakaM bhAgalabdhAvaziSTake dvayaM maNDalamadhye prajJopAyAtmakam ; tadeva mAsadhruvake ekacAraH, dvAtriMzat ghaTikApiNDadvayaM prakSipya tithimekAM paJca caarpdaani| cakre kAlacakre5 SaTapaJcAzadadhikazate' vaaro| vibhakto bhavati SaSTidevatIbhiH ghaTikAbhirityarthaH [80a] dvAtriMzadbhizca nADyo vasuguNitamunerdaivate (devato) piNDake dve deyaM heyaM ca deyaM prathamazazipadaM paJcapaJcAtra SaDbhiH / 10 indoH pakSatrayo'hastriguNamapi bhavet sUryabhoge prasiddhaM. dve carkhe SaSTibhakte prathamaravidine rudranADyaH sabhogAH / / 93 // dvAtriMzadbhirdevatIbhirghaTikAbhiH dvAtriMzatghaTikAsthAne mAsa- vako vasuguNitamuneH SaTpaJcAzad devatIbhiH piNDadvayaM piNDasthAne bhavati / deyaM heyaM ca deyam, ekadevatI bhavati; paJca devatyaH paJca padAni bhavanti, paJcabhirekena saha SaDbhiriti / 15 indoH pakSatrayo'haH paJcacatvAriMzad dinAni triguNitaM sattvarajastamaAtmakamapi bhavet sUryabhoge prasiddham / dve carkhe SaSTibhakte viMzatyadhikazatairnADikAbhinakSatradhruvake dve ca bhavataH / prathamaravidine caturguNite caturghaTikAdiyuktA Iza(rudra)nADya * ekAdaza nADyo nADIsthAne bhavantIti niyamaH sarvatra / etat zrIkAlacakra grahagaNasahitaM bAhyadeheSvabhinna saMhArasphArahetuM tribhuvananilaye kAlarUpeNa * sUrya / prajJopAyaprabhedaiH samaviSamakulaiH zIghravakrAdicAraina jJAtaM vItarAgaiH paramamunikulaibrahmarudrAdidevaiH // 14 // etat zrIkAlacakra grahagaNasahitamityAdinoktakrameNa bAhyadeheSvabhinna saMhArasphArahetum, tribhuvanaM kAmarUpArUpam, tasmin nilaye kAlarUpeNa praannruupenn| sUrya 1. kha. ga. gha. bhedinA; bho. pustake 'bheditA' iti nAsti / 2. bho. ekAdazazatA dinAni / 3-4. gha. pustake nAsti; bho. pustake'pi nAsti / 5-6. ga. gha. pastakayoH nAsti / yadyapi ayaM bhoTAnuvAde'pi nAsti, tathApi bhoTadezIyAcAryaH khesa-Duba-je mahAbhAgaiH svabhoTaTIkAyAM prayogamanurudhya etAdazI eva kAlagaNanA kRtA'sti / 7. ga. gha. yukta / / Page #166 -------------------------------------------------------------------------- ________________ paTale svarodayayantravidhiniyamamahoddezaH 123 ityAmantraNaM maJjuzriyaH; he' [80b] sUryaratha, laghutantrasambandha-adhyeSaNa-prajJopAyaprabhedaidivArAtriprabhedena' candra-sUryabhedAdyaiH; samaviSamakulaiH; samo dIrghaH viSamo hrasvaH,zoghravakrAdicArairna jJAtaM vItarAgaiH para[78b] *mamunikulaibrahmarudrAdidevairiti / evaM pUrvoktavidhinA ebhirbrahmAdibhirna jJAtaM kAlacakra bhagavantaM saMvRtirUpeNa vyavasthitaM vyApakaM sarvavyApyeSu sthAvarajaGgamavastuSu, yathA samyaksambuddhena bhagavatA sarvajJena jJAtaM laukika-5 lokottara-saMvativivatirUpeNa, sUcandrasya vajrapANeH prakAzitam, mayApi tai(te)saryaratha, saMkSepatastadeva kAlacakrabhagavantaM prakAzitaM maJjazriyA yazonarendreNeti / iti zrImUlatantrAnusAriNyAM dvAdazasAhasrikAyAM laghukAlacakratantrarAjaTIkAyAM vimalaprabhAyAM jyotirjJAnavidhimahoddezaH navamaH // 9 // 10 (10) svarodayayantravidhiniyamamahoddezaH idAnIM svarodaya ucyateAdyAH paJcasvarA ye prathamatithivazAt paJcanandAdiyoge kurvantyatrodayAnte yadi nRpa na bhavet tatra bhaumAdivAraH / bhaume'niSTodaye vai yadi bhavati punaH kRttikAyoga eva tasmin saMgrAmarogo yadi bhavati nRNAM mRtyurAdisvarasya // 95 / / 15 Adi(ye)tyAdi / akAra AdiryeSAM svarANAM te AdyAH paJca, a i u R la iti; svayambhuvoktam "aiuN; Rlagi"ti (zi0 sU0 1-2) pratyAhAragrahaNAt / "e o(Ga); [ai au]c" (zi0 sU0 3-4) (iti)deg pAThAt sandhyakSarau ikAra-ukAra 1. atra ka. kha, pustake truTite; truTitAMzaH paraM prathamapaTalAntaM yAvat ka. kha. pustakayoH TIkA nopalabhyate; kevalaM mUlamAtramasti / ata itaH pazcAt ga. pustakAt TIkAyAH ullekhaH prastUyate; tasya pAThabhedaH gha. pustakAt dIyate / [80b]ityasya pazcAt ga. pustakasya [ ] koSThake pRSThAkAnAM prastutIkaraNaM ca vidyate / 2. gha. bhedena / 3. gha. zIghracakrAdicAraiH / 4. ga. saMvRtimayeNa / 5-6. gha. iti zrImahAdibuddhoddhRtalaghukAlacakatantrarAjaTIkAyAM vimalaprabhAyAM dvAdazasAhanikAyAM jyotiSanividhimahoddezaH navamaH / 7-8. ga. pustake 'AdityAdi'taH 'aadyaa'pryntmspssttm.| atra yeSu yeSu sthaleSu pAThA aspaSTAH teSu teSu sthaleSu gha. pustakAdeva pAThAH pradattAH / 9. ga. svayaMbhuvokta; gha. svayaMbhuvavyaktaM / 10. ga. pustake nAsti / * ataH paraM koSThake ga. pustakasya pRSThasaMkhyA dIyate; pUrve tu ka. pustakasya pRSThasaMkhyA koSThake prdttaa| Page #167 -------------------------------------------------------------------------- ________________ 124 vimalaprabhAyAM [lokadhAtuyorguNau, "Rko(s)No' ralau" (cA0 vyA0 1.1.15) iti sUtrAt / Rla napuMsako / [puna akau] na syAtAm, RkAralakArayorapi guNataH ikArAdInAM vizeSAbhAvAt / tasmAt "ai[uNa];[R] lu [ka] ; e o []" iti bAlAnAM lokarUDhiH / guNayaNo[ru]tpAdAt "aiuNa; Rluk" iti nyAyaH, "iko yaNaci" (a0. 6.1.77) 5 iti vizeSAt, "ako ' ki dIrghaH" (cA0 vyA0 5.1.106; "ako'ki ityeva suvacam"-si0 kau0, "akaH savarNe dIrghaH" 6.1.101, iti sUtrasyopari) [iti] jJApakAt [c]| Adau* ye paJcasvarAste svayambhuvA vyAkRtAH, samAnarUpAste' **cAkAzAdiprakRtivazAd yathAsaMkhyaM maJjuzriyA likhitaH(ta)svavyAkaraNe' / aiuNa (Na) R lu 10 [ka]'3 iti AkAzavAyu-teja-udaka-pRthvIsvabhAvA yathAkramam, tathA a e ara (r) o ala (l) ca, ha ya ra va la Ta (T) tathA maJjuzriyA nirdiSTA (:) guNayaNAdezataH, svasvaprakRtisvabhAvAzrayaNAditi [ ] / te paJcasvarAH prathamatithivazAditi'4 prathamatithayaH paJca'5, tamobhedena zukla"... pratipat dvitIyA tRtIyA caturthI paJcamIti, tAbhyAM (sAM) vazAt, prathamatithivazAt .: 15 paJcAnAM nandAdayo yogAH; paJcasvarANAM nandA prathamA tithiH, dvitIyA bhadrA, tRtIyA jayA, caturthI riktA, paJcamI pUrNA; evaM SaSThyAdyAstathA ekAdazA(zyA)dyA' / T287 asmin nandAdiyo[79a]ge kurvantyatrodayAnte" yadi tatra bhaumAdivArA(ro) na2deg bhavati(bhavet) nandAyAM bhaumaH, bhadrAyAM budhaH, jayAyAM bRhaspatiH, riktAyAM zukraH, pUrNAyAM mandaH-atra nandAdau yadi bhaumAdivAro na bhavati, tadodito bhavati; anyathA aniSTodayaH; he nRpa, bhaume aniSTodaye sati nandAyAM yadi' bhavati punaH kRttikAyoga22 eva; tasmAt nandA23tithau saMgrAmo vA rogo vA yadi bhavati, nRNAM mRtyurAdisvarasya 4 prathamasvarasyetyarthaH, akArAdiryasya nAma tasya puruSasya striyo25 vA26 / 1. ga. Rkonno| 2. ga. pustake ayamaMzo'spaSTaH ; bho. Ma nin du mi hGyur / 3-4. ga. pustake ayamaMzo'spaSTaH / 5. gha. 0bhAvasta / 6-7. ga. pustake ayamaMzosspaSTaH / 8. ga. pustake 'Na' iti nAsti / 9. gha. svyNbhuvo| 10-11. ga. pustake ayamaMzo'spaSTaH / 12-13. gha. 'ai Ru lu' iti pAThaH / 14. ga. pustake ayamaMzo'spaSTaH / 15-16. ga. pustake ayamaMzo'spaSTaH / 17. gha. ekAdazAdyA; ga. ekaaddyaa| 18. ga. kurvantyudvodayonti / 19-20. ga. pustake ayamaMzo'spaSTaH / 21. ga. yatidi / 22-23 ga. pustake ayamaMzo'spaSTaH / 24. ga. mRtyuyAdisvarasya / ***.bho. dByans INa Gan Yin Pa De Dag ran Byun du Lun bsTan pas mNam Pahi No Bo STe (ye paJcasvarAH svayambhunA vyAkRtatvAt smaanruupaaste)| 25-26. ga. stipovA' / Page #168 -------------------------------------------------------------------------- ________________ paTale] svarodayayantravidhiniyamamahoddezaH 125 bhadrA saumye dvitIyo nRpati(mriyate)* yadi maghAyoga evAtra vAre azleSAkSI (kSa) jayAyAM yadi bhavati guruAti mRtyu tRtIyaH / riktAtithyAM dhaniSThA yadi bhavati bhRguryAti mRtyu caturthaH pUrNA mandena sArddha prabhavati bharaNI paJcamo yAti mRtyum // 16 // evaM bhadrA saumye yadi maghAnakSatraM bhavati, tadA dvitIya ikArasvaranAma'(1) 5 niyti(te)| evaM jayAyAM bRhaspatI yadi azleSAH bhavati, tadA tRtIya RkArasvaranAmA mriyate / evaM riktAyAM zukro yadi bhavati dhaniSThA, tadA caturtha ukArasvaranAmA mriyate5; tathA pUrNA zanau yadi bharaNI[pra]bhavati, tadA paJcama lakArasvaranAmA mRtyuM yAti / evaM svarANA muditAnAmapi nakSatrakA(vA)ra vazAt** mRtyuyogo bhavati / 10 sUrye nandodayAnAM vraNamapi ca bhavet kleza evAturANAM saumye (some) bhadrodayAnAM prabhavati niyataM yuddhe roge ca tadvat / satyaM paJcodayAnAM bhavati bahuphalaM mRtyuyogaivihInaM jJAtavyaM rogayuddhe'pyazubhazubhaphalaM dezayAtrA vivAhe // 97 // tathA sUryavAre' nando''dayAnAM vaNaM raNe bhavati, AturANAM klezo bhavati / 15 evaM somavAre bhadrodayAnAM jJeyaM satyaM paJcodayAnAM AkArAdInAM svasvatithAvuditAnAM" bahuphalaM 5 mRtyuyogavihInaM bhavatIti', tadeva naimittikena jJAtavyam, roge yuddha" cAzubhazubhaphalaM " dezayAtrAyAM vivAhakAle 20 ceti / / . . evaM nakSatravArAH svaragaNatithayaH paJcatattvaprabhedaiH pakSe mAse'yane'bde'pyudaya iha bhavet SaSTisaMvatsare ca / 20 caitrAdau dvAdazAGgarudaya iha bhavet pakSabhedaH sa eva dvAsaptatyAdInAmudaya iha bhavet mAsabhede (daH) svarANAm // 98 // 1. ikArazvaranAma / 2-3. ga. yayazlivA / 4. ga. mriyati / 5. ga. mriyati / 6. ga. pustake ayamaMzo'spaSTaH / 7-8. ga. pustake ayamaMzo'spaSTaH / 9. bho. zLa (some) / 10. ga. sUrya0 / 11-12. ga. pustake ayamaMzo'spaSTaH / 13. ga. 0dayANAM / 14. ga. 0 buditatAM / 15. ga.0 phala / 16-17. ga. pustake ayamaMzo'spaSTaH / 18. ga. vizuddhiyA zubhAzubhaphalaM / 19-20. ga. diyayAtrAvivAhakAle / *. bhI. hChi Bar hGyur (mriyte)| ** bho. gZh (vaar)| Page #169 -------------------------------------------------------------------------- ________________ 126 vimalaprabhAyAM [lokadhAtuevaM nakSatravArAH uktakrameNa svaragaNatithayaH paJcatattvaprabhedairiti punarevAyamudayaH pakSemAse'yane'bde'pi svarANAM bhavati SaSTisaMvatsare' ca / atra caitrAdinodayaH caitrAdau mAsadvaye" SaSTidinAni, teSu dvAdaza dvAdazadinaiH akArAdayo yathA krameNodayanti, zuklapratipadAdinA caitrasya yAvat dvitIyamAsasya punaH zuklapratipat / evaM Rtubhedena" paJcasvarANAM SaT parivartAH saMvatsare bhavanti / pakSodayaviSaye dvAdazadinaiH pakSabheda iti evaM saMva[79b]tsaradineSu' SaSTyuttaratrizateSvakArAdInAM dvAsaptatyo (saptatyAdInAM) krameNodayo jJeyaH / sa eva caitrAdi zuklapratipadAdimAsabheda' eSa" iti / evaM prabhavAdiSaSTisaMvatsareSu paJcasvarANAM yathAkrama'2 pratyekasaMvatsarasya - SaNmAsaizcAyanAGgaM prabhavamukhagadizAbdaizca varSam evaM paJcasvarANAmudaya iha bhaveccAstamevaM hi bhUyaH / AdI bAlAH svarAzca svatithiguNavazAt zrIkumArA dvitIye prauDhA vRddhA krameNAgnijalanidhidine paJcame'staMgatA syuH // 19 // SaD4 mAsairudayazcaturviMzatiparivattaiH punaH pUrvavidhirItyA'yanodayaH, prabhavAdI dvaadshsNvtsrodyH| evaM parivarttaprabhavAdInAmiti varSodayo jJeyaH / 5 evaM paJcasva15 rANAmudaya iha bhavet astaMgataM[evaM]hi bhUya iti, atra pakSabhede dvAdazadinaM nandA; evaM bhadrAdayaH mAsabhede dvAsaptatidinaM nandA, tathA" sadA(bhadrA)dayo'pi / ayanabhede ayanaM nandA; evaM bhadrAdayaH / varSabhede" dvAdazavarSa nandA, evaM bhadrAdayo yAti(nti) / Adau prathamaM svarA bAlAH sva"tithiguNavazAta(iti) AkAzavAyutejaudakapRthivIguNavazAt [ca]zabdasparzarasarUpagandhaguNavazAditi yathAsaMkhyam / atra nandAyA20 makArasyodayaH, bhadrAyAmikArasya, jayAyAmRkArasya, riktAyAmukArasya, pUrNAyAM lkaarsy| evaM svakIyasvakIyodayadinAta dvitIye dine zrIkamArAzceti bhadAyAyakAraH kumAraH, jayAyAmikAraH, riktAyAmakAraH, pUrNAyAmukAraH22, nandAyAM lakAraH, prauDha (DhAH)vRddhaH (khAH) krameNAgnijalanidhidina iti svakIyadinAdagniriti tRtIyadine prauDhA bhavanti,23 jayAyAmakAraH prauDham, riktAyAmikAraH, pUrNAyAM RkAraH, nandAyAma25 kAraH, bhadrAyAM lkaarH| vRddhaH24 jalanidhiriti caturthe dine svatithiH (theH)|* atra 1. ga. pustake sarvatra 'samvatsara' iti pAThaH / 2-3. ga. pustake aymNsho'spssttH| 4-5. ga. pustake aymNsho'spssttH| 6. ga. tRtiiy0| 7.bho LozLa Dus Kyi dBye Bas (vrssmaasRtubheden)| 8-9. ga. pustake ayamaMzo'spaSTaH / 10. ga. zuklapratipadAdinAmabhedaya / 11. ga. pustake aspaSTam / 12-13. ga. pustake ayamaMzo'spaSTaH / 14-15. ga. pustake ayamaMzo'spaSTaH / 16-17. ga. pustake ayamaMzo'spaSTaH / 18-19. ga. pustake aymNsho'spssttH| 20-21. ga. pustake ayamaMzo'spaSTaH / 22-23. ga. pustake ayamaMzo'spaSTaH / *. bho. Tshes Las (tithaiH) / Page #170 -------------------------------------------------------------------------- ________________ 127 paTale] svarodayayantravidhiniyamamahoddezaH riktAyAmakAro vRddhaH, pUrNAyAmikAraH, nandAyAmRkAraH, bhadrAyAmukAraH, jayAyAM lkaarH| paJcame'staGgatAH syuriti pUrNAyAmakAro'staMgataH,25 nandAyAmikAraH, bhadrAyAmRkAraH, jayAyAmukAraH, riktAyAM lakAraH iti svarANAM paJcavidha26 udayAdibhedo jJeyaH27 / AdyAH paJcasvarA ye khalu guNaguNitAste dvidhA triMzadeva kAdau vargAkSareSu prakRtiguNavazAdyojanIyAH samastAH / hrasvAnAM zuklapakSe hyu daya iha bhavet paJcatattvaprabhedairdIrghANAM kRSNapakSe bhavati sa niyataM sRSTisaMhArayogAt // 10 // AdhAH28 paMJcasvarA ye khalu [guNa]guNitAH sattvarajas[79b]tamo guNitAH 10 paJcadaza bhavanti / te punarvighA trizadeva, a i u R la,"a e ara o ala, ha ya ra vala iti triguNA nandAdayaH zuklapakSe; tathA lA vA rA yA hA, Ala au Ara ai A lu U R I iti nandAdyAH kRSNapakSe; evamubhayapakSayostrizatithInAM yathAsaMkhyamiti kAdau vargAkSareSu prakRtiguNavazAdyojanIyAH samastAste2 svarAH 3 / hrasvAnAM zuklapakSe hya daya iti bhavet paJcatattvaprabhedairiti / atra yad vyaJjanaM 15 hrasvasvareNoccAritam, tasya zuklapakSe hyadayaH; dIrghANAM kRSNapakSe, evaM yaddIrghasvareNoccAritaM dIrghavyaJjanaM tasya kRSNapakSe udyH| atra vyaJjanaviSaye sUryasaMkrAntipakSo veditavyaH, sRSTisaMhArayogAditi / saptaviMzattadRkSaM sphuTaza[]TikAH sUryalagnA navAMzAH ete ca trisvabhAvAH sthiracalasusamA meSalagnAdayo'tra / meSaH karkI tulA vai makara iha carAstad dvitIyA sthirAzca zeSA'nye dvisvabhAvA dinanizisamaye nityamevoditAste // 101 // saptaviMzattadRkSaM saptaviMzannakSatrapiNDam; teSu sapAdasapAdanakSatradvayena sUryalagnA dvAdaza / sphuTazara iti paJcapaJcaghaTikAtmakAste navAMzA iti / ete ca34tri3"svabhAvAH svarAH36 (calAH) meSAdayaH, sthirA vRSAdayaH,37 samA dvisvabhAvA mithunAdayaH / meSaH 25 karko38 tulA makara iti catvAra sva[ca]rAH, vRSaH siMho vRzcikaH kumbha iti sthirAH, 24-25. ga. pustake ayamaMzo'spaSTaH / 26-27. ga. pustake ayamaMzo'spaSTaH / 28-29. ga. pustake ayamaMzo'spaSTaH / 30-31. gha. pustake a i Ru la iti pAThaH / 32-33. ga. pustake ayamaMzo'spaSTaH / 34-35. ga. pustake'spaSTama / 36-37. ga. pustake ayamaMzo'spaSTaH / 38. ga. kI / Page #171 -------------------------------------------------------------------------- ________________ 128 vimalaprabhAyAM [lokadhAtumithuna kanyA dhanu mIna iti dvisvabhAvA / evaM te nityamevoditAH, ahorAtraM dvAdaza iti / atra' pRcchAkAle caraiH zIghraM kAryaM bhavati, sthiraiH sthiram, dviHsvabhAvairmadhyamakAryamiti / tasmin triMzanmuharttAnyapi dinasamaye nADikApyeva SaSTirAdau viMzatsvarANAmudaya iha bhaved vai muhUrte muhUrte / triMzadvargAkSarANAM prabhavati ghaTikA hrasvadIrghaprabhedaistithyaMze candramadhye nigadita udayAzcAstametaM hi tasmAt // 102 // tasmin triMzanmUhartAnyapi, tasmin lagnamanurha (samUhe ?) triMzanmuhUrtAnyapi dinasamaye'STapraharAtmake nADikApyeva SaSTi bhavati / Adau prathame viMzatsvarANAmudaya iha 10 bhaveda vai muhUrte mhUta / tithyaMze candramadhye iti ekAM tithiM triMzanmuhUrta vibhAgaM kRtvA ekaikamuhUrtAMza(zaM) pratipadi akArAdInAM dvitIyAyAmikArAdInAM tRtIyAmAmRkArAdInAM caturthyAmukArAdInAM paJcamyAmRkArAdInAM SaSThyAM [guNA]kArAdInAM saptamyAmekA[80a]rAdInAM aSTamyAma[rA]kArAdInAM navamyAmokArAnInAM dazamyAma (l) kArAdInAM ekA dazyAM hakArAdInAM dvAdazyAM yakArAdInAM trayodazyAM rakArAdInAM caturdazyAM vakArAdInAM 15 pUrNAyAM lakArAdInAM triMzatsvarANAM zuklapakSe pratyekatithau triMzadbhedenodayaH sRSTikrameNeti tataH kRSNapakSe pratipattithau nandAyAM saMhArakrameNa triMzatsvarANAmudayaH; tatra pratipadi lAdinAM (lAkArAdInAM) dvitIyAyAM vAdInAm (vAkArAdInAm), evaM sarvAsAmiti / / tithyaMze candramadhye nigadita udayazcAstametaM hi tasmAccandrAditi, atra yaH zuklapratipadAdike svara uditaH sa kRSNapratipadAdike astamiti / zUnyaM vAyvagnitoyAnyavanirapi kulaM cAdi paJcasvarANAM rAhagnIndvakasaumyA bhRgugarurabalAH saurirudrAdhidevAH / pUrvoktakaikalagne nizidivasavazAnnADikA tatra sAdhyA tanmadhye yaH svaro'bhUd graha iti balavAn maNDale tena sAdhyam // 103 // T288 zUnyaM vAyvAgnitoyAnyavanirapi kulaM cAdi paJcasvarANAmiti pUrvoktakrameNA25 kArAdInAmAkAzAdikaM kulamiti / adhidevatA rAhvAdayo grahAH, hrasvadIrghANAM yathA saMkhyam, rAhuH kAlAgniH hrasvadIrghAkAro (rayo); candro raviH vi(i)kArayoH; budho bhauma RkArayoH; zukro gururukArayoH; keturmandazca lakArayoH / 1-2. ga. pustake aymNsho'spssttH| 3. gha. mahattaM / 4. bho. Yon Tan Gyi A Yig La Sogs Pa he (gnnaakaaraadiinaaN)| 5.1. navamyAmakArAdInAM / 6. bho. La Yig La Sogs (laakaaraadonaaN)| 7. bho. Va Yig La Sogs (vaakaaraadiinaaN)| Page #172 -------------------------------------------------------------------------- ________________ paTale] svarodayayantravidhiniyamamahoddezaH 129 atra yathA nyaaymdhidevaaH| evaM dvAdazalagne kalagne nizidivasavazAt nADikA tatra sAdhyA vartamAnalagnodaye paJcamAsAH (mAMzAH); tanmadhye yaH svaro'bhUdgraha' iti balavAn maNDalaM tena sAdhyam, zUnyAdyaM pRthivyAdyaM visa(Sa)masamalagnabhedena sAdhyamiti / vAme hasvasvarANAmudaya iha bhaved dakSiNe cAparANAM vAme zUnyAditattvaM grahagaNacaraNaM rAhumukhyaM samastam / madhye tattvaM dharAdyaM grahagaNaniyamaH sUryaputrAdinaiva bAhya vA kAlanADI grahabhavanasamA sasvarA sAdhanIyA // 104 / / vAme hrasvasvarANAmudayaH, iha vAme visa(Sa)malagnahrasvasvarANAM vyaJjanAnAmudayo bhavet, dakSiNe samalagne'parANAM dIrghoccaritavyaJjanAnAM bhavati / evaM vAme zUnyAditattvaM 10 paJcamaNDalamekAntaritaM rAhvAdikaM grahagaNacaraNaM' rAhumukhyaM samastamiti rAhuzcandro budho bhRguH keturiti / madhye dakSiNalagne tasvaM dharAdyaM maNDalaM paJcabhedam, grahagaNaniyamaH sUryaputrAdineti zanibRhaspatirmaGgala AdityaH kAlAgniriti / atra samalagne mkre| pa[80b]JcaghaTikA yathAsaMkhyaM dIrghasvaroccAritaM vyaJjanamudayatyakArAdibhiH svarairguNavRddhibhiriti / atra kA prathamaghaTikAyAM pRthivImaNDale, khA dvitIyAyAM toyamaNDale, 15 gA tRtoyAyAM vahnimaNDale, ghA caturthyAM vAyumaNDale, GA paJcamyAM zUnyamaNDale; evaM kAdIni vyaJjanAnyAkArAdibhiruccAritAni makare paJcamaNDaleSu yathAkramamudayanti / evaM kumbhe paJcamaNDaleSu zUnyAdiSu hrasvasvaroccAritAni GAdIni vilomena veditavyAni / tatra Ga prathamaghaTikAyAmAkAzamaNDale, gha dvitIyAyAma, ga tRtIyAyAm, kha caturthyAm, ka paJcamyAM pRthivImaNDale udayati / evaM cA chA jA jhAJA mIne, Ja jhaja cha ca meSe, paJca- 20 maNDaleSviti / tathA TA ThA DA DhA NA vRSe, Na Dha Da Tha Ta mithune, paJcamaNDaleSu / evaM pA phA bA bhA mA karkaTe, ma bha ba ka pa siMhe, paJcamaNDaleSu / tathA tA thA dA dhA nA kanyAyAma, na dha da tha ta tulAyAm, paJcamaNDaleSu / evaM sAyA SA zA ka' (ha) vRzcike, ka' (ha) zaSa ya sa dhanuSi, paJcamaNDaleSviti / ghaTikodaye vyaJjanAnyadhidevatAni / tatra'2 vyaJjanoccAritasvaro vyaJjanaM varNasvaro bhavati, svaro' jIva(prANa)svaro bhavati'4 | 25 sa ca jova(prANa)svarazcandrAMze hrasvadIrghabhedena, muhUrtabhedena, pUrvoktena jJeyaH / vyaJjanodayo lagnaghaTikAbhedena jJeya iti / iha saMgrAme jIva(prANa)svare astaGgate maraNam, varNasvare astaGgate vraNam, rogiNAM maraNaM klezam, tathApyatra nAmAdyAkSare vyaJjanaM nAsti; tatra svara'5 eva jIva X 1. gha. adhidevatAH / 2. gha. lagneSu / 3. bho. Cha (aNshaaH)| 4. ga. grahA / 5. ga. pustake nAsti / 6. ga. makAre / 7. ga. kakkUTe / 8-9. gha. sA bhA SA zA kaa| 10-11. gha. yaha sa sa / 12. ga. atra / 13-14. gha. pustake nAsti / 15-16. ga. pustake nAsti / Page #173 -------------------------------------------------------------------------- ________________ 10. vimalaprabhAyIM [lokadhAtusvaraH, itarazca' varNasvara iti / evamadhyAtmani vAmadakSiNe nAsApuTamaNDala(le) pravAhabhedena vyaJjanodayo jnyeyH| bAhya vA kAlanADoti ata(tAtkA)kAlikoditA nADI cA(vA)gramatihabhavana (bAhyagrahabhavana) samA grahabhavanamaNDalam, tena samA; sasvarA savyaJjanA sAdhanIyA zubhAzubhaparijJAnArthamiti / idAnIM praznataH zubhAzubhaphalamu(81a]cyate prazna ityAdinAprazne saMgrAmakAle (prabha)vati ca maraNaM kAlazUnyodite ca vAyau sUrye ca bhaGgo vraNamapi ca bhavedvahnibhaumodaye ca / sandhistoye gurau syAnna hi bhavati raNaM bhUmimandodaye ca mRtyu(:)klezA (zo)vaNaM syAt sukhamapi samatA pRcchksyaatursy||105|| prazne sati saMgrAmakAle prabhavati maraNaM kAlazUnyodite ca saMgrAmahetoryasyAmantraNaM prathamaM karoti, dakSiNanADyAM kAlAgnizUnyamaNDale udite sati sa nRpo naro vA, tasya maraNaM prakarSeNa bhavatIti / evaM vAyau' vAyumaNDale sUrye udite bhaMgo bhavati, vaNamapi bhaumavahnimaNDalodaye sati, sandhistoye maNDale gurAvudite bhavati, bhUmimandodaye na hi 15 yuddhaM saMgrAme bhavatIti praznaniyamaH / evamAturasya zUnyamaNDalAdike yathAsaMkhyaM mRtyuH klezo vaNaM sukhaM samatA syAditi pRcchakasya prazne sati AturANAM bhavatIti / saMgrAme zatrunAzaH prabhavati niyato rAhuzUnyodaye ca. vAyau candre ca bhaGgo vraNamapi ca raNe saumyavahnayodaye ca / zukra toye'rthalAbho ripurapi ca vazI bhUmiketUdaye syAd evaM yAtrAvivAhe bhavati bahuphalaM vAmamArge grahaizca / / 106 // saMgrAme zatrunAzaH, atra prathamoktasya saMgrAme zatrunAzaH prabhavati niyato vAmanADyAM rAhuzUnyamanDalodaye ceti / cakAraH pAdapUraNArthaH / vAyau vAyumaNDale candrodite bhaGgo bhavati; vaNamapi saumya vaha nAvudite satroddhRtaprazne (zatroruddhRtaprazne) / zukra toyamaNDale udite artha lAbho bhvti| prathamoccAritasya ripurapi ca vazI''bhUmiketUdaye 25 syAt / saMgrAmaviSaye, evaM yAtrAvivAhe bhavati bahuphalaM vAmamArge' 'grahaizca prazne kRte 3 satIti 4 praznakAle nAzi(si)kodayaniyamaH / 1. gha. anyo| 2. bho. Phyi Rol Gyi gZh Yi gNas (baahygrhbhvn0)| 3. ga. svarAH / 4. gha. zodhanoyA / 5. gha. vAyau na / 6-7. ga. pustake nAsti / 8. gha. zatroddhRte mo (no)ccAritasya prazne / 9. bho. Pho Nas Dris Pa Na dGrhi (shtroruddhRtprshne)| 10. ga. alacca / 11. ga. vsii| 12. ga. 0maarge| 13-14. ga. kRtizatIti / Page #174 -------------------------------------------------------------------------- ________________ paTale. svarodayayantravidhiniyamamahoddezaH idAnIM svarapraznamucyate dUtenetyAdidUtenoktAH svarA ye khalu dazagaNitA rAzicakraNa mizrA bhUyo bhUtAhatAste nikaTajanayutAH saptabhAgAvazeSAH / candre vahnau zare'drau viSamapadagate nAsti siddhinarANAM netre vede rase vai susamapadagate kAryasiddhirbhavet saH (cca) // 107 / / 5 dUtenoktAH svarA ye khalu dazaguNitA vAmadakSiNamaNDalairguNitA iti, rAzicakraNa dvAdazabhimizrAH, bhUyo bhUtAhatAH paJcabhirguNitAste nikaTajanayutA naimittikaM vihAya nikaTajanena yutA iti / saptabhAmAvazeSA vArabhogAvazeSA' iti, candra ekavAre sthite, vahnau tRtIye vAre, zare paJcame vAre, aDo (drau) saptamavAre, avazeSa sthite sati nAsti siddhinarANAmiti, Aditye maGgale bRhaspatau zanizcare viSame, netre dvitIyavAre, vede 10 caturthavAre, rase SaSThe, kAryasiddhirbhavati, susamapadagate candre budhe zukre cAvazeSe sthite satIti svrprshnniymH| idAnIM varSAdI [81b]nAM vizeSAd vizeSa ucyate varSetyAdinAvarSA mAsAzca pakSA dinanizisamayA lagnamadhye praviSTA lagnakaM paJcabhedairgrahagaNasahitaM sasvaraM tattvabhinnam / 15 tattvaikaM. zvAsaSaSTayabhyadhikaguNazataM vartate kAlanADyAM nADya zAH SaSTiliptAstadavayava iti zvAsaSaTakaM narendra // 108 // .. varSAH SaSTi' saMvatsarAH, mAsA dvAdaza, pakSAzcaturviMzatiH, dinanizisamayA ahorAtram, praharA aSTau, dvAdazalagnamadhye prvissttaaH| teSu zubhAzubhaphalahetorlagnamadhye T289 praviSTA lagnamadhye stNgtaaH| eSAM lagnavArAdapara balaM nAstIti lagnaikaM paJcabhedai2. 20 grahagaNasahitaM sva (sa) svaraM tattvabhinna bhavati puurvoktvidhinaa| tattvaikaM zvAsaSaSbhyamya'4 dhikaguNazataM "trizataM vartate kAlanADyAM maNDalanADyAmiti / nAyaMsAH17 (DyazAH) SaSTiliptA iti tadavayavo liptAH; avayava iti zvAsaSaTkam / narendretyAmantraNa iti vizeSAd vizeSaH zvAsabalaniyamaH / 1. ga. pustake nAsti / 2. ga. pustake nAsti / 3. gha. pustake 'vAre' iti nAsti / 4-5. ga. vizeSato; gha. vizeSAd vizeSa / 6. ga. pustake nAsti / 7. ga. 0catuvizatiH / 8. ga. tesu / 9. ga. hetolagna0 / 10. ga. lagnaphale / 11. ga. lagnavArAdaparaM / 12. ga. bhede0 / 13. gha. susvaraM / 14. ga. SaSThAdhika0 ; gha. SaSTyadhika0 / 15. ga. guNasataM / 16. ga. vartate / 17. ga. gha. naadysaaH| Page #175 -------------------------------------------------------------------------- ________________ lokadhAtu - vimalaprabhAyAM idAnIM niHzvAsocchvAsamadhye' zubhAzubhaphalamucyateniHzvAsocchvAsamadhye tvazubhazubhaphalaM jJAyate yogayuktai rdaivajJaiH kAlanADyAM gatadivasavazAt zodhayitvArkacandrau / na jJAte vartamAnepyazubhazubhaphalaM yo vadatyatra loke so'ndhopyarthaM gRhItvA pravizati gahanaM hastisiMhaprakoNam // 109 // niHzvAsocchvAsayormadhye yathAsaMkhyaM azubhazubhaphalaM3 niHzvAse nAbhiH (1) ghrANe bahinirgate praznakAle azubhaphalaM bhavatIti, ucchvAse bAhyato nAbhau ghrANe praviSTe sati praznakAle zubhaphalaM bhavati / tadeva jJAyate yogayuktarnAnyairiti; daivaje jyotiSibhiH punaH kAlanADyAM jJAyate / gatadivasavazAt zodhayitvArkacandro' viSama10 samalagnau vAmadakSiNamaNDalanADI bAhya sA(zo)dhayitveti / na jJAte vartamAne evaM pUrvokte vartamAnakAle 1 na jJAte sati azubhazubhaphalaM yo vavatyatraloke; so'ndho'pyartha gRhotvA pravizati gahana / vanaM hastisiMhaprakoNamiti zubhAzubhaphalAphalaniyamaH / idAnIM lagnayoga ucyate na jJAta ityAdina jJAte sUkSmayogo(ge)grahabalasahito dIyate lagnayogaH kAlAgniH sUryabhaumo dinakaratanayAd dIyate saptarAzau / mRtyu vyAdhi vraNaM vai sakaladhanavinAzazca kurvanti tasmin tasmAt tad varjanIyaM sphuTa mama vacanairanyalagnaM pradeyam // 110 / / na jJAte sUkSmayoge pUrvokte niHzvAsocchvAsayoge na jJAte sati sUkSmayoge'5 prahabali(la)sahito dIyate lagnayogo lokavyavahAreNeti / udayalagne udayAt saptame lagne 20 yadi kAlAgnirbhavati, tadA zubhakAryAthino maraNaM bhavati; yadi sUryo bhavati, tadA vyAdhirbhavati; yadi bhaumo bhavati, tadA vraNaM bhavati; yadi zanizcaro bhavati, tadA dhanavinAzo bhavati / evamudayalagne janmala[82a]gne saptame ca etat sarvaM tasmin grahAH kurvanti yasmAt, tasmAt tad varjanIyaM sphuTa "sa(ma)ma vacanairanyalagnaM pradeyaM mantriNeti / 1. ga. zvAso0 / 2. ga. niHzvAsazvAsayormadhye / 3. ga. azubhAzubhaphalaM / 4. ga. bhavati / 5. ga. daivajJa]0 / 6. ga. kAlanAdyAM / 7. ga. 0tvaarkcndrii| 8. ga. vism0| 9. ga. jJAyate / 10. ga. vrtmaanne| 11. ga. vartamAna / 12. ga. sho'ndho0| 13. ga. gahaNaM / 14. ga. zubhAzubhaphalAdezaphalaniyamaH / 15. ga. zUkSmayoge / 16. ga. bhogo / 17. ga. vajanIyaM / 18-19. ga. sphuTamavacanairanya0; gha. sphuTamavacane nAnyalagnaM / Page #176 -------------------------------------------------------------------------- ________________ paTale svarodayayantravidhiniyamamahoddezaH 133 rAhuzcandrazca saumyo gurubhRgusahito janmasaptastharAzI zatro zaH svapuSTivijaya iti raNe dravyalAbhaH sarAgaH / samyaglagnaizca sarvairyadi bhavati punarvAmanADI svadehe nUnaM sarvArthasiddhiH sakalabhuvi tale zuddhavAre tithau ca // 111 // atrodayalagne' yadi rAhubhavati saptame ca, tadA zatro zo' bhavati; yadA 5 candro bhavati, tadA svapuSTirbhavati; yadA saumyo bhavati, tadA vijaya iti raNe; yadA bhRgurbhavati, tadA dravyalAbhaH sarAgo nAryA saheti / samyak(ga)lagnaizca sarvaiyadi bhavati punaH dvAdazalagnaH saumyagrahasahitaiH zubhaM bhavati / ___ yadi bhavati punarvAmanADI' svadehe, nUnaM sarvArthasiddhiH sakalabhuvi tale zuddhavAre tithau ca / atra zuddhavAra Adityo hastanakSatreNa, puSyeNa ca guruH, budho 10 anurAdhayA, zaniH rohiNyA, somaH zravaNena, maGgalo'zvinyA, zukro revatyA siddhiyogA iti / atrAzubhAH Adityo anurAdhayA, somaH kRttikayA, bhaumaH zatabhiSayA, budho'zvinyA, garumaMgazIrSayA', bhagaH rohiNyA, zanihastena-ete mRtyuyogaaH| dagghatithIvaMjayitvA' sarvavAraiH sarvAH2 tithayaH zuddhA viziSTabhogaM vivarya / atra dagdhatithayaHAdityena dvAdazI dagdhA, somenaikAdazI'dagdhA. dagdhA' maGgalena dazamI, budhena tRtIyA, 15 bRhaspatinA SaSThI, zukreNa dvitIyA, zanizcareNa saptamIti / etAH tithayaH zubhakArye varjanIyAH, azubhakArye sarvAH krUrA grahatithyAdayo grAhyA iti| atra sarve yogAH prazastAH15 vyatIpAtaM parighaM vaidhRti varjayitvA / saumyakArye tathA viSkambhe vighaTikA varjanIyAH / paJcazUle 16 ca varjayet; SaT gaNDe ca, atigaNDe ca, nava vyAghAte varje ca(varjayet)iti yogaashuddhiH| ' evaM zuddhavAre tithau ceti lokavyavahAreNa vArAdiparizuddhiH, paramArthataH sattvAnAM pUrvakarmopArjitaM zubhAzubhaphalaM bhavatIti tathAgataniyamaH / idA[82b]nIM tArAdibalaM lokavyavahAreNocyate'8 kRtvA RkSa(tvRkSa)mityAdikRtvA ___ tvRkSaM tribhAgaM navanavanavakairjanmanakSatramAdau krUrAzcandreNa sArdhaM viSamapadagatA mRtyurevAturANAm / azvinyAye strinADyAmahirapi racito revatI yAvadeva pApendu janmaRkSaM bhavati yadi nRNAmekanADyAM vinAzaH // 112 // 1. ga. atodayaH / 2. ga. zatrona sho| 3. ga. sarAgo nAnAryA / 4. ga. savvairyadi / 5. ga. pustake nAsti / 6. ga. punminaaddii| 7. ga. suzuddhavAre / 8. ga. zani / 9. ga. gurumRgazIrSayA / 10. ga. 0 rvajayitvA (sarvatra 'vva' 'jja' iti) / 11. ga. sarva0 (sarvatra 'bva' iti)| 12. ga. sarvA / 13. ga. saumena / 14. gha. pustake nAsti / 15. ga. prsstaa| 16. ga. paJcazUne / 17-18. ga. tArAdivarNaloka0 / 20 Page #177 -------------------------------------------------------------------------- ________________ 134 vimalaprabhAyAM [lokadhAtukRtvA tvRkSa' tribhAgamiti etat saptaviMzati nakSatrANi tribhAgAni navanavanavakairiti teSu navake[9] pratyekanavakeSu(navake)4 janmanakSatraM rogiNo yodhasya saMgrAme; Adau prathamaM navanavakAd' bhavanti ; tata ekAntaritaM nakSatraM viSamapadam; tasmina viSamapade yadi karA AdityamaGgalazaninA lagane (kAlAgana) yazcandreNa sAddha bhavanti, tadA mRtyurevAturANAM saMgrAme yodhasya vA / samapade jaya iti tArAbalaniyamaH / idAnI phaNicakramucyate azvinyetyAdi azvinyAyaiH saptaviMzatinakSatraistrinADyAmahirapi racito revatI nakSatraM yAvadeva pApendaM, pApagrahazca induzca pApendaM; rogiNo yodhasya vA yajjanmanakSatraM yadi bhavati nRNAmekanADyAm", tadA vinAzo matyurbhavatIti trinaaddiiphnnickrniymH| kRttikAdinaikAntarita''trinADyA tadvadAdrAdi 'nADi(tri)nakSatrAntarite"trinADyAM candra gate yaH prathamaM yuddhabhUmiM vizati'", sa vijayI bhavati; nADIbAhyeSu trinakSatre candre sthite yaH pazcAt pravizati, sa vijayI bhavatIti tRtIyaphaNicakraniyamaH / AyurdazAphalamucyate" SaT tithye tyAdiSaT tithyaSTAdricandrAM dazasanavadazAkaviMzat suvarSAn sUryendvaGgAro budho'rko gurubhujagazitA bhuJjate tAn krameNa / tasminnantardazAyAM punarapi ca tatazcASTavargAkSaraizca karA kurvanyazAnti paramasukhakarAH saumyarUpA grahA , ye // 113 / / 20 atrASTAracakraM kRtvA tataH pUrvAdizAntamaSTottarazat varSANi9 AdityAdigrahANAM bhoge sthApayitavyAni / SaT pUrvAre20 tithiriti paJcadazAgneyyAm, aSTau yAmye, adricandrAmiti saptadaza naiRtye daza vAruNe, sanavadazeti22 ekonaviMzatirvAyavye23, arka24 iti dvAdaza uttare, ekaviMzatiH25 IzAne26 / sUryaH SaT bhuGkte27, candraH paJcadaza, aGgAro aSTavarSAn bhuGkte, budhaH saptadaza bhuGkte, arko daza bhuGkte, gurubRhaspati "rekonaviMzatiH bhuGkte, bhujaga iti rAhuAdaza varSAn bhuGkte, zitaH zukra 1: ga. cakSaM / 2. ga. saptAviMzati / 3. ga. navake / 4. ga. pratyekanavakeSu / 5. ga. navanavakA / 6. ga. bhavati / 7. ga tannakSatraM / 8. ga. tArAvala / 9. ga. pApainduM / 10. ga. nA / 11. ga. nAdyAM (srvtr)| 12. ga. ntaritutiH / 13. ga. vaDAdi / 14. ga. nADiDinakSatrA0 / 15. ga. vizati / 16. ga. vAheSu / 17. ga. AyuI zA0 / 18. ga. titho / 19. ga. pUrvAdinAntaM aSTottara0 / 20.ga. pUrvAre (sarvatra 'vva' iti) / 21. ga. aticandrA0 / 22. ga. sanavadazamiti / 23. ga. tirvAyavye / 24. ga. ark| 25-26. ga. ekaviMzatIzAne / 27. ga. bhukte (sarvatra) / 28. ga. guru bRh0| Page #178 -------------------------------------------------------------------------- ________________ 135 7290 paTale ] svarodayayantravidhiniyamamahoddezaH ekaviMzativarSAn bhuGkte / evamaSTottarazatavarSAn' yathAsaMkhyaM sUryAdayo' bhu a[83a]- te tAn krameNeti / punastasminantardazAyAmiti atra kila sthUladazAyAM krUrA azAnti kurvanti, AdityamaGgalazanirAhavazceti; saumyAH zAnti kurvanti, candrabudhabRhaspatizukrA iti / atra punarekasmin SaDvarSAdike dazAyAM punaraSTavidhA antardazA bhavati; 5 tasminnantardazAyAM punarapi ca tataH aSTavargAkSarairiti atra'' vargAkSarANi dvidhAekAni lokarUDhipAThena, anyAni svayambhupAThena / tatra lokapAThena avargaH a i u e o; [svayambhupAThena]'' aiu[],12 Rlag3 iti'4 nyaayH| kavargaH ka kha ga gha Ga; evaM cavargaH, TavargaH, tavargaH, pavargaH, ya-ra-la-vAH, savargaH za-Sa-sa-hA iti lokapAThena / hayavara[]'5; laN; amaGaNanam, jhabhaJ; ghaDhadhaS"; jaba gaDadaz; khaphacha'Thathaca- 10 Tatava(va); kapaya; zaSasar ; [hal ]2deg ityAdyAkAzAdinyAyaH / atraivAkAzAdinA21 vargAkSarANAM parizuddhirnAsti22 saM(zaM)karaprapaJcapAThAditi / atra punaH a i u R la ityAdityasya sthUladazAyAM SaDvarSe 23 antardazAyAmaSTavidho24 bhogaH25 / evaM hayavara[]"laN iti27 candrasya paJcadazavarSe 8 antardazAyAmapi, Ga gha ga kha ka maGgala. syASTavarSe antardazAyAmapi, ja jha ja cha ca budhasya saptadazavarSe antardazAyAmapi, Na Dha Da 15 Tha Ta zanino dazavarSe antardazAyAmapi, ma bha bapha pa gurorekonaviMzativarSe antardazAyAmapina dha da tha ta zanirAhordAdazavarSe antardazAyAmapi, ka za Sa ya sa ha30 iti zukrasyaikaviMzativarSeSu antardazAyAmaSTavidho bhoga iti / evaM vargasvabhAvAH sUrya-candrAkAza-vAyuteja-udaka-pRthvI-jJAna-dhAtusvabhAvAH31 aSTau vargA yathAkrameNa paJcapaJcAkSarA makAH, yatra e o ara Ara ala Ala, tatra mUlaprakRtirlAhyeti / evamaSTavargAkSareSu paJcavarSeSvA- 20 dityAdayaH SaDvarSAdiSu muhUrtasvareNa maNDalavyaJjanena bhoktAraH, paJcavibhAgataH SaDvarSAdirantardazAyA aSTamabhAgeneti dazAcakraniyamaH / pratyekagraho bhoktA prathamavibhAge AyurdazA32. [142b gha] dhipatiH, tato'nye sapta yathAnukrameNetyAyurdazAniyamaH / 1. ga. etamaSTottara0 / 2. gha. suuryo| 3. gha. bhukte / 4.5. ga. tA krame / 6.ga. puna tasmi0 / 7. ga. 06 zA0 (sarvatra 'i' iti)| 8. ga. yat varSAdike / 9. ga. vargA0 savatra 'garga' iti)| 10. ga. aSTa / 11. ga. gha. bho. pustakeSu nAsti / 12. ga. gha. bho. pustakeSu nAsti / 13-14. ga. 0lagiti / 15. ga. gha. bho. pustakeSu nAsti / 16. ga. j0| 17. ga. 0Sa / 18. ga. va / 19. ga. ca / 20. ga. gha. bho. pustakeSu nAsti / 21. gha. tatraivA0 / 22. ga. nAsti / 23. ga. SaTa / 24. ga. sptvidho| 25. ga. bhaagH| 26-27. ga. 0ralaDiti / 28. ga. varSA / 29. ga. GkaH / 30. ga. pustake nAsti / 31. jJAnasvabhAvA / 32. ataH paraM 119 zlokasya vyAkhyAne vidyamAna 'yoginyo viSTirudrAzca' ityasmAt pUrva. ga. pustakaM truTitam; ato'yaM truTitAMzaH gha. pustakAdApUrya dIyate / evamullikhite truTitAMzabhAge gha. pustakasyaiva pRSThasaMkhyAyAH [ ] koSThakeSu ullekhaH kriyate / . 188 Page #179 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [lokadhAtu 10 idAnIM pratItyasamutpAdamu(u)cyatepuSye* mAse tvavidyA makaragataravau kumbhasUrye ca mAghe saMskAro mInasUrye bhavati narapate phAlgune meSasUrye / vijJAnaM nAmarUpaM vRSamithunagate caitranaizAkhajyeSThe netrAdyaM karkaTe'rke bhavati hariravau sparzanaM vedanA ca // 114 // ASADhe zrAvaNe yoSidapi tulagate mAgha(bhAdra)mAse'zvine ca tRSNopAdAnameva prabhavati ca bhavaH kAtike vRzcike c| . jAtizcApastu(stha)sUrye maraNamapi tathA mArgazIrSe krameNa evaM sUryendubhedairubhayagativazAd dvAdazAGgAni rAjan // 115 // . puSye mAghe'bhisandhau makaragataravau tatra vAre tvavidyA tasmAnmRtyu dvitIye bhavati narapate jAtirevaM tRtiiye| evaM sarna bhavAdyaM kramagatiguNitaM dvAdazAGgAni yAvat tasmAdvahnayabdhibANaM maraNa(makara)gativazAt SaSThamAsaM (SaDaGga) kadAcit // 116 / / pakSAstithyAkhyavAra ravicaraNavazAt SoDazAGgaiH kadAcit saMskAro mAghasandhau kalazagataravau tatra saMskAra eva / vijJAnaM tadvitIye prabhavati divase nAmarUpaM tRtIye evaM mAsadvayAnaM bhavati ravivazAt sRSTisaMhArayogAt // 117 // atrAvidyAMzaM viSamamapi bhavecchobhanaM sarvakArye saMskArAdya samaM yat tvazubhamapi yadA sekayAtrAvivAhe / evaM pakSaprabhedaiH zazigamanavazAd dvAdazAGgAni yAni zukle kRSNe ca pakSe prathamatithivazAt sRSTisaMhArayogAt // 118 // 'AyurdazA' pazcAdAgatAMzaH gha. pustake [142b] pRSThe vartate, tataH paraM truTitAMzaM yAvadatra 'gha' pustakasyaiva pRSThasaMkhyAyA ullekhaH / punaH yataH ga. pustakamArabhyate tataH ga. pustakasyaiva pRSThasaMkhyA koSThakeSu udbhiyate / * ataH paraM mUlaM ka, pustakAdeva dIyate / Page #180 -------------------------------------------------------------------------- ________________ paTale] svarodayayantravidhiniyamamahoddezaH 137 ___ [143a]'puSyetyAdi / puSye mAse tu puSyanirgame mAghapravezadine avidyA / atra dvAdazAraH [2] rAzicakraM makarAdikam / tatra thapari [prathame Are] 2 makara iti dine gataravau kumbhasUrye ca mAghe, cakArAdatraiva mAghAnte phAlguNa(na) pravezadine saMskAraH, evaM phAlguNA(nA)nte monacaitrAdidine vijJAnam, tathA caitrAnte vaizAkhAdidine meSe nAmarUpam, evaM vaizAkhAnte jyeSThAdivRSabhe dine SaDAyatanam, tathA jyeSThAnte ASADhAdimithunasaMkrAnti- 5 dine sprshH| evamASADhAnte zrAvaNAdikarkaTa saMkrAntidine vednaa| evaM zrAvaNAnte bhAdrapadAdisiMhasaMkrAntidine tRSNA, tathA bhAdrapadAnte'zvinyAdikanyAsaMkrAntidine upAdAnam, evamazvinyante kAttikAditulAsaMkrAntidine bhavaH, tathA kAttikAnte mArgazIrSAdivRzcikasaMkrAntidine jAtiH, tathA mArgazIrSAnte puSyAdidhanusaMkrAntidine jarAmara[143b]Namiti 10 dvAdazAreSu yathAsaMkhyaM jJeyAni dvAdazAGgAni / trisUryabhedaH candrabhedaH sarvatra prasiddhaH, puSyapratipadAdinA / ubhayagativazAditi saMkrAntivazAt pakSatithivazAditi dvaadshaanggaani| puSye mAghe'bhisandhau makaragataravau tatra vAre tvavidyA tasmAd dinA[d] dvitIye dine jarAmaNam tRtIya vAre jAtiH, caturthe bhavaH, paJcame upAdAnam, SaSThe tRSNA, saptame 15 vedanA, aSTame sparzaH, navame SaDAyatanam, dazame nAmarUpam, ekadazame vijJAnam, dvAdazame saMskAra iti / yathA tRtIye vAre tathA trayodazame jAtiH, caturdazame bhavaH, paJcadazame vAre upAdAnam / .. kadAcit SoDazame vAre tRSNeti sUryagatibhedenAGgAni, kvacit saMkrAntipakSe 20 SoDazavAro bhavatIti dakSiNanADyAM makarasamaM lagnavazAditi / evaM mAdhaphAlgunya[144a]bhisandho kumbhagataravau tatra vAre saMskAraH, dvitIye vijJAnam, tRtIye nAmarUpam, caturthe SaDAyatanam, paJcame sparza; SaSThe vedanA, saptame tRSNA, aSTame upAdAnam, navame bhavaH, dazame jAtiH, ekAdazame jarAmaraNam, dvAdazame'vidyA iti vAmanADI kumbhaviSayalagnavazena sRSTikrameNa / atra yathA tRtIye tathA trayodazame nAmarUpam, 25 paJcadazame sparzaH, kvacit SoDazame vedaneti / evaM sUryacandravAraH sarvatrasamaviSamabhedena jJeya ubhayapakSe saMkrAntau vArabhedeneti / 1. ataH paraM 'gha' pastakAta [ ] koSThake pANDulipeH paSThasaMkhyA pradattA / 2. atra gha. pustakaM truTitam; ataH bhoTAnusAraM atra pAThaH pUritaH / bhoTAnuvAde 'Dan pohi rTsibs La' (prathame Are) iti vidyate / 3-4. atrApi gha. pustakaM truTitam, tatra 'i "sUrye' iti / ataH bhoTAnuvAdAd atra pAThaH pUritaH ; tatra *Chu Srin te der Nima Son pa Laho' iti asti / 5. gha. karkaTa / 6-7. bho. Nima hi dBye ba (saryabhedo lbhyte)| 8.bho. rGyu ba (vaahH)| Page #181 -------------------------------------------------------------------------- ________________ 138 vimalaprabhAyAM [lokadhAtuatrAvidyAMzaM viSamaM sarvasaumyakAryeSu zobhanaM avidyA, vijJAnam, SaDAyatanam, vedanopAdAnajAtiriti viSamAMzaM saMskArAdyaM samaM yat saumyakArye'zubhaM saMskAro nAmarUpasparza-tRSNA-bhava-jarAmaraNamiti samaM viSamaM krUrakarmaNi prazasyate / evaM zuklapakSe puSye mAse pratipadi avidyA dvitIyAdyAM (yAM) saMskAraH SaSTi5 (sRSTi)'bhedena kRSNapadi[prati]padi avidyA, dvitIyAyAM jarAmaraNamityupasaMhArakrameNa' (dvAda) za[144b]ti[thi]Su dvAdazAGgAni yathA puSye mAse zuklakRSNapakSabhedenAvidyAtya(dya)GgAni tathA mAghe zuklakRSNapakSabhedena saMskArAdIni sRSTisaMhArabhedenAvagantIti (ntavyAnIti), evaM phAlgunAdike zuklakRSNapakSeSu vijJAne yAni (vijJAnAdIni) pratyekaM dvAdazAGgAni bhavanti / 10 atraiva yathA tyai (lau)kika vyavahAro jyotiSajJAne'bhijJArahito jJeya iti pratItyasamutpAdaniyamaH, tena vistaro nokta iti / idAnIM bhUmibalamucyatesUryArau ketumandau ripunidhanakarau saMsthitaH savyapRSThe vAme'gre saumyarUpaM grahagaNasakalaM yuddhabhUmyAM tathaiva / ___15 yoginyo viSTirudrAzca pavanasahitAH saukhyadAH savyapRSThe vAme'ne mRtyurUpA samaviSamagatA dve bale ghAtayanti // 119 / / sUryetyAdi / atra bhUmivala (ya) maSTadizAtmakaM jJAtvA rAzicakre grahana (kSa) traM tra (cakra) bhUmyAmaSTadizAsu yatra sUryArau ketumandau ripunidhanakarau, saMsthitAH sarve savye dakSiNapRSThe vA zatrUNAmabhimukho vAmataH sthitA maraNaM kurvantIti / vAme'gre 20 saumyarUpaM grahagaNasakalaM yuddhabhUmyAM tathaiva ripunidhanakaraM (:) candro budhaH zukro bRhaspati riti saumyarUpaM grahagaNaM zatrUNAM dakSiNe pRSThataH sthitaM ripunidhanakara iti niyamaH / evaM vakSa (kSya) mANe yo [145 a gha] [84 a ga] ginyo viSTiddhAzca pavanasahitAH saukhyadAH savyapRSThe ripUNAM vAme'gne sthitA nidhanakarA bhavantIti / samaviSamagatA arddhakrUrA ripUNAM savye pRSThe addhaMkarA na bhavanti; arddhasaumyA vAme'gre bhavanti, arddha25 saumyA na bhavanti; tadA dve bale' ghAtayanti,'deg ubhayavalAnAM maraNaM bhavatIti niymH| 1. bho, SPro ba (ssstti)| 2. atra gha. pustakaM truTitam ; truTitAMzo bhoTAnuvAdAta pUritaH / 3. bho. Tshes bCugNis Po rNams la (dvaadshtithissu)| 4. bho. rNam par Ses Pa La Sogs pa (vijJAnAdi) 5. bho. hJig pahi (laukika) / 6-7. bho. hKhor lo hKhor ba (cakaM bhraamy0)| 8. ataH paraM ga. pustakaM prArabhyate / 9. ga. vala / 10. ga. pAtayanti / Page #182 -------------------------------------------------------------------------- ________________ paTale] svarodayayantravidhiniyamamahoddezaH idAnI brahmANyAdiyoginIbalamucyatebrAhmI raudrI kumArI khagapatigamanA zUkarI vajrahastA cAmuNDA caiva lakSmIrbhavati vasutithAvAditithyAM navamyAm / zake yakSe'gnikoNe danuyamavaruNe mArute cezabhUmau kurvantyatrodayaM tAH punarapi tithiSu dvayaSTabhedaivibhinnAH // 120 // 5 brAhmotyAdi / atra zaklapakSe kRSNapakSe vA pratipadi brahmANI zakre, dvitIyAyAM pa(ya)kSe' raudrI, tRtIyAyAmagnikoNe kaumArI, cartuthyAM naiRtyai vaiSNavI, paJcamyAM yAmyAM vArAhI, SaSThyAM vAruNe(Nye) aindro, saptamyAM vAyavyau(vye) cAmuNDA, aSTamyAm aizAnye mahAlakSmIriti; vasutithau aSTatithau, Adi pratipadAdau navamyAmiti / punarnavamyAM brAhmI zaka, dazabhyAM raudro pa(ya)kSe, ekAdazyAM kaumAryagnau, dvAdazyAM vaiSNavI naiRtye, 10 trayodazyAM vArAhI yAmye, caturdazyAM aindrI vAruNye, paJcadazyAM pUrNimAyAmamAvasyAyAJca arddhatithau cAmuNDA arddhatithau mahAlakSmIriti nyAyaH / evamAsvaSTadizAsUdayaM kurvanti, tAH yoginyaH / punarapi pratipadAdi tithiSu pUrvArddha aSTabhedAH, aparA? aSTabhedAH, evaM dvayaSTabhedeSUdayanti tAsu tithisu jJeyAH, tAsAM svasvatithau prathamASTamAMzo' bhogaH tithyAdhipatyAH, pazcAt yathoktakrameNa saptabhogAH saptAnAmiti nyAyaH / evamaparAddhe'pi tithau 15 jJeyamiti yoginIcakrodayaniyamaH / viSTInAM zuklapakSe'pyudaya iha bhavet . zakrayAmyAbdhikoNe kRSNe pakSe ca bhUyaH zikhidanupavanaH cezakoNe krameNa / rudraH pUrvAparAddhaM vrajati dinavazAduttare cottare'rke vAruNyAdagnivarNa (mantaM) vrajati saniyataM dakSiNe dakSiNe'Ga // 121 / / 20 idAnIM viSTibalamucyate viSTonAM zuklapakSe caturthyAmaSTamyAM ekAdazyAM pUrNamAsyAmudayo yathAkrameNa zakre yAmya(ye) pazcime uttare' ca / kRSNapakSe tRtIyAyAM saptamyAM dazamyAM caturdazyAmudayo yathAkrameNa AgneyyAM naiRtya vAyavye i(I)ze ca iti vissttyudyniymH| AsAM kArya pUrvoktamiti / idAnIM rudrabalamucyate rudraH pUrvAt pUrvadizAto aparArdha vAruNyAM yAvat vrajati dinavazAt saMkrAnticAravazAditi / uttare vAmAvartena uttraak| uttarAyaNe sthite makare kumbhArdai pUrve 1. bho. gNod sByin (yksse)| 2. gha. pratipadau / 3. ga. brAhmaNI / 4. gha. syAM vA / 5. ga. punaravai / 6. gha. pratipadau / 7. ga. 0mAMso / 8. ga. bhoga / 9-10. ga. yaamypshcimottre| 11. ga. uttarArka (sarvatra 'ka' iti): gha. uttraarko| Page #183 -------------------------------------------------------------------------- ________________ lokadhAtu 140. vimalaprabhAyAM kumbhA. [84b] mInArke' IzAne meSe vRSabhA.3 uttare, vRSabhA. mithune vAyavye / tato vAruNyAdagnimanda(nta)miti dakSiNAyanasthite arke rudro dakSiNe vrajati karkaTe, siMhADhe vAruNye, siMhArddha kanyAyAM naiRtye, tulAyAM vRzcikADhe, yAmye vRzcikADhe, dhanuSyAgneyyAmiti rudrodayaniyama. ityAdimAsarudraH pakSarudro dinarudraH kAlarudraH SaTprakArA niraya sarudro dinarudraH kAlarudraH SaTprakAro nirarthakastena 5 nokta iti / idAnImarddhaprAhArika rAhubalamucyatepUrvAdarddhapraharAt pravizati pavane dakSiNe yAti tadvat Ize toye'gniyakSe brajati danupure mArute'rke'stameti / tyaktvA zrImUlarAhuM prabhavati vijayI mAruto'pyaGkayuddhe 10 saMgrAme mUlarAhurghasati ripubalaM tena tulyo'sti nAnyaH // 122 // atra saptavAreSu Adityodaye pUrvAt pUrvadigbhAgataH, addhapraharAdUrdhva pravizati pavane, tato'parArddhapraharAnte dakSiNe yAti, bhUyo'parArddhapraharAnte i(I)zeM vrajati, tato'parapraharArddhAnte vAruNyAM vrajati, tato'parapraharArddhAnte AgneyyAm, tato'parapraharArddhAnte yakSe, tato'parapraharArddhAnte naiRtyAM vizatIti niyamo'STadikSu AdityodayAdityAstamanaM 15 yAvaditi / evaM rAtrau jJeyaH / tyaktvA zrImUlarAhuM prabhavati vijayo ayaM mArutopyaGka yuddha', dvayoryodhayoyuddha; saMgrAme punaH mUlarAhura'sati ripubalaM tena tulyo'sti' nAnyo' 4 rAhurasti'5, mAsAdirAhUNAM madhye iti niyamaH / idAnImaGkayuddhe yodhabalamucyate mAtrAhInastu yodhaH samaviSamaraNe hanyate cAdhikena 20 zvAse nAmadvayoryat pravizati hRdayaM tasya yuddhe jayaH syAt / dUtenoktAdinAmA prabhavati vijayI hanyate pRSThanAmA . AryavarNaiH svarAdyaiH samaviSamagatairniSphalAdeza eva // 123 // mAtrAhInastu yodhaH samaraNe'Gkayuddhe viSamaraNe ubhayabalasaMgrAme samaviSamaraNe hanyate cAdhikena, adhikamAtrAkSaranAmnA' iti / hrasvamAtrI dIrghamAtriNA hanyate, dIrghamAtrI 25 plutamAtriNA hanyate, na punaraparaparanimittam / zvAse nAmadvayoryat pravizati hRdayaM tasya yuddha jayaH syAt / yasya zvAse nAma nirgacchati bAhye sa mriyate / aparaprayogaH dUtenoktAdinAmA prabhavati vijayI hanyate pRSThanAmeti niymH| Ayairiti dhvaja-dhUma-siMha-zvAna-vRSa-kharagaja-dhvAMkSA ityAryAH varNAH, zyAma-gaura-rakta-kRSNAH, tathA brahma-kSatriya-vaizya-zUdrAH, svarA 1. gha. mInake / 2-3. meSavRSabhArdhe / 4-5. ga. addha rudra / 6. ga. idAnImarthaddha; gha. prAhArat / 7. gha. praharAnte / 8. gha. naiRtye / 9. ga. nisamo / 10. ga. aSTadiSu / 11-12. ga. maaruto'pyngkyuddhoyedhmmoyuddhe| 13-14. gha. 0asti naasti| 15. ga. rAhurnAsti / 16-17. gha. akSarANAmeti / 18.dha. punaraparanimittaM / - Page #184 -------------------------------------------------------------------------- ________________ paTale svarodayayantravidhiniyamamahoddezaH dhairakSarapiNDaMdviguNaM mAtrApiNDaM caturguNaM saptabhAgAvazeSaM phalam / etaiH svarAdyairanyairapi prapaJcena svareNoktaH (IzvareNoktaH)' samaviSamagatainiSphalAdeza eva / [85a] kutaH ? paJcAbhijJA'bhAvAt, sarva lokavyavahAreNa bAlAnAM vyAmohajanakavAkyam, svakarmaphalabhogarahitam / grahAdibalavyapadezena RSibhimithyA racanA kRtA, IzvaradharmasthaiH svarodayaracanA" kRtA, iti IzvareNa bhASitamiti mRSAvAkyena lokAn pratArayanti / etat prapaJcaM vistareNa 5 paramAkSarajJAnasiddhI vaktavyamatratiSThatviti / idAnIM mUlarAhubalamucyate kAla ityAdikAla: savye'va(pa)savye yadi bhavati tamI yuddhabhUmI nRpANAM saMgrAme devanAtho hariharasahito hanyate mAnuSaizca / tasmAt zrImUlarAhustribhuvanavijayI vakrarudrAsurINAM 10 jJAtavyo yuddhakAle kSitivalayagato nAnyathA zatrunAzaH // 124 // kRtvA RkSANi bhUmau muniyugavihitAnIndrayakSAbdhiyAmye taccakraM bhrAmyamANaM divasagativazAd veditavyaM samastam / nakSatre yatra kAla: prabhavati ca tamI dRSTipAte dvayozca saMgrAme zatrusainyaM nipatati sahasA garbhamadhye jayaH syAt // 125 // 15 rAhI kAle sthitAnAM bhavati samaraNaM tulyapAto balAnAM dRSTayaMze nirgatAnAmuragagativazAt sainyabhaGgo hi tatra / dRSTayaMzaM varjitAnAM prabhavati vijayo garbhaveze dvayozca evaM zrImUlarAhuguruvacanagate jJAyate kAlacakre // 126 / / atra* kRtvA RkSANi bhUmau ityaSTAviMzad RkSANi, sUryo yasminnakSatre tat nakSatraM 20 pUrvasaptanakSatrANAM madhye savyAva(pa)savyaM(ye) trINi trINi nakSatrANi muniriti pUrve sapta yuganiha(vihi)tAni, yathA pUrve sapta tathA uttara pazcime yAmye, cakra bhrAmyamANaM 1. bho. dBai Phyug Gis (iishvrenn)| 2. ga. sarva0 (sarvatra 'va' iti) / 3. ga. bhimmithyaa| 4. ga. dharmasthaiH (sarvatra 'ma' iti)| 5. gha. vacanA / 6. idaM tu paJcamapaTale Agatam / 7. gha. vihatAni; bho. bsGyur ba (vihitaani)| 8. ga. sarve / 9. bho. sapta iti nAsti / *. 124-126 saMkhyAkAnAM trayANAM zlokAnAmatra TIkAkrama evamAgataH-sarvaprathama 125tamazlokasya TIkA prArabdhA; tatra ca AdyAt 'prabhavati ca tamI' ityasya vyAkhyAnAnantaraM 124tamazlokasya dvipAdayorvyAkhyAnamAgatam, tataH 125tamazlokasya zeSAMzasya vyAkhyAnam ; tadanantaraM 126tamazlokasya vyAkhyAnam; evamante 124tamazlokasya antimadvipAdayorvyAkhyAnam / Page #185 -------------------------------------------------------------------------- ________________ T292 142 vimalaprabhAyAM [lokadhAtudakSiNAvartena, nakSatraracanA vAmAvartena, ahorAtreNASTAviMzannakSatrANAM pratyekoda[ya]bhogaH / atra bhramaNavazAt yatra nakSatre kAlaH puccharAhurbhavati prabhavati ca tamI savye kAla:3 ava(pa)savye tamI mukharAhuH yadi bhavati, yuddhabhUmau nRpANAm, tadA saMgrAme devanAyo hariharasahito hanyate' mAnuSai dRSTipAtena / mukhapuccharAhoH tayordvayozca saMgrAme zatrasainyaM 5 nipatati sahasA garbhamadhye jayaH syAditi / atra yadi pUrva mukhaM pazcime pucchastadA dakSiNe dRSTiruttare garbhaH, yadA cAgneyyAM mukhaM tadA vAyavye puccho naiRtye dRSTiH, Ize garbhaH, yadA dakSiNe mukhaM tadA uttare puccho vAruNye dRSTiH pUrve garbhaH, yadA naiRtye mukhaM tadA Ize puccho vAyavye dRSTirAgneyyAM garbhaH, yadA vAruNye mukhaM tathadA (tadA) pUrve puccha uttare dRSTidakSiNe garbhaH, yadA vAyavye mukhaM tadA AgneyyAM puccha Ize dRSTiH naiRtye garbhaH, yadottare 10 mukhaM tadA dakSiNe puccha: pUrve dRSTiH pazcime garbhaH, yadA Ize mukhaM tadA naiRtye pucchaH AgneyyAM dRSTirvAyavye garbha iti / evaM rAho kAle sthitAnAM mukhe sthitAnAM pucche sthitAnAM[sa]maraNaM bhava[85b]ti, tulyapAto balAnAM bhavati, dRSTaya ze nirgatAnAm / atra dRSTayaMze dvAdazanakSatrANAM dRSTI gatAnAM savye vAmatastRtIyo bhAgazcatvAri nakSatrANi rAhozcatvAri kAlasyeti / 15 uragagativazAt sainyabhago hi tatra / dRSTyaM zaM vajitAnAM garbhe sthitAnAM dvAdazanakSatrANAM tRtIyo bhAgo garbha prade(ve)zaH,'' catvAri nakSatrANi savye, catvAri" ava(pa)savya'2 iti / atra dRSTayaMze sthitAnAM garbhAGge praviSTA abhimukhA bhavanti, taiH sArddha yuddhm| evaM zrImUlarAhurguruvacanagate'' jJAyate kaalckre| guruvacanaM buddhavacanamiti / tasmAt kAraNAt zrImUlarAhustribha vanavijayI cakra(vakra) iti grahA rudrAH, AsurIti 20 SaSTi yoginya iti; tAsAM vijayI vakra rudrAsuroNAM madhye; jJAtavyo yuddhakAle kSitivalayagato nAnyathA [zatra] nAzaH / evamuktakrameNa rAhutivya iti niymH| yoginyo viSNu(STi)rudrA grahaNasahitAH samva(sva)rasyodayaJca tyaktvA sarvANi tAni tribhuvanavijayI kSatriyairgrAhya ekaH / . grastau yenendrasUryau tridazabhayakarau raudramUrtyaJjanAbhau bhUmau pUrvAparaM yo bhramati dinanizaM dakSiNaM cottaraM ca / / 127 // atra yoginyAdikaM sarva balaM tyaktvA kSatriyaireko'yaM rAhuhyo yenendusUryo5 prastau tridazAnAM bhayaGkarau raudramUrtiraJjanAbhaH, ahorAtreNa bhUmau pUrvAparaM yo bhramati dakSiNaM cottaraJca digvibhAgamaSTadikSu sa eva grAhya iti niyamaH sNgraamkaale| 1. gha. prtyekaadybhogH| 2-3. gha. svykaalH| 4-5. ga. hanyatemmAnuSai0 / 6. ga. nipatite / 7. ga. garbhaH (sarvatra 'bha' iti)| 8. ga. nirgatArnA / 9. ga. dRssttyngg| 10. bho. Sugs pa (prveshH)| 11-12. ga. pustake nAsti / 13. gha. gto| 14. ga. cakra / 15. sUryo (sarvatra 'yya' iti)| 16. ga. saMgrAmavalaH; bho, Tobs La (0bale) / Page #186 -------------------------------------------------------------------------- ________________ 143 paTale]. svarodayayantravidhiniyamamahoddezaH idAnIM duSTazatrudurga'vidhvaMsanAtha yantrANyucyante saMgrAma ityAdi - saMgrAme bhagnazatruH pravizati sahasA koTTamadhye kadAcit kRtvA yantrANi bAhya hyanavaratazilAvahnivANaprapAtaiH / khaDgAdhucchedayantraiH kSititalanilaye paJjaraiH zRGgabhedaistadurga cUrNayitvA katipayadivasaiH sAdhanIyaH sa duSTaH // 128 // / saMgrAme bhagnazatruH pravizati sahasA koTTamadhye kadAcit, tadA kRtvA yantrANi" bAhye, tairyantrairmuktairanavaratazilA[pAtairva] hivANaprapAteH khaGgAdhucchedayantraiH svagRhe rakSA kRtvA, kSititalanilaye vajrapaJjaraiH zRGgabhedaizca taddurga cUrNayitvA katipayadivasaH sAdhanoyaH sa duSTa iti nyaayH| atra sthalaprAkArakoTTe pASANayantra lakSaNamucyate catvAra ityAdicatvAro dvayaSTahastAH samaviSamapadaizchidritASTapradezAsstambhA bhinnArgalAbhirjaladhiyugayugAbhizca pRSThekayA ca / mUle yantrasya mAnaM bhavati dazakaraM mUni bhAge tadarddha yaSTirhastadvayonA prabhavati kaNayo mUni bhAgA dizAzca // 129 // catvAraH stambhA dvayaSTahastA iti SoDaza hastAzcaturasrAH vistAreNa' SoDazA- 15 gulA uttamayantrasya , madhyamasya stambhAzcaturdaza hastA vistAreNa caturdazAGgulAH, adhamasya stambhA dvAdaza hastA vistAreNa dvAdazAGagalAH : te ca cchidritAH" aSTapradezaH sama[86b]viSamapadaiH; samaH12pUrvAparakoTiH, viSama(:)savyetarakoTiH, tasyAmaSTa sthAneSa cchidritAH,4 cchidraM vistAra tribhAgikam / te ca bhinnArgalAbhiH 5 pUrve catasRbhiH, dakSiNe ca catasRbhirvAme ca catasRbhiH, pRSThe'dhobhAge ekayeti pRSThastambhayoH paJca cchidrANyeva, pUrva- 20 stambhayoraSTa iti ; yantrasya mAnaM mUle dazahastam, uddhvaM paJcahastaM yaSTihastadvayenonastambhAnAmiti / kaNayamAnaM 7 SaThastaM kaNayasya vAmadakSiNe" gopucchAkAraH / vRttaM sArddhadvihastaM munimanuniyataM dvayaGgulaM chidrame tyaktvA hastaM hi yaSTiH pravizati kaNaye kIlitA pRsstthbhaage| paJcAzad rajjubaddhe zirasi kaTake mUni mAnaddhi vRtte yaSTa yante sAGgulIkaM pravizati valayaM vRttimekA vitastiH // 130 // 1. ga. durga (sarvatra 'ga' iti)| 2. vidhvaMzanArthaM / 3-4 ga. pustake 'saMgrAma ityAdi' nAsti / 5. ga. mantrANi / 6. ga. pustake nAsti / 7. ga. prakara0 / 8. ga. pASAnayatu / 9. gha. vistareNa / 10. ga. caturdaza / 11. ga. chidritAH / 12. gha. smN| 13. gha. tasyASTa / 14. ga. chidritAH; gha. chidraa| 15. ga. bhinnArgalAbhiH (sarvatra 'garga' iti)| 16. gha. dvayenonAstambhogamiti / 17. ga. mANaM / 18. gha. dakSiNa, Page #187 -------------------------------------------------------------------------- ________________ 144 vimalaprabhAyAM [lokadhAtu madhye vRttaM sArddhadvihastam ubhayapArzvena' viMzatyaGa gulam, agrakalazayo strizadaGa gulam, madhyavRttasya madhye cchidraM caturdazAGa gulaM vistareNa saptAGa gulam, tasmin kaNayacchidre yaSTi hastamekaM tyaktvA, trayodaza hastAn gopucchAkArAn kRtvA, yaSTistasmina3 cchideza pravizati. loDakIlakena paprabhAgena kIlitA sthirIbhavati / yaSTizirasi hastamAne (na)6 tribhAgAntareNa cchidradvayam, tayoH cchidrayoH kaTakadvayaM SaSTayaGa gulaM vRttaM vistareNa lohadaNDavRttaM SaDaGa gula mekaikapaJcAzat rajjavo baddhAH zirasi ca kaTake iti| yaSTayante valayaM dvAdazAGa galavRttaM yaSTayagre sAGa gulIkaM . vizati, yaSTyA saha kIladvayena sajihva kIlitaM jihvAgre 'Ga gulI jJeyA / SaDaGgulI jihvA valayamAnA yaSTivalayAntarviSTA bhavati / yaSTayAGgalyA trihastaM bhavati ca niyataM kSepaNaM rajjasAddhaM pASANaM tasya madhye pravizati balavatkaNTakaiH kaNTayamANam / muktaM khe yAti zIghra nipatati sahasATTAlakAdau pratolyAM. cUrNIkRtvA samastaM vrajati bhuvi talaM vajrapAto yathaiva // 131 / / atra yaSTayagulyA'1 trihastaM 2 kSepaNaM rajjusArddham13; atra carma?. 15 kSepaNazcaturvizatyaGgulaM vistareNa, madhye dvAdazAGgulaM savyAva(pa)savyena gopucchAkAram, ubhayapArve sUtramayaM rajjudvayaM sArddhadvihastAdikam; pASANaM tasya kSepaNasya madhye pravizati balavatkaNTakai 5 rajjubhiH kaNTayamANam ; muktaM khe' yAti" zIghram, gatvA nipatati sahasA aTTAlakAdau"prAkAre pratolyAM vA; cUrNa kRtvA samastaM vrajati bhuvi talaM' pASANaM vajrapAto yathaiveti / tasyAGgalyarddhacandrA kSititalanilaye brahmarekhA dvipAveM dvayaSTau mokSapradezA ubhayakaratalAnmuSTibandhAd vimokSaH / mokSe bhUsparzanaM vai samaviSamaparyantragarbhe sthitaizca / svecchApASANapAtastrividhagativazAd durgavidhvaMsanArtham // 132 // tasya yantrasyAGgulyarddhacandrAkRtiH kSititalanilaye brahmarekhA agulyAdhaH21. 25 (pra) samA bhava[86 b]ti / tasyA dvipAzveM aSTau mokSapradezA vitastyekaikAntareNa 1. gha. pAzena / 2. gha. atra knnyyo| 3-4. ga. sA yaSTistasyacchidre / 5. ga. yazoSTizirasi / 6. ga. hastamANe / 7. ga. zataGa gula / 8. ga. shaan| 9. gha. viMzati / 10. ga. yssttii| 11-12. ga. 0Ga gulyAstrihastaM; gha. 0Ga gulyAn trihastaM / 13. ga. rajjusordhvam / 14. ga. carma (sarvatra 'ma' iti)| 15. ga. varatrakaTTa ke; gha. blvtk""| 16-17. ga. kSayati / 18. ga. adulkaado| 19. gha. pustake'yamaMzo'spaSTaH / 20. ga. 0Ga gulArddha / 21. ga. aGa gulyadhaH; bho. mGo (ana) / 20 Page #188 -------------------------------------------------------------------------- ________________ paTale]. svarodayayantravidhiniyamamahoddezaH pASANasya bhavanti; ubhayakaratalAnmuSTibandhAda vimokSo bhavati / mokSakAle pASANasya bhUsparzanaM bhavati, sama'padaiH savyapAdeyaMntragarbhe praviSTaH, viSama padairvAmapadaiH praviSTairiti / svecchApASANapAtAstrividhagativazAt, vAmadakSiNamadhyagativazAd, durgavidhvaMsanArthamiti sthldurgbhedniymH| aibhaM yasya prahArainipatati sahasA tasya kiM kSudrajantuH koTTATTAle sthitaM yadi ripubalasakalaM pAtayed bAhyasaMstham / kA sparddhA tena sArddha kSititalanilaye dhanvinAM durgayuddhe kaH zatrustatra durge vizati yamamukhe yatra yantraprahArAH // 133 // aibhaM yasya prahArairityAdivRttaM subodhamiti / idAnIM jaladurgagrahaNAya jalayantralakSaNamucyateSaTpaTstambhairbhujaiH syAdubhayapuTasamo hastayugmAntarAle garbhekaiko'rkahasto'pyubhayapuTasamo nAdhiko hIna eva / sarva pratyekakoSThe pihitamapi phalaizcarmabhiH sikthavastragarbhe RtvaSTadoSaistriguNadinakarairekamantraM prakuryAt // 134 // SaDityAdi / atra jalayantrArtha SaDaGagulAt kASThAccaturdazahastA vistAreNa, hasti- 15 yantrasya caturvizatyaGagulAH, azvayantrasya viMzatyaGgulAH, narayantrasya SoDazAGgulAH, SaTstambhaiAdazahastAntarAntarastha(sthi)tairubhayapuTasamo nAdhiko hIna eva; garbhe ekaiko dvAdazahastaH, adhaH paTe UrdhvapaTe hastayagmAntarAle dvihastAntarAle SaTstambhaiH puTadvayenaikaikagarbhA(8) bhavatIti niymH| sarvaM (sarvatra) pratyekakoSThe pihitamahi(pi) phalaiH (phalakaiH) / atrobhayapArve bhujAn kArayitvA, pratyekaphalake ekapAzrve 20 kArayitvA, aparapAveM adha UrdhvaphalakakoTIn rakSayitvA, madhye aGgulamekaM phalakAt phalakamadhye pravezya niyantrayet, yathA toye pravezo na bhavati / evamadha uddhA pUrvApare vAmadakSiNe sarvatra kAryam / ucchayeNa trihasto gajAnAM garbhaH', azvAnAM sArddhadvihastaH, narANAM dvihasta iti carmabhiH zi(si)kthavastraisteSu pratyekaphalake sandhipradezeSu carmabhirdvataiH zi(si)kthavasyairmani mudrayet, yathA laharijalaM na pravizati; garbhamadhye hastadvayo- 25 cchritaM grIvAsthAne garbhamadhye pravezAya krttvymiti| ebhirga:radhamamadhyamottamabhedairanekayantrANi bhavanti / RtubhiH SaDbhirgarbhayantraM bhavati, aSTabhirvA doSairaSTAdazabhirvA ti(tri)guNadinakaraiH . SaTtrizadbhirvA tadviguNaiH tadviguNai [87a]rvA garbhayantraM bhavati, sahasragarbhaparyantaM mahAsamudralaGghanAya / 1. gha. pustake naasti| 2. ga. yatugarbhe / 3. ga. visama / 4. ga. mipadaiH 5. bho. Kun la | 6. bho. sPan leb / 7. ga. grbhH| * gha. pustake 134tamazlokavyAkhyAyAm 'ekako'paryantaM pATho labhyate; aneca 135-136 zlokavyAkhyAMzo labhyate / Page #189 -------------------------------------------------------------------------- ________________ 146 . vimalaprabhAyAM [lokadhAtu dvau dvau garbhAntarAle skhalitamapi bhujaimudritaM vA samantAt pRSThe SaTkANDadhArA ubhayabhujasamA cAgrato yantravAhAH / kUpastambhainibaddhazcaladanilapaTaizcAlitaM cAnilena tatrArUDhaM svasainyaM vrajati jalanidhau toyadurgakSayArtham // 135 // atra bAhye caturbhujAsu pratyekagarbhe pUrvApare bhuje pada(puTa) 'dvaye kAye vAmadakSiNe [SaNNAM madhye] Asu catasRsu bhujAsu stambhakASTheSu cchidrabhujAcchidrebhyo nirgateSu bhujAvistAratribhAgikeSu hastatrayaphalakena ubhayakoTicchidriteSu na sarvagarbhAn anyo'nyaM niyantrayet grbhkonnctussttye| zeSaprakAzasthAneSu kItivAlAn vAhyediti, Urce mudritaM vA pUrvAparaM samantAt kItivAlapravAhasthAnAni varjayitvA / sarvayantrasya pRSThe 10 SaTkANDadhArAH; evaM dvAdaza vi(triMzatiH zataparyantAH, ubhayabhujA samAzcAgratAH; teSAM kANDadhArANAM yantravAhAH sahasraparyantA bhavanti yantrAnurUpata iti / atha vA tAn akulaM jJAtvA kUpastambhainibaddha zcaladanilapaTervAtapaTaizcAlayantaM vAtena tad yantram, tatrArUDhaM svasainyaM vrajati jalanidhau toyadurgakSayArtham, dvIpAntaragrahaNArthamiti nyAyo duSTAnAM damanArthamiti jalayantralakSaNam / idAnIM giridurgakSayArthamagnitailamokSaNAya vAtayantramucyateeke pIThe'bdhikoNe caladanilapaTaH sadhvajastambhabandhaH pakSe pRSThe manuSyaiskhalitamapi mahau rajjunA mUni gacchat / vAtenodhUyamAno vrajati nabhasi vai zailadurgasya mUni , tasmAt muktAgnitailaM dahati ripubalaM sarvadurgaM samantAt // 136 // . eka ityAdi / atra caturhaste caturasre phalake pIThe madhye trihastastambho vistAravRttena dvAdazAGgula: vAmadakSiNapRSTho'grakoNeSu lohakIlaM sakaTakam ; teSu kaTakeSu rajjubhirmani stambhaM niyantrayet / yantrabhAgadvayaM udhiHparyantaM dRDhavastrairAcchAdayet / atra koNe dhvajAH paJcahastamekavistAraH, adhovAmadakSiNakoNa*kaTake rajjutrayaM hastadvayaM yaavt| tatra ekaM samAhAreNa giridurgAdUrdhvamAnatulyam, tena rajjunA pRSThe manuSyaiH 25 skhalitaM mahau rajjunA mUni gacchatA(ta) tad yantraM vAtenodhUyamAnaM vrajati nabhasi vai zailadurgakSayArtham / tasya mUni tatra yantre'gnitailaM puruSamekaM agnisahitaM pravezayet, tena nareNa tasmAd vAtayantrAt muktAgnitelaM dahati ripubalaM sarvadurga samantAditi nizcitaM giridurgabhaGgani[87b]yamaH / 1. bho. Nan (paTa) / 2. ayamaMzo bhoTAnavAde nAsti / 3. ga. nirgateSu / 4. ga. vAmadakSiNe paSTho'gre koNe / 5-6 gha. 'sa' anantaraM 'kaTakaM teSa' iti nAsti / 7. ga. mAnuSyaiH / *. 'adhovAmadakSiNakoNa' paryantameva gha. pustakaM labhyate: ataH paraM nAsti / Page #190 -------------------------------------------------------------------------- ________________ paTale] . 147 svarodayayantravidhiniyamamahoddezaH cakraM mUleraghaTTa prabhavati kaNaye cAgratazcakramanyat dvidvayaGgulyantarAle punarapi racitaM maNDalAye samantAt / cakra sArdhadvihastaM bhavati ca kaNayazcordhva to'nyassayaSTi: yaSTayane tIkSNakhaDgaM bhramati laghutayA bhrAmite yantramUle // 137 // katUrI (kartarI')yantraM pratyakSadarzanenAvagantavyam, vRttenApi sphuTamuktamiti / rajjukyA vAtayantraM vrajati hi gagane svapradezAt krameNa durgorve zatrudUtastatigatiniyatAM rajjukI mAnayitvA / bhUmau mAnaM tathA vai kathitamapi bhavet zRGgabhede ripUNAM zRGgaM dagdhvA samantAd ripubhavanatale maNDale'gni pradadyAt // 138 // evaM zRGgabhedo'pi vAtayantramapi prakaTitaM sphuTaM vRttenApi atra TIkA(yA) vivakSA 10 nAstIti / cakrANAM mUni bhAge racitamapi mahAmandiraM lauhakASThevRttAkAraM samantAt pihitamapi phalazcarmabhirmAhiSairvA / mAnuSyaizcAlyamAnaM vrajati samamahau khAnikAM yAvadetat tat khAni pUrayitvA pravizati sahasA koTTabhittau pratolyAm // 139 // 15 tathA vajrapaJjare'pi vivakSA nAstIti / . idAnI saMgrAme saguDa [sakavaca] gajabhedAya nArAcayantramucyatepIThe kIladvaye vai saguNamapi dhanunizcala yantrayitvA pRSThe dvau lauhakIlau suracitakaNaye'pyaGgulokArdhacakrAH / agulyagre guNena pracurasamazarA tIkSNanArAcakAnAM muktAH saMgrAmakAle saguDagajatanurbhedayitvA prayAnti // 140 / / 20 SaDaGgulaM dIrghato nArAcayA(mA)naM siMhaM kRtvA tasyAdha urdhva savyavAmabhAge caturasraSaDaGgulalauhadaNDArI(gre) mudritacchidre lauhakolakaiH dvisandhau madhyamAyAM saguNamapi dhanunizcalaM yantrayitvA, punastasya pRSThabhAge savyetare caturasrau dvau lauhakIlako lauhadaNDAne kIlacchidre kaNayAnadvayaM pravezayet, kaNayamadhye'Ga gulikAH SaT-paJca-catuH-triH- 25 dve vaa| adho lauhaikadaNDikA kaniSThAGa gulipramANA dIrgheNa vyaGa gulA adhaH kIlakaTake 1. bho.Gri Gug (krtrii)| 2. bho. GoCha Dan bCas pa (skvc)| 3. bho. Va | 4. bhI. Phur parNam Kyis (lohkiilH)| 5. ga. adho hai| Page #191 -------------------------------------------------------------------------- ________________ 148 vimalaprabhAyAM lokadhAtusacale pravezayet / uddhe guNAn aGa gulyagre niyantrayet / tatrAmulyane pratyekasandhau nArAcaguNAH, tena pracuraguNasamazarA bAhyanArAcatIkSNamuktAH saMgrAmakAle saguDagajatanuM bheda(tanu dAyitvA prayAntIti naaraacyntrniymH| idAnIM rAjamandirarakSaNAya pAtAlakhaDgayantramucyate dvau stambhAvitidvau stambhau bhUmigarbhe dRDhamapi nihitau rajjubhirveSTayamAnau rajjvormadhye'simuSTiviMzati savalayAvatitAnekavarte / / tanmadhye khaDgamuSTiH prabhavati niyatA cAlitA kIlitA ca mudrAvartena sArdhaM pihitamasivaraM stambhitaM cAgrabhAge // 141 / / atra dvau stambhau caturasrau dvAdazaGa gulamAnau, vistareNa caturhastau hastadvayaM 10 khAnikA'dhobhUminihito, hastadvayaM khAnikAmadhyocchito (madhye sthito') sthAnAdUrdhvaM sArddhahastAn tyaktvA adho-vAma-dakSiNa-stambhacchidre argalAn pravezayet, Urve SaDaGa gulaM tyaktvA rajjubhirveSTayet calanArthaM valayasya / tayo rajjvormadhye azi(si)muSTiH valayamadhye prvissttaa| prathamaM valayamanekAvataittitaM valayamadhye asimuSTiH praviSTA / kolitAcArya(pra)bhAge, tathA cAgrataH stambhadvaye vilomenAttitA khaDgAgragata15 mudrayAgrabhAge stambhitam, khaDgAnamudrAgre rajjunA stambhitaH khaDgamuSTyagrakaNayabhAge SaDaGa gulamAnaM kaNayam / tasyorve chidrarekhA bhavati ca phalake nirgamazcAlitasya khaDgoz2a deya ekastvayasakRtalaghuzcandramA mdhybhaage|' pAdo yasyendumUni prapatati sahasA cchidyate so'sinA ca koTTe dvArAvasAne narapatibhavane yantrameva prahAri // 142 // tataH khAniphalakairUda[88a]vaM cAdvayet(varjayet) khaDganirgamaM yena cAlitasya bhavati ayslghkRtm| candrameti gahyabhASA madhyeti prpnycH| atra khaDgamaSTyagre valayopariphalakaM deyam; tasmin phalake yasya pAdaH patati cchidyate so'sineti svarUpaM jJAtavyam ; khaDgayantraniyama iti khaDgayantralakSaNam / evamanekayantrANi koTTa25 dvAra vinAze (dvArAvasAne) saMgrAmakAle narapatibhavane sadA mUladvAraM mAgaM varjayitvA yantrameva prahAroti pAtAlakhaDgayantraniyamaH / idAnI kSatrayuddhe syandanalakSaNamucyateakSordhvaM mUlapIThaM bhavati ravibhujaizcakramAnaM navAMza koNe stambhArgalAbhiviSamasamaratho sArddhamAnena pIThAt / 1. bho. Nan du gNas pa Dag (madhye sthitau)| 2. ga. nirgame / / 3. ga. guhyA bhaavaa| 4.ga. pAdaM / sa T 294 Page #192 -------------------------------------------------------------------------- ________________ paTale] svarodayayantravidhiniyamamahoddezaH bhAgArddha yodhabhUmirviSamasamadhurA vAjinAM vA gajAnAm tasmAccihArddhabhUmAvupari viracitAdarzahArA dhvajAdyAH // 143 // akSoddhvaM i(mi)tyAdi / atra rathArthaM prathamamakSo dRDhaM kAryam, azvAnAM rathasya cakramAnaM sArddha hastadvayam akSazcaturaGgulacikit(guNaH kazcit) sAdhikaH, tenaiva mAnena caturasra vRttam; tato'kSa UrdhvaM pITham, akSa(STa3)dikSu madhye cakramAnaM 5 navAMzaM navakoSThAtmakamiti; tadeva ravibhu dizabhujaiH SaDaGgulavistAraiH SaDbhiH pUrvAparaiH, SaDbhirdakSiNottaraiH poThaM bhavati / akSazcaturdazAzgulavistAraH; sa tribhAgaM kRtvA, madhyabhAgaM parityajya dvayordvayoH (ruddhayoH) sthAne cchidrayet; tayoH cchidrayozcakrAraM pravezyAkSeNa sArddha kIlayet; cakranesyAM (myAM) lauhakaraNayaM (kaNayaM)6 nizcalamAdhAracchidravalaye praviSTaM sacakraM bhavati (bhrmti")| tatastasya pIThasya catuHkoNeSu catuHstambhAH 10 pIThabhujavistArA dIrghatvena dvigunnaaH| te cArgalAbhizcaturdikSubhinnA adha UrdhvabhinnA samarayaH, samAzvezcAlitaH; viSamaratho viSamAzvezcAlitaH, dvI-catuH-SaT-samAzvAH, tri-paJca-sapta-viSamAzvA iti viSamarathaH sAddha mAnena pIThAditi UrdhvabhAgA[] yodhamUmiriti UA stambhAnAM bhAgamekaM pIThapramANaM tyaktvA, arddhabhAge pIThopari yodhabhUmiH, pIThAdhamAnA bhavati, viSamasamadhurA vAjinAM vai (vA) vAjyu(gajAnAmu)- 15 cchayeNa bhavati, vistAre'STAGgalA, dIrghatvena poThAd dviguNA, argalAbhiH sArdhaM kIlitA; tataH pIThabhAgAdha UrdhvaM cihnAyabhU bhirbhavati / caturbhiraGgulo[88b]pari, tasyAM bhUmyAM viracitA AdarzahArA dhvjaadyaaH| Adizabdena cAmaravitAnaghaNTAdaya iti yodhabhUmicihna bhUmyormadhye caturdikSu prakAzo yuddhArthamiti / sArddhakadvitri(vi)bhAgAH zazikarazikhino mUlapIThArgalAnAM 20 vRttA sAkabhAgaiH(ge) kamalarathamahI nandibhedaiH samA syAt / sAdhAraM cakramAnaM turagagajavazAt sAddhahastaM dvidhA ca. devAnAM padmajAtiH surasutavihito nandijAtirnarANAm / / 144 // evaM dvau dvau (sArddhakadvi) vibhAgA iti mUlapIThasyAdha eko vibhAgo yodhabhUmyAm, arddhavirA(bhA)gaH prakAze cihnAvetau dvau vibhAgAviti / zazikarazikhina iti stambhA- 25 rgalAnAM mUlapIThopari caturaGa gulAnAm eko vibhAgo dhurAsthAne; tasmAt stambhAnAM dvau vibhAgau caturaGa gulAnAM yodhA yuddhasthAne; tatsthAnAM (tataH stambhAnAM') tribhAgA upari caturaGagulAnAm, tadupari cihnabhUmirdhvajAdInAmiti / vRttA sAdhaiMkabhAgaiH (ge) pIThA 1-2. bho. bSi hGyur Cun Zad Chag pa Dan bCas pa (caturguNaH kazcit sAdhikaH) / 3. bho brGyad (asstt)| 4. ga. IzA / 5. bho. rTse mo (uurdhv)| 6. bho. Khul Sin (kaNayaM) / 7. bho. hKhor Baho (bhramati) / 8. bho. gLan porNams Kyi (gjaanaam)| 9. bho. Ka Ba rNams Kyi (stmbhaanaaN)| Page #193 -------------------------------------------------------------------------- ________________ 10 150 vimalaprabhAyAM [lokadhAtuu(duopari pUrvoktAH sArdhabhAge bhUmivRttAH, kamalarathasya bhavati; nandibhedairiti nandirathabhede caturasrA mahI bhavati / evamuktakrameNa sAdhAraM cakramAnaM turagarathasya sArdhahastaM bhavati; turagarathasya mAnAt dvidhAmAnaM gajarathasya bhavati, cakrapIThArgalacihnAdInAmiti niyamaH / atra devAnAM padmajAtivRttaratho bhavati / surasutavihita iti 5 arjunasya vitAnaM nandijAtizcaturasraH, narANAmanyathApi' caturasro ratho vihitaH kSatriyANAmiti / aSTAmbhodhyakSacakrastrividha iha mahAsyandano'rdhaH samazca divyo'rkasyaikacakro viSamahayarathazcAsurANAM vinAzaH / yuddha 'vevattikaH syAd viSamasamamahAsyandanaH kSatriyANAM bhagno sammukho ve samaviSamaraNe pRSThabhaGgI samaH syAt // 145 // aSTAmbhodhyakSacastrividha iha mahAsyandano'rthaH samazceti / ihazca(ca)turakSaraSTacakramahAratho avaivartI saMgrAme bhavati; adha UrdU akSAbhyAM catuzcakraH arddharatho bhavatIti / *[tasmAt aSTa iti cakram; ambhodhiriti caturrakSAH; evaM trividha iti . .. catuzcakram, tathA dvi, tathA akssaaH| syandanasyandanAdhasamaH tulyH| divyo'rkarathaika- . 15 cakra iti ekena cakreNa divyaratho bhavati, tathA arke bhavati / viSama ityAdi sugamaH / ] ** akSenaikena cakrAbhyAM samaratho yugapRSThabhaGgo bhavatIti rthlkssnnniymH| idAnIM devAnAM vimAne vA nRpANAM yAtrAcalagRhalakSaNamucyateSaTpaJcAbyagnibhAgaiH prabhavati ca samA cchidritA stambhakoTimUlAdUrdhvAddha bhAgo bhavati puravazAccAmarANAM vimAne / evaM bhUmau nRpANAM trividhapuravazAd dezayAtrotsaveSu hastAddha sthAntareNa prabhavati hi mahAbhrAmarI sarvadikSu // 146 / / 1. bho. gSan rNams Kyi Yan (anyessaampi)| *. nandibhede kamalarathasya caturasrA mahI bhavatItyanvayaH sukaraH / *-**. atra ga. pustake ayaM vyAkhyAMzo nAsti, asti ca bhoTAnuvAde / ataH tataH saMskRte anudya atra prastUyate; bhoTAMzo'vikalarUpeNa adhaH samupanyasyate "Dehi Pyir brGyad Ces pa ni hKhor Loho. Chu gTer Ses pa ni Srog Sin bSiho. De ITar rNam gSum Ses pa ste hKhor Lo bSi Dan De bSin du gis so. De bSin du Srog Sin No. Sin rTa ni Sin rTahi Phyed Dan mNam pa ste mTsuns paho. Ni mahi Sin rTa mChog ni hKhor Lo gCig pa Ses pa ni hKhor lo gCig Gis Lha rNam Kyi Sin rTar Gyur Te De bgin du Ni ma La hGyur ro. Mi mNam Ses pa La Sogs pa ni Go sLa ho." Page #194 -------------------------------------------------------------------------- ________________ paTale ] svarodayayantravidhiniyamamahoddezaH 151 - SaDityAdi / atra vizaddhastAH catvArastambhA viMzatyagulavistArAH ; eSAM catuH koTicchidritAH samA bhavanti-ekA cchidrakoTiH SaThastavibhAge, dvitIyA paJcahastavibhAge; tatra tRtIyA caturhastavibhAge bhavati, [caturthI' trihastavibhAge2], aba Urve hastaikaikaM varjayitvA cchidrakoTirabhimukhA bhavati / mUla[89a]bhAse(ge) bhUmyAM trayodazahasto bhavati mUla bhAsA(gA)dUdhai ardhabhAgo bhUmyAM saptArddhahasto bhavati; pratyeka- 5 puravazAt purabhUmyAM bhavati, catuzca(tu)rA gelopari bhUmirbhavati gaNavimAne / evaM bhUmau napANAM trividhapuravazAda dezayAtroccha(tsa)veSu prathamapure stambhabAhyacchidre bAhyanirgatArgalopari phalaMkaiH sarvatra bhrAmaro trINi hastA bhrAmarI dvitIyapure ekahastAda(dha)bhrAmarI sarvavibhi(kvi)ti devavimAnaprasthAnagRhalakSaNanigamaH / idAnIM ca(va)santotsavAya cakradolAlakSaNamucyatecakroi~ stambhamUni trividhapuravazAd dolakAH sarvadikSu dvayaSTAvaSTau tato'rddhA digRtuyugabhujAdhAra eSa tribhUmau / Urte'dho bhrAmyamAne bhujadhRtakaNaye yoSitAmAsanAni antarbAhya niviSTAnyadha uparigatAnyaSTadikcAlitAni // 147 // cakrordhva ityAdi / atra pUrvo(vIratha-ca(va)daSTacakrANi mUlapIThaJca, tadupari 15 hastirathastambhAyAtmana(yAmena)zcatvAraH stambhAH, vimAnaca (vat) triviSapurAtmakA dolA bhavanti, catuzcaturgalopari dvaghaSTAvaSTau, tato dvAviMzati (ardha iti) prathamapure .. caturdikSu SoDaza da(do)lakA bhavanti, dvitIye aSTau, tRtIye ctvaarH| dikdazabhujairargalo pari sthitaiH savyAva(pa)savyaiH pUrvAparasthaiH dolakA prathamapure; dvitIye RtubhiH SaDbhiH bhavati, tRtIye catubhiriti dolakAnAM bhujA ArA (AdhArA)stribhUmyAmiti 20 dvayoyobhujayorekaikakaNayo cchidrAdhAre praviSTA / ekaikakaNaye catuzcaturAsanAni yoSitAM bhavanti, antarbAhya niviSTAni adha uparigatAnyaSTadikcAlitAnIti ckrdolaalkssnnniymH| . idAnIM vATikAdisiJcanA) jalayantralakSaNamucyate Urdhva ityAdiUrdhvAdho vakramAnaM bhavati ca nalikAkArayantraM samantAt 25 nAlAgne kumbhamukhaM zu(su)Siramapi yadA nADirandhrapramANam / toyAkRSTi karoti skhalitamapi jalaM mokSitaM kumbharandhrA udyAne vATikAyAM vrajati samamahI nIyate yatra tatra // 148 // 1-2. ayamaMzo ga. pustake nAsti; bhoTAnuvAdAdatra uddhRtaH; tatra tu evamAgatam"bsi pa Ni Khru gSum Gyi Cha la hGyur ro (caturthI trihastavibhAge) / 3. bhoTAnusAraM catuzcaturiti dvivAram-bSi bSi | 4. ga. vimANe / 5. bho. Phyed de Ses pa ni (ardha iti) / Page #195 -------------------------------------------------------------------------- ________________ T 295 152 vimalaprabhAyAM [lokadhAtuUrzve'dho vAmadakSiNe yantraM ca(va)kranAlAkArau(ra), madhye sacchidraM madhyaM caturhastaM vA mUlayantram, tasya nAlAgre kumbhamukhaM grIvA nAlAgre praveza(zya)mAnA adhaH kumbhe cchidraM nAlirandhrapramANaM yantrapRSThanAlAgre aparanalikA jalamadhye praviSTA kartavyA; tataH kumbhacchidraM jalagati(ta)nAlikAcchidram agrato vA nAlikAcchidraM mudrayet; tato mUla, yantracchidreNa jalaM pravezayet yAvajjalapUrNa yantraM bhavati / tato [89b] jalamadhyabinduM (cchidra) kambhacchidraM vA nAlikAcchidaM yogapadyena kambhaM toyASTiM zarataH staH) karoti, tadeva jalamudyAne vATikAyAM vrajati samabhUmyAM noyate yatra tatra vrajatIti jalaze(Se)kayantralakSaNaniyamaH / idAnIM maJjazriyaH sUryarathaniyamAmantrana(Na)mucyate duSTAnAmitiduSTAnAM sAdhanArthaM pravarabhuvi tale dhArmikAnAM jayA) pUrvoktaM cAdibuddhe tribhuvanaguruNA yat sucandrasya sarvam / . . tanmadhye kiJcidatra sphuTamiha viSaye dezitaM te mayAdya svasthAne rakSaNArtha kuru sakalamidaM dveSalobhainna sUryaH // 149 // iha duSTAnAM sAdhanArtha pUrvoktamAdibuddhe yat tribhuvanaguruNA zAkyasiMhena 15 sucandrasya vajrapANinirmitaMkAyasya sarvasvarodayayantralakSaNam, tanmadhye, tasya svarodaya yantrAdhyAyasya madhye, kiJcidatra sphuTamiha viSaye sambhalAkhye dezitam, te sUryarathasya mayA maJjuzriyA yazonarendreNa, adya svasthAne rakSaNArtha kuru sakalamidaM dveSalobhainna sUrya iti sUryarathasya niyamo yathA tathAnyeSAmapi kAlacakraparijJAnAni nAma yamapi niyamo bhgvtH| iti zrImalatantrAnusAriNyAM dvAdazasAhasikAyAM laghukAlacakratantrarAjaTIkAyAM vimalaprabhAyAM svarodayayantravidhiniyamamahoddezaH' dazamaH // 10 // T1925 (11) mlecchadharmotpATanabuddhadharmapratiSThApanamevAdi idAnIM mahAcakravattino mlecchadharmotpATanabuddhadharmapratiSThApanamevAdi subodhamiti tenoktaM (tena nokta) TIkAyAM lokadhAtu ma prathamapaTala:* madyakSIrAbdhimadhye** munimahivalaye saMsthitAM karmabhUmi lakSe yojane ca bhramati narapatiH sUryakhaNDAn krameNa / 1-2. ga. svarodayayantravidhiniyamo mahoddeza iti / * ataH paraM TIkA nAsti; ka pustake mUlamAtramasti; ata eva mUlamAtra prastUyate / ** ataH paraM mUlasya bhoTAnuvAdasya 'pRSThasaMkhyAsaGketaH' 'mArjina'sthAne prastutaH / [ ] koSThake pANDulipipRSThasaMkhyAsaMketaH ka. pustakAt prdtt| . Page #196 -------------------------------------------------------------------------- ________________ paTale mlecchadharmotpATanabuddhadharmapratiSThApanamevAdi khaNDai yojanAnAM vasudalasahitaM paJcavizatsahasraM kailA(sa)zastasya madhye varahimagiriNA''veSTitaH sarvadikSu // 150 // bhUmau kailAza(sa)khaNDaM himagirisahitaM tatribhAgaM samantAt bAhya caikaikapatraM dinakaraviSayairbhUSitaM dvIpadezaiH / savyAH sambhalAkhye munivaranilayaM grAmakoTyAdhivAsaM koTigrAmainirbaddho bhavati hi viSayo maNDalaM grAmalakSaH // 151 // ekadvitryabdhibhedaiH zararasavijanaiH paJcalokAdibhedaibhinnazcakrI narendro bhramati bhuvi tale'nveSaNoyaH sa vijJaiH / cakrI cArlI ca khaNDI viSayanarapatiH mudrahastastato'nyaH bAhye kAlasya bhedaH khaluH bhavati yathA lokanAthasya tadvat // 152 // 10 saptAbdhyadrivArA munaya iha tathA sAtvikA divyayonimatsyaH' kUrmo varAho naraharisahito vAmano yAmadagniH / rAmaH kRSNastathASTau danukulabhayadA rAjasA bhUtayoni-2 dvAtriMzad viSTarAnte bhavati danuripuzcakrapANiH zatAyuH // 153 // Adro'nogho varAhI danubhujagakule tAmasAnye'pi paJca mleccho'sau zvetavastrI madhumatimathanI yo'STamaH so'ndhakaH syAt / sambhUtiH saptamasya sphuTamakhaviSaye vAgadAdau nagaryAM yasyAM loko'surAMzo nivasati balavAn nirdayo mlecchamUrtiH // 154 // uSTrAzvau gAzca hatvA sarudhirapizitaM zuddhapakvaM hi kiJcit gomAMsa sUtatoyaM ghRtakaTukasamaM taNDulaM zAkamizrAm / 20 ekasmin vahnipakvaM navaphalasahitaM yatra [84b] bhojyaM narANAm pAnaJcANDaM khagAnAM bhavati narapata tatpadaM cAsurANAM / / 155 / / binduH zaktyAJjaneyo garuDasurasarinnAradaH kAmadhenuH durgA vidvatsu vidyAkSaraparamakalAdivyabhASAzarIrAH / ete saJcArarUpairavatarati vibhunikAyo jinasya __bhUtaM bhavyaM bhaviSyat pravadati sakalaM vedatarkAdizAstram / / 156 / / 1. ka. pustake nAsti, bhoTAnuvAdAdupalabdhapAThAcca pUritaH / 15 T20 Page #197 -------------------------------------------------------------------------- ________________ lokadhAtu vimalaprabhAyAM zrImAn rAjan kalApe katipayadivasaiH sambhalAkhye prasiddha zailAveSTe caturdika zaraguNitazate yojanAnAM pramANe / svasthAne yAsyasi tvaM pravaranapati sthApayitvA surezaM sapta zrIzAkyavaMze prakaTanRpatayazcASTamaH zrIyazazca // 157 / / so'yaM zrImaJjuvajraH suravaranamito vajragotreNa kalkI datvA vrajAbhiSekaM sakalamunikulAnyekakalkaM kariSyat / samyag yAnAdhirUDho danukulabhayadaH zrIyazaH sellapANiH sattvAnAM mokSahetoH prakaTamapi mahau kAlacakra kariSyat // 158 // tanmadhye paJcaviMzatkramaparigaNita viSTarANAM yugAnte kalkIgotre surezaH suravaranamito raudrakalkI bhaviSyat / sAdhUnAM zAntarUpaH sukhada iti tathaivAntako mlecchajAteH zailAzvArUDhacakrI hanadarisakalaM sellahasto'rkatejAH // 159 // kalkIgotrasya madhye karaguNitayuge putrapautre'pyatIte tasmin kAle bhavad vai khalu makhaviSaye mlecchadharmapravRttiH / yAvanmlecchendraduSTaH suravaranamito raudrakalkI ca yAvata tasmin kAle dvayozca kSititalanilaye raudrayuddhaM bhaviSyat // 160 / / yuddhe mlecchAn hanan yaH sakalabhuvi tale cAturaGgaH svasainyaiH kailAsAdrau yugAnte suraracitapure cakravartyAgamiSyata / / rudraM skandaM gaNendraM harimapi ca sakhIn dAsyate kalkinA ca zailAzvAn vAraNendrAn kanakarathanRpAn zastrahastAn bhaTAMzca // 161 // 20 zailAzvairvAyuvegairguNaguNitaguNaiH koTivibhizvavarNe dAkhyairlakSasaMkhyaurmadamuditagajaiH syandanairbhUtalakSaiH / SaDbhizcAkSauhiNobhI rasanavatikulaimaulibaddharnarendraretat sainyena kalkI hariharasahito mlecchanAzaM kariSyat // .162 / / Page #198 -------------------------------------------------------------------------- ________________ paTale] mlecchadharmotpATanabuddhadharmapratiSThApanamevAdi 155 hantavyaM mlecchavRndaM varakaTukabhaTaiAraNendraMrgajAnAM zailAzcaiH saindhavAnAM samaviSamaraNe pArthivaH pArthivAnAm / azvatthAmA mahAcandratanayahanU[85a]mAMstIkSNazastrarhaniSyata rudro mlecchendranAthaM sakaladanupati kRnmatI raudrakalkI // 163 // hatvA mlecchAMzca yuddhe hariharasahitaH sarvasainyaikakalkI kailAzA(sA)drau vajiyaSyat suraracitapure saMsthito yatra cakrI / tasmin kAle dharaNyAM sakalajalakulaM dharmakAmArthapUrNa zasyAnyAraNyajAni sthiraphalanamitAste bhaviSyanti vRkSAH / / 164 / / 5 ucchinne mlecchavRnde parijanasahite mAnavAbde zatArddha / kalkI siddhi vajiSyat suraracitapure tuGgakailAza(sa)pRSThe / putroM brahmA surezastridazanaraguroryugmadharme bhavetAM brahmA pRSThakakhaNDe bhavati narapatiH savyabhUmyAM surezaH / / 165 // 10 kRtsavyAn(ndhyAM) mlecchadharmaM tribhuvanaguruka(bhiH)cchediyatvA siddhA(cchitvA)bdASTau zatAni vrajati sukhapadaM brAhmaNaM (brahmANaM) sthApiyatvA / bhUyastasyaiva madhye bhavati narapate varNabhedaH sutAnAM teSAM madhye'surendrA narapatimunayaH prAkRtA'nye bhavanti // 166 // mlecchAnAM nAzahetovrajati surapatirdvAdazendrAbhiyuktaH khaNDe khaNDe ca cakrI vrajati sukhapadaM mlecchadharma nihatya / putrau brahmA surezastridazanava(ra)guroH pRSThatazcAtra tadvat (agratazca) pRSThe brahmAdivaze vividhabhuvi tale'nekabhedA bhavanti / / 167 // 20 brahmAdau mAnavAbdASTadazazatayugaM(taM) cAmva(yu)retannarANAM tasyAddha kAzyapasya pravarabhuvi tale nArasiMhasya cAddham / SaSTayA hInaM tathaiva pratidina(yuga)samaye vAmanAdau harezca kalkyantaM yAvadAyuH prabhavati ca zataikAbdasaMkhyA janasya // 168 // Page #199 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM lokadhAtu- . evaM sarveSu khaNDeSvapi yugasamayo mlecchadharmapravRttivarSAstai(STa)kazataM vai sthitirapi ca tato mlecchadharmasya nAzaH / tasmAd viMzatsahasraM karazatarahitaM buddhadharmapravRtiH kRt tretA dvAparaM vai vahati kaliyugaM zaktimAnena bhUmyAm // 169 / / utpattirlokadhAtorgrahacaraNasamA sambhavazcakriNazca mlecchAnAM dharmanAzaH paramasukhapade kalkino mArgadAnam / etat sarvaM yathArthaM kathitamapi mayA te sucandra trikAlAd bhUyaH kiM pRcchasi tvaM sakalajanahitArthaM ca mAM mokSahetoH / / 170 // iti zrImadAvibuddhodhRte zrImahAkAlacakre lokadhAtuvinyAsaH prathamapaTalaH // 1 // Page #200 -------------------------------------------------------------------------- ________________ 2. adhyAtmanAma dvitIyapaTalaH (1) kAyavAJcittotpatti-caturAryasatyanirNaya-mahoddezaH namaH' shaakymunye| garbhAdhAnamidaM karoti mahatAM yaH pAcanArthaM nRNAM nirmukto bhavabandhanairapi bhava(n)3 mArgAya ca prANinAm / nAnAjAtakamAlikA guNavatI sattvArthino dRzyate prAg buddhasya mahaddhikasya caritaM tasmai namastAyine / praNamya vajrasattvaM zrIzAkyasiMhaM tathAgatam / adhyAtmapaTale TIkA puNDarIkeNa likhyate // maJjuzrIcoditenaiva sugatavyAkRtena c| mayA zrIlokanAthena jagataH karuNAtmanA // iha' zrImahAkAlacakramaNDalagRhapUrvadvArAvasAne zrImati mahAratnamaNDape ratna- 10 siMhAsanasthaH sUryarathAdhyeSitaH san maJjuzrIbhagavAna nirmitakAyo yazo narendo'dhyAtmapaTaladezanArthaM paramAvibuddhAt sucandrAdhyeSaNaM zAkyamunerbhagavataH prathamavRttenAha; tadyathA na jJAtaM vizvamAnaM jinajanaka mayA yat tvayA dezitaM ca bhUyo'haM zrotukAmastribhuvanasakalaM dehamadhye kathaM syAt / zrutvA saucandravAkyaM pravadati sugataH sAdhukAraM pradAya 15 sattvAnAM mokSahetoH paramakaruNayA vizvamAnaJca dehe // 1 // ihAdhyAtmapaTale'dhyeSakadezakasaMgrahavRttam, ma zriyA saGgItikAreNa laghutantranirdezitaM vitanomi na jJAtamityAdinA iha dehamadhye na jJAtaM vizvamAnam, jinajanaka iti vajrasattvaH zAkyamuniH, nirAvaraNaskandhAnAM janako jinajanakastasyAmantraNaM he jinajanaka, tvayA dezitaM bAhye 20 vizvamAnaM tadehe na jJAtam, ato bhUyo'haM zrotukAmastribhuvanasakalaM dehamadhye kayaM kena prakAreNa bhavediti / ato'dhyeSaNaM saucandravAkyaM zrutvA prakarSeNa vadati sugataH sAdhukAraM pradAya sucandrAya sattvAnAM mokSahetoH paramakaruNayA vizvamAnaM ca dehe / cakArAt sarvatantrAntaramapi dehe vadati / dvitIyapaTaladezanAyai adhyeSakadezakasaMgrahoddezaH / 1-2. bho. dPal Dus Kyi hKhor Lo La Phyag hTshal Lo ( namaH shriikaalckraay)| 3. Srid Pa (bhava) / 4. ka. kha. iti / 5. ka. kha. nirdezaM / 6.kha. kAraNena / 21 Page #201 -------------------------------------------------------------------------- ________________ 158 vimalaprabhAyAM [adhyAtma dezanAvRttamAha [86a] pRthvotyAdipRthvItoyAgnivAtAH kulizasuradhanurvAyavo rAzicakraM candrArko rAhumeruphaNimanujasurA rAzivakrAH satArAH / saMkrAntirmAsapakSA dinanizitithayo dehamadhye samasta jJAtavyaM svasvavargastrividhavibhugatiryoginA zUnyabhedaiH // 2 // iha dehamadhye pRthivyAdikaM samastaM jJAtavyaM svasvavarNairiti / dantyavarNaiH pRthvI jJAtavyA, auSThyaiH stotram, mUrddhanyairagniH, tAlavyairvAyuriti pRthvotoyaagnivaataaH| kulizaM vidyut punarmUrdhanyaiH / surdhnurindrdhnurdntyH| vAyavo daza taalvyaiH| rAzicakram, AdikAdyaiH samastaizca candro bindunA'rko visargeNa, rAhurvyaJjanena asvareNa, merurnAmAkSareNa, phaNinAM vAsa oMkAreNa, manujAvAso martyaloka A:kAreNa, surAvAsaH haikAreNa / vakrA grahA maGgalAdayo dakSiNavAmabIjaiH pUrvoktaH saMkrAntiAdazavargabhedaiH; mAsA apyevam; pakSAH SaDvargArddhabhedaiH; dinanizitithayaH kAdyaiH sasvaraiH pUrvoktairiti dehamadhye samastaM jJAtavyaM yoginA / trividhavibhugatiryogitA shuunybhedaiH| pUrvoktakrameNa vajrasattvasya' trividhasya kAmarUpArUpasvarUpasya gatirapi trividhA, mahAsukhena sarvAtmani 15 sthitatvAditi / sA ca zUnyabhedairiti bodhicittacaturbindubhedairjJAtavya iti dehe vishvsNgrhoddeshniymH| idAnIM manuSyazarIrotpattaye kAryakAraNasAmagrIsaMgrahavRttaM tRtIyamAha dehe ityAdi dehe'smin dhAtuvRndaM bhavati hi sakalaM SaDrasAhArapAnAd bhUtebhyaH SaDrasAzca prakaTitaniyataM bhUtavRndaM khadhAtau / zUnye jJAnaM vimizraM bhavati samarasaM cAkSaraM zAzvataM ca. evambhUtasthazAntaM trividhabhavagataM veditavyaM svakAye // 3 // iha dehe dhAtuvRndamiti lomatvakraktamAMsAsthimajjAdikaM dhAtuvR[86b]ndaM bhavati hi sakalaM SaDrasAhArapAnAviti lavaNamadhurakaTutiktakaSAyAmlAH SaT rasAH, eSAmAhArapAnavazAd dhAtuvRndaM bhavati / bhUtebhyaH SaT rasA iti pRthvyaptejovAyurasebhyaH SaD rasAzca bhavanti / bhUtavRndaM khadhAtAviti pRthvyaptejovAyurasavRndaM khadhAtau pUrvoktaparamANudharma bhavanti / zUnye jJAnaM vimizramiti iha vyApyavyApakasambandhenAvasthitaM saMvRtyA yat svazarIre sarvasattvAnAM vijJAnam, tadeva zUnye zUnyatAbimbe bhAvanAbalena T 296 grAhakacittaM grAhyacittAbhAse vimizraM samarasaM cAkSaraM zAzvataM bhavati / atra zAzvataM 30 nirAvaraNamucyate / evambhU tasthazAntaM mahAsukhaM triviSabhavagataM vevitavyaM svakAye 1.ga.cittavanasattvasya / 2.ka. kha. dvitIya0 / Page #202 -------------------------------------------------------------------------- ________________ kAyavAkacittotpatti-caturAryasatyanirNaya-mahoddezaH yogineti / ihAdhyAtmapaTale asya vRttasya saMkSepavivaraNaM vakSyamANe jJAnapaTale paramAkSarajJAnasiddhI vistareNa vaktavyamiti zarIrotpattaye kAryakAraNasAmagrIniyamaH / garbhAdhAnAdikamAha bIjamityAdinAbIjaM dhatte dharitrI kamalagatamato rohayatyambu pazcAt tejo bodhaM karoti grasati rasarasaM mAruto vRddhimasya / vRddheH khaM cAvakAzaM dadati narapate kAlataH siddhirevaM divyAH kurvantyavasthAH prasavanasamaye bAlakAdau ca kAle // 4 // iha dvIndriyasaMyogAd yaccyutaM bhagaraktaM guhyakamale tad bIjamityucyate / tad boja patte paritrI, guhyakamale yaH pRthvIdhAtuH sa ityarthaH / kamalagatamiti guhyakamalagatam, ato guhyakamalAd rohayatyambu pazcAt tejo bodhaM karotIti, asya bIjasya 10 ambunA prarohitasya' tejaH prabodhaM karoti / prasati rasarasamiti SaDrasaM mAtRbhakSitaM pItaJca yat tad asati rasarasaM tejaH / mAruto vRddhimasya bIjasya karoti / vRddhaH sakAzAt khaM zUnyamavakAzaM vadAti / nara[87a]pate ityAmantraNam / kAlataH siddhirevam / evamanena krameNa matsyAdeH siddhirgarbhaniSpattirbhavati / divyAH kurvantyavasthA iti divyA dhUmAdayo dazAvasthAstAH kurvanti / garbhabAlakaumArAdikA dazAvasthAH, prasavanasamape 15 bAlakAvau ca kAla iti garbhAdhAnaniyamaH / bIjasya svadhAtukRtyamAha bIjasyetyAdibIjasya kSamA karoti sphuTagurughanatAM toyameva dravatvaM tejaH pAkaM karoti pravaradazavidho mAruto vRddhimasya / vRddhabhUyo'vakAzaM dadati hi gaganaM kAlataH sRSTirevanAnAbhAvairanekaiH satanuravamanaH zaktayaH sphArayanti // 5 // iha yA bojasya zukraraktasya mA sA guhyakamalagatAn SaD rasAn bhakSayitvA sphuTaM gurughanatAM karoti, zarIrasyotpattaye toyamevaM dravatvaM karoti, tejaH pAkaM karoti bhakSitAnAM rasAnAm, pravarakzavidho mArutaH prANAdivRddhi karoti, asya bIjasya zarorAya, vRddhabhUyo'vakAzaM vadati hi gaganam, kAlataH sRSTirevam, puurvoktvidhaantH| 25 nAnAbhAvairanekaiH satata(na)ravamana' iti kAyavAJcittAni zaktayo dhUmAdayaH kAyavAkcittarmiNyaH sphArayantIti bIjadhAtukRtyakathanam / 20 1.ka. kha. purohitasya; bho. Rab tu bsDus pahi (prarohitasya) / 2. ka. vRddha / 3. bho. Lus bCas ( stnu0)| 4. ka. kha. saktayo / Page #203 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM 10 160 [adhyAtmaadhyAtmacittavajravaraviSNordazAvasthA ucyante guhyetyAdinAguhyAbje raktamadhye patitamapi yadA bodhiboja sajIvaM matsyaH karmo varAho bhavati naraharimino rAmarAmau / kRSNo buddho narendro bhavati dazavidhA(:)cApyavasthA dazetA garbhe tisrastathaikA prasavanasamaye bAlakAle'pi ca dve // 6 // [87b] kaumAre yauvane'nyA prabhavati vipulaikA ca samyak tathaikA vRddhatve'pyekazAntA bhavana(ti) nidhanatA cAntimA garbhajAnAm / matsyAkArastu mAtsye bhavati katidinaM kUrmabhAvazca kaur2yA vArAhye tasya sUryAyatanamapi bhavennArasiMhe prasUtiH // 7 // . iha guhyAbje raktamadhye patitamapi yadA boSibIjamiti zukra sajIvamAlaya- . vijJAnasahitaM guhyAbje patitaM yadA, tadA dazAvasthAlakSaNaM bhavati / teSu garbhamadhye matsyakUrmavarAhAvasthAstisro bhavanti; tathaikA prasavanakAle narasiMhAvasthA; bAlakAle'pi ca dve, dantotthAnAd vAmanAvasthA, dantotthAnAd dantapAtaM yAvat parazurAmAvasthA / ___kaumAre yauvane'nyA iti dantapAtAt SoDazavarSAvadheH prathamavipulA rAmAvasthA, 15 tathA aparA vipulA SoDazavarSAt palitotpattiM yAvat kRSNAvasthA, palitotpatteH maraNa divasaM yAvad buddhAvasthA', maraNadine sarvabhUtasyaikalolIbhUtatvAccharIre kalkyavasthA bhavati / vRddhatve'pyekazAntA bhavana(ti) nidhanatA cAntimA garbhajAnAmiti dshaavsthaaniymH| adhyAtmani cittavajradharaviSNordazAvasthAkRtyamucyate matsyetyAdinA__ iha mAtsye bhAve matsyAkAro bhavati bodhicittavajro viSNuH katidinaM RtudinaM yAvat tataH kaurpA bhAve kUrmabhAvo bhavati, cakArAdaparaRtudinaM yAvat; vArAhye bhAve bodhicittaviSNoH sUryAyatanaM dvAdazAyatanodbhavo bhavati, tRtIyaRtudinaM yAvat; evaM saptamAsAjjAtadinaM' yAvat nArasiMhe bhAve prasUtirbhavati, karAbhyAM yonividAraNAt / vAmanye bAlabhAvo dvinRpatidazanAnyudbhavaM yAnti rAmye bhUyo rAmye patanti sphuTamapi kapaTa kArayet saiva kArye / bauddhe zAnti karoti vratamapi niyama* yAti mRtyu ca kAlkye zukre majjAsthinADI bhavati rajasi vai carmaraktaM ca mAMsam // 8 // 20 3. ga. vajragharaviSNuH / 1.ga. bauddhaa| 2. bho. Srid pa (bhvti)| 4. ga. saptama / *ka. niyataM / Page #204 -------------------------------------------------------------------------- ________________ paTale ] kAyavAJcittotpatti-caturAyaMsatyanirNaya-mahoddezaH 1 raktaM bIjaM prarohatyamRtarasagataM garbhamadhyekamAse pazcAd bIjAkurasya suhRdi dazavidhA nADikAtyantasUkSmA / nAbhau [88a] cASTASTa kAnyAH karacaraNamukheSuva'taH sarmyamANA mAse pUrNa dvitIye karacaraNamukhoddezanaM kiJcidatra // 9 // bAmanye bhAve bAlabhAvo bhavati pUrvoktaH, dvinRpati dvAtriMddazanAnyubhavaM yAnti 5 rAmye, parazurAmye bhAve' patanti / sphuTamapi kapaTaM kArayeviti sa eva bodhicittaviSNuH kArye bhAve mAyAM kArayet, bauddha bhAve zAnti karoti / sattvAnAM vratamapi niyamaM yAti mRtyuM ca kAlkye / kAlkye bhAve pUrvoktavidhinA maraNaM yAtIti dazAvatAraH / iha vAkye yanmatsyAdikaM purANaM racitaM duSTabrahmaRSibhistad bAlAnAM vaJcanAya narakAvAptihetukamiti vakSyamANAyAM paramAkSarajJAnasiddhau vistareNa vaktavyam / . 10 mAtRgarbhasthayoH zukrarajasovikArAH garbhAdhAnamArabhya prasUtiparyantA ucyante zukra ityAdinA iha zarIre SaT koSA jAtakasya bhavanti-zukre majjA bhavati, asthIni bhavanti, nADyazca snAyavo bhavanti, rajasi carmaraktaM ca bhavati, mAMsaM ca bhavati, ekasmAd raktAd raktabIjaprarohanA(NA)diti / ... atra garbha mAsamekaM yAvad raktaM bIjaM prarohati paJcAmRtarasagatam, pazcAt bojAGakurasyeti, tato mAsAdUrdhvaM bodhicittasyAGakurIbhUtasya hRdayamadhyasthAne vazaviSA nADyaH prANAdivAyvAdhArA bhavanti; tAzcAtyantasUkSmA bAlapramANA; nAbhI nAbhipradezeSTASTAkAzcatuHSaSTidaNDavAhinyo bhavanti; atisUkSmA anukkA'pi dvAdazarAzisaMkrAntivazAccatuHSaSTInAmAdhArabhUtA dvAdaza tAH nADyo bhavanti; tathAtyanta- 20 sUkSmAstAH sarvAH pUrvoktA nAbhinADyaH karacaraNamukhasthAnakaraNAya UrdhvataH samramANAH karacaraNamukhasthAneSu, tataH sarmyamANaprabhAvAt / dvitIye mAse pUNe sati mukhakaracaraNoddezanaM kiJcidatra iha prAGmatsyAvasthAdine gate sa[88b]ti kUrmAvasthAyAM mukhakaracaraNa'. sthAneSu paJca sphoTakA bhavanti / hastau pAdau ca kaNTho bhavati samaziraH pUrNamAse tRtIye 25 sUkSmA mAse caturthe karacaraNamukhe nADikA kaNThadeze / 15 1. ga. 'punarAmye bhAve' ityadhikaH pAThaH / 2. bhoTAnuvAdAnurodhena 'parazurAmye dvinRpati dvAtriMzaddinAni udbhavaM yAnti, rAmye patantIti kramaH / 3. ka. niyataM / 4. ka. kha. jAtasya / 5.ka. kha. kasmAt / 6-7. kha. tanAyo / 8. bho. gDon Dan rkan pa Dan Lag pa (mukhcrnnkr)| Page #205 -------------------------------------------------------------------------- ________________ 162 vimalaprabhAyAM [adhyAtmamAMsAnyAzritya cAsthoni kharasazikhinaH paJcame sandhayazca paSThe mAse ca mAMsaM bhavati ca rudhiraM vedanA saukhyaduHkham // 10 // hastau pAdau ca kaNTho bhavati samaziraH kUrmaH, aparA sUkSmanADyaH karacaraNamukhe kaNThadeze karacaraNAnAM SaTsandhiSu mukhakaNThe sahajasambhoganADyo'tisUkSmAzcaturthe mAse pUrNa sati bhavantIti kUrmAvasthA / paJcame mAse vArAhye bhAva mAMsAnyAzritya cAsthIni kharasahutabhu giti SaTyuttaratrizatAnyasthIni sandhayazca tAvat yaH SaSThe mAse ca cakArAt vArAhye bhAve mAMsaM rudhiraM bhavati, vedanA bhavati, sukhaduHkhaM ca vetti, abhijJA1297 balena pUrvanivAsAnusmRti ca, svacittena vairAgyaM karoti, bhavaduHkhaM nindayati, buddhamArga prshNsyti| bhrakezA randhraromANyapi munivare nADikAH sAvazeSA mAsAdUdhvaM hi jAtAH pratidinasamaye zUnyazUnyAkSisaMkhyA / marmANyasthIni majjA bhavati ca rasanA mUtragUthe'STame ca . randhrAkhye ghoraduHkhaM prasavanasamaye yoninA pIDitasya // 11 // tato bhrUkezA romarandhrANi cakSurAdIni / api ca vArAhye bhAve munivare saptame 15 mAse pUrNa sati sampUrNAnyAyatanAni bhavanti / iha garbhamAsAdUcaM pratidinasamaye zUnya zanyAkSisaMkhyA dvizatasaMkhyAH pratyahaM nADikA bhavanti / tataH SaSTyattaratrizatamarmANi asthIni, tanmadhye majjA bhavati rasanA jihvA jihvandriyotpAdAya, [89a] pUrvacakSurAdayo bhavanti ktthinaaH| tato rasanotpAdakAlAdiha mUtragUthe cASTame mAse bhavataH / vArAhye bhAve tato rannAkhye navame mAse pUrNa sati kvacid dazame, ekAdaze dvAdaze vA 20 vArAhyabhAvAvasAne ghoraduHkhaM bhavati prasavanakAle yoninA pIDitasya nArasiMhe bhAve garbhajAtakasyeti grbhotpttiniymH| caturAryasatyeSu saMsAriNAM duHkhasatyamAha garbha ityAdigarbhe garbhasthaduHkhaM prasavanasamaye bAlabhAve'pi duHkhaM kaumAre yauvane zrI (strI)'dhanavibhavahataM klezaduHkhaM mahad yat / 25 vRddhatve mRtyuduHkhaM punarapi bhayadaM SaDgatau roravAdyaM duHkhAd gRhNAti duHkhaM sakalajagadidaM mohitaM mAyayA ca / / 12 / / iha saMsAriNAM prathamaM tAvat garne sthitAnAM garbhasthaduHkhaM kumbhIpAkasadRzaM bhavati prasavanasamaye mudgarayantrapIDitavat, bAlabhAve'pi viSThAbhakSaNe zUkaravat, kaumAre yauvane ca zrI(strI) 'viyogaduHkhaM dhanavibhavahataM duHkham, tadabhAvAt / vRddhatve'pi jarAmaraNahI duHkham, punarapi maraNAnte SaDgato bhayadaM rauravAcam | AditaH pretatiyaMgagatau raudraM duHkhaM bhavati pApavazAd dazA(za)kuzala parityAgAt / evaM duHkhAda gRhNAti duHkhaM sakala 1. bho. Bud Med (strI) / 2. bho aGe ba bCu (dshkushl)| . Page #206 -------------------------------------------------------------------------- ________________ vaTale ] kAyavAkacittotpatti-caturAryasatyanirNaya-mahoddezaH 163 jagavivaM mohitaM mAyayA ca / iha saMsAre mAyayA mohitamahaGkAramamakArAtmikayA narakapretatiryaggatau duHkhaM gRhNAtIti / / mArgasatyamAha saMsAra ityAdisaMsAre mAnuSatvaM kvacidapi tu bhaved dharmabuddhiH kadAcit tasmAd buddhe'nurAgo bhavati zubhavazAdAdiyAne pravRttiH / tasmAd zrIvajrayAne kvacidakhilamatirvarttate bhAvanAyAM tasyAM buddhatvamiSTaM paramasukhapade'ho pravezo'tikaSTaH (kaSTam) // 13 // [89b] iha SaTgatyAtmake saMsAre mAnuSatva kvacidapi tu bhavet, tato dharmabuddhiH kadAcid bhavati narANAM tIthikadAnAdidharmeSu / tasmAd buddhe'nurAgaH kadAcit zubhavazAda . bhavati, dAnAdyanurAgo'pi / tato'pi zubhavazAdAdiyAne pravRttirbhavati zrAvakapratyeka- 10 buddhayAne / tasmAt zrIvajayAne pravRttiH, vajramabhedyamacchedyaM mahaditi / tadeva yAnaM mantranayaM pAramitAnayaM phalahetvAtmakam, ekalolIbhUtam, tasmin pravRttirvajrayAne pravRttiH / tataH kvacidakhilamatittate bhAvanAyAm, kasyAJcit' sAlambanazUnyatAnirAlambanakaruNAtmikAyAM puNyajJAnavazena, tasyAM bhAvanAyAM buddhatvamiSTaM bhavati / evaM paramasukhapade'ho pravezo'tikaSTaH (STam) dUrAd dUrataraH saMsAriNAM sNsaarsukhaabhilaassinnaamiti| 15 samudayasatyamAha garbha ityAdinAgarbhe saMzuddhakAyaH prasavanasamayAd dantabhAvo'rtha (bhAve ca) dharmaH dantAnAM vai prapAtaH prabhavati nRpa sambhogakAyo jinasya / tasmAnnirmANakAyaH prakaTitaniyato mRtyusImno narANAM garbhe bAhaye caturdhA bhavati punarasau jJAnavijJAnabhedAt // 14 // 20 - iha prathamaM lokasaMvRtyA vizuddhakAyAdikaM garbhajAtasya zarIre saMdRzyate; pazcAd tad vai dharmaNa buddhasya bhagavataH suvizuddhakAyAdikaM yogibhirveditavyam / atra mAtRgarbha yAvat tiSThati tAvat paJcAbhijJo saMzuddha kAyo bhavati zarIriNaH / tataH prasavanasamayamArabhya yAvad dantotthAnaM tAvad dharmakAyo bhavati / tato dantotthAnAd yAvad vantaprapAto bhavati tAvat sambhogakAyo jinasya bodhicittavajrasya / npetyaamntrnnm| tasmAda dantapAtA- 25 nirmANakAyaH prakaTito niyato mRtyusImno narANAM garbhajAnAmiti / garbha bAhye caturSA bhavati, punarasau kAyasamUhaH, iha jJAnabhedAt garbhe SaDvijJAnabhedAt bAhye, jJAnavijJAnabhevAviti / [90a] 1. ka. kha. ksyaacitte| 2, bho, So Ni sKyes Pa Dag Kyai (dantotthAnaM ) / Page #207 -------------------------------------------------------------------------- ________________ milAmAyAM. [ adhyAtmavijJAnaM candrasUryAvapi kamalagatAH zuddhakAyaH sa garne dhAtuskandhodbhavo yo bhavati dazavidho dharmakAyo jinasya / tasmAt sambhogakAyo bhavati guNavazAcchotrazabdAdijAte tasmAt kezAdijAte prasavanasamayazcAtra nirmANakAyaH // 15 // atra garbhe tAvad vijJAnamAlayavijJAnaM sat saukhyaM jJAnamiti / canAsUryo zukrarajasI api kamalagatA mAtRkamalagatAstrayaH ekIbhUtA garbhaniSpattaye; zukhakAyaH sa garne bhagavata(tA) ucyate. mAtrApitrA(tryA) lyvijnyaanaikskhaavsthaatH| ghAtaskandhAnAmadabhavo yo kzaviSaH, sa dharmakAyo jinasya bodhicittavajrasya / ato'dhyAtmazrotrAdInAmindriyANAM zabdAdInAM viSayANAM jAte sati guNavazAda divasavazAt sambhogakAyo bhavati / tasmAt kezAvijAte AditaH lomvittmuutrnisspttiH| prasavanasamayo yonerutpAdo nirmANakAya' ucyate grbh| jAte zvAsodbhavo yaH bhavati nirguNaH zuddhakAyaH sa eva / tasmAt dantodbhavo yo'sphuTamapi vacanaM dharmakAyastathaiva / tasmAt pAto dvijAnAM prasavati nRpa sambhogakAyo jinasya dantebhyaH mRtyusImne bhavati jinapaterbAhyanirmANakAyaH // 16 // tato bAhye kAyacatuSTayaM(ye) jAte sati zvAsasya prathama udbhavo yo madhyanADyAM' bhavati, sa nirguNo vAgvajraviSaye saMzuddhakAyaH, sa eva sapAdaSaTpaJcAzatzvAsasamUhaM yAvat tAvat zuddhakAyo madhyamApravAhataH / tasmAt prANasaJcAravazAd dantodabhavo yo'sphuTamapi vacanaM yat tat saMjJAlakSaNam, sa vAgvajraviSaye dharmakAyaH / tasmAt pAto dvijAnAM dantAnAM pAto bhavati, yAvat sambhogakAyo'STavarSaparyantaM parisphuTavacanAt / dantebhyaH patitebhyomRtyuparyantaM nirmANakAyo bAhye bhavati / iha garbhe kAya[90b]bhedena caturvidhaH kAyabhedaH / bAhye prANa[saM]cArabhedena caturdhA kAyabhedo jJAnaM vijJAnaM ca . dehe (antaH)2 bAhye'pi kAyaprANayoH sahAyaH / atra kAyabhedaH zukrasambandhI, vAgbhaMdo raktasambandhI; evaM vyApyavyApakasambandhena cittabhedena caturvidhaH kAyabhedaH / jAgradAdilakSaNena jJAnabhede25 nApi caturvidhaH kAyabhedaH, AnandAdinA caturvidhasvabhAveneti dehe bAhya shjaadikaayotpaadniymH| kAyavAJcittajJAnotpattimAha garbha ityAdinAgarbha zrIkAyavajraM prathamamiha bhaved vAksvarUpaM prasUte citaM dantodbhave ve punarapi patanAdudbhave jJAnavajram / jJAnaM vijJAnamidaM ravizazisahitaM jJAnavajrAdisarva garbhe rUDhaM krameNa prabhavati balavat kAyavajrAdinA ca // 17 // 1. ka. kha. nirmANa / 2. bho. Nai (antaH) / Page #208 -------------------------------------------------------------------------- ________________ paTale] kAyavAJcittotpatti-caturAryasatyanirNaya-mahoddezaH 165 iha mAtRgarbhe jJAnaM sahajAnandaM vijJAnamizritamAlayavijJAnam, ravizazisahitaM rajaHzukrAbhyAM sahitaM jJAnavajAdisarva sahajAnandAdikaM bhavati / garbhe ruDhaM krameNa prabhavati balavat kAyavajAdinA ca / atra prathama' garbhe zrIkAyavajraM bhavati prasUtyavadhiM yAvat, kaayaavyvnisspttirityrthH| tataH prasUte vAgavajraM prANasaMcAraH praannotpttiH| tatazcitta saMjJAgrAhaka dvAtriMzaddantobhave sati bhvti| ve ityekaantnishcitmityrthH| 5 7298 punarapi dantapatanAta dvAtriMzaddantodbhave sati strINAM dvAdazavarSAvadhi jJAnavajU zukracyutyavasthAlakSaNaM sahajAnandalakSaNaM5 narANAM SoDazavarSAvadherveditavyamiti kAyavAcittajJAnaniSpattikathanam / AdhArAdheyasambandhamAha pRthvotyAdipRthvIgarbho hutAzo bhavati ca (na) dharaNImArutau zUnyagarbho 10 vAyobhUmezca garbho bhavati hi salilaM niHsvabhAvaHsvabhAvam / bhUmerAdhAra ambu jvalanamapi jalasyAnilaH pAvakasya vAyoH zUnyaM narendra prabhavati hi tathAdhAra AdheyabhUtaH // 18 // [91a] iha pRthvyA garbho hutAzo'gnirbhavati, na tatkulI, pRthvIguNasvabhAvAbhAvAt / AkAzagarbhe zUnyamadhye tiSThato dharaNImArutau na tatkulajAto, AkAzaguNAbhAvAt / 15 evaM vAyugarbha (6) bha mezca garbha (:) salilaM bhavati; tadeva vAyugarbha niHsvabhAvAnurUpeNAvasthitam'; yatra yatra vAyuH saMsarati, tatra tatra tena sAddhaM vrajati / yad bhUmimadhye vyavasthita tat svabhAvaM dravarUpaM khanyamAnaM dRzyate bhUmyamiti / atra punaH sarveSAM pRthvyAdInAmAkAzamAdhAraH, pRthivyAdayo bhUtA aadheyaaH| atra yathAkramamAdhArAdheyau bhvtH| bhUmerAdhAramambu bhUmimaNDalasya bAhya yathA jalamaNDalamAdharaH tathA zarIre'pi / jvalanamapya- 20 gnimaNDalaM jalasyeti jalamaNDalasyAdhAraH / anila iti vAyupaNDalam / pAvakasyAgnimaNDalasya vAyuriti vAyumaNDalassya zUnyamAkAzamAdhAraH / evaM sarveSAM bhUtAnAM pRthivyAdInAM zUnyamAdhAro bhavati / / - samUhAdhArAdheyamAha skandha ityAdi skandhAdhAro hi bhauto bhavati varatanau bhUtavRndasya nADyo nADInAM prANavAyurbhavati dazavidhazcetanA prANavAyoH / taccittaM dvisvabhAvaM bhavati guNavazAt sasvabhAvAsvabhAvaM bhartAdhArastayozca tribhuvananamito'nAhataH sarvago yaH // 19 // 12. kha. prthmgrne| 3-4. ka. tatazcittasaMjJAgrAhakaM / 5. ka. sahajAnandakSaNaM / 6. bho. Ma yin (n)| 7. ka. kha. grbho| 8. bho. Ma yin (n)| 9. ka. kha. niHsvabhAvamandarUpeNa; ga. * maNDarUpeNa / . 22 Page #209 -------------------------------------------------------------------------- ________________ vimalabhAyAM [adhyAtma iha zarIre paJcaskandhAnAmASAro hi bhautaM (to) pRthivyAdibhUtasamUha (ho) bhavati / tatkasya hetoH? iha pRthivyAdiprakRterabhAvAt pratyayo nAstyavidyAdikaH / avidyAsaMskAravijJAnAdipratyayAbhAve ruupaadiskndhaabhaavH| yatazcaturbhUtAtmaka rUpam, SaDvAtvAtmako mahApuruSapuGga(dga)laH, ataH skandhAdhAro hi bhautaM(to)bhavati / baratanI bhUtavRndasya nADyo dvAsaptatisahasrasaMkhyA bhavantyAdhArAstAsAM nADInAmapi prANavAyurAdhAraH, saMskArakAraNAt / sa ca dazaviSo vakSyamANo vaktavyaH / cetanA [91b] prANavAyorAdhAraH; sA cetanA tadeva dvisvabhAvaM cittaM bhavati, guNavazAditi sattvarajovazAt (sa)svabhAvaM' jAgratasvapnalakSaNama. tamogaNavasAnniHsvabhAvaM sasa(SaptalakSaNaM nirindriyaM bhavati / tayozca sasvabhAvAsvabhAvayorbhAdhAraH sukhaduHkhAvasthAdhAvI(dhArI)' saMsAri10 NAm / sa ca sukhaduHkhAbhyAM rahitastrimuvananamito yaH so'nAhataH sarvago bhavati sukhaduHkhAntakRnniSTha iti / gandhotpattidharaNyAmapi zikhini rasasyodake rUpadhAtoH vAyo sparzasya zAnte tvapi bhavati ravasyAmbare dharmadhAtoH / zUnyaM gRhNAti zabdaM khalu jinajanako dharmadhAtuM ca vAyuH gandhaM vahnizca rUpaM rasamapi salilaM sparzameva dharitrI // 20 // dhAtUnAM janyajanakasambandhamAha gandha ityAdinA iha bAhye vA'dhyAtmani gandhotpattidharaNyAM bhavati mukhyataH, rasAdInAM punargauNata iti / api sambhAvane, zikhinyagnidhAto rasasya SaTprakArasyAgneH paripAkahetuto rasasyotpattirbhavati, yatastasmAdudake ruupdhaatoH| ihAkurAdInAM prarohAdikaM nAnAvarNa 20 nAnAsaMsthAnamudakAd bhavati mukhyataH, gauNataH punaH rasAdInAmapyutpattiH / evaM vAyo vAyudhAto sparzasyotpattirbhavati; zAnte jJAnadhAtau ravasyeti shbdotpaadH| ambare pazcAtmakarasadhAtau zUtake (sUcake) dharmadhAtorbodhicittadhAtorutpattirbhavati sukhAvasthAyA iti / idAnIM grAhyagrAhakasambandha ucyate___ iha parakulAliGganataH kAryasiddhirbhavati, svakulAliGganena svAtmani kriyAvirodhAt / ataH parakulAliGganaM zarIrotpattikAraNaM bhavati / tena zUnyamiti zUnyakulo dbhUtaM zrotrendriyaM gRhNAti zabdaM jJAnadhAtUdbhUtam / khalu jinajanaka iti nizcitaM jJAnadhAtUdbhUtaM manaindriyaM gRhNAti, dharmadhAtumAkAzadhAtUdbhUtaviSayam / vAyuriti janyajanakAbhedyatvena vAyUdbhUtaM ghrANendriyaM bhUmidhAtUdbhUtaM gandhaviSayaM gRhNAti / va[92a]hni 25 1. bho. Rai bSin Can (ssvbhaavN)| 2. ga. bho. bdain Pa (dhaarii)| 3. atra kha. pustake 'gandhotpattidharaNyAmapi zikhini rasasyodake rUpadhAtoH vAyo ityAdizlokaH' ityadhiko likhitH| 4. bho. gSal Bar Byed Pa (suucke)| Page #210 -------------------------------------------------------------------------- ________________ 167 paTale] kAyavAkacittotpatti-caturAyaMsatyanirNaya-mahoddezaH zceti agnidhAtUdbhUtaM cakSurindriyaM gRhNAti toyadhAtujanitaM rUpaviSayam / vahnidhAtujanitaM rasaviSayaM jaladhAtUdbhUtaM rasanendriyaM gRhNAti / dharitrI pRthvIdhAtUdbhUtaM kAyendriyaM gRhNAti vAyudhAtUdbhUtaM sparzaviSayamiti viSayaviSayiNAM graahygraahklkssnnniymH| lokasaMvRtyA rUpAdInAM skandhAnAM pratyekadhAtau siddhimAha siddhamityAdisiddhaM rUpaM dharaNyAM tribhuvananilaye codake siddhasaMjJA vahnau vai vedanA ca prabhavati pavane siddhasaMskAra eva / vijJAnaM jJAnamizraM sagaganakulize siddhamevAtra kAye dhAtuskandhAdisarvaM bhavati ca rajasA bodhicittAdiyogAt // 21 // iha dhAtuskandhAnAmaikyaM sikhamucyate; atra gharaNyAM mukhyato rUpaM siddham, saMjJAdayo gauNataH siddhaaH| tribhuvananilaye dhAtukaviSaye, na nirvANadharme bhavatIti / cakArAduvake 10 saMjJA siddhA bhavati / iha saMjJAnAmasvaradharmacandraH, zukra toyaprakRtiH, toyaprakRtitvAt saMjJA siddhA bhavati, uvaka iti nishcyH| vahnau vai vedanA ceti iha vahniprakRtiH sUryo rajaH, kAli: sUryarajaH kAlisvabhAvA vednaa| ato vahnau vedanA siddhA bhavati mukhyataH, zeSA gauNataH prabhavanti / pavane siddhaH saMskAraskandhaH, evamatra vAyuH kAyavAkcittasaMcAlakaH saMskArajanakaH, tena vAyuprakRtiH saMskAraH siddhH| evaM vijJAnaM jJAnaniSaM 15 jJAnasahitam / yathAkrama sagaganakulize AkAze vijJAnaM siddhaM zrotravijJAnAdilakSaNam / kuliza jJAnadhAtau jJAnaM siddhaM bodhicittacyavanAnte sukhavakSaNAtmakas / atra kAye SaDdhAtvAtmake mahApuruSapuMga(pudga)le / kasmAd dhAtuskandhAdisarvamityAha / rajasA boSicittAviyogAta iha zarIre dhAtuskandhAdika yat sarvaM tad rajaH zukrAlayavijJAnasukhakSaNAvasthAsaMyogAd bhavati [92b] / 'zrotrAdInAM grAhakANAM zabdAdiviSayagrAhakatvena tat svabhAvatvamAha zrotramityAdi zrotraM vajrasvabhAvaM bhavati narapate cittamAkAzabhAvaM ghrANo bhUmisvabhAvo bhavati ca rasanA vahnibhAvA tathaiva / cakSustoyasvabhAvaM tribhuvananilaye vAyubhAvazca kAyaH / evaM zrotrAdisarvaM bhavati guNavazAt jJAnavijJAnayogAt // 22 // iha zarIradharme zrotraM grAhakatvena zUnyalakSaNaM grAhyaviSayagrahaNena vajUsvabhAvaM zabdasvabhAvamiti / atra grAhako dharmaH kAyabheda ucyate, grAhyo dharmo bhAvabhedaH / ato grAhyasvabhAvena janyajanakasvabhAvo vijJeyo narapata ityAmantraNam / cittaM manaH AkAzasvabhAvaM dharmadhAtusvabhAvam, dharmadhAtuviSayagrAhakatvAt / ghANo bhUmisvabhAvo gandha- 30 svabhAvaH, gandhagrahaNAd / bhavati ca rasanA vahnisvabhAvA tathaiva, yathA pUrve vahnijanma 25 Page #211 -------------------------------------------------------------------------- ________________ T299 10 168 vimalaprabhAyAM - [ adhyAtma(nya)rasa(sva)bhAvo' rasagrahaNAt / cakSustoyasvabhAvam, toyajanitarUpagrahaNAt / tribhuvananilaye, na nirvANe / vAyu[svabhAvazca kAya iti kAyendriyaM vAyujanitaM sparzaviSayagrahaNAt / evamuktakrameNa zrotrAdikaM sarva bhavati guNavazAditi zabdadharmadhAtugandharasarUpa sparzavazAt / zrotraM mano ghrANo jihvA cakSuH kAyaH-ete SaDindriyadhAtavaH jJAnavijJAna5 yogAda vijJeyA iti / SaDdhAtuvazena mAtsaryAdayaH (dIn) SaT cittavikArAnAha mAtsaryamityAdimAtsarya jJAnadhAtau bhavati varatanau cAmbare dvaSavajraM (cittam) IrSyAcittaM hi vAyau prakaTitamanale rAgacittaM tathaiva / toye zrImAnavajra(cittaM) prakRtiguNavazAnmohavajraM (citta) dharaNyAM vAgrahastau pAdapAyU marudanalajalakSmAsu sarve babhUvuH // 23 // iha zarIre cittasya mAtsarya jJAnadhAto, paJcamyarthe saptamI; jJAnadhAtUvazAt, mAtsaryacittaM sttvaanaa[93a]mityrthH| ambare dveSavana(citta)miti AkAzadhAtuvazAt sattvAnAM dveSacittam / evaM vAyudhAtuvazAdIpcittam, analadhAtuvazAd rAgacittam, tadeva prakaTitaM muninaa| tathaiva toyadhAtuvazAnmAnacittam, pRthvIdhAtuvazAnmohacittam, 15 prakRtirjJAnAdidhAtudharmastasya guNAH svabhAvAstatsvabhAvavazAnmAtsaryAdayo bhavanti citte saMsAriNAm / dhAtuvazena karmendriyANyAha-vAgityAdi / iha vAgindriyaM vAyudhAtorbhavati, pANondriyaM tejodhAtoH, pAdendriyaM toyadhAtoH, pRthvIdhAtoH pAyvindriyam, anuktatvAt, AkAzadhAtoH guhyendriyam / SoDazavarSAnte jJAnadhAtau divyendriyaM bhavatIti SaTkarmendriya 20 niymH| SaDdhAtUbhyo'pAnAdayo vAyavo bhaNyante apAne'tyAdinAApAno jJAnadhAtau trividha iti bhavet prANavAyuzca zUnye vAyomadhye samAnaH zikhini punarudAno'mbhasi vyAna eva / bhUmyAM nAgo'tha kUrmo'pi kRkarapavano devadatto dhanaJjazcatvAro vAyuvahnayorapi payasi maho saMzra(bha)vanti krameNa // 24 / / iha zarIre apAnavAyurjJAnadhAtorbhavati; atrApi paJcamyarthe saptamI / sa ca viNmUtrazukrakarSaNatastrividha iti bhavet prANavAyuzca zUnye, AkAzadhAtoH, cakArAt so'pi trividho vaamdkssinnmdhynaaddiiprvaahtH| vAyormadhye vAyudhAtusvabhAvAt samAno bhavati / zikhinyagnidhAtau punaruvAno'mbhasi udakadhAtau vyAnaH / bhUmyAmiti bhUdhAtau nAgaH / 1. bho. Rai bSin (svbhaav)| 1. bho. Yai Dag hGyur (saMbhavanti) / Page #212 -------------------------------------------------------------------------- ________________ paTale 1 kAyavAJcittotpatti-caturAyasatyanirNaya-mahoddezaH atha anantara kUrmAdayazcatvAraH vAyudhAtoH kUrmo bhavati, tejodhAtoH kukaraH, udakadhAtodevadattaH, pRthviidhaatodhnnyjyH| SoDazavarSAnte AkAzadhAtorAnandavAyuH, jJAnadhAtoH sahajAnandavAyuH [93b] / dhAtuvazAccharIre hastAdisandhau cakrAdInyucyante uSNISamityAdinAuSNISaH zUnyadhAtau bhavati suranRNAM jJAnadhAtau ca guhya ... 5 hRtpadmaM vAyudhAtau prakaTazikhini vai kaNThacakraM sphuraddhi / toye bhrUmadhyapadmaM vasuvasudalakaM nAbhicakraM ca bhUmyAM SaTsandhiH pAdapANyomahijalahutabhuga mAruteSu trisaMkhyA // 25 // .. atra AkAzAtoruSNoSakamalaM cakraM vA bhavati / dalasaMkhyA vakSyamANe vktvyaa| suranaNAM jJAnadhAtozca guhyaM bhavati, guhykmlmityrthH| hRtpanaM vAyudhAtorbhavati / 10 prakaTazikhinaH kaNThacakra bhavati / sphurat (sphuTam'), hinizcaye, toyadhAtau bhrUmadhyapanam / vasuvasu catuHSaSTidalakaM nAbhicakra (padma2)bha midhAtau bhavati / SaTsandhiriti bahuvacane ekavacanam / pAdapANyomipAde tisro bhUmidhAtoH sattvarajastamoguNAnAM bhedAt bhavanti / mahoti hasvo bhpryaayH| dakSiNapAde tisraH udakadhAtorgaNatrayabhedAta iti; vAmahaste tisro'gniguNatrayabhedAditi; dakSiNahaste tisro vAyuguNatrayabhedAt mAra 15 teSu trisaMkhyeti / dvAdaza cakrANi vakSyamANe vaktavyAnIti aSTAdazacakraniyamaH / idAnIM dhAtuvazAdagulyo(lyu)tpAdamAha bhU motyAdinAbhUmyAdau paJcadhAtau trividhaguNavazAt pAdapANyorbabhUvuH agulyo'GguSThakAdyAstriguNitadazakAH parvarUpAH samastAH / saMgrAhyAstA nakhAntAH punarapi dazanAnye ca tattvaprabhedai . 20 ranyad yallomakAntaM bhavati varatanau tat tadevaJca dhAtau // 26 // iha hastapAdayoraGguSThakAdyAH kaniSThAntAH; vAme dakSiNe ca paJcadhAtuguNatrayasvabhAvena triprvaatmikaaH| tataH[94a]pRthvIdhAtuvazAdaguSThako bhavati, pRthivIdhAtuguNatrayavazAGguSThaparvAH trayaH / evaM toyadhAtusvabhAvena tarjanI, tathA tejodhAtusvabhAvena madhyamA; evaM vAyudhAtusvAbhAvenAnAmikA, AkAzadhAtusvabhAvena kaniSThikA / yathA vAmahaste tathA 25 dakSiNe'pi / evaM pAdayovijJeyA iti / hastadvaye pAdadvaye'pi triguNitadazakAstrizat parvarUpAH samastA saMgrAhyAstA nkhaantaaH| dazanAnyucyante-atra yadi prathama bAlasyordhva dantadvayaM bhavati, tadA dakSiNadantabhUmisvabhAvaM bhavati, vAma toyasvabhAvam / athAdho bhavati, tadA dakSiNavahnisvabhAvam, 1. bho. gSal Bar (sphutt)| 2. bho. Pad Ma (pp)| Page #213 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ adhyAtmavAma vAyusvabhAvaH(vam) / evaM punarUdhvaM tejovAyusvabhAvI, adhaH pRthivItoyasvabhAvI, punaradho vAyutejaHsvabhAvI, punarUddhe pRthvotoysvbhaavau| evamanulomavilomenodhizcaturdhAtusvabhAvena dvAtriMzad dantA veditvyaa| yadA vakradantAstadA AkAzadhAtuH / evaM lomakezAnIti dhAtubhedAt jJeyAni / __anya yallomakAntaM bhavati varatanau tat' tadeva paJcadhAto veditavyam, kAyaviveka sArddhatrikoTibhedaM yAvad dhAtuvikArAH / rajaHzukravazAd dhAtuvikAraH, samudayasatyaM kAyavidhai (ve)keneti bhagavatoktam / iti zrImUlatantrAnusAriNyAM laghukAlacakratantrarAjaTIkAyAM dvAdazasAhasikAyAM vimalaprabhAyAM kAyavAJcittotpattiduHkha-mArga-samudaya-nirodhasatyanirNayamahoddezaH prathamaH // 1 // (2) samudayasatyAdimahoddezaH idAnImAdhArAdheyasamudAya ucyate guhya tyAdinAguhyoSNISe ca nAbhau sahajajinatanuniHsvabhAvasvabhAvA hRccakre dharmakAyo bhavati hi nRpa sambhogacakre jinasya / bindau nirmANakAyo bhavati guNavazAccAdhidevakrameNa hRccakra kaNThacakra zirasi ca kamalaM dharmasambhogazuddham // .27 / / iha zarIre SaT cakrANyAdhArabhUtAni, catvAraH kAyA AdheyAH; teSu sahajakAyastrikamaleSu svabhAvAsvabhAvabhe[94b]dena / ato guhmakamale uSNoSakamale nAbhikamale vizuddhakAyo'dhidevatA niHsvabhAvA, akalpanAsvabhAvA, pratisenopamA / havaye dharmakAyaH, kaNThAbje sambhogakAyo'dhidevatA kAyabhedana / bindAviti ziraso'bje zuddhacakre nirmaannkaayo'ssidevtaa| kAyabhedena nAbhau nirmANacakre nirmANakAyo'dhidevatA iti kAyabhede niyamaH / guNavazAditi cakrANAM guNaH; jJAnAkAzabhUmiguNaH sahajakAyAdhArANAm; vAyuguNo dharmakAyAdhArasya; tejoguNaH sambhogakAyAdhArasya; udakaguNo nirmANakAyAdhArasyeti aadhaaraadheybhaavH| uktakrameNa hRccakra' kaNThacakra zirasi ca kamalaM dharmasambhogazuddha miti| nAbhau kaNThe ca guhya zirasi ca hRdaye tadvaduSNISamadhye mAturbhartuH krameNa trividhamapi bhavet kAyavAJcittavajram / cakra ratnaM khapadma jalajamasivaraM SaTakulaM vajrayuktaM tAnyUdhistrinAdhyastrividhapathagatAzcandrasUryAgnibhedaiH // 28 // 1-2. ga. tattadevazca pAtI / 3. bho, dBen Par (viveka) / 4. ka. kha. mUla / Page #214 -------------------------------------------------------------------------- ________________ paTale samudayasatyAdimahodezaH kAyAdhArabhedena SaTkulAnyucyante nAbhAvityAdinA iha zarIre SaDdhAtuvazena SaTcakreSu SaTkulAni bhavanti yathAsaMkhyam-mAtuH kulAni trINi, bhartuH pituH kulAni ca / nAbhau pRthivIcakre cakrakula bhavati, kaNThe agnipardo ratnakula bhavati, guhya jJAnakamale katikAkulaM bhavati, mAturyathAsaMkhyaM kAyo(ya) vAJcittazca / evaM zirasi toyakamale kamalakulaM bhavati; hRdaye vAyukamale khaGgakulaM 5 T300 bhavati / tadvaduSNoSamadhye AkAzadhAtukamale vajakulaM bhavati / bhartuH kAyavAJcittaJca yathAkramaM rajaHzukrayoH kula bhavati / pRthivyAdidhAtUtpannAnAM vikArANAM yathAnukrameNeti / vAyunADIbhedena tAnyevAha tAnItyAdi iha prANApAnatrinADikAbhedataH trinADIsaMjJAla [95a] kSaNAni bhavanti-viDnADI cakkulamapAne, sUryanADI ratnakulaM prANe, zukranADI katikAkulam apAne iti mAtustri- 10 kulAni kAryavAcittAni; tathA candranADI prANe kamalakulam, apAne mUtranADI khagakulam, prANe madhye rAhunADI vajrakulamiti bhartuH kAyavAJcittAnIti SaTkulaniyamaH / kAye bhAvapraveza-dhAtuvarNA ucyante kAya ityAdinAkAye bhAvapravezaH khamiva samaraso bhAvamadhye ca kAyo jJAtavyo yogayuktaH prakRtiguNavazAd dhAtuvarNAdibhedaiH / 15 pItaH kRSNazca varNastvaruNa iti sito bhUmivAtAgnitoye jJAnAkAze ca nIlo bhavati ca haritaH kAyabhAvaprabhedaiH // 29 // iha zarIre grAhagrAhakabhedo dhAtUnAM parasparaM bhvti| tatra yo grAhako dhAtuH sAmagrIvazAt sa kAyasaMjJo bhavati; yo grAhyaH sAmagrIvazAt sa bhAvasaMjJo bhavati / tena grAhyagrAhakayoH parasparamekatvaM samarasatvam, ataH kAye bhaavprveshH| 29 samiva samaraso bhAvamadhye ca kAyo, jJAtavyo yogayuktaiH prakRtiguNavazAda pAtuvarNAvibhedairiti / atra prakRtayaH pRthivyAdidhAtavaH kAyendriyAdInAM gandhAdiviSayANAM catuNNAM bhavanti / atra kAyabhedena kAyendriyam, gandhaviSayam, pAyvindriyam, AlApaH pRthivIkAyasvabhAvataH' pItavarNAH bhAvavazAt, vAyuprakRtitaH kRSNavarNAH / evaM ghrANendriyam, sparzaH, vAgindriyam, visrAvo vAyuprakRtayaH kAyabhedena 25 kRSNavarNAH; pRthivI bhAvabhedena pItAH; cakSurindriyam, rasaH, pANIndriyam, gatistejaH prakRtayaH kAyavazAd raktavarNA bhavanti, bhAvavazAdudakaprakRtayaH sitA bhavanti / evaM jihvandriyam, varNo rUpam (varNarUpam), pAdendriyam, AdAnamudakaprakRtayaH kAyabhedena sitavarNA bhavanti, agniprakRtibhAvavazAd raktavarNA bhava[95b]nti / bhUmivAtAgnitoye bhUprakRtau vAtaprakRtI agniprakRtau toyaprakRtau varNo veditavyaH / evaM zrotrendriyam, 30 dharmadhAtuviSayam, bhagendriyam, zukracyavanam, ete AkAzaprakRtayaH kAyabhedena haritavarNAH, 1. ga pRthivIprakRtayaH / 2-3, bho Kha Dog Gi gZugs (varNarUpaM) / Page #215 -------------------------------------------------------------------------- ________________ 172 vimalaprabhAyAM : [ adhyAtmajJAnaprakRtibhAvabhedena niilaaH| tathA manendriyam (mana indriyam), zabdaH, divyendriyam, mUtrasrAvaH, ete jJAnadhAtuprakRtayaH kAla(ya) 'bhedena nIlavarNAH AkAzaprakRtayo bhAvabhedena hritaaH| ato jJAnAkAze ca nIlo bhavati ca haritaH kAyabhAvaprabhedairiti kAyabhAva, prkRtivrnnniymH| prajJopAyAliGganamasthimAMsAdidhAtUnAmAha prajJetyAdiprajJopAyo'sthimAMsaM sasalilarudhiraM pAvako mUtrameva .:, vAto viTzUnyazukra bhavati varatanI zrIrajazcittameva / zrotrAcchabdAdayo'nye svajinakulavazAd vAksvarUpAdayazca evaM devyaH sabuddhA viSayaviSayiNo maNDale veditavyAH // 30 // iha zarIre prajJA asthidhAtuH, upAyo mAMsadhAtuH, tayoH parasparaM saMyogaH pRthivIsaMskArayoH, yat kaThinatatvaM tat pRthivIdhAturiti jJApakAt prajJopAyAsthimAMsamiti / evaM prajJopAyaH sasalilaruSiramudakadhAtunA sArddha vednaaskndhH| tathA pAvaka iti uSNatA mUtramiti saMjJA, anayo prajJopAyataH / nanu zukradhAtuH saMjJAskandhaH, kathaM mUtra mityucyate ? iha zarIre yA saMjJA sA jAtamAtrasya bAlasya mUtrasrAvataH, yanmahAsukhajJAnaM 15 tat SoDazavarSAvadherbhavati shukrcyvndhrmtH| ato mUtraM saMjJAdharmaH, zukraM jJAnadharma iti vizeSAt mUtraM saMjJAskandha iti / evaM* vAto viT prajJopAyavAyudhAtu rUpaskandha iti / zUnyamiti rajodhAtuH, zukamiti vijJAnadhAtuH prajJopAya iti / bhavati varatanau zrIrajo dharmadhAtuviSayaM bodhicittameva / evaM dhotrAt zabdAdayo'nye iti / zabdaH prajJA zrotra upAyaH, gandhaM prajJA ghrANopAyaH (ghrANa upAyaH), rUpaM prajJA cakSurupAyaH, rasaH prajJA 20 jihvopAyaH, sparzaH prajJA kAya upAyaH, dharmadhAtuH prajJA ma[96a]na upAyaH, viTsrAvaH prajJA guda upAyaH, gati prajJA pAda upAyaH, AdAnaM prajJA kara upAyaH, AlApaH prajJA vAgindriyamupAyaH, mUtrakriyA prajJA bhaga upAyaH, liGga vA zukracyavanaprajJA zaGkhinIndriyamupAya iti| - svajinakulavazAt vAksvarUpAdayazca karmendriyAdyA iti / evamuktakrameNa devyaH pRthivyAdayaH sabudghA vairocanAdibhiH sArddha viSayaviSayiNo maNDale vakSyamANe vaktavyA iti parasparaM prjnyopaayaalinggnvidhiniymH| idAnIM candrasUryazukrarajaHkRtyamucyate nADotyAdinAnADInAM SaTsahasraM dinakaraguNitaM gabhaMmadhye ca kRtvA varSe pUrNe ca vRddhi tyajati zazadharo'rkazca vRddhi karoti / .. 1. bho. Lus ( kAya ) / 2. ka. kha. prajJopAya iti / 3. ka. pustake nAsti / 4. ga. srvbuddhaa| *+kha. pustake nAsti / Page #216 -------------------------------------------------------------------------- ________________ paTale]. samudayasatyAdimahoddezaH varSeSu dvAdazeSu tyajati dinakaro dhAtuvRddhi svadehe nADIcchedaM prasUte bhavati dinadinaM yugmasaMkhyAkrameNa // 31 // iha zarIre garbhamAsAdekAdUrdhva pratyahaM nADIzatadvayaM bhavati; mAsamadhye trizadbhidinaiH SaTsahasrasaMkhyA bhavati; dAdazamAsAvadheH paSTyuttaratrizatadinasaptatisahasrasaMkhyA bhavati / nADInAM SaTsahasra dinakaraguNitamiti dvAdazaguNitaM garbhamadhye ca vRddhi]' ktvaa| 5 cakArAd vAhye'pi dvAdazamAsAntaM yAvat / garbhAdhAnama[sya] ekamAsaM varjayitvA varSe pUrNa sati vRddhi tyajati zazadharaH, cakArAt trayodazabhirmAsairiti arkazca vRddhi karotIti / taptazcandrazukranADI dhAtu saMkhyAparicchittau satyAM dhAtuvRddhi rajaH karoti dvAdazavarSAn(Ni) yAvaditi / cakArAt zukraM ca dhAtuvRddhi karoti / varSeSu dvAvazeSu tyajati dinakaro dhAtuddhi svadehe strINAM rajaH sambhavo(vAM) yAvaditi sUryavRddhiH / puMsAM SoDazavarSAvadheH 10 zukrasasambhavo(vAM) yAvaditi / cakAraH smuccye| evaM nADI[96b]cchedo'pi(mapi) prasate sati bhavati pratidinaM yagmasaMkhyAkrameNeti vakSyamANe vistareNa vaktavyamiti naaddiidhaatuvRddhiniymH| idAnImAkAzAditattvAnyucyante zrI bhUtAnotyAdinAzrI bhUtAnIndriyANi prabhavati dazakaM paJca karmendriyANi 15 tanmAtrAH paJca coktAH saguNamapi mano buddhayahaGkAradivyA / tattvAnyetAni dehe tribhuvananilaye bhuktireSA vibhozca paJcaskandhAtmakasya trividhabhavagatasyAtmakarmANitasya // 32 // iha zarIre bAlakasya zrI bhUtAni paJcendriyANi paJcAkAzAdIni zrotrAdInyekatra dazakaM bhavati / evaM paJca karmendriyANi tanmAtrA iti zabdatantramAtrAdaya iti 20 paJca coktAH / saguNamapi manaH, sattvarajastamobhiH sahitaM manaH / evaM buddhirapi ahaGkAro'pi divyA prakRtirapIti / / tattvAnyetAni caturviMzatiH dehe tribhuvananilaye bAhye muktireSA vibhozca / kimbhUtasya ? paJcaskandhAtmakasya lokasaMvRtyA trividhabhavagatasyAtmakarmAjitasya bhuktirbhavati / caturvizatyAtmikA prakRtiH puruSasya grAha[ka]dharmiNo Tou grAhyadharmiNI prakRtiH / svAbhAvikA punargrAhyadharmarahitA'parA prabhAsvarA'stIti prakRti- 25 purussniymH| idAnIM zarIre pRthivyAdInAM lakSaNamucyate pRthvItyAdinApRthvI kAThinyamambu dravamapi haviruSNaM ca vAyulaghutvaM chidraM zUnyaM dRDhAsthi tvamaragiravaro vRSTiratrAmRtaM syAt / 1. bho. hPhel ba (vRddhi)| 2. bho. mNal bZun bahi ZLa ba (garbhAdhAnasya maasN)| 3. ga. Aha / 4-5. bho, mChog gi Ran bSin (divyayAH prakRtiH ) / 23 Page #217 -------------------------------------------------------------------------- ________________ 174 vimalaprabhAyAM [ adhyAtmavajraM zabdazca vAyuM(yu) viDapi ca ghaTikAH zvAsaniHzvAsayugmaM . yugmaiH saMkrAntirekA dviguNanavazataiH jyotiSA randhrabhedAH // 33 // iha zarIre pRthivI kaThinam, ambu dravam / api haviruSNatvaM ca [97a] | vAyulaghutvam, yataH saMkocana prasAraNaM karoti / ' chidraM zUnyaM dRDhAsthi pRSThAsthidaNDaH kaTi5 mArabhya skandhaparyantaM amaragirivaro meruriti / vRSTiryA bAhya tatra [sA atra] zarIre amRtaM jihvAlambikAbhyAM stukanAvaH / vajU zabdo hRdaye antrANAM gajiryA / vAyu (cApaH) indradhanurviDapi / ghaTikA yA bAhye paSTipANIpalAtmikA, sA dehe zvAsaniHzvAsayugmaM nirgamapravezayugmaM prANavAyuriti ghaTikA / ebhiyugmai dviguNanavazatairityaSTA dazazataiH saMkrAntirekA bhavati / bAhye saMkrAntiH mAsaistrizadbhidinairiti adhyAtmani paJca 10 nADyaH paJcamaNDalavAhinyaH / jyotiSa AdityAdayo grahAste randhrabhedA daza bhavanti / atra gudarandhra candraH, mUtrarandhra raviH, zukrarandhra kAlAgniH, mukharandhra rAhuH, dakSiNanetrarandhra maGgalaH, vAmanetrarandhaM budhaH, dakSiNaghrANarandhra bRhaspatiH, vAmaghrANarandhra zukraH, dakSiNakarNarandhra mandaH, vAmakarNarandhra keturiti / eSAM punarmaGgalAdInAM SaDindriyabhedo vakSyamANe paJcamapaTale vaktavya iti pRthivyaadiniymH| . idAnIM nakSatrAdikamucyate nakSatramityAdinAnakSatraM dantapaMktistvanudinaghaTikA sandhibhedAd bhavanti nADyo nadyantrameghAstvaparazazikalA dhAtavo dvisvabhAvAH / .. lomA yUkA ca zukraM kRmikulasahitaM bhUtayonizcaturdhA nandAdyaguSThaparvA(va)kamalamapi ziro guhyapadma ca zaktiH // 34 / / abhIcinA (abhijitA) sahASTaviMzannakSatrANi saptazalAkAcakrabhedena / catvAri daNDanakSatrANi, catuHkoNe zalAkAnakSatrANAm, evaM dvAtriMzaditi / dantAnAM kramotkramacArabhedena caturdaza nakSatrANyo(Nya)cakre caturdazAdhazcakre sthitAni dantAnAM paMktirUdhio bhavati [97b] arddhacakrabhedata iti nakSatraM dantapaMktiH / atra dinaghaTikA sandhibhedA[va] bhavanti iti pratyahaM SaSTighaTikA varSAnudinaiH zvAsasaMkhyA bhavanti / tA ghaTikAH SaSTyuttara25 trizatadinAni bhavanti / tAni ca SaSTyuttaratrizatasandhayo bhavantIti sandhi[bhedAH] / nADyo nadya iti iha lokadhAto bAhya dvAsaptatisahasranadyaH samudragAminyaH, adhyAtmani dvAsaptatisahasranADyo rasavAhinyo bhavantIti / antrmeghaaH| antra iti avibhaktikaM padam, antrANi meghA bhavantIti, rasasravaNAditi garjanalakSaNAt / apara zazikalA ghAtavo dvisvbhaavaaH| atra kalA dvidhA-lomAdidhAtuvikAreNaikA, zukracya90 vanadharmeNetyaparA / anayoH punaryA lomAdidhAtuvikAreNAvasthitAH, tA api dvidhA aparA 20 20 1. ka. sa. bhavati / 2. ka. sA. zruka0 / 3. bho. gSu (caapH)| 4. ga. bhedena / Page #218 -------------------------------------------------------------------------- ________________ 175 paTale] samudayasatyAdimahoddezaH zazikalA iti / atra sUkSmalomabRhallomapratipat dvitIyA, evaM tvak tRtIyA caturthI, raktaM paJcamI SaSThI, evaM mAMsaH saptamI aSTamI, tathA nADyo navamI dazamI, evamasthIni ekAdazI dvAdazI, tathA majjA trayodazI caturdazI, evaM zukraM paJcadazI SoDazI kalA, dhAtavo dvisvabhAvA iti niymH| idAnIM bhUtayonirucyate lometyAdinA___ iha lokadhAtau caturSA bhUtayoniH-iha pRthivIyoniH sthAvarA bAhya, adhyAtmani lomAni; bAhya vAyuyoniraNDajAH, adhyAtmani yUkAH; bAhya udakayoniH kRmikulAdayaH saMsvedajAH, zarIre'pi kRmikulAdIni, bAhya jarAyujAH zukrasambhUtA, adhyAtmani zukrameva; bAhya 'nuktatvAditi AkAzadhAtuH rasarUpA upapAdukAH, adhyAtmanyaNDarUpA sUkSmaprANinaH iti bhUtayonizcaturdhA ca / . 10 ____nandAdhaGguSThaparvami(i)ti / iha bAhya pratipadAdayaH paJcapaJcatithayo nandAdaya ucyante / te ca zuklakRSNapakSabhedena kaniSThAGguSThAdinA tritriparvasvabhAvena vAmakarAGgulIparvA(Ni) nandAdayo bhavanti, AkAzAdidhAtubhedena / dakSiNakarAmulIparvA(Ni) pRthivyAdibhedena, vRddhAGguSThAdiparvabhedena' paJcadaza; evaM pAdAGgulIparvA(Ni) dvi[98a]tIyamAsatithibhedena jJeyA(ni) iti / evaM pratyekaRtubhedena varSe SaT parivartA bhavanti 15 SaDRtubhiriti nandAdyaGguSThaparvaniyamaH / / kamalamapi ziro nAbhipamaJca zaktiriti sahajatanurbhavatIti pUrvoktavidhineti shktiniymH| idAnIM svargAdaya ucyante brahmANDa[mi]tyAdinAbrahmANDaM svargaloko varakaracaraNau martyapAtAlaloko abdhidvIpAzca zailA dravamRdukaThinA dhAtavastrisvabhAvAH / kSArAbdhi mUtrameSAM zikhicalavalayaM raktacarmANi rAjan kezAH siddhAH samastAstribhuvananilaye'nekabhedaizca siddhAH // 35 // iha zarIre brahmANDamuSNISAt kaNThacakraparyantaM svargaloko bhavati / varakarau / martyaloko bhavati / caraNau pAtAlaloko bhavati / abdhayazca dviipaashcaabdhidvopaaH| 25 zailAzca sapta yathAsaMkhyaM drvdhaatvH| zarIre sapta smudraaH| teSu kSArasamudro mUtram, madyasamudraH prasvedaH, udakasamudraH stukaH dumdhasamudraH strINAM dugdho narANAM zleSmadhAtuH, dadhisamudraH ziromastiSkam, ghRtasamudro vasAH, madhusamudraH zukramiti / 1. ga. vRddhAGguSThaparvAdibhedena / 2. ka. kha. citta; bho. Dus (Rtu ) / 3. ka. kha. zra kH| Page #219 -------------------------------------------------------------------------- ________________ 176 vimalaprabhAyo [ adhyAtmatathA dviipaaH| dvAdazAraM jambUdvIpam, hastapAdadvAdazakhaNDeSu; mAMsaM raudram, kAlajaM krauzcam, kinnaraja bukkam, kuzaM medam, sitAbhaM mUtram, candra nADya iti mRdudhAtavaH / zailA iti vajraparvatAH paadkrnkhaaH| zItAdriH karAsthIni, droNa upavAhvasthIni, maNikaro bAhvasthIni, niSaDhaH(TaH) pAdAsthIni, mandrarAdriH jaGghAsthIni, 5 nIlAbha UrvasthIni iti kaThinadhAtavaH saptazailAH / aSTamo meruH, zarIrakaGkAlaM kaTimAramya skandhaparyantamiti niyamaH / dravamRdukaThinA dhAtavastrisvabhAvAH / zikhicalavalaya[98b]miti zikhivalayaM raktam, vAyuvalayaM carmANi / rAjan ityAmantraNam / kezAH siddhAH samastAstribhuvana nilaya'nekabhedaizca siddhA iti / iha bAhya lokadhAto tridhA siddhAH-khecarAH, bhUcarAH, T 302 10 pAtAlavAsinaH / teSu khecarAH ziroruhAH, bhUcarAH kakSasambhUtAH, pAtAlavAsino bhaga liGgasambhUtAH / lomAnuktatvAt sArddhatrikoTilakSaNA iti svrgaadiniymH| . . idAnImagnitrayamucyate hRdityAdinAhRtkaNThe nAbhipadme paviravizikhinastat sphuranti krameNa dhanvAkAre ca vRtte tvanudinahavane cAbdhikoNe ca kuNDe / 15 teSAmUA paro'gniH sphuradamalakaro jJAnamUrtistamo'nte yasmin sUryo na vidyutpatizazadharo na grahAstArakAdyAH / / 36 // iha zarIre dakSiNAgnirgArhapatyamAvahanIyo'gnitrayam / yathAsaMkhyaM hRtpadma dhanvAkAre pavi(:) vidyudagniH, kaNThakamale vRtte sUryAgnirgArhapatyam, nAbhau caturasra kuNDe AhavanIyaH kravyAdAgniriti sphuranti krameNa / anudinahavane cAbdhikoNe ca kuNDa 20 [iti] niyamaH / teSAmUce paro'gniH sphuradamalakaro jJAnamUrtistamo'nte muhakamale llaattkmle'cchinnH| yasmin sthAne sUryo na vidyutpatizazadharo na prahAstArakAdyAH, AditaH kravyAdAgniriti caturthaH satyo'gnijJAnamUrtirityagnitrayaniyamaH / [99a] idAnIM vAraghaTikAdaya ucyante vArA ityAdinAvArA hRtpadmapatre prakaTitaghaTikA nAbhipadma ca SaSTibhUmadhye'haH padaM vai manurapi nRpa sambhogacakre'pi carkam / RkSANAM nAbhipadma punarapi ghaTikA yoginA veditavyA nADyaH pANIpalAni sphuTasakalatanau hastapAdAdisandhau / / 37 // iha bAhye sptkaaraaH| aSTamI kulikA bhuktiH zarIre te hakamaladaleSvaSTaSvaSTau bhavanti-pUrvadale AdityaH, AgneyyAM somaH, dakSiNe maGgalaH, naiRtye budhaH, vAruNye Page #220 -------------------------------------------------------------------------- ________________ paTale 1 samudayasatyAdimahodezaH bRhaspatiH, vAyavye zukraH, kuvere zaniH, IzAne kUlikAbhoge ketuH', aparabhogArdhe rAhuriti prakaTitaghaTikA nAbhipaca ssssttiH| dala catasraH zUnyaghaTikAdalAni, zeSANi SaSTidalAni SaSTimaNDalavAhinyaH dalAni SaSTighaTikA iti pratyekavArasya SaSTisaMkhyA / 5 madhye SoDazadaleSu daladvayaM zUnyavAhakam / caturdazadaleSu caturdaza padAni candrasya bhUtAbhUteSvityAdIni / tatra prathamadale bhRtA(bhUtA) iti paJcaghaTikAtmakaM padam; evaM dvitIye 5 tRtIye / vedA iti caturthaghaTikAtmakaH caturthadale / zikhi[ni] tisro nADyaH pazcame padam / kara iti dvighaTikAtmakaM padaM sssstthdle| zazina iti ekaghaTikAtmaka padaM saptamaM saptame dale / evaM vilomenASTame ekagharSATakAtmaka" padam, navame dvighaTikAtmakam, dazame vighaTikAtmakam, ekAdazame(ze) caturghaTikAtmakam, dvAdazame(ze) paJcaghaTikAtmakam, trayodaze caturdaze'pyevaM jJeyamiti / candrapadAni manusaMkhyakAni bhavanti / nRpa ityA- 10 mantraNam / sambhogacakre kaNThacakre dvAtriMzaddaleSu dalacatuSTayaM zUnyam / anyeSvaSTAviMzatidaleSu abhIci(abhijita)sahitAnyaSTAviMzat RkSANi bhavanti; tAni vAmAvartena pUrvasaptazalAkAsU madhye madhyamAyAM revatyanteSa / azvinI dvitIyAyAma, bharaNI tRtIyAyAma, kRttikA caturthyAm; tato daNDanakSatraM sa(za)lAkA sapta saptadalasaMjJA nADya iti / tata uttarasa(za)lAkAsu saptasu vAmAvartena prathamasa(za)lAkAyAM rohiNI, dvitIyAyAM mRga- 15 zirA, tRtIyAyAmA, caturthyAM punarvasuH, paJcamyAM puSyaH, SaThyAmazleSA, saptamyAM maghA, tata evamanyApi veditavyA iti / RkSANAM nAbhipayeSu punarapi ghaTikAH SaSTi veditavyeti / nADayaH pANIpalAni SaSTiH, SaSTInAM SaTtriMzat za] tAni sphuTasakalatano hastapAdAvisandhAviti vakSyamANe vaktavyo vistareNeti vArAdiniyamaH [99b] / idAnIM prANazakternAbhyAdicakramaNamucyate nAbhItyAdinAnAbhyabje sUryapatre bhramati parakalA saMkramantI krameNa saMkrAntiH prANayugmaidviguNanavazataiH kakilagne nrendr| yasmin lagne sthito'rko bhramati dinanizaM tatra sA veditavyA jJAtavyaM lagnamAnaM dhanamRNaviSuvaM cAyanaM savyamAnam / / 38 // iha yathA bAhya sUryo dvAdazarAziSu varSasaMkrAntibhedena bhramati, tathAdhyAtmani 25 dvAdazarAziSu pratidinaM dvAdazasaMkrAntibhedena prANazaktizca bhramati / nAmyabje sUryapatra bhramati parakalA prANazaktiH saMkramantI krameNa dvAdazarAzipatreSu / saMkrAntiH prANayugmaidviguNanavazateriti / iha bAhya sUryasyASTAdazazatairdaNDairekasaMkrAntirbhavati, tathA 1. ka. kha. sati; ga. zaniH; bho mJug Rins ( ketu ) / 2. ka. kha. pustake - 'dala' iti nAsti / 3. ka. kha. pustake 'dalAni' iti nAsti / 4. ka. kha. bhRtAbhRteSu; bho. hByui Das hByut be mDah (bhUtAbhUteSu) / 5.6. ka. kha. ekaghaTikApadam / 7. mo. brGya Phrag Sum CurTsa Drug (SaTtriMzat shtaani)| Page #221 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ adhyAtmazvAsairaSTAdazazataiH prANazaktirekadale saMkrAntirbhavati / sA ca kakki(karkaTa)lagne narendra / iha bAhya sUryasya karkaTo jnmraashiH| evaM sarvajAtakAnAM yasmin lagne janma bhavati, sA rAziH karkaTasaMjJA veditavyA 'prANajanmarAzi sthAnIyA' iti nyAyAt / kakki(karkaTa)lagne narendra ityAmantraNam / yasmin lagne bAhya sthito'kaM 5 udayakAlAta bhramati dinanizaM tatra sA veditavyA saptasa(zalAkAbhedena / jJAtavyA (vyaM) lagnamAnaM / yathA bAhye sUryasya saMkrAntirUnAdhikA dinairveditavyA, tathAdhyAtmani UnAdhikazvAsarveditavyeti sUryasya daNDabhedena zarIre zvAsaniyamaH / prANasya RNadhanaviSuvaM karkaTAdiSu ravikA[pAda]vazena RNam, makarAdiSu dhanam / jyotiSoktavidhinA viSuvaM pratisaMkrAntidinaM sapAdaSaTpaJcAzaddaNDAtmakamiti bAhya , adhyAtmani zvAsAtmakaM prati10 lagnasaMkrAntibhedeneti dvAdazasaMkrAntibhramaNam / idAnIM pratyekakamaladale paJcamaNDalapravAha ucyate ekeka ityAdinA- . . ekaike padmapatre pravahati dharaNI pazcime cottare'mbu vahniH savye ca pUrve pravahati pavanaH patramadhye ca zUnyam / saMkrAnti(:) [100a] paJcabhedaiH pravahati viSuvaM honaniHzvAsaSaSTiH 15 evaM saMkrAntibhedAH pratidinasamaye lagnabhedairbhavanti / / 39 // ... iha bAhye sUryasya ekaikasaMkrAntau paJcamaNDalabhogAH / trizadinaiH paJcamaNDalabhogaH; SaDdinaiH SaSThyuttaratriMzatadaNDairekamaNDalabhogaH; tathAdhyAtmanyaSTAdazazataiH zvAsaiH paJcamaNDalabhogaH, SaSThayuttaratriMzatazvAsairekamaNDalabhogo bhavati(tIti) niyamaH / atra pratyekasaMkrAntidale paJca sthAnAni bhavanti-dalasya pazcimamuttaraM dakSiNaM pUrva madhyam / tatra pratyeke padmapatraikaike pravahati dharaNI-maNDalaM pazcime dalasyottare'mbumaNDalaM vahati, vahnimaNDalaM samye vahati, punaH pUrve pravahati pavanamaNDalam / patramadhye ca zUnyamaNDalaM vahati / pratyeka SaSThyuttaraniHzvAsazatatrayaM prANazaktiriti evaM saMkrAntiH paJcabhedaiH bhavati prtyekaa| eSu maNDaleSu SaSThayuttaratrizatazvAsamadhye sapAdaekAdazaikAdazazvAsAn gRhItvA pravahati viSuvaM lagnodayAbhisandhau, honaniHzvAsaSaSTiriti satripAdazvAsatrayonAnuvahati zvAsAn sapAda7 SaTpaJcAzaditi / evaM saMkrAntibhedo (bhedAH) adhyAtmani dvAdazalagnabhedairbhavanti, iti sNkraantiniymH| idAnIM paJcamaNDalAdhidevA ucyante zUnyetyAdinAzUnAdyaM paJca tattvaM pravahati niyataM cottare kSmAdisavye rAhvagnI candrasUryo buddhamahItanayau daityamantrI guruzca / keturmandazca khAdiSviti dazapatayaH kSetriNo maNDaleSu - SaNmAsaM candra Izo bhavati narapate cottare dakSiNe'rkaH // 40 // Page #222 -------------------------------------------------------------------------- ________________ paTale ] samudayasatyAdimahoddezaH iha bAhye sUryasya meSAdiviSamalagne zUnyamaNDalAdibhogaH, vRSabhAdisamalagne pRthivImaNDalAdibho[100b] gaH; tathAdhyAtmani zUnyAcaM paJca tattvamiti zUnyaM vAyuragnistoyaM pRthivImaNDalaM pravahati niyatamuttare vAmanAsApuTe / mAvi(dI)ti pRthivyaptejovAyuzUnyamaNDalaM savyanAsApuTe vahati / eSu vAma(apasavya)savyeSu dazamaNDaleSu yathAsaMkhyaM 1303 vAme zUnyamaNlaM rAhuradhidevatA pravAhakAle; dakSiNe kAlAgniH; vAme vAyumaNDale candraH, 5. dakSiNe sUryaH; vAme vahnimaNDale budhaH, dakSiNe maGgalaH; vAme toyamaNDale zukraH, dakSiNe bRhaspatiH; vAme pRthivImaNDale ketuH, dakSiNe mandaH'; evaM khAviSu maNDaleSvadhipatayo daza kSetriNo bhavantIti / evaM SaNmAsaM candra Izo bhavati, meSamithunasiMhatulAdhanuH, kumbharAzau vAmanADyAM candraH, zakradhAtUrIza uttare; dakSiNe vaSabhakarkaTakanyAvazcikamakaramInarAzau; arko rajodhAturIzo bhavati / narapata ityAmantraNamiti maNDalAdhipati- 10 niymH| idAnIM prANAdayo vAyava ucyante tasyetyAdinAtasyovaM hRtpradeze vasudalakamale saMsthitaM nADicakra prANAdyaM vAyuvRndaM ravizazizikhino vAmasavye ca madhye / vAme nADI zazAGko vahati khalu sitA dakSiNe raktasUryA 15 madhye kAlAgnirUpA pravahati viSuve hInaniHzvAsaSaSTiH // 41 // .. iha nAbhicakre garbhe caturdalAtmake, tadbAhne aSTadalAtmake, tabAhaye dvAdaza dalAtmake, tabAhaye catuHSaSTidalAtmake / dalazabdena nADyaH zvAsamiNyo' gRhyante / tasya nAbhicakrasyordhva sArddhadvAdazAGgulAdUvaM hRtpradeze saMsthitam, nADIcakramaSTAram aSTanADyAtmakam / teSu prANAdyaM vAyuvandaM vasudalakamale zazi- 20 ravizikhinaH / zikhoti rAhuH / vAme candranADI zazAGko vahati sitavarNA, dakSiNe raktavarNA sUryasya nADI va[10la]hati, aSTasu daleSu madhye kAlAgnirUpA nADI rAhunADI pravahati, viSuve lagnodayAbhisandhau sapAdaSaTpaJcAzat zvAsAni(i)ti / asminnaSTAre hadabje praharasaMkrAntinADyo veditvyaaH| nAsArandhra paJcamaNDalavAhinyo'mI bhavanti / nADyA nADyAM prANasaJcAraH saptaviMzatizataiH zvAsaprazvAsairbhavati sArddhasaptadaNDairiti / prANo'pAnaH samAnaH kamalavasudale mArutazcApyudAno vyAno nAgazca kUrmo'tha kukarapavano devadatto dhanaJjaH / ityevaM nADi(DI)cakre dazavidhapavanAH saMsthitAH karmabhedaiH zaGkhinyantaM tviDAdyaM svahRdayakamalaM nAbhicakraM samastam // 42 // 1. kha. maNDaH; bho. sPen pa (shniH)| 2. ka. minno| Page #223 -------------------------------------------------------------------------- ________________ vimalAmAyAM [ adhyAtmatatra prANa jhavaM vahati; apAmo nAbhyadho vahati; samAnaH pUrvadale'dhidevo rohiNInADyAm; udAna Agneyadale hastijihvAnADyAm; vyAno dakSiNadale piGgalAnADayAm; nAgo naiRtyadale pUSAnADyAm; kUrmo vAruNyadale jayAnADyAm ; kRkaro vAyavyadale'lambuSAnADyAm; devadatta uttaradale iDAnADyAm; dhanaJjaya Izadale kuhAnAjyAm; suSumnAyAM prANaH, diksaMkhyA saM(zaM)khinIyA sravati bodhicittaM tasyAmapAno'dhidevatA / ityevaM nADi(Do)cakra dazavidhapavanAH saMsthitAH karmabhedaiH / eSAM prANAdInAM sarveSAM vA dvAsaptatinADIsahasreSu vyAptiH, kintvaSTasthAneSu janmASTAnAmiti / saM(zaM)hinyantaM sviDAdhaM svahadayakamalaM nAbhicakraM samastama, janmasthAnaM samAnAdInAmiti hRcckrniymH| idAnIM prANAdikRtyamucyate prANa ityAdinAprANaH prANaM karotyarkazazipathagatastvannapAnaM samastam ApAno netyadhastAt sakalasamarasaM neti kAye samAnaH [101b] / kAye spandatyudAno mukhakaracaraNItanATayaM karoti vyAno vyAdhiM karoti prakRtiguNavazAd gAtrabhaGgaM tathaiva / / 43 // iha zarIre prANaH prANaM balaM karoti arkazazipathagataH sanarkapathaH piGgalA, rasanA vA; zazipatha iDA, lalanA vA; tasyAH pathagata iti / tu nipAtanArtham / annapAnaM samastam, yat rasaM bhakSitamudakAdipItam, tat sakalamapAnavAyuradho netItyAgamaH / nayati sakalaM samarasaM tulyarasaM yAvat kAye samAno nAma vAyuH, saptadhAtuSu samarasaM karotItyarthaH / kAye spandatyudAno nAma vAyurmukhakaracaraNairgItanATyaM karoti / atra zarIre sa evodAno mukhena gItAdikaM hAsyAlApAdikaM karoti, karacaraNairnATyaM karoti, gamanAdikaM ceti / vyAno vyAdhi karoti prakRtiguNavazAditi udakaprakRtivazAd gAtrabhaGga tathaiva karoti yathA vyAdhim / nAgo'pyudgArameva sphuTakaracaraNAt saMkucan kUrmavAyuH krodhaM kSobhaM samastaM sa kRkarapavano jRmbhikAM devadattaH / kAyaM paJcatvagantuM(gataM)tyajati(na)narapate vAyureko dhanaJjaH evaM prANAdisarve prakRtigataguNAn vAyavo na tyajanti // 44 // nAgo'pyudgAraM karotyeva sphuTakaracaraNAt saMkucan kUrmavAyuH; sa iti krodha kSobha samastaM kRkaro vAyuH karoti; jambhikAM devadattaH karoti; kAyaM paJcatvaM gataM ghanaJjayo vAyunaM tyajati / narapate ityAmantraNam / vAyureko dhanaJjaya iti / evamukta32 krameNa vAyavaH prANAdayaH sarve prakRtigataguNAn vAyavo na tyajanti, [102a] AkAzA diprakRtiguNAniti prANAdikRtyaniyamaH / Page #224 -------------------------------------------------------------------------- ________________ paTale ]. samudayasatyAdimahoddezaH 181 idAnIM nADIsaMjJA tIthikasaMjJAbhirucyate piGgetyAdinApiGgAH sUkSmAstviDAdyAstrividhapathagatA rohiNI hastijihvA pUSA SaSThI jayA'gApi ca vasu navame'lambuSA zrIkuhe c| diksaMkhyA zaGkhinI yA sravati narapate bodhicittaM sukhAnte etat zrInADicakraM bhavati bahuvidha sandhibhedairanekaiH // 45 // / piGgAH sUkSmAstviDAdyAstisro nADya iDAdayaH / trividhapathagatA iti candrapathagatA iDA, sUryapathagatA piGgalA, rAhupathagatA suSumnA iti rohiNI caturthI, hastijihvA paJcamI, pUSA SaSTho, jayA'geti saptamI, api vasu aSTamI, alambuSA navamI, kuhA diksaMkhyA zaGkhinI yA dazamI zaGkhinI bodhicittaM sravati sukhAnte / etat zrInADicakra' bhavati bahuvidhaM sandhibhedairanekairiti / atra zarIre sandhibhedAH SaSTyuttaratrizatasaMkhyAstaiH 10 sandhibhedaiH SaSTyuttaratrizatanADIcakrabhedA bhavantIti / prANAdivAyuprakRtyabhedA apyevaM jJeyA iti naaddiickrniymH| indre'gnau.yAmyadaitye savaruNapavane yakSarudre ca madhye eSu sthAneSu zaktibhraMmati dinanizaM tatsvarUpaM bhjntii| tasyocaM kaNThacakre grahagaNasahitaM saMsthitaM carkSacakra brahmANDe zrIlalATe svaraparikaritaH (') zvetabindu sravan vai // 46 // idAnIM tasminneva nADIcakre indrAdyadhiSThAnamucyate indra ityAdinA iha indradale prANazaktirindrasvabhAvaM bhajati praharamekaM yAvat; agnidale agnisvabhAvam, yAmyadale yamasvabhAvam,naiRtyadale naiRtyasvabhAvam, vAruNyadale varuNasvabhAvam, vAyavyadale vAyusvabhAvam, dhanadadale dhanadasvabhAvam, Izadale rudrasvabhAvam / 20 evameSvaSTadaleSu tatsvabhAvaM bhaja[102b]ntI bhramati prANazaktiriti indraadisvbhaavniymH| idAnIM kaNThacakramucyate iha hatkamalasyovaM sArddhadvAdazAGgalAnte kaNThacakre grahagaNasahitaM saMsthitaM carka cakram / catvAri daNDanakSatrANi, aSTAviMzati pradhAnanakSatrANi; ebhitriMzaddalakam / 25 caturdaNDanakSatrANi tyaktvA prANasyASTAviMzaddalakeSvahorAtreNa saMkramaNaM SaSTidaNDebhyo bhAgena labdhaM pratyekadale saJcAra iti / brahmANDe zrIlalATe svaraparikaritaM zvetabinduM pravan vai / tasyApi kaNThakamalasyordhvaM sArddhadvAdazAGgulAnte lalATakamale SoDazadale daladvayaM tyaktvA caturdazadaleSu prANasyAhorAtreNa saJcAraH; SaSTidaNDebhyazcaturdazabhAgalabdhena prtyekdltyaagH| 15 1.ga. zrInAbhicakraM / 2-3. ka. pustake nAsti / 4. ga. 0 daleSu / Page #225 -------------------------------------------------------------------------- ________________ T 304 182 vimalapabhAyAM [abhyAsabinduvisargau kaNikAyAM veditavyo candrapadavAheti / punarnAbhicake catuHSaSTinAcyo bhImAdisaMjJAbhiH; hRdaye aSTa iDAdisaMjJAbhiH'; kaNThe'zvinyAdisaMjJAcatuHsandhyAsaMjJAbhiH; lalATanADyAM pratipadAdisaMjJAbhiH; uSNISe catuHsandhyAbhedena catuHtattvasaMjJAbhiH; ityeSu kaNThalalATakamaladaleSvantarbhUtamaSTadalaM cakraM veditavyam / evaM nAbhI hRdaye kaNThe lalATe aSTAracakra pRthivyaptejovAyusvabhAvam; uSNISe caturdalaM zUnyasvabhAvam; nAbhau caturdala jJAnasvabhAvam; guhye dvAtriMzaddalakam; bAhya SoDazadaleSu svaranADyaH; antardazadaleSu skandhadhAtunADyaH; tato'ntardaleSu SaT zUnyanADya iti / evaM SaTcakrasaMkhyA SaTpaJcAzadadhikaikazataM SaTcakreSu vakSyamANeSu vaktavyamiti] ssttckrniymH| mUle pRthvyambu vAme pravahati hutabhuk dakSiNe mUni vAyumaMdhye vyomadvayozca pravahati viSuvaM nAsarandhrakrameNa / bhindantyetAni zaktirvajati parapadaM dvAdazAntaM kalAntaM kSetrAdyA hastapAde karakamalapuTe'GguSThakAntAH samastAH // 47 // idAnIM nAsApuTadvaye paJcamaNDalapravAha ucyate mUla ityAdinA iha vAmanAsApuTe dakSiNe ca mUle adho bhAge pRthivImaNDala vahati, ambu vAme 15 vahati vAme da[103a]kSiNe ca nAsApuTe; nAsApuTadvayamadhyarekhAbhimukhaM sarveSAzcottarastho meruriti jJApakAt / pravahati hutabhu maNDalaM bakSiNe, dakSiNaM ca ubhayottarayorbAhayaM nAsArandhrabhAgamiti / mUni vAyumaNDalaM vahati ubhayo sApuTayoH, madhye vyomadvayonarnAsApuTayoH pRthvyaptejovAyumaNDalamadhye vyomamaNDalaM vahati; vAmalagnasaJcAre vAme, dakSiNa lagnasaJcAre dakSiNe mnnddlprvaahH| dvayornAsApuTayoH punaryogapadyena viSuvaM jJAnamaNDalaM 20 vahati prANazaktiriti / bhinvantyetAni nAbhihatkaNThalalAToSNISanAsApuTamaNDalAni bhindantI daNDarAzipraharanakSatratithi sndhyaamnnddlbhedairiti|shktiH prANazaktirvajati parapadaM nirAlambaM dvAdazAntaM dvAdazAGgulAntamiti, kalAntaM SoDazakalAntamiti / iha pRthivImaNDalapravAhavAyurnAsApuTAt dvAdazAGgulaM vrajati, tato nivartate; udakamaNDalavAyustrayo dazAGgalaM vrajati, tato nivartate; tejomaNDalavAyuzcaturdazAGgulaM vrajati, tato nivartate; 25 vAyumaNDalavAyuH paJcadazAGgulaM vrajati, tato nivartate; zUnyamaNDalavAyuH SoDazAGgulaM vrajati, tato nivartate; jJAnamaNDalavAyuH pRthivImaNDalAnteSu madhye praviSTA() dvAdazAGgula vahati puTadvaye, AkAzAnte madhyamA praviSTA SoDazAGgulaM bahati / iha yadA bAhye vRddhi gacchati, tadA'dhyAtmani hrasvo bhavati; yadA SoDazAdI bahihrasvo bhavati vAyunADIvazena, tadA nAbhau varddhante caturaGgulAnIti praannshktiprvaahniymH|| idAnI kSetrAdaya ucyante kSetra ityAdinAiha zarIre kSetradvayaM bAhusandhidvaye, upakSetramurusandha(ndhi)dvaye, chandohadvayaM upabAhu 1.ka. kha. indraadisNjnyaabhiH| 2. ka. kha. punaryogapadena / 3.ka. kha. pustake 'tithi iti nAsti / 4, ka, kha, * maNDalAnte sA / Page #226 -------------------------------------------------------------------------- ________________ paTale ]. cakravattimlecchayuddha-kAlacakrakulatantra-nADIkulotpatti-mahoddezaH 183 sandhidvaye, upacchandohaM jAnusandhidvaye, melApakadvayaM karasandhidvaye, upamelApakaM pAdasandhidvaye, zmazAnadvayaM karataladvaye, upazmazAnadvayaM pAdataladvaye, caturmahAzmazAnAni karAGgalidvaye, upa(mahA)zmazAnAni' catvAri pAdAGgulidvaye iti kSetrAdini[103b]yamaH / iti zrImUlatantrAnusAriNyAM' laghukAlacakratantrarAjaTokAyAM' dvAdazasAhasrikAyAM vimalaprabhAyAM / samudayasatyAdimahoddezo dvitiiyH||2|| (3) cakravattimlecchayuddha-kAlacakrakulatantra-nADIkulotpatti-mahoddezaH idAnIM cakravattimlecchayuddhaM svadehe ucyate cakrItyAdinAcakrI vaje svadehe suravarapatayo dvAdazAGgA niruddhAH samyagjJAnaM hi kalkI gajaturagarathAH kiGkarAyaMpramANAH / pratyekaM rudrasaMjJA prabhavati hanUmAn zrAvakaM prANinAM ca pApaM mlecchendraduSTastvakuzalamapi(pathi) yat kRnmatirduHkhadAtA // 48 // . iha svadehe manuSyadehe yo bAhya cakrI prathamapaTale uktaH, sa dehe vajI cittavajra ityarthaH / ye suravarapatayo dvAdaza IzvarAdayaH, te dvAdazAGgA nikkhA iti / yaH kalko samyagjJAnaM svadehe hi tasmAddhetoH / ye bAhya gajaturagarathAH kiGkarA Arya-apramANA- 15 zcatvAro dehe, te yo bAhya khaH sa dehe pratyekajJAnasaMjJI; yo bAhya hanumAn sa svadehe zrAvakajJAnamiti svadehe mahA cakrI saparivAra kalkI ca bhavati / tathA yo bAhya mlecchendrabuSTo'sau pApacittaM zarIre / yo bAhye kRnmatiduHkhadAtA akuzalapatha iti dehe / azvatthAmA tvavidyA danubalasakalaM mArapakSazcaturdhA saMhArastasya yuddhe bhavabhayanidhanaM zrIjayo mokSamArgaH / kailAze (se) dharmadAnaM bhavabhayaharaNaM dravyapUrNA ca pRthvI putro brahmAsurezastridazanaraguroH pRSThatazcAgrato yaH // 49 // mnyjushriiloknaathstribhuvnvijyii zrIrajo bodhicittaM pRSThe brahmAdivaMzA vividhamahitale'nekabuddhA vizuddhAH / 1. bho. Ne bahi Dur Khrod Chen po ( upamahAzmazAnAni ) / 2. ka. kha. mUla / 3. ka. kha. laghutantrarAjakAlacakraTIkAyAM / 4. ka. kha. ti / 5. ka. kha. pramANA; bho. Tshad Med pa (aprmaannaa)| 6. bhoTe nAsti / 7-8. bhoTe nAsti / Page #227 -------------------------------------------------------------------------- ________________ 184 - vimalaprabhAyAM [ adhyAtmaevaM mlecchendrayuddhaM bhavati hi niyataM dehinAM dehamadhye mAyArUpaM tu bAhye khalu makhaviSaye mlecchayuddhaM na yuddham // 50 // yo bAhya azvatthAmA sa dehe avidyApravRttiriti; yad bAhya banubalaM hastyazvapAdAtikaM sa dehe mArapakSazcaturdhA / saMhArastasya yuddha, yo bAhya mleccheSu tat svadehe 5 [104a] bhavabhayasya nidhanam / zrIjayo yo bAhya mahAcakriNaH kalkinazca sa svadehe mokssmaarglaabhH| yad bAhya kailAze(se) dharmadAnaM mahAcakriNaH tat svadehe bhavabhayaharaNam / yA bAhya dravyapUrNA dharitrI sA zarIre dhAtusamUho vizuddhaH / bAhya yo cakriNaH putrau brahmAsurezAvabhUtAm, pRSThataH ekakhaNDe dharmadezakaH, agrato'nakhaNDe mlecchdhrmkssyaarthii| sa maJjazrIrlokanAthastribhuvanavijayI tat svadehe rajo bodhicittaM sukhadamiti praNidhAnacittaM prasthAnacittaM ca / pRSThe khaNDe ye brahmAdivividhavaMzAste svadehe anekabuddhA vizuddhAH skandhadhAtvAyatanasvabhAvA iti mlecchendrayuddhaM bhavati hi niyataM dehinAM dehamadhye / mAyArUpaM tu bAhya khalu makhaviSaye mlecchayuddhana yuddhamiti asya vistaro vakSyamANe paJcamapaTale paramAkSarajJAnasiddhau vaktavya iti / . . idAnIM madhyamA tripakSaM trivarSabhedastrikulAditantrabhedaH samAjAdika ucyate kAlAbda ityAdinA kAlAbde vahnisaMkhye'bdadinagaNahate SaTkula cAyanAGkAt SaTtriMzanmAsabhedAd rasaguNitarasAd yoginInAM kulAni / ' vAracchedena labdhA prakaTitaniyatA devatAH kAlacake pakSacchede'bhidhAnaM bhavati narapate devatAdevatIbhiH // 51 // iha kAlAbde madhyamA'nADovarSe vahnisaMkhye trivarSasaMkhye a[104b]bdavinagaNahate SaSTyattaratrizatadinahate sati azItyattarasahasro dinagaNo bhavati / tadeva trivarSaM trikalaM kAyavAk cittakulavarSabhedena sattvarajastamaH svabhAvamiti / tato dinagaNAdayanabhedena azItyuttarazatabhAgena labdhAni SaTkulAni bhavanti / punarmAsabhedena tato dinagaNAt T 305_25 triMzadbhAgena labdhAni SatriMzat kulAni bhavanti / rasaguNitarasAditi SaDbhirguNitAH SaTtriMzadyoginInAM kulAni / evaM yoginInAmupAyAnAmiti / tato'zItyuttarasahasradinagaNAt vAracchedena labdhA prakaTitaniyatA devatA kAlacakra mANDaleyA iti / catuHpaJcAzadadhikazataM zeSaM prajJopAyayugalam; evaM SaTpaJcAzadadhikazataM kAlacakram; saptabhAgAvazeSaM kulikAsthAnAdhidaivaM devatAdevIcakraM kulikAlakSaNamiti; punastasmAt pUrvadina 151 1. ka, kha. ga. pustakeSu 'madhyamAyA' iti dRzyate; kintu 'madhyamA' ityeva samyak pratIyate; bho: Tsa dBu Mahi Lo (mdhymaanaaddovrsse)| 2. bho. rnal hByor pa rNam Kyi ho (yoginAm) / Page #228 -------------------------------------------------------------------------- ________________ paTale] cakravattimlecchayuddha-kAlacakrakulatantra-nADIkulotpatti-mahoddezaH 185 gaNAdazItyuttarasahasrAt pakSacchede'bhidhAnamiti paJcadazabhAgena labdhAbhirdevatAdevatIbhirabhidhAnaM bhavati / kAlacakrAdhipatimithanena sAddhaM dvAsaptatidevatAdevatIlakSaNamiti trivarSabhedairyoginItantraniyamaH; lokasaMvRtyA trikulaSaTakulaSaTtriMzatkulAni yoginItantra iti yoginItantraniyamaH / / mAyAjAlaM dinAGgAstri(GgAt tri)vidhamapi bhavedrandhravedezca samyak / bhUto bhUtArNavaiH syAcchikhijalanidhibhiH zrIsamAjartubhedaH / tattvAkhyaM SaDbhirTAnaM tvaparamapi tayorardhabhedaivibhinnobhUyo mizro dvibhedastridazanavadizAbhizca randhraH satattvaiH // 52 // idAnI kriyAyoga-yogatantrANi triSaTprakArabhedenocyate(nte) mAyAjAlamityAdinA - 10 iha madhyamAtripakSadinAni paJcacatvAriMzadinAni dvAdazaguNitAni tAni dinAGgAni catvAriMzadadhikapaJcazatasaMkhyAni' bhavanti pratidinadvAdazalagnabhedAditi / tasmAd dinAGgAt catvAriMzadadhikapaJcazatAd vyavakalitaM mAyAjAlaM triviSamapi bhavet, eka randhravedairekonapaJcAzadbhirdevatAyugmairbhavati, bhUto dvitIyaM bhUtArNaveH syAditi paJcacatvAriMzadbhiryugmairdevatAnAM bhavatIti / apara zikhijalaniSibhiH trayazca- 15 tvAriMzadbhirdavatAyugmairiti / ato dinAGgAd vyavakalitastribhe[105a]daiH saptatriMzadadhikazatasaMkhyA bhavanti, dviguNadevatAdevyaH catuHsaptatyadhikadvizatasaMkhyA bhavanti, iti maayaajaalniymH| asya prapaJcArthaH paJcamapaTale vaktavya iti maayaajaalkriyaayogtntrniymH| idAnIM SaTprakAraH samAjabheda ucyate tasmAt vyavakalitAvazeSAd dinAGgAt zrIsamAjartubheda iti / tattvAkhyamiti paJcaviMzatyAtmakam, tasmAd dinAGgAt paJcaviMzadbhirvyavakalitairdevatAyugmairbhavati / aparamataH paJcaviMzatiH SaDbhiInamekonaviMzatyAtmakam, ekonaviMzatibhirdevatAbhirvyavakalitairiti / aparamapi tayoH paJcaviMzatyekonaviMzatyAtmakayorardhabhedaivibhinno bhedo bhavati / paJcaviMzatyardhaH sArddhadvAdazaikonaviMzatyarddhaH sArddhanava, ato'rddhaH sArddha dvAdaze 25 pravizati / tatra ekonavAtmakaH samAjaH, aparastrayodazAtmakaH / bhUyo'paro mizro vibhedo bhavati smaajH| tridaza iti tryodsh| navadizA ekonviNshtiH| ebhistridazanavadizAbhizca dvAtriMdbhidevatAyugmai samAjo bhavati; randhranavabhiH satattvaiH paJcaviMzadbhiH sahaH dvitIyaH samAjaH catustrizadbhirdevatAyugmairbhavati / evaM samAjaH SaDbhedabhinnaH / 1-2. ka. pustake '0'saMkhyAni' ityAramya *'paJcazatAd' yAvat nAsti / 3. ka. dinaanggaa| Page #229 -------------------------------------------------------------------------- ________________ 146 vimalaprabhAga [ adhyAtmaeSu SaTSu tantrarAjeSu dvAtriMzadadhikazatadevatAyugmaiH saMkhyA dviguNitA devatAdevatIsaMkhyA catuHSaSTyadhikadvizatA iti / evaM samAjamAyAjAleSu navasu tantrarAjeSvadhipatiyugmena sAddhaM catvAriMzadadhikapaJcazata' dinAGgasaMkhyA devatAdevatyo bhavanti / eSu tantreSu skandhadhAtvAyatanacandrasUryacaraNaniSpattibhedena bhedo garbhe yathA tathA pazcamapaTale 5 Asanabhedena vaktavya iti yogtntrniymH| iha garbhe jAtakasya skandhadhAtuniSpattyA navAtmakaH samAjaH, tathA skandhadhAtusahajadharmasambhoganirmANacakre niSpattyA trayodazAtmakaH, tathA skandhadhAtucakraviSayaniSpattyA eko'naviMzatyAtmakaH, tathA skandhadhAtucakraviSayaSaTnetrAdiniSpattyA paJcaviMzatyAtmaka iti / tathA skandhadhAtUcakraviSayendriyakarmendriyaguhyoSNISakamalaniSpattyA dvAtriMzadA10 [105b]tmaka iti / tathA skandhadhAtuSaTcakraviSayendriyakarmendriyadivyendriyAnandopetyA (anindAnupetya) catustrizadAtmakaH samAja iti / garbhAdhAnAt SoDazavarSAvadheryAvat SaTprakAra utpAdo bAlAnAmiti samAjaniyamaH paJcamapaTale vistareNa vaktavyaH / evaM mAyAjAle skandhadhAtavo navalomAdyaSTadhAtavo dvAdazAyatanAni catuzcakrasahitAni vAtapittazleSmasannipAtadhAtusahitAni SaTkarmendriyANIti trayazcatvAriMza15 dAtmako mAyAjAlaH / uSNISaguhyakamalasahitaM paJcacatvAriMzadAtmakamiti rAgadveSamoha mAnena sArddhamekonapaJcAzadAtmakamiti mAyAjAlaniyamaH paJcamapaTale vistareNa vaktavya iti yoginiiyogtntrotpaadniymH| - idAnIM bAhyAdhyAtmamudrocyate - iha sarvatra hetunA phalaM mudraNIyam, phalena ca heturmudraNIya iti / rajodharmitvAt 20 sUryaH prajJAhetuH, zukramitvAccandraH phlmupaayH| parApekSikayA zukramityAccandraH prajJAhetuH, rajodharmitvAdupAyaH sUryaH phalam / evaM sarvatra prajJA zUnyatAhetuH, upAyaH karuNA phalamiti / candrAMze SaD dinA ye(ni) khalu divasagaNe vArabhAgena labdhAH SaNmudrA vajriNastAstvaparadinagaNaH kAyavAJcittamudrAH / 25 prajJAkAye trilagnA prakaTitaniyatA yoginI yogatantre zaktiH krodhAH krameNa prabhavati dazakaM paJcakaM buddhadevyaH / / 53 // atra ye candrAze paJcacatvAriMzadadinagaNAstasmAda vArabhAgena labdhAH SaDa dinAni SaNmudrA vajriNo bhavanti-cakrI kuNDalaM kaNThikA rucakaM mekhalA bhasmayajJopavIta miti, bAhyamudrA kAlacakrasya aparavinagaNam(:) / avazeSa trisaMkhyaM kAyavAJcittamudrA 30 adhyAtmani vajriNa iti bAhyAdhyAtmani nava mudrA veditvyaaH| prajJAkAye prajAtantre upAyakAye upAyatantre trilagnA sattvarajastamAtmakAH kAyavAJcittalakSaNA' iti yoginI yogatantra prakaTito mudrAniyamaH / [106a] 1. ga. paJcAzata / 2-3. sa. pustake nAsti / 4.k.kaayvaaklkssnnaaN| . Page #230 -------------------------------------------------------------------------- ________________ T306 paTa] cakravattimlecchayuddha-kAmapAkulatA-nADIkulotpatti-mahoddezaH 187 idAnIM kAlacakradevatAdevIsaMkhyA ucyate zaktItyAdinA iha SaTcakranADIvizvasvabhAvo devtaagnnH| zaktiH kroSAH krameNa prabhavati dazakamiti daza zaktayo daza pAramitAH; uSNISAdayo dazakrodhA iti pratyekaM vazakam / paJcakaM buddhadevya iti akSobhyAdayaH paJca buddhAH, vajradhAtvIzvaryAdayaH paJca devyaH iti pratyekaM paJcakam / rUpAdyakSyAdiSaTkaM punarapi nRpate devavRndaM dviSaTakaM yoginyo nAgacaNDASTakamiti bhavane sarvametad dviguNyam / etat zrIkAlacakraM caturadhikazataM tasya cArddha tridhAtau sUryAMze yA ca SaSTiH pratidinaghaTikA nirgatA mAsamadhye // 54 // rUpAMvakSyAviSaTkamiti / rUpavajrAdayaH SaT kSitigarbhAdayaH SaT, evaM pratyekaM 10 SaTkaM punarvevavRndaM dviSaTkamiti indrAdikaM dvAdazasaMkhyam, yoginyo nAgacaNDASTakamiti cacikAdInAmaSTakam, anantAdInAmaSTakam, zvAnAsyAdInAmaSTakam, etat samasta(1) devatAgaNama(:) sAdhanApaTale pratyekaM nAmabhedairvaktavyamiti / bhavana iti bAhye'dhyAtmani sarvametat punaH prajJopAyabhedena dviguNyam; etat zrIkAlacakraM caturadhikazataM tasya cAdhaM dvApaJcAzadevatAtmakam / evaM sUryacandrabhedena punastadevaikatvena SaTpaJcAzadadhikaika- 15 zatadevAtmakaM kAlacakra veditavyam iti kamalakarNikAsthadevatAgaNaniyamaH / idAnI cacikAdikamalapatradevya ucyante sUryAze dvAtriMzadbhAgena zvAsacakrAt pratidine ghaTikAdvayaM yallabdhaM mAsasya madhye triMzadinaiH SaSTinADyo bhavanti kulikArUpiNyaH / yoginyastAH samastAstribhuvananilaye lagnamizrA dviguNyA sUryAMze'haH prabhinnaM dviguNitamapi yad yoginIvRndamatra [106b] / . piNDIbhUtAH samastAstriguNaravidinAssAbhidhAnA bhavanti candre pakSaprabhedo bhavati dinakare vargabhedaH samastaH // 55 // tAzca yoginyo lagnamiyA lagnacatuHsandhyAkulikA vimizrA catuHSaSTirbhavanti / tAzca prajJopAyabhedena dviguNitA aSTAviMzatyadhikazatasaMkhyA bhavantIti / punaH sUryAze'haH 25 prabhinnaM SaSTayuttaratrizatadinaprabhinnaM caitrAditithilakSaNaM devatAgaNam / tadeva dvAdazalAsyAdibhiH sahitaM dviguNitamapi viMzatyadhikasaptazatasaMkhyaM devatIvRnvaM bhavatIti / piNDIbhUtAH samastA iti etA devyaH sAbhidhAnA dvAsaptatidevatAbhiH sahitA mudrASaTkena sArddha triguNaravivinA trivarSadinA azItyuttarasahasrasaMkhyA iti trivarSadinagaNasvabhAvA devatAdevyo veditavyA yoginItantre'[itya]bhiprAyaH / evaM sUryavarSaprabhedo bhavati zazadhare pakSabhedaH 30 samasto mAyAjAlasamAjayornavadhA catvAriMzadadhikapaJcazatadevatAgaNairiti / / Page #231 -------------------------------------------------------------------------- ________________ 188 vimalaprabhAyAM [ adhyAtmaevaM tatrAdibuddhe svakaranRpatayoH devatAdevatInAM prajJopAyo nizAho bhavati hi samavibhAgo'rddharAtre dinArddha / yena jJAtaM svadehe dinanizisamayairmAsasaMkrAntibhedaiH sa zrImAn maJjuvajro bhavabhayamathano janmanIhaiva buddhaH // 56 // evaM sUryacandradevatAgaNairekIbhUtaizcAdibuddhaM (ddho) bhvti| tasminnAvibudhe svakaranRpatayo viMzatyadhikaSoDazazatasaMkhyA iti, teSAM devatAdevatInAM prajJopAya(yo) nizAha iti / yathAsaMkhyaM prajJA rAtribhAgaH, upAyo divAbhAgaH samavibhAgo madhyAhnAdarvarAtre arddharAtrAnmadhyAhne sArddhatrayodazanakSatraH dazAdhikASTazatadaNDai[107a]rvA ghaTikA bhirvA nizAvibhAgaH; evaM divaavibhaagH| zrImAnna(ti)kSatramaNDale Adibuddhe devatAgaNo 10 nakSatranADIsaMkhyAtmako bhagavatokta iti / yathA bAhya nakSatraghaTikAbhogaH sarvagrahANAm, tathAdhyAtmani kAyavAJcittajJAne SaDindriyadharmANAmiti / yena jJAtaM svadehe / evamuktakrameNa prajJopAyAtmakaM yenAdibuddhaM (iti) svadehe jJAtam / dinanizisamayaiH sandhyApraharAdibhedaiH mAsasaMkrAntibhevadizabhiH sa yogI zrImAn ma vaz2o bhavabhayamathano janmanIhaiva buddha iti laghutantramUlatantradevatotpAdaniyamaH / triMzadbhAgena tasmAt triguNitaniyatA devatAH kAlacakre mudrASaTakaM ca bAhyaM punarapi niyatAzcakranADyastathaiva / uSNISe dviH hRdo'STau zirasi nRpatayo dantasaMkhyA ca kaNThe nAbhau cASTASTaguNyA dviguNanRpatayo guhyamadhye prasiddhAH // 57 / / idAnImataH paramAdibuddhAllaghutantrotpAda ucyate triMzadityAdinA iha paramAdibuddhAt viMzatyadhikaSoDazazatAt triMzadbhAgena labdhAH catupaJcAzaddevatA bhavantIti / punaH kAyavAJcittaguNitAstriguNA dvASaSTyadhikazataM bhavati / eSu mANDaleyAzcatuHpaJcAzadadhikazatasaMkhyA maNDalesaM(zaM) prajJopAyayugmaM bAhya mudrASaTkamiti / kAlacakra paramAdibuddhAnnirgataM dazabhAgeneDAdisaM(zaM)khinyantanADIbhedeneti bAhya neyArthamiti lghukaalckrniymH| idAnIM kAlacakranADya ucyante cakranADyastathaivetyAdinA iha zarIre trikulanADyastisraH kAyavAJcittavindudhAriNyaH, nAbhau guhyavajramaNAviti tathA SaTkulanADyo lalanA-rasanA-avadhUtI-viNmUtra-zukravAhinya iti / tathA SaTtriMzat kulanADyaH uSNoSAviSaTcakranADyaH SaT, dve zabdagrAhiNyo, dve sparza grAhi[107b]Nyo, dve rasagrAhiNyau, dve rUpagrAhiNyau, dve gandhagrAhiNyo; etA daza30 nADyaH / nAbhicakramadhye'paramaNDaleSu dvAdazasaMkrAntinADyaH, aSTapraharanADyaH / evaM sarvAH SaTtriMzat kulanAyikA bhavanti-SaD rasarUpiNyaH, SaD dhAturUpiNyaH, SaDindriyarUpiNyaH, SaDaviSayarUpiNya,SaT karmendriyarUpiNyaH, SaT karmendriyaviSayarUpiNyaH, evaM SaD rUpaprakatinyaH Page #232 -------------------------------------------------------------------------- ________________ paTala].. cakravattimlecchayuddha-kAlacakrakulatantra-nADIkulotpatti-mahoddezaH 189 SaT vedanApravatinyaH, SaT saMjJApravartinyaH, SaT saMskArapravartinyaH, SaD vijJAnapravartinyaH, SaD jJAnaprabatinya iti SaTtriMzat kulanADyo'pyAdhArAdheyasambandhena dvAsaptatiriti jJeyAH / tathAha-kAlacakranAkhyaH uSNo'dviriti caturdalarUpiNyaH, catasra'zcatuHsandhyApratinyaH / hRdo'STau nADyo rohiNyAdayaH samAnAdInAmAdhArabhUtAH / pratyahaM praharabhedena vaaraassttkvaahinyH| atrAdha UdhvaM dvinAcyorAdheyo vAyuriti / zirasi napatayaH SoDaza- 5 tithiprvtinyH| bantasaMkhyA ca kaNTha iti kaNThacakre aSTAviMzati nakSatrANi, catvAri daNDanakSatrapravartinyo dvAtriMzaditi / nAbhau nAbhikamale rAzinADikAbAhye ghaTInADyaH aSTAbhiraSTaguNitAzcatuHSaSTinADyaH SaSTimaNDalavAhinyazcatuHzUnyapravAhinyaH catuHSaSTidaNDa pravartinya iti / dviguNanRpataya iti / dvAtriMzadguhyamadhye guhyakamalanADyaH zukrAdidvAtriMzaddhAtupravartinya iti| SaNNADyazcakrarodhA dazaviSayaharAH sannipAtasvabhAvA bhUyo bhUyo dviguNyAH punarapi guNitAH zleSmapittAnilAMzAH / etA vai mRtyunADyo guruniyamavazAdAyurArogyadAzca SaTcakra vAyunADyo maraNabhayaharA yoginAM nAtra citram // 58 // eSu SaT nADyaH SaT cakkarodhA bhavanti; daza viSayahAriNyo bhavanti / tAH 15 sannipAtasvabhAvA iti tAH punadviguNyAH zleSmAMzAH viMzatiH bhUyo dviguNyA pittAMzAH / catvAriMzad bhavanti, punarapi anilAMzAstA'zItirbhavanti, iti SaTpaJcAzadadhikazatanAGyaH SaTcakreSu vyavasthitAH kAlacakranADyo'vagantavyAH / etA vai mRtyU[108a]nADyo guruniyamavazAdAyurArogyadAzca / SaTcakre kAlanADya uktA maraNabhayaharA gurUpadezena bhAvitAH satyo yoginAM nAtra citrmiti| uSNISe'bdhirlalATe jaladhihatayugAH zleSmadhAtuprakopAH kaNThe dantA hRdabje nayanahatayugAH pittadhAtuprakopAH / mAbhau guhya 'bdhiSaSTi nRpatirapi tathA vAyudhAtuprakopA guhya 'nyAdiSaTkaM prakaTitaniyatAH sannipAtA nirodhAH // 59 // uSNISe'bdhizcatasraH jaladhihatayugA iti SoDaza lalATe, etA viMzati nADyaH 25 zleSmadhAtuprakopA iti / kaNThe dantA iti dvAtriMzannADyaH / hRdabje nayanahatayugA iti aSTa nADyaH, etAzcatvArizannADyaH pittadhAtuprakopA iti nAbhau ca guhya ca yathAsaMkhyam adhiSaSTiriti catuHSaSTinADyaH / nRpatirapi guhyakamale bAhye parimaNle nADyaH SoDaza, etA azIti nADyo vAyudhAtuprakoSA iti / guhye'nyAvika' ceti daza nADyo madhyaparimaNDale / anyA SaT ca garbhaparimaNDale yathAsaMkhyam / sannipAtAH sannipAtaprakopA 30 T307 1.ka. kha. tataH / 2. ka. kha.0 dala / 3-4. ka..dizceti / Page #233 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM [ adhyAtmaiti / nirodhA iti SaTcakranirodhasvabhAvAH / evaM SaTpazcAzadadhikazatakAlacakranADyo devatAdevatIsvabhAvenAvasthitA bAlAnAM mRtyudAyikAH, yoginAM sukhadAyikAH SaDkulanADIbhiH sArdhaM bhAvitAH satyaH; dvASaSTyadhikazataM kAlacakraM SaTcakranADyAtmakamiti / tAsu punaSiSTyadhikazatanADISu pratyekanADI dazavAyupracAreNa skandhadhAtudazasvabhAvena dazavidhA bhavanti / evaM sarvA dazaguNitA viMzatyadhikaSoDazazatasaMkhyA bhavanti saptAvizannakSatraghaTikAvAhinyaH / evaM zrImAnnakSatramaNDalaparamAvibuddhe etAvatyo devatyaH prajJopAyeneti' / ato vistarAnnakSatramaNDalAllokasaMvRtyA zleSmAdidhAtuvAhinyo [108b] devatA laukikasiddhisAdhanAya ca zarIrasiddhisAdhanAya vA maJjuzriyoddhRtAH SaTcakranAyikA iti kAlacakranADIsaMkara niyamaH / idAnIM SaTkulanADIrakSaNamucyate SaDityAdinASaNNADyazcakrarodhAstrividhapathagatAzcandrasUryAgnibhedaidehe tA rakSaNIyAH guruniyamavazAnmRtyudAH prANinAM yAH / SaTsu prANapravezo yadi bhavati nRNAM mRtyuhAnistadA vai sUkSmAyAM na praviSTe hyamaraNaviSayazchidyate yogibhizca // 60 // : iha zarIre yAH SaD nADyazcakrarodhA uktAstrividhapathagatAzcandrasUryarAhuvAmadakSiNamadhyapathagatAH, UrdhvamadhoviNmUtrazukrapathagatAzcandrasUryAgnibhedeneti / dehe lA rakSaNIyA yoginA; kutaH ? guruniyamavazAditi / guruniyamaH SaDaGgayogaH, tena maraNAd rakSaNIyA mRtyudAH prANinAM yAH SaNNamAsAM prANapraveza iti / SaTsu prANapravezo yadi bhavati nRNAM sarvakAlaM mRtyuhAnistadA vai ekAntameSu SaTsu madhye sUkSmA'vadhUtI madhyamA, 20 tasyAM sUkSmAyAM prANe na praviSTe sati hamaraNaviSayaH cchidyate yogibhizca; api tuna cchidyate maraNaviSaya iti / iti mUlatantrAnusAriNyAM laghukAlacakatantrarAjaTIkAyAM dvAdazasAhasikAyAM vimalaprabhAyAm adhyAtmani cakravattimlecchayuddha-kAlacakrakulatantra-nADIkulotpatti-mahoddezaH tRtIyaH // 3 // (4) ariSTamaraNalakSaNa-nADIccheda-mahoddezaH idAnIM dehinAmakAlamaraNalakSaNamucyate prANa ityAdinAprANo yadyekanADyAM vahati dinanizaM jIvitaM kAlavarSam avyucchinnekapakSaM vahati yadi nRNAM jIvitaM sArddhavarSam / 1. ka. prajJopAyeti / 2. ka, zca / 3, ka.0 samvara / Page #234 -------------------------------------------------------------------------- ________________ paTale 1 ariSTamaraNalakSaNa-nADIccheda-mahoddezaH avyucchinnaikamAsaM vahati narapate jIvitaM ca trimAsaM evaM yogI svedehe zazigatimaraNaM jJAyate kAlacakra // 61 / / [109a] iha zarIre nAbhicakraM dvAdazAraM rAzicakra meSAdiviSamalagnAtmakamekAntaritam / evaM vRSabhAdisamalagnAtmakamekAntaritaM dalam / ataH prANasaJcAro nAsApuTe viSamalagneSu meSAdisu SaTsu vAme bhavati / vRSabhAdisamalagneSa dakSiNanAsApuTe prANasaJcAro bhvti| 5 pazcapaJcadaNDaidazasaMkrAntayaH pratyahaM bhavanti / evamahorAtreNa SaSTidaNDAdaza saMkAntayaHSaD vAmanAsApuTe, SaD dakSiNanAsApuTe, madhyamAyAM dvAdazapravezeSviti / dhAtusamatvaM zarIre rogarahitAnAM rogAbhibhUtAnAM punarvAtapittazleSmadhAtUnAM vaiSamyam / ato vaiSamyAt prANasya vaiSamyam, tena ahorAtramekarAtryAM(nADyAM) vAmAyAM yadi vahati, tadA jIvitaM kAlavarSam; madhyamA varSazatapUrNalakSaNaM jIvitasaMkhyaM narANAM bhavati / 10 avyucchinnekapakSaM yadi vahati, tadA sArdhavarSamAyurbhavati'; tato maraNaM gacchati / avyucchinnaM nirantaraM yadi mAsamekaM vAmanADyAM vahati, tadA jIvitaM mAsatrayaM bhavati / evaM svadehe yoginA zazigatimaraNaM jJAyate kAlacake iti / atrAriSTaviSaye kAlacakraM dvAdazAraM rAzicakraM tadeva bhUmyAM likhitvA prathamadale'riSTadina SaTtriMzadAyurmAsAH sthApanIyAH / tato mAsamekaM na vahati, ariSTadinavRddhiH 15 dvitIyamAsAnte tRtIyamAsapraveze dinadvayaM vahati vAmanADI tasminneva patre' / tatastRtIyamAsaM na vahati, caturthamAsAnte paJcamamAsapraveze dinatrayaM vAmanADI(DyAM) prANo vahati / tataH paJcamamAsAt SaSThe mAse na vahati / evaM SaNmAsairariSTadinAstrayaH (dinAni trINi); madhye dinAstrayo (dinAni trINi); ante savyA vAmAriSTadharmiNaH / ariSTaM nAmAkAlamaraNam; riSTaM varSazatAvadhermaraNamiti / evaM SaTtriMzanmAsemyo'riSTadinasahitebhyo jIvitasya 20 SaD mAsA gtaaH| tatastasmin patre praa[nn]vaayorsnycaarH| ekAdazasaMkrAntibhirahorAtraM vrajati SaTzatAdhikaikaviMzatsahasrazvAsaprazvAsairiti / atra zvAsacakrasyonatA [109b] nAsti rAzipatraparityAge'pIti / tato dvitIyapatre caturdinaM paJcadinaM5 SaDadine(naM) saptame mAse aSTame navame ca yathAsaMkhyaM vahati / tatastrizanmAsarAzeraparamAsatrayaM jIvitasya gatam / tataH saptaviMzanmAsAn gRhItvA tRtIye patre prANaH saJcarati, patradvayaM tyajati / 25 dazasaMkrAntibhirahorAtraM karoti, dazapatreSu saMkramati prANa iti / saptaviMzatimAsebhyaH pratyekamAse punaH saptadinaM vAmanADI vahati, aSTadinaM navadinaM vahati / tato mAsatrayamaparamUnaM bhavati saptaviMzatimAsebhyaH / evaM pUrvoktavidhinA tRtIyaM rAzipatraM tyajati / navapatreSu saMkramaNaM prANaH karoti / evaM dazadinamekAdazadinaM dvAdazadinaM vAmanADyAM vahati / tatazcaturthaM patraM tyajati / tatazcaturviMzatimAsebhyo 30 mAsatrayamUnaM bhavati jIvitasya / evaM trayodazadinaM caturdazadinaM paJcadazadinam; 1. kha.. vahati / 2. ka. kha. ga. yantre; bho. hDab ma La (ptre)| 3. bho. rTsar (naaddyaaN)| 4. ka. kha. svyaa0| 5. ga. pustake nAsti / 6. bhoTAnuvAde 'tataH' iti nAsti / Page #235 -------------------------------------------------------------------------- ________________ 5 vimalaprabhAyo [ adhyAtmatataH paJcamapatraM tyajati; saptapatreSu saMkrAnti karoti; ekaviMzatimAsebhyo mAsatrayamUnaM bhavati, tathA SoDazadinaM saptadazadinamaSTAdazadinaM pratimAsaM vahati yathAkramam / tataH SaSThaM patraM tyajati; SaTpatreSu saMkrAnti karoti; aSTAdazamAsebhyo mAsatrayamUnaM bhavati jIvitasyeti / evamekonaviMzatidinaM viMzatidinameka 'viMzatidinaM vahati / tataH saptama rAzipatraM tyajati, prANaH paJcarAzipatreSu saMkramaNaM karoti ahorAtreNeti / tataH paJcadazaT308 mAsebhyo mAsatrayamUnaM bhavati jIvitasya / evaM dvAviMzatidinaM trayoviMzatidinaM caturviMzatidinaM nirantaraM yadA vahati, tadA aSTamapatraM tyajati, caturSa saMkrAnti karoti, dvAdazamAsebhyo mAsatrayamUnaM bhavati jIvitasya / evaM paJcaviMzatidina SaDviMzatidinaM saptaviMzatidinaM yadA vahati, tadA navamaM patraM tyajati, patratraye saMkramaNaM karoti, nava10 mAsebhyo mAsatrayamUnaM bhavati jIvatasyeti / tathA aSTAviMzatidinamekonatriMzadinaM triMzad dinaM yadA vahati, tadA dazamaM patraM tyajati, patradvaye saMkrAnti karoti, SaNmAsebhyo mAsatrayamUnaM bhavati jIvitasya / [110a] tathaikatriMzaddinaM dvAtriMzadinaM trayastriMzadinaM yadA vahati, tadA ekAdazamaM patraM tyajati, ekapatre saMkrAntiM karoti, trimAsebhyo navati dinAni UnAni bhavanti jIvitasyeti / tataH pUrvapatre avAhitadinatrayaM dvAdazame patre 15 dina dvayaM vahati / tato dvAdazamaM patraM tyajati, tataH kaNikAyAmekadinaM vahati, yAvat prANacakrazvAsavicchedo bhavati / tato vAmanAGyariSTena maraNaM yAnti ayogino ye narA iti vAmanADyAM cndraarissttniymH| sattvarajastamobhedena prtimaase[s]rissttdinvRddhirekottrenneti| atra rAzicakranyAsaH -rAzicakraM dvipuTaM kRtvA prathamapuTe ariSTadinAni, aparapuTe ariSTadina20 zeSA AyurmAsA iti| atra prathamacakrAre ariSTadinAni trINi, mAsAstriMzat, dvitIyapuTe ariSTadinAni SaT, zeSA AyurmAsAH sptviNsht(tiH)| evaM tRtIye Are ariSTadinAni nava, tathA mAsAzcaturviMzatiH; caturthe dinAni dvAdaza mAsA ekaviMzatiH; paJcame dinAni paJcadaza, mAsA aSTAdaza; SaSThe dinAni aSTAdaza, mAsAH paJcadaza; saptame dinAnyeka viMzatiH, mAsA dvAdaza; aSTame dinAni caturviMzatiH, mAsAH nava; navame dinAni sapta25 viMzatirmAsAH SaT, dazame dinAni triMzat, mAsAstrayaH; ekAdazame cakrAre ariSTadinAni trayastriMzat; avasAne trimAsakSayaH / tataH pUrvamanArUDhaM dinatrayaM prathamarAzau cakrAre patra(yad) dinadvayaM dvAdazame patre dakSiNanADyAM vahati dakSiNanADIdhAtukSayArtham; dinameka madhyamAyAmavadhUtyAM vahati zvAsacakrakSayArtham / tataH prANotkrAntizcandrAriSTe vAmanAcyAmiti cndraarissttniymH| [110b] idAnIM sUryAriSTaM dakSiNanADyAmucyate paJcamya ityAdinApaJcabhyaH paJcaviMzadivasagatiruhArohate paJcavRddhyA tasmAdekottareNa triguNitadazakaM vyuttaraM yAvadeva / 1. kha. viMzatieka0 / 2. ka. kha. pustakayo sti / 3. ka. kha. patrAye / 4. ka.kha. trimAsadvayaM / Page #236 -------------------------------------------------------------------------- ________________ paTale] 15 ariSTamaraNalakSaNa-nADIccheda-mahoddezaH kAle pauSNe samastAstrinayanazazinaH SaT triyugmendavo ye mAsAste'hAnizeSAstithidigiSuguNA dvIndavo jIvitasya // 62 // iha zarIre candraH sUryaguNAn sattvarajastamo gRhItvAriSTadinAni darzayati; sUryazcandraguNAn zabdasparzarUparasagandhAn gRhItvA ha(hya)riSTadinAni darzayati / paJcapaJcottareNa paJcarAziM yAvat, tato rAzidvayamekottareNa, tato mUlAdArabhya trayastriMzad- 5 dinAni Arohati, paJcadazadinairaSTamarAziM tyajati, dazabhinavarAziM tyajati, paJcabhidazamarAzim, tribhirekAdazarAzim / evaM trayastriMzaddinAni dakSiNanADyAM prANa Arohate / tato dvAdazarAzau dinadvayaM vAmanADyAM vAmanADIdhAtukSayArtham, dinamekaM madhyanADayAM zvAsacakrakSayArtham, tato maraNaM gacchatIti / tadyathA paJcabhyo'vadhi-dinebhyaH paJcaviMzatidinAni yAvad divasagatilhArohate paJcavRddhyA / paJca daza paJcadaza 10 viMzati paJcaviMzati janmanaH paJcarAziSu / tasmAdekottareNa SaTviMzatsaptaviMzadinAni SaSThe saptame rAzau yathAkramaM sattva[ra]jasoH kSayArtham / tataH kAle pauSNe sati triguNitadazakam aSTame navame dazame rAzau rohate prANaH; tataH ekAdaze vyuttaraM mAsaM bhavati yAvadeva / samA (samastA) varSA'riSTadinAvazeSA rAzicakre janmarAzyAdiSu dvAdazarAziSa trinayanazazinaH janmarAzau trivarSA / ariSTadinAvazeSA dvitIye dvivarSam, tRtIye varSamekamiti samAriSTadinAvazeSA jiivitsy| tataH SaTatriyagmendavo ye iti catartharAzI SaNmAsAste, paJcame trayo mAsAH, SaSThe mAsadvayam, saptame'riSTadinAvazeSamAsameka jIvitasya / tato janmasthAnAt saptamasthAnaM poSNaM garbhajAnAmAdhAnamAsaM(7) makaraH / tasmAt saptamaM prANajanmamAsaM karkaTazcandranADIvRddhiparityAgAt dvAdazarAzyante punarmakaro bhavati, trayodazamAso garbhAdhAnAditi / ataH karkaTaH prANasya janmasthAnaM na sUryasyaiveti / 20 tata udayati / tasmAjjanmano makarodaye saptame rAzyudaye sUryasyAstamanaM nAma poSNakAlaH / [illa] tasmAt kAlAt prANo'vaivatiko bhavati, zarIre sthirIkartuM na zakyate devaasurairmnussyaiH| rAtribhAge candrodayakAla iti; candrodayo nAma zukradhAtI mRtyupraveza iti / matyarudayo' na zakradhAtoriti, ariSTavAyapravezAditi / tataH pauSNakAlAt zukrakSayArthaM trayastriMzaddinAni prANo rohate dakSiNanADyAm; tato dinadvayaM / vAmanADyAm, dinamekaM madhyamAnADyAmiti / ahAni zeSAH, tithiH paJcadaza, vipiti daza, iSuH paJca, guNA iti trayaH, dvi iti dve, ekadinaM jIvitasyeti sUryAriSTe ekvyaakhyaanniymH| idAnI dvitIyavyAkhyAnamucyate svasthAnAdityAdinAsvasthAnAd rAzicakra tyajati parakalA hAnizeSaizca tulyaivarSausaidinaizca trinayanazazibhiH Satriyugmendubhizca / pauSNAd vai hAni tulyaistithidizi(gi)Su guNaiH kaNikAyAM praviSTe: SaTtriMzadbhadinAnte bhavati dinakarAriSTayogena mRtyuH // 63 / / 1. ka. mRtyorudyo| 2. ga. madhyamAnAmanADyAmiti / Page #237 -------------------------------------------------------------------------- ________________ vimalaprabhAyAM - ["adhyAtma iha zarIre nAbhikamale dvAdazanADyAtyaka rAzicakram / tatra janmasthAna prathamarAzinADIgarbhotpAdasya bAlakasya yallagnaM tadeva vRSabhAdikaM samanADIsvabhAvam; tasmAt svasthAnAda rAzicakraM dvAdazAraM nADIcakraM SaSTimaNDalAtmaka tyajati parakalA prANazaktiH / hAnizeSazca tulyairiti hAnirArohaNadivasAH paJca daza paJcadaza paJcaviMzatiH 5 SaDviMzatiH saptaviMzatiriti hAniH; zeSAstrivarSA, dvau varSoM ekavarSa' SaNmAsAH trimAsa(sAH) dvau mAsau mAsamekamiti hAnizeza(SA)staihAnizeSaiH prathama patrAdikaM yAvat saptanADIpatraM tAvat kramo varSemasiriti trinayanazazibhivarnADItrayaM tyajati, niyuT309 gmendubhirmAsaiH saptanADI tyajati / dinaizca pauSNAt vai hAnitulyaiH pauSNakAlAvadherjanma sthAnAt saptamo'rkasyAstamanakAlo rajasa iti [111b], tasmAt pauSNAt tulyairA10 rohaNAyudina rAzinADIparityAgaH prANazakteH tithiH paJcadazadinaiH, dik dazadinairiSuH paJcadinaiguNairiti tribhirdinairebhistrayastrizadinairaSTamInADI navamInADI dazamInADImekAdazIzca rAzinADI paJcamaNDalavAhinIM sUryapravAheNa tyajati ekadakSiNanADIpravAheNa / dvAdazamI dinadvayena vAmanADyAM madhyamA yAmekadineneti kaNikAyAM prvissttH(ssttH)|' evaM SoSNAt SaTtriMzadinaibhavati dinakarAriSTayogena mRtyunarANAmiti dvitIya15 vyaakhyaanniymH| pUrve vANAgnilokaM tyajati dinagaNaM sUryavarSatrayasya tasmAt sArohaNaM vai zarayugazikhinaM khAgnicandraM tRtIye / netrAhizailavANaM vasukaramaparaM saptame rohaNaM ca tasmAt tithyAdisarvaM dinagaNamapi yat kaNikA yAvadeva // 64 // idAnI patrAt" patre' trivarSAd dinatyAga ucyate pUrva ityAdinA iha rAzicakre janmalagnanADI pUrva ityucyate; tasmin janmalagnapatre azItyuttarasahasradinagaNAt madhye vANAgnilokamiti paJcatriMzadadhikatriMzadinagaNaM tyajati trivarSebhyaH / tatastatpatraM zUnyIkRtya dvitIyapatre avazeSadinagaNaM gRhItvA prANazaktiH pravizati, tasmAda dinagaNAt sArohaNaM pUrvAdaparapatrarohaNadinairdazabhiH sArdhaM zarayugazikhinamiti 25 paJcacatvAriMzadadhikatrizatadinagaNaM tyajati dvitIyapatre / tato'vazeSaM gRhItvA tRtIyapatre pravizati, dvitIyaM zUnyaM bhavati / punastatraiva paJcadazArohaNadinaiH sArddha saptatyadhikazatadinaM tRtIyapatre tyajati; avazeSaM gRhItvA caturtha pravizati, tRtIyaM zUnyaM bhavati / tato viMzatyArohaNadinaiH sArddha netrAhiriti dvayazItidinagaNaM tyajati caturthapatre; avazeSaM gRhItvA pazcame [112a] pravizati, caturtha zUnyaM bhavati / punaH paJcaviMzatyArohaNadinaiH sArddha 1. ka, kha. ekavarSA / 2. ka. kha. putrAdikaM / 3. kha. pustake nAsti / 4.ka. kha. mdhymo| 5-6. ka. kha. patrAsyate: bho. hDab ma bCugNis. La (dvaavdhptre)| Page #238 -------------------------------------------------------------------------- ________________ paTale ] ariSTamaraNalakSaNa-nADIccheda-mahoddezaH zelavANaM saptapaJcAzaddinagaNaM tyajati paJcame' patre'; avazeSa gRhItvA SaSThe pravizati, paJcamaM zUnyaM bhavati / punaH SaDviMzatyArohaNadinaH sArddha aSTAviMzatidinagaNaM tyajati SaSThe' patre / tataH saptame patre pravizati, SaSThaM zUnyaM bhavati / tataH saptame rohaNaM saptaviMzatidinagaNa tyajatiH avazeSa SaTatriMzadadinagaNaM gahItvA aSTame patre pravizati. saptamaM zanyaM bhvti| tato'STame paJcadazadinaM tyajati; avazeSamekaviMzadinaM gRhItatvA navame pravi- 5 zati, aSTamaM zUnyaM bhavati / tato navame dazadinaM tyajati; avazeSamekAdazadinaM gRhItvA dazame pravizati, navamaM zUnyaM bhavati / tato dazame paJcadinaM tyajati; avazeSaM SaDdina gRhItvA ekAdaze pravizati, dazamaM zUnyaM bhavati / tatra dinatrayaM tyajati; avazeSa dinatrayaM gRhItvA dvAdazame pravizati, ekAdazamaM zUnyaM bhavati / tatra dinadvayaM tyajati; avazeSaM dinamekaMgahItvA NikAyAM pravizati, dvAdazamaM nADIrAzipatraM zanyaM bhavati / evamazItyatarasahasrasaMkhyaiH sUryasya madhyamAtrivarSadinaiH prANazaktirdvAdazAraM rAzicakraM tyajati / tataH kaNikAyAM dinamekaM madhyamA(yAM)" vahati / tataH zvAsacakraM tyaktvA vijJAnaM prANavAyunA sArddhamanyatra SaDgatau saMkramaNaM karoti, iti sUryasyAriSTaniyamaH / . atra nyAsaH - pUrvanyAsavat dvipuTe varSabhedena dinatyAgabhedeneti pUrvapuTe ariSTadinanyAso'parapuTe'vazeSAyurdinanyAsaH / dvitIyacakre dinatyAganyAsaH, pUrvapatreSu krameNa zUnya- 15 nyAsa iti sUryAriSTadakSiNanADyAM samalagne jAtAnAM viSamalagne jAtAnAM candrAriSTamalpAyUnAm, iti sUryAriSTaniyamaH / idAnIM madhyamAriSTaM kAlAbdakrameNa sUryasya yad bAlajanaistIthikairuktasattvAnAM vyAmohajanakaM varSazatAvadhestasya pratiSedha ucyate iha tIthikaiH kilocyate-dakSiNanADyAM paJcanADIpravAheNa va[112b]rSazatamAyuH, 20 SaSThanADIpravAheNa navativarSANyAyuH, saptanADIpravAheNAzItivarSANyAyuH, aSTanADIpravAheNa paJcAzadvarSANyAyuH, navanADIpravAheNa trayastrizad varSANyAyuH, dazanADIpravAheNa SaDviMzadvarSANyAyuH, paJcadazanADIpravAheNa caturdazavarSANyAyuH, trizannADIpravAheNa dvAdazavarSANyAyuH, ahorAtrapravAheNa dazavarSANyAyuH, dvidinapravAheNASTavarSANyAyuH, tridinapravAheNa SaDvarSANyAyuH, caturdinapravAheNa paJcavarSANyAyuriti; tataH paJcadinapravAheNa trivarSANyAyu- 25 riti tIthikAnAM nADIzvAsaniyamaH dkssinnmaarge| sa eva na ghaTate yuktyA vicAryamANaH sarvajJoktyA / iha narANAmariSTAbhAve vAmadakSiNanADyAM paJca sameSu viSameSu lagneSu paJca daNDAni prANavAyurvahati / varSazatAyuSaH puruSasya prANasya vAme savye saptavarSANi zvAsavRddhirayanabhedena, tataH SaSTivarSANi pANIpalavRddhirayanavRddhibhedena, tatastrizadvarSANi nADIvRddhistrimAsabhedena, tatastrivarSatripakSANi 30 dinabhedena vRddhiriti kAlavRddhinyAyaH / ato nyAyAt yasyAkAlamaraNaM bhavati garbhotpAdA 12. ka. kha. bho. pustakeSu nAsti / 3-4. ka. sa. bho. pustakeSu nAsti / 5. bho. dBu mar (madhyamAyAM ) / 6. bho. Sum Cu (triMzat) / Page #239 -------------------------------------------------------------------------- ________________ 1310 199 vimalaprabhAyAM [ adhyAtmadvAlasya trivarSeH paJcavarServA dvA'dazavarServA viMzatyAdibhirvA maraNam, tasya pazcanADyupari SaTsaptAdinADIpravAhakamo nirarthakaH, garbhotpAdatrivarSamaraNAvadheriti / atra yadi mAsAdUrva jAtakasya maraNaM bhavati, tadA janmadinAdArabhya prANAvAyuH pauSNakAlAt tithidigi SuguNAdyamArUDhaH / evaM dvimAsAnte maraNaM trimAsAnte caturmAsAnte SaDmAsAnte eka5 varSAnte dvivarSAnte trivarSAnte garbhotpAdAttrayastrizaddinArohaNavilomena yAvat paJcadinA rohaNaM dakSiNanADyAM zabdAdipaJcaguNakSayabhedena vAmanADyAM dinamekaM sattvAditriguNakSayabhedeneti / evaM garbhotpAdAt prathame'pi maraNaM jJeyaM kaNikAyAM prANapravezAditi AhorAtrataH, . evaM tRtIye dine maraNaM dvAdazame patre prANodayAt, evaM SaSThe dine ekAdaze pa[113a] prANodayAt, evamekAdaze dine dazame rAzipatre prANodayAt, evamekaviMzatime dine navame 10 rAzipatre prANodayAt, evaM SaTtriMzatime dine aSTame rAzipatre krameNa prANodayAt / evaM dvimAse saptame rAzipatre prANodayAt, evaM trimAse SaSThame[SThe] patre prANodayAt, evaM caturmAse paJcame prANodayAt, evaM SaNmAse viMzatidinaH caturthapatre prANodayAt, evaM sapakSa varSeke .. tRtIye prANodayAt, dvivarSe dazadinaiH dvitIye prANodayAt, tRtIye varSe prathame prANo-' dayAt, caturthe varSe (na)5 dinanyAyaH' garbhotpAdAcchatavarSAvadhiM yAvaditi sUryAriSTa 15 niymH| yathA sUryastathA sattvAdiguNatrayabhedena garbhotpAdAccandrAriSTaniyamaH, tathA kAlotare Urdhvazrotre uktamIzvareNa yathA vAmA tathA'vAmA madhyamA ca tathaiva ca / trivarSAnte mkhaadaa| 20 iti parasiddhAnte'pi kutrcinniymo'stiiticndrsuuryaarissttniymH| ___ evaM trivarSAntamekadinamArabhya bAlasya yanmaraNaM candramArge vA sUryamArge vA tadazItyuttarasahasrabhedabhinnaM pratyekadinamaraNabhedena, nAtra niyamo garbhajAnAM krmnnH| kintu nADikAzvAsapravAheNAriSTadinaiH prANasaMkhyA jJAyate / ato(s)riSTacakraM maraNacakraM rAzi cakranADIbhyaH prANasya paJcamaNDalapravAhaparityAgo'nukrameNeti / tataH kaNikAyAM praveza25 staddine maraNamiti nyAyaH / idaM trivarSakAlalakSaNaM zatavarSAvadhermadhyamApravAheNa sUryasya parikalpitena sarvasattvAnAM maraNaM kila bhagavatoktam / tadeva candrasya tripakSadharmeNa candrasyAriSTamaraNaM na syAditi / iha yena candrasya dharmeNAriSTamaraNaM na bhavati tena bAleraprabuddheH prakalpitam / yathA vAmanADyAmariSTamaraNaM nAsti candradharmataH dakSiNAyAM sUrya pravAhato'riSTamaraNamuktaM sarvajJeneti ajJAninAM vAkyam / iha trivarSAdhidevaH sUryazabdena 10 praannvaayushcndrshbdenaapaanvaayustripkssaadhiptiH| atreDApiGgalAsuSumnAmadhi[113b]patiH prANaH sUryo nAbherUvaM pravAhataH, apAno viNmUtracandranADInAmadhipatiH nAbheradhaH . 1. kha. pustake nAsti / 2. bho. Phyogs Dan bCas par ( sapakSe ) / 3-4. ga. trivarSe / 5-6. bho. Rigs pa Ma yin (na dinanyAyaH ) / 7, bho, Phyi ma (uttre)| Page #240 -------------------------------------------------------------------------- ________________ paTale ] . ariSTamaraNalakSaNa-nADIccheda-mahoddezaH 197 prvaahtH| evaM candrasyAdho guNatrayam, sUryasyordhvaM paJcamaNDalaviSayaguNapaJcakam / tena triguNabhedena vAme candrAriSTam, dakSiNe paJcaguNabhedena sUryAriSTaH, adhova'nADyoriti cndrsuuryaarissttniymH| idAnIM madhyamAparipUrNakAlamaraNalakSaNamucyate kAlAbdamityAdinAkAlAbdaM yAvadekA divasagativazAd rohate saMkramantI candrAkhye sUryamArge viSamasamadinairekavRddhayA krameNa / bhUyaH saMkrAntibhedo viSamasamadinadizAre karoti sAdaM mAsaM hi yAvat triguNitadazakaM jIvitaM ca trirAtram // 65 // iha zarIre naranArINAM sattvarajastamobhedena praannprvaahH| sArddhadazamAsAdhikaSaDnavativarSANi yAvad vAmadakSiNe paJcamaNDalapravAhataH / trivarSatripakSANi(n) yAvat 10 madhyamakAlaH varSazatAyaSAM narANAmiti niymH| tatra vAmadakSiNamadhyamAstisro nADyaH satvarajastamaHsvabhAvinyaH; Asu mRtyustamonADIpravAhasaMkhyAM gRhItvA prANApAnasvabhAvena / vAmAyAM dakSiNAyAM viSamasamadine rohate kAlAndaM trivarSatripakSaM yAvat / divasagativazAt divasAH paJcaviMzatyadhikaikAdazazatAH, teSAM gativazAdyAvadAyuHkSayo bhavati tAvadArohate saMkramanniti(ntI)candrAkhye vAmamArge sUryamArge dakSiNe viSamasamadinaireka- 15 vRkSacA krameNeti ekadinaM vAmanADyAM rohate yadi meSAdiviSamalagne janmo'()bhUt; dakSiNe dinadayamArohate yadi vaSAdisamalagne janmo'bhata / tato bhayaH saMkrAntibhedaM viSamasamadinarvAmArohaNAvasAne dakSiNArohaNAvasAne ca karoti[114a]ArohaNadinamAneneti / dvAvazAre rAzicakre krameNa paJcamaNDalaparityAgAya vAmanADyAmAkAzAdimaNDalakSayArtha saMkrAnti karoti, dakSiNanADyAM pRthivyAdimaNDalakSayArthaM karoti / atra 20 .vAme paJcadinArohaNena saMkrAntidinairmeSAdiviSamalagneSu SaTsu zanyamaNDalapravAhaM prANavAyuH tyajati; dakSiNe SaTdinArohaNena SaTsaMkrAntidinairvRSabhAdisamalagneSu SaTsu pRthivImaNDalapravAhaM tyajati praannH| evaM vAmanADyAmekAdazadinairvAyumaNDalaM tyajati, dakSiNadaleSu dvAdazadinarudakamaNDalaM tyajati / evaM saptadazadinairvAmadaleSu tejomaNDalaM tyajati; dakSiNadaleSu aSTAdazadinastejomaNDalaM tyajati / bhUyo vAmadaleSu trayoviMzati- 25 dinarudakamaNDalaM tyajati; dakSiNadaleSu caturviMzatidinarvAyumaNDalaM tyajati / punarekonaviMzaddinarvAmadaleSu SaTsu pRthvImaNDalaM tyajati / dakSiNe trizaddinairAkAzamaNDalaM tyajati / evaM viSamasamadinarvAmadakSiNArohaNeneti' trizaddinAnAM triMzatsaMkrAntidinAdazalagnanADIdaleSu paJcamaNDalaparityAgaH / tataH ekatriMzaddinArohaNena vAmanADyAM viSamadaleSu sattvadhAtukSayaH / ekatriMzatsaMkrAntidinairapi dakSiNanADyAM dvAtriMzaddinArohaNena 30 rajodhAtukSayaH / dvaatriNshtsNkraantidinairpi| tatastrayastrizadinArohaNena viSamadaleSu tamodhAtukSayaH, trayastriMzatsaMkrAntidinairiti / evaM zleSmanADIkSayaH viSamasamadinamA vRSabhAdisamalagne janmo'(r)bhUt / tato bhayaH 1.ka.0NArohaNeti / 26 Page #241 -------------------------------------------------------------------------- ________________ 198 vimalaprabhAyAM [ adhyAtma sattvadhAtuH, pittanADIkSayo rajodhAtuH, vAtanA ddiikssystmodhaaturityucyte| trayastrizaddinArohaNena' trayastrizatsaMkrAntidinairiti / ubhayA(ya)rAzisaMkrAntisaMkalitadinaviMzadadhikaikAdazazatadinAni bhavanti trivarSatripakSadinatrayonAnAmiti pnycmnnddlsttvrjstmonaaddii(ddi)kaacchedH| prANavAyoH sthAnaparityAga iti / evaM sArddha mAsaM hi yAvat trivarSadinAni prANArohaNeneti / tatastridazakamaparaM garbhAdhAnamAsadi[114b]nagaNaM triMzadinAtmakaM jIvitasya trirAtraM yAvaditi dakSiNAnADyAmArohaNaM sarvasaMkrAntyabhAvaH, trayastrizaddinAni yAvat skandhadhAtUnAM vicchedH| atra rUpAdayaH paJca skandhAH, pRthivyAdayaH paJca dhAtavaH, kAyendriyANi paJcendriyANi, gandhAdyAH paJca viSayAH, gudAdyAni paJca kamandriyANi, AlApAdayaH paJca karmendriyaviSayAH, eteSAM trayastrizaddinaiH cchedo bhavati parasparasaMyogAbhAvaH, tataH ekadinaM madhyamAyAM vizati zvAsacakrakSayArtham / SaSThaH skandhaH, SaSTho dhAtuH, SaSThamindriyam, SaSTho viSayaH, SaSThaM karmendriyam, SaSThakarmendriyaviSayaH, zukracyutimaraNAnte bhavatIti skndhdhaatvaaytnvicchedniymH| T31 15 idAnIM jAtakAnAM mRtyuzvAsArohaNamucyate zvAsAnityAdinAzvAsAMlliptAMzca nADI dinanizisamayAn rohate saMkramaNa saptAbdezcAyanAGgAdayanagativazAt SaSTisaMvatsaraizca / triMzadvastrimAsAn divasagativazAt kAlavarSezca pakSa triMzat sArddhabhaktarbhavati dinagaNai rohaNaM kAlacakrAt // 66 // iha zarIre zvAsacakraM liptAcakraM ghaTikAcakraM dinacakraM yathA bAhye tathA dehe'pi / 20 tatra SaTzvAsAtmakaM zvAsacakram, SaSTipANIpalAtmakaM pANIpalacakram, SaSTighaTikAtmakaM ghaTikAcakram; azotyuttarasahasradinAtmakamariSTacakram, SaTpaJcA(za)dadhikaikAdazazatadinAtmakaM kAlamRtyudinacakramiti / eSu cakreSu mRtyuH zvAsarUpeNa pANIpalasvabhAvena ghaTikAsvabhAvena dinasvabhAvenArohati vAmanADyAM dakSiNanADyAM yathAsaMkhyamekottareNa / prathamaM tAvat zvAsAnArohate / saptAbdaizcAyanAMkA(GgA) diti / ihotpannasya yasyAriSTaM 25 varSazatAvadhernAsti kAlamaraNaM bhaviSyati, tasyAyanadvayaM vAma[115a]nADyAM dakSiNanADyAM paJcamaNDalavAhakaH praannvaayurvhti| tatastRtIye'yane vAmanADyAmAkAzamaNDale ekazvAsamArohate, caturthe na Arohate, tatastRtIyavarSe pazcame'yane dakSiNanADyAM pRthivImaNDale zvAsadvayamArohate, punaH SaSThe'yane na aarohte| tataH saptame'yane 1.kha. rohnne| 2. ka. kha. vayomAnamiti / 3. ka. sA. trivarSAdinA; bho. LogSum Gyi Nin Sag rNams ( trivrssdinaani)| 4. ka. kha. viMzati / 5. ka. kha. cakrakuryArtham / 6. ga. skndhaarthH| 7. ka. ta ca / 8. bho, Yan Lag Las (aGgAt) / Page #242 -------------------------------------------------------------------------- ________________ paTale]. ariSTamaraNalakSaNa-nADIccheda-mahoddezaH vAmanADyAmAkAzamaNDale zvAsatrayamArohate, aSTame na / evaM navame na [dakSiNanADyAM pRthivImaNDale zvAsacatuSTayamArohate, dazame na / punarekAdazame vAmanADyAM zUnyamaNDale pazca zvAsAnArohate, dvAdazame na / tatastrayodazame'yane dakSiNanADyAM pRthivImaNDale SaT zvAsAnArohate, caturdazame'yane na / evaM SaTzvAsaizcakraM tadekaM liptA pANIpalaM vA bhavati atra sArddhamAsonasaptavarSANi | ato''vadheliptAcakrovaM zvAsArohaNaM na bhavati / liptA- 5 svabhAvena liptA Arohate ayanagativazAt SaSTisaMvatsaraizceti / tataH saptavarSAdUrdhvamaparaSaSTivarSANi yAvat ekAntaritAyane naikAdinA viSamapANIpalAni Arohate / ekonaSaSTiliptAna yAvad vAmanAyAmAkAzamaNDale, dakSiNanADyAM pathivImaNDale dvitIyAdinA samAni SaSTipANIpalAni yAvat SaTsu SaTsu daleSu viSamasamalagnasvabhAveSviti / pANIpalacakraM SaSTipANIpalaiH, tadevekoTakA bhavati / ataH saptaSaSTi- 10 varSAvadhernADo Arohate, mRtyunADIsvabhAveneti / triMzadvarSastrimAsAditi punarekanADImAdi kRtvA vAmanAcyA dakSiNanADyAM viSamasamanADImekAntaritenArohata, ayanArddha trimAsaiminADyAmAkAzamaNDale ekanADImArohate, aparatrimAsaina / punaraparAyanAddhaM trimAsaidakSiNanADyAM pRthivImaNDale naaddiidvymaarohte| evaM tribhirmAsaiH SaSTinADIzva vAmadakSiNa ca SaTsu rAzidaleSu AkAzamaNDale pRthivImaNDale Arohate, mRtyu DIsvabhAveneti / ataH sArdhamAsonasaptanavativarSAvadharnADIcakramArohate, tadeva dinamekaM bhavati / tato dinasvabhAvena dinacakra vAmadakSiNanADayAM pUrvoktena kra[115b]meNArohate, ato divasagativazAt kAlavarSezca pakSastrivarSeH / cakArAt tripakSazca, vidbhiraparadinaizcetyatra mRtyudinArohaNasaMkhyA dvAtriMzataH sArddhabhaktaH kAlacakrAditi / paJcaviMzatyadhikakAdazazatAllabdhaM dinagaNaM kaNikAparyantaM veditavyam / atrArohaNadinAni labdhAni 20 sArddhadvAtriMzavibhAgena catustrizat, ghaTikA SaTtriMzat, pANIpalAni paJcapaJcAzat, sArddhazvAsadvayam, eSu dinamekaM kaNikAyAmavazeSa vAmadakSiNAriSTo veditvyH| pratidinA* rohaNaM ghaTikAdhikaM bhavati, antimArohaNaM dakSiNanADyAmiti kAlamRtyuniyamaH / idAnIM nAbhicakrAdinADikAccheda ucyate pakSa ityAdinApakSe pakSe ca nADI navahatabhujagAzcchidyate nAbhicakre sandhAvaikaikanADI tyajati zikhidinaH karmacakre kriyAkhye / kaNThe nakSatranADIstyajati dinadine mAsamadhye krameNa bindusthaM pakSamadhye tyajati zazipadaM vAranADI hRdisthaH // 67 // atra nAbhI dvAdaza rAzinADyaH SaSTimaNDalavAhinyaH SaSTiH, navahatabhujagASTo navabhirhatA dvAsaptatirbhavanti / ato navahatabhujage nAbhicakre pakSe pakSe ca nADI cchidyte| atra pakSo'STAdazadinarveditavyaH, tena pakSaNa vAme zUnyAdimaNDalavAhinI 1. ga. tto| 2. ka. kha. vahati / Page #243 -------------------------------------------------------------------------- ________________ 200 1312 15 vimalaprabhAyAM [ adhyAtmatriMzat nADIstrivarSaMstyajati, dakSiNe pRthivyAdimaNDalavAhinI tyajati triMzaditi / evaM triMzatriMzatpakSaH SaSTiH parityajyante(jyate) prANavAyuneti / sarvatra maNDalanADISu tyaktvA SaSThAMzam, trivarSapakSaH paJcamaNDalavAhinoM tyajati / sandhAve. kaikanADI tyajati zikhidinaiH karmacakre kriyAkhye ceti / iha zarIre kamaMcakra hastayoH SaTsandhiSu, pA(116a]dayoH SaTsandhiSu, dvAdazabhedabhinnaM dvAdazacakrAtmaka dvaadshmaasbhedtH| pratyekasandhicakre triMzannADyaH, dvAdazasandhiSu SaSTayuttaratrizatanADayaH, teSa dakSiNaskandhabAhasandhau makare triMzannADayastrizatatithibhedataH; vAmaskandhabAhusandhau phAlgune triNshnnaaddystrishttithibhedtH| evaM dakSiNopabAhusandhau caitranADyaH, vAmopabAhusandhau vaizAkhanADyaH, dakSiNakaropabAhusandhI jyeSThanAGyaH, . 10 vAmakaropabAhusandhau ASADhatriMzattithibhedena triMzannAmya iti / hastayoH karmacake SaTprakAre'zItyuttarazatanADyaH SaTsandhiSu / tato dakSiNorukaTisandhau zrAvaNamAsatithibhedena triMzannADyaH, vAmorukaTisandhau bhaadrptriNshnnaaddyH| evaM dakSiNorujAnusandhI azvinatriMzannADyaH, vAmorujAnusandhau kArtikatriMzannADyaH, dakSiNapAdajAnusandhI mArgazIrSatriMzannADayaH, vAmapAdajAnusandhau pRSyamAsatriMzatatithisvabhAvena triMzannADayaH / evaM pAdayoH SaTsandhiSu karmacakre azItyuttarazatanADyaH, karmacakraM karmendriyakriyA pravartanAdibhUtamiti / etAsu nADISu zikhidinaH pratyekaM tribhistribhidinarArohaNAt / ebhistrivarSadinairazItyuttarasahasrasaMkhyaiH SaSTyuttaratrizatanAstyijati prANavAyuH / kriyAsye iti AdAnagamanAdikriyAM karotIti kriyAkhyaM hastapAdAGgulIparvasandhiSu SaSTiSu thatmA. (SaDnA)DyAtmakaM cakraM pRthivyaptejovAyuzUnyajJAnanADIsvabhAvAtmakaM pratyekasandhI sthita 20 SaDnADyAtmakamiti / SaSTiparvasandhiSu SaSTayuttaratrizatanADyaH; tAsu pratyekanADI tribhi khibhidinaH parityajati yathA karmacakre / yadA dakSiNakaropabAhusandhau triMzannADI tyajati, tadA dakSiNakare UrdhvapaJcAGgulISu SaTpaTnADIMstyajati / evaM triMzannADI paJcAGgulISu tyajati mAsadinaistithibhiriti / evaM vAme veditavyam / yadA dakSiNabAhUpabAhusandhI tyajati, tadAGgulImadhyaparvasandhiSu triMzannADI tyajati / evaM vAme'pi' / yadA dakSi[116b]NaskandhabAhusandhau tyajati, tadAGgalyadhaHparvasandhiSu. triMzannADIstriMzaddinastyajati nvtidinaiH| evaM vAme'pi jJAtavyam / yadA dakSiNapAdajAnusandhI triMzannADIH tyajati, tadA dakSiNapAdAGgulyarddhaparvasandhiSu triMzannADI triMzaddinastyajati / evaM vAme'pi / yadA dakSiNajAnusandhau tyajati, tadAGgulImadhyaparvasu triMzannADIstyajati / evaM vAmapade'pi jJeyaH / yadA dakSiNakaTyurusandhau tyajati, tadA pAdAGgulyadhaHparvasandhiSu 3. triMzannADIH tyajati / evaM vAme'pi jnyeyH| idAnIM nADInAmadhidaivAkSarANyucyante atra kavargo vilomenAkAzAdihrasvasvarabhinno vAmaskandhabAhusandhAviti / evaM dakSiNaskandhabAhusandhau jJAnAdidIrghamAtrAbhinnaH kavargaH; vAme AkAzAdihrasvamAtrAbhinnazcavargo bAhUpabAhusandhau, jJAnAdidIrghaSaNmAtrAbhinno dakSiNe / vAme AkAzAdiSaNmAtrAbhinnaH TavargaH karopabAhusandhI, dakSiNe jJAnAdimAtrAbhinnaH / evaM SaNmAsA 1. kha. vaame| 2. ka. kha. jJAnamAtrAniH / Page #244 -------------------------------------------------------------------------- ________________ 201 paTale] ariSTamaraNalakSaNa-nADIccheda-mahoddeza' uttarAyaNe iti / tato dakSiNakaTayurusandhau jJAnAdidIrghaSaNmAtrAbhinnaH' pavargo dakSiNe, vAme aakaashaadihrsvmaatraabhinnH| evaM jAnUrusandhau dakSiNe jJAnAdiSaNmAtrAbhinnatavargaH, vAme hrasvAkAzAdimAtrAbhinnaH / evaM dakSiNapAdajAnusandhI jJAnAdidIrghaSaNmAtrAbhinnaH savargaH, vAme hrasvAkAzAdimAtrAbhinno vilomenAkAzavyaJjanAdinA / evaM pratyekavargaH triMzadakSarAtmA dIrghahrasvabhedena karmacakra dvAdazacakreSu triMzadAreSviti / tataH kriyA- 5 cakraMSu pratyeka kakArAdivyaJjanaM jJAnAdidIrghaSaNmAtrAbhinnam; dakSiNAGguSThAdipratyekasandhiSvaGguSThAdhaH parvasandhau SaDnADikAtmani kavyaJjanaM jJAnAdimAtrAbhinnam; tarjanIsandhau khakAraH, madhyamAsandhau gakAraH, anAmikAsandhau dhakAraH, kaniSThAsandhI DakAro jJAnAdidIrghaSaNmAtrAbhinna iti / vAmakaniSThAdhaH parvasandhau hrasvAkAzAdimAtrAbhinno DakAraH, anAmikAsandhau dhakAraH, madhyamAsandhau gakAraH, tarjanIsandhI 10 khakAraH, aGguSThasandhau kakAraH. hrasvAkAzAdiSaNmAtrAbhinnaH iti / evaM dakSiNe dvitIyaparvapaMkto aGgaSThAdike cavargaH dIrghasvarabhinnaH, vAme hrasvamAtrAbhinnaH / evaM dakSiNatRtIyaparvapaMkto dIrghasvarabhinnaH TavargaH, vAme hrasvamAtrAbhinna iti / evaM dakSi[117a]NapAdAGgalIparveSa dIrghamAtrAbhinnaH pavargaH. vAme hsvmaatraabhinnH| dakSiNamadhyaparveSa dIrghamAtrAbhinnastavargaH, vAme hrsvaakaashaadimaatraabhinnH| dakSiNa-UrdhvaparvasandhiSu dIrgha- 15 mAtrAbhinnaH . savargaH, vilomenAkAzAdiSaNmAtrAbhinno vAmAGgalIparvasandhiSviti prathamavarSe, dvitIye guNavRddhayA bhinnAH, tRtIye yaNAdezAdibhibhinnAH SaDvargA iti / asya vistAro vakSyamANe vaktavyamiti neha pratanyate / kaNThe nakSatranADostyajati dinadine mAsamadhye krameNeti / kaNThacakre aSTAviMzannakSatrANAM nADyastAMstyajanti aSTAviMzatidinaiH svarAtmakaiH / bindusthaM lalATasthaM pakSamadhye 20 tyajati zazipadaM caturdazanADyAtmakaM caturdazadinaizcaturdazaplutasvaraiH / vAranADI aSTadinaistyajati viSayasattvAdiguNairiti guhyasthastrizadvyaJjanAtmikA nADyastyajati kAlamaraNa iti naaddiicchedniymH| idAnI karmacakreSu sUryasvabhAvena prANasya kramotkramacchedo vargasaMjJAbhirnADInAmucyate vargamya ityAdinA vargebhyaH sasvarebhyaH kramati dinakarazvAyanaM rAzibhedaiH pazcAdekottareNotkramati dinadine kAlavarSa hi yAvat / chinne'bde pakSamadhye svaradivasavazAd rohaNaM ca kSa(ka)mazca niHzvAsocchvAsahAnirdinanizisamaye jIvitasyaikarAtram / / 68 // 1. ka. kha. pustakayoH 'SaD' iti nAsti / 2. sa. diirghH| 3. ga. pustake 'SaD' iti nAsti / 4. ka. TakAraH / Page #245 -------------------------------------------------------------------------- ________________ 203 vimalaprabhAyAM [ adhyAtma T313 ___ iha karmacakre dvAdazAre hastapAdayodazasandhiSu pratyekaM triMzannADyAtmakaM cakram; teSu dvAdazacakreSu mAghamAsAditriMzattithyadhidaiveSu kAdayaH SaDvargAH visargAdiSaTdIrghamAtrAbhinnAH saMhArakrameNa dakSiNahastapAdaSaTsandhiSu pRthivyAdivyaJjanadharmeNa, tathAkAzAdivyaJjanadharmeNa sRSTikrameNa pratyAhArapAThena DAdinA AkAzAdihrasvasvarabhedabhinnA vAmahastapAdayoH SaTsandhicakreSu SaDvargAH / tebhyo vargebhyaH sasvarebhyaH kramati dinakaraH prANavAyumRtyunA sArddha cAyanaM rAzibhedairiti, ayanaM prathamamu[117b]ttarAyaNaM makarAdikamAghamAsAdikamiti, tadevAyanaM dakSiNavAmabhujayoH SaTsandhicakreSu bhramati / tathA kriyAcakre hastAGgulItriMzatparvasandhiSu cakraSu SaDnADyAtmakeSu pratyekaikAGgulI parvacakre kAdivyaJjanaM SaDdIrghamAtrAbhinnaM dakSiNakarAGgulIparvasandhicakreSu carati, saMhAra10 krameNa; vAme sRSTikrameNAkAzAdivyaJjanamAkAzAdisvarabhinnam / evaM dakSiNAyanaM pAdayoH SaTsandhicakreSu karmAkhyeSviti agulIparveSu kriyAkhyeSviti / _ atra mAghe makarasaMkrAntI tithibhedena candraH, saMkrAntivArabhedena sUryArohaNaM / ' jJeyam / yatra sUryo vardhate, tatra candrakSayaH; yatra candro vardhate, tatra sUryakSaya iti / evaM makarAdI' sUryavRddhiH, makare dakSiNaskandhabAhusandhicakre triMzannADISu triMzat kAdayo diirghmaatraabhinnaaH| saMjJAmiNo'ghidaivAH, prANamiNa iti prathamanADyAM kkaaH| evaM sarvaparveSu triSu triSu yathAkramaM varNAH; tadyathA-kAH kkla kka kkU kkI kA iti prathamaSaDnADISu; evaM dakSiNAGguSThaparvAdhaHsandhau SaDnADISu kriyAcakre / evaM khkhAH lU khkhU khkhu khkhI khkhA iti karmacakre dvitIyaSaDnADISu kriyAcakre tarjanyadhaHparvasandhau SaDnADISu / tathA ggAH gla ggU gR ggI ggA iti karmacakre 20 tRtIyaSaDnADoSu kriyAcakre madhyamAdhaHparvasandhau SaDnADISu / evaM 'dhyAH lU ghghU ghgha ghI ghyA iti karmacakre caturtha SaDnADoSu, kriyAcakre 'nAmikAdhaHparvasandhau / SaDnADISu / evaM GGAH la phU Ga GGI GGA iti karmacakre paJcame SaDnADISu, kriyAcakre kaniSThAdhaHparvasandhau SaDnADoSu / evaM SaDbhiH SaDbhidinaiH pRthivyAdikaM maNDalaM sUryastyajati / triMzadinaiH paJcamaNDalAni tyajati, tato vAmanADyAM kumbhe 25 saMkrAti / tatrAkAzAdikramaH / kavargaH karmacakre kriyAkhye ceti / atra phAlgune kumbhasaMkrAntau vAmaskandhabAhusandhau karmacakre triMzannADISu DakArAdIni vyaJjanAni hrasvAkAzAdisvarabhinnAnyAkAzamaNDalAdinA; tadyathA-Ga Gi Ga Ga GlU DaM iti prathamaSaDnADoSvAkAzA diSaNmaNDalalakSaNeSu kiyAcakre vAmakaniSThAdhaHparvasandhau SaDnADoSu / evaM gha ghi ghR ghughala 30 ghaM iti dvitIyaSaDnADISu vAyumaNDalasvabhAvA svakarmacakra kriyAcakra anAmikAdhaH parvasandhau SaDnADISu / evaM ga gi gR gu gla gaM iti tRtIyAgnimaNDalaSaDnADoSu 1. ka. kha. mkaaraayH| 2. ga. pustake nAsti / 3. sa. pustake nAsti / 4. la. evaM gati / Page #246 -------------------------------------------------------------------------- ________________ paTale ] ariSTamaraNalakSaNa-nADIccheda-mahoddezaH 203 karmacakra kriyAcakra madhyamAdhaHparvasandhI SaDnADISu / evaM kha khi khu khla khaM iti caturthamudakamaNDalaM SaDnADISu; karmacakra kriyAcakre tarjanyadhaHparvasandhau SaDnADISu; tathA ka ki kR ku kala ka[118a]iti paJcame pRthivImaNDalaSaDnADISu karmacakre SaNmAtrakakArasya kriyAcakre'GguSThApaH prathamaparvasandhau SaDnADISu / evamekaRtau dakSiNe vAme makarakumbhamAsayoH SaSTikAdayo mAtrAH sNhaarsRssttibhedeneti| tatazca vargAt samAtrAn mInameSabhedena kramati dakSiNabAhUpabAhusandhI, karmacake triMzannADISu pRthivyAdipaJcamaNDaleSu SaDdinabhedena cavargAn sasvarAn kramati / saMhArastadyathA-ccAH cc ccU cca ccI ccA ityavanau / chchA chchla chchU chch chchI chchA iti jale / jjAH jjlU jjU jja jI jA iti agnau / jhjhAH jhajhalU jhjhU jhUjha jhjhI jhjhA iti vaayo| AH la aJI A ityAkAze / triMza- 10 nmAtrAH karmacakre kriyAcakre'pi dakSiNAGgaSThamadhyaparvAt kaniSThAmadhyaparvAnte paJcasandhiSu SaTpaTnADISu cAdIni triMzadakSarANi saMhArakrameNa jJAtavyAni iti / evaM vAmabhujopabhujasandhau karmacakre triMzannADISu kriyAcakre'pi kaniSThAGgalImadhyaparvAt aGgaSThamadhyaparvAnte paJcasandhiSu SaTpaTnADISu prAdayo varNAstrizad bhavanti; tadyathA- tri RjuJla aM iti AkAzamaNDale, jha jhi jhu jhu jhUla meM iti vAyo, ja ji jR ju jla jaM iti tejasi, 15 cha chi cha chu chuTa cha iti toye, ca ci ca cu cla caM iti pRthivyAm / evaM vasantaRtI kramati cavargaH rAzi'bhedeneti / tato dakSiNakaropabAhasandhau karmacakre triMzannADISu kriyAcakre dakSiNAGguSThordhvaparvAdipaJcasandhiSu SaTSaDnADISu saMhArakrameNa TavargAn kramati vRSabhedeneti; tadyathA-TTAH la TU TU TTI TTA iti avanau, ThThAH la ThU ThTha ThI ThThA ityudake, DDAH DDlU DDU DDa DDI DDA ityagnau, DhDhAH DhDhlU DhDhU Dhar3ha DhDhI DhDhA iti vAyo, NNAH NNla eNU Na NNI NNA ityAkAze, evaM saMhAreNa / tato vAmakaropabAhusandhI sRSTikrameNa karmacakre triMzannADISu kriyAcakre vAmakarakaniSThoz2aparvAdaGguSThaparvasandhiSu SaDnADISu AkAzAdimaNDalakrameNa NakArAdInyakSarANi; tadyathA-Na Ni Na Nu Nla NaM [118b] ityAkAze, Dha Dhi Dha Dhu Dhala DhaM iti pavane, Da Di Du Du Dla DaM ityagnau, Tha ThiThThu ThaM ityudake, Ta Ti TU Tu lu TaM iti pRthivyAm, vRSamithunarAzibhedena kramati griissmRtau| 25 evamuttarAyaNe azItyuttarazatAkSarANi kramati dinakarazvAyanaM rAzibhaidairiti / pazcAkottareNorakramati dinadine iti pazcAddakSiNAyane candrApAnavAyo mRtyuH kramati, sUrya utkramati hIno bhavati / candrasya rAtre vRddhirbhavati, yasya vRddhistasya caraNeSu mRtyuH kramati iti nyAyAt sUrya utkramati hastAGgulI(li)mUnisandhibhyo 1.ka. kha. mAtrAsi; ga. mAtrArAzi; bho. Khyim Gyi dBye Bas Tsa sDe (raashi)| 2-3. ka. kha. sUryavat kramati / 4-5. bho. dMan par Mi hGur (na hIno bhvtiiti)| 6.ga. rAtrau / Page #247 -------------------------------------------------------------------------- ________________ 204 vimalaprabhAyAM [ adhyAtmayAvad dakSiNaskandhabAhusandhiprathamanAGyAH paryantamiti / atra dakSiNAyane candraH' kramati dakSiNakaTyurusandhI karmacakre viMzanADISu / dakSiNAGguSThAdhaHparvAt kaniSThAdhaHparvAntaM yAvat saMhArakrameNa kriyAcakre paJcAGgulIparvasandhiSu SaTkSaDnADISu pavargAkSarANi triMzat kramati, karkaTabhedena trivarSAdhipatiH; tadyathA-ppAH ppla ppU ppa ppI ppA ityavanI, phphA: 5 phphlU phphU phpha phphI phphA iti jale, bvAH blU bbU bba bbI bbA iti tejasi, bhbhAH bhala bhbhU bhabha bhabhI bhbhA ityanile, mmAH mmla mmU mma mmI mmA ityAkAze, evaM karkaTabhedeneti / tato vAmakaTyurusandhau sRSTikrameNAkAzAdimaNDalabhedena triMzadakSarANi vilomenaH; tadyathAma mi ma ma mla maM ityAkAze, bha bhi bhR bhu bhla bhaM iti pavane, ba bi bR bublU baM iti tejasi, pha phi phu phu phla phaM ityudake, pa pi pR pu pla 4 iti pRthivyAM siMhasaMkrAntibhedena 10 bhAdrapadaM kramati / evaM vArNyaRtuM candraH kramati, sUrya utkramati / tato dakSiNorujAnu sandhau karmacakre kriyAcakre pAdAGguSThamadhyaparvAt kaniSThAmadhyaparvAntaM paJcasandhiSu SaDnADoSu T314 tavargaH kramati tebhyo rAzisaMhArabhedena triMzadakSarANi; tadyathA - ttAH tla ttU ta ttI ttA ityavanau, ththAH ththala ththU ththa ththI thyA iti jale, dAH la d d ddI dA iti tejasi, dhdhAH lU dhU dhU dhdhI dhdhA iti vAyo, nnAH ndra nnU nna nI nA ityAkAze, evaM kanyA15 bhedena kramati candra iti / ta[119a]to vAmorujAnusandhau karmacakre kriyAcakre vAmapAdaka niSThAmadhyaparvAGguSThaparyantaM paJcasandhiSu SaTSaDnADoSu; tadyathA-na ni nR nu (nla) naM ityAkAze, tathA dha dhi dhR dhu la dhaM iti vAyo, evaM da di dR du dala daM iti tejasi, tha thi thU thu thla thaM iti jale, ta ti tR tu la taM iti pRthivyAm; evaM tulAbhedena vAme sRSTikrameNa candraH kramati, sUrya utkramati zaradatau iti / tato dakSiNapAdajAnusandhau 20 karmacakre triMzannADISu kriyAcakre dakSiNAGguSThoz2aparvAt kaniSTholapavaM yAvat paJcasandhiSu SaTSaDnADISu saMhArakrameNa vRzcikabhedena savargAn triMzadakSarANi samAtrANi kramati candraH; dakSiNe sUrya utkramati; tadyathA-ssAH sslU ssU ssa ssI ssA ityavanimaNDale, yyAH yyla yyU yya yyI yyA iti jale, SAH SSla SSU Sa SSI SSA iti tejasiM, zzAH zzlU zzU zza zzI zzA iti vAyau, evaM kAH klU kU ka kI kA ityAkAze SaDnADISu triMzadakSarANi vRzcikabhedeneti / tato vAmapAdajAnusandhau karmacakre trizannADISa kriyAcakre kaniSThAgulyUz2aparvAdaGguSTho+parva yAvat paJcaparvasandhiSu SaTSaDnADISu sRSTikrameNa triMzadakSarANi candraH kramati, sUryo vAmabhujAyAM skandhadhAtUtkramati dhanurAzibhedeneti; tadyathA-ka ki ku ku kla kaM ityAkAze, tathA za zi zR zu zla [zaM] iti vAyau, Sa Si SaSu Sla SaM iti tejasi, yya yyi yya yyu yyla yyaM ityudake, evaM sa si sR su sla 3. saM iti pRthivyAm, evaM triMzadakSarANi dhanubhedeneti / ataH ziziraRtorArabhya candrasya kramaNAbhAvaH / 1. ka, kha, cndr| Page #248 -------------------------------------------------------------------------- ________________ 205 paTale ) . ___ ariSTamaraNalakSaNa-nADIccheda-mahoddezaH punarmakarAdI sUryasya vRddhiriti / prathamavarSe sattvaguNabhedena kAla: sUryacandrAbhyAM saha krami(ma)ti, tato dvitIye varSe rajobhedena guNavRddhisvaraiH kAdayo varNAstrizat triMzannADISu varmacakre kriyAcakre pUrvavad veditavyA iti / makare saMhArakrameNa; tadyathA-kAH kAla kko kkAr kkai kkA ityavanau, tathA rukhAH khkhAl kho khAr khai khkhA ityudake, ggAH ggAl ggau ggAr ggai ggA iti tejasi, ghyAH ghyAl ghghau ghghAra ghyai ghyA iti vAyo, GkAH DAla DDau DAr GGe GGA i[119b]tyAkAzamaNDale, dakSiNabAhoH pUrvavat makarabhedena sUryaH kramati, candro dakSiNapAde utkramati, tathA kumbhabhedena sRSTikrameNa guNasahitebhyaH kramati, vAmabAhusandhau; tadyathA-Ga Ga Gar Go Gala DaM ityAkAze, gha ghe ghara gho ghala cha iti vAyau, ga ge gar go gal gaM iti tejasi, kha khe khar kho khala khaM ityudake, ka ke kar ko kala ke iti pRthivyAm, kumbhabhedena vAme sRSTikrameNa; evaM 10 mInameSayoH yathAsaMkhyaM cavargAkSarANi triMzat-triMzat-saMhArasRSTikrameNeti dakSiNavAme sandhinADISu vasantaRtau; tathA TavargAkSarANi grISmaRtau / tataH sUrya utkramati, candraH kramati / karkaTake siMghe(he) pAdasandhau triMzannADoSu dakSiNe vAme pUrvavat vRddhiguNasahitebhyatriMzadakSarebhyaH kramati / vArNyaRtau pavargAkSarANi vRddhiguNairyuktAni kramati candraH, zaradi tavargAkSarANi, zizire savargAkSarANi saMhArasRSTikrameNeti / evaM dvitIyavarSe 15 SaSTyuttaratrizatamAtrAn candrasUryo kramata iti; tatastRtIye varSe tamobhedena kAla: sUryeNa sArddha kAdivargebhyaH sasvarebhyazcarati' / atra yaNAdezAH svarA ucyante taiH sArdhaM triMzat-triMzadakSarANi tamoviSayakAlazcarati iti saMhArasRSTibhedena pUrvavaddhastapAdasandhiSu karmacakre kriyAcakreSviti; tadyathA-kahAH kklA kkvA kkA 20 kyA kahA ityavanau makarabhedeneti; [tathA] khhAH rulA khvA khkhA khkhyA rukhhA iti 'jale; tathA grahAH glA gvA ggrA ggyA grahA ityanale; hAH ghlA vA ghghrA ghyA dhvhA iti vAyau; DahAH GGlA GGvA GgA yA GaGahA ityAkAze / evaM sUryaH kramati dakSiNe, tato vAme sRSTikrameNeti / Gha Dya Ga Gva Gla Daha ityAkAze / ghha dhya ghra ghava ghla haM' iti vAyau / mha gya gra gva gla mha' iti tejasi / ruha khya kha khva khula rUha ityudake / vaha kya kra kva kla kaha ityavanau / evaM vAme saSTikrameNa triMzanmAtrAMzvarati sUryaH zizira Rtau / evaM vasante cavargaH, grISme ttvrgH| tataH sUrya utkramati SaTsanvibhyaH / candraH pAdasandhau kramati / vAyeM pUrvavat pvrgH| zaradi tvrgH| hemante savargaH, saMhArabhedena sRSTibhedeneti / evaM tR[120a]tIye varSe'pi SaSThyuttaratrizatamAtrAn kramati dinkrH| 1. ga. svsvrebhyH0| 2. ga. tadyathA; bho. De bSin Du ( tathA ) / 3. bhoTe sarvatrAnte sAnusvAraM dRzyate, saMskRte'pi tathaiva / ata eva prathamAkSarato'ntimAkSaro bhinnaH; bhoTe ca sarvatrAntime jJeyaH / 4. ka, kha. evaM vasanta / 27 . Page #249 -------------------------------------------------------------------------- ________________ 206 vimalaprabhAyAM [ adhyAtmakAlavarSa hi yasmAt tasmAdevAzItyuttarasahasradina'kSayastayorveditavya iti trivarSanADIcchedo vyaJjanAnAmiti niyamaH / ___ tataH chinne'bde sati pakSamadhye paJcavatvAriMzat hrasvadIrghaplutasvaradharmeNa svaradivasavazAt paJcacatvAriMzaddinavazAd rohaNaM ca mRtyoH sUryabhedena sUryasya, candrabhedena candrasya / rohaNamiti kaNThe aSTAviMzad dinAni, lalATe caturdazadinAni pUrvoktAni, guhye tridazakamiti triMzad dinAni, tataH kaNThe dinacatuSTayam, lalATe dinadvayaM jIvitasya trirAtram / aparamatra svaracchede tithiH SaTpazcAzaddaNDAtmikA graahyaa| evaM paJcacatvAriMzattithayaH svaradharmiNyaH, tisraH zUnyadharmiNya iti vyaJjanadharma'pyevaM dinadvayam / etAsu dinASTakaM hRdayakamale Arohate, tato dazavAyUnAM smaahaarH| 10 kaNikAyAM niHzvAsocchvAsacakrasya yAvad hAnirdinanizisamaye jIvitasyaikarAtraM bhava tIti / tataH karmavazAdanyatra vijJAnasaMkramaNamiti niyamo madhyamAmaraNe sati prANinAM zatAyuSAmiti nADIcchedaniyamaH / idAnIM nirmANacakrAdiSu SaTdinAvadhermaraNAdavazeSanADikA dazavAyuvAhinya ucyante nAbhAvityAdinA nAbhau kaNThe lalATe svahRdayakamale nADikAH sAvazeSAstiSThatyarko raso'gniH svahRdayakamale sArddhanADI tathaiva / pANeH pAdasya sandhau tithiguNitayugAH SaDdinaM yAvadeva ante sarvatra sUkSmA pravahati divasaM ca tyajantI hRdabjam // 69 // iha nAbhicakre bAhyamaNDalavAhinI nADIkSayaparityAgAt trivarSIya tripakSaro20 haNe vyaJjanArohaNe SaDdinaM yAvad dvAdazarAzinADyaH zUnyamaNDalapRthivImaNDalAtmikAH ____ zvAsacAreNAvatiSThante(te) arka iti / evaM kaNThe SaNmuhU[120b]rttavAhinyo, rasa iti / T 315 candrasyArddhapraharavAhinyaH tisro 'gniriti / hRtkamale praharavAhinI sArddhanADI svahRdaya kamale sAddha'nADI tathaiva sAvazeSA iti / pANeH pAdasya sandhAviti SaSTyuttaratrizata nADImadhye karmacakre kriyAcakre sandhiSu / tithiguNitayugA iti SaSTinADyo dazavAyuvA25 hinya iti / dvAdazasandhInAM pratyekasandhau paJcapaJcanADyo dazavAyuvAhinya iti zeSAH / kAlamRtyurvAyurmahAtamo dharmo kriyAcakre SaSTisandhiSu ekaikanADI dazavAyuvAhinI paJcapaJcakAlamRtyumahAvAyuvAhinya iti; evaM SaDdinaM yAvat / tataH SaDdinairindriyaviSayanADIkSayaM kRtvA'nte maraNadine sarvatra sUkSmA madhyamAvadhUtI vahati candrasUryaviNmUtravAhinIM tyaktvA mahAtamaH kAlavAyurmaraNAntaM vahati yAvat zvAsacakrakSayo bhavatIti niyamaH / divasaM ca 30 tyajantIti hRdabjamiti / evaM sUryacandrArohaNanADI vyaJjanakarmakriyAcakrAvazeSanADI zvAsacchedakAlamaraNaniyamo bhagavatoktaH / 1.ka. kha. dinakara / 2. ka. kha, argha / 3. ka, kha, trisho| 4. ka. kha. karma / Page #250 -------------------------------------------------------------------------- ________________ paTale ] . ariSTamaraNalakSaNa-nADIccheda-mahoddezaH 207 idAnIM candrasUryacArakSayeNa kAlavRddhirucyate SaTtriMzadbhirityAdinASaTtriMzadbhiH sahasra dhruzatadinagaNe rohate kAlanADI yAM yAM sUryenduzaktidinanizisamaye pUritaM svasvacAraiH / sUryA'haH sUryacAre tvRNamapi ca bhaveccandracAre tadarddha nakSatrAhaH prabhedai ravizazicaraNaM zUnyamAse ca mRtyoH // 70 // iha varSazate dinagaNe kRte SaTtriMzatasahasradinAni bhavanti / dhariti varSasaMjJA, taiH SaTtriMzadbhiH sahasra dhruzatavinagaNai rohate kAlanADI, mRtyuH nADISu varddhate dvAsaptatisahasreSu mRtyuvAyuH pravizati / paJcamaNDalavAyuH kramato'pasarati SaSThAMzaM' tatra sthApayitveti / kAM rohate kAlanADIvAyuH ? yAM yAM pUritaM sUryendorna zaktidinanizisamaye svasvacArainakSatracAreNa sUryasyAzaktiriti, tithicrnnaishcndrsyaashktiriti[121a]| 10 sUryA'ha iti dvAdazadinAni sUryacAre tvRNamapi bhaveccandracAre tadaddhaM SaDdinAni / atra pratimAse triMzaddinanna rAzimekaM sUryazca rati, na candraH SaSTidaNDAniti dyau carati / ato nakSatrAhaHprabhedai ravizazicaraNaM zUnyamAse ca mRtyoH, tayoryatrAzaktiH sa zUnyamAso dvAtriMzanmAsAnte, sa ca catuHSaSTInADyAtmaka iti / tAsu catuHSaSTinADISu zUnyavAyuH prarohate, nAbhikamale dvAsaptatisahasrANAM madhye pratyahaM nADIdvayaM rohate iti sAmAnyazchUla- 15 * (sthuul)niymH| idAnIM pratyahaM zvAsabhedenArohaNamucyate prANA ityAdinAprANA dehe'dhikA ye prakaTitaviSuve vedapAdonaSaSTiH sarve saMkrAntibhedaiH pratidinasamaye nADiyugmaM nihanti / bhUyo bhUyo'bdamadhye ravizazicaraNAt zUnyanetrAdrisaMkhyA . evaM kAlaH zatAbdaiH kramati suranRNAM svAyuSaM svasvamAnaiH // 71 // iha SaTzatAdhikakaviMzatsahasrANAM madhye ye jJAnamaNDalavAhino bhavanti te dehe zvAsAdhikA ityucyante / prakaTitaviSuve ubhayalagnamadhye pAde vedonaSaSTiH sapAdaSaTpaJcAzaditi; te sarve dvAdazasaMkrAntibhedaiH paJcasaptatyadhikapuTazataM bhUtvA pratidinasamaye nADIyugmaM nihantItyAgamapAThaH; ghnantIti rUpam / idaM nADIyugmaM vAme dakSiNe dvAsaptati- 25 nADIsahasrANAM madhye nADIyugmaM ghnanti paJcamaNDalavAyusaJcAravinAzo bhavatIti / zeSAH paJcacatvAriMzacchvAsAH tiSThanti bhUyo bhUyo'bdamadhye; evaM pratidinaM nADI yugmaM hanyamAnA 'ndamadhye'bdadinaiH SaSThyuttaratrizatadine ravizazicaraNAt dakSi[Na]vAmamaNDalasaJcArAt / 1. Drug Cuhi Cha Sas (ssssttyshN)| 2.kha. taduvaM / 3. ka. zvAsAdikA / 4. kha. pUrve / Page #251 -------------------------------------------------------------------------- ________________ 208 vimalaprabhAyAM / adhyAtma zUnyanetrAdrisaMkhyA iti viMzatyadhikasaptazatAnIti / evaM kAlaH zatAbdaiH SaTtriMzadbhiH sahasradinaiH kramati / suranRNAM vA(svA)yuSa[1] dvAsaptatinADIsahasraM paJca[121b]maNDalavAhakam, candrAdityacaraNamiti / svasvamAnaiH pUrvoktaH sUkSmatanu'[ja]bhUtadevAdidinairiti naaddiicchedniymH| idAnIM kAlanADIsvabhAva ucyate daSTamityAdinAdaSTaM vyAdhiH prahAro yadi bhavati nRNAM kAlanADyAM kadAcit / zIghra tenAzrayeNa pravizati sahasA mUlacakreSu kAlaH / ruddhvA cakraSu nADI ravizazigamanaM chedayitvA samastaM madhye sUkSmAzritaM yad harati narapate jIvitaM prANinAM ca / / 72 / / . ___ iha zarIre kAlanADyAM madhyamApravAhakAle yadi daSTaM bhavati, vyAdhirbhavati, prahAro vA nRNAM kadAcit; tadA zodhU tenAzrayeNa pravizati sahasA mUlacakreSu SaTsu / kAlo mahAtamo vaayuH| sa ca praviSTaH san SaTcakreSu SaTpaJcAzadama[dhi]kanADozatam, asau ruddhvA ravizazigamanaM savyetaranADyAM chedayitvA samastaM madhye sUkSmAzritam, avadhUtInADyAzritaM yajjIvitaM prANavAyuH tad harati narapate jIvitaM prANinAmiti 15 kaalnaaddiiniymH| idAnIM dharmacakrAdau candracaraNA nyucyante hRtpadma ityAdinAhRtpadma zrIlalATe carati zazipadaM bhUtadigvAsarAkhyaM sambhoge nAbhicakre navadazasahitaM rudrayugmaM jinAkhyam / tattvAkhyaM saptarAtrAttyajati punarasAvutkraman yaH zazAGko bindau pUrNA prakRtya pravizati hRdaye zuklapakSe krameNa / / 73 // iha candrasya caraNabhedena caturdazabhAgena samaviSamagatena tithiSu vRddhi nirvA / sA saptamadine saptatithiSu[122a] paJcaviSayaguNA bAlakumArAdibhedena saptame dine vRddhihanirvA nivartate viMzatyadhikazatacaraNeSu pUrNeSu / atra viMzatyadhikazatAMzAnyucyante iha caturdazabhAgAvazeSe ekacaraNe dRSTe taddinakalAyAH SaSTinADikAMzAnAM madhye paJcanADikAMzAH kalAyA dhane'dhikA bhavanti, kRSNAyAH zuklAyA vA RNasthAne hInA bhavanti / dvitIye dine dvitIyAyAH paJcAMzAH, prathamAyAH kumArabhedena dviguNA jJAtavyA 1. ka. kha. tatra; bho. Lus sKyes ( tnuj)| 2-3. ka. kha. tadvati / 4. ka. kha. 0vrnnaa| Page #252 -------------------------------------------------------------------------- ________________ paTale] ariSTamaraNalakSaNa-nADIccheda-mahoddezaH 209 iti / evaM tRtIyadine tRtIyAyAH paJcAMzAH; evaM dvitIyAyAH daza, prathamAyA vA[yu]bhedena paJcadaza / evaM bAlaprabhedena caturthyAH paJcAMzAH, tRtIyAyA daza, dvitIyAyAH paJcadaza, prathamAyA yuvAbhedenakonaviMzatiH / evaM paJcame dine paJcamyAM(:) paJcAMzAH, caturthyA daza, tRtIyAyAH paJcadaza; dvitIyAyA ekonaviMzatiH, prathamAyA vRddhabhedena dvAviMzatiH / evaM SaSThe dine SaSThyAH paJcAMzAH, paJcamyA daza, caturthyAH paJcadaza, tRtIyAyA ekonaviMzatiH, 5 dvitIyAyA dvAviMzatiH; prathamAyA ativRddhiddhIbhedena cturviNshtiH| evaM saptame dine saptamyAH paJcAMzAH, SaSThyA daza, paJcamyA paJcadaza, caturthyA ekonaviMzatiH, tRtIyAyA dvAviMzatiH, dvitIyAyAH caturviMzatiH, prathamAyAH pakvAvasthAbhedena saptame dine paJcaviMzatyaMzAH dhanaM vA RNaM vA caraNavazAd bhavanti / evaM bAlAdikrameNa sarveSAM prameyo jJeyaH / evaM saptatithInAM caraNAMzAn gRhItvA hRtkamalAdiSu viMzatyadhikazatadaleSu zazAGkaH 10 kramati, tataH punarutkramati / zazipadaM svakIyaM padamityarthaH / hRdaye'STadaleSvaSTAMzAH, lalATe SoDazadaleSu Sor3azAMzAH, sambhoge dvAtriMzaddaleSu dvAtriMzadaMzAH, nAbhikamale catuHSaSTidaleSu ctuHssssttyNshaaH| evaM viMzatyadhikazatAMzAn bhuktvA candrakalAyA hAnirvA vRddhi nivartate / hRtpadme lalATe ca bhUtadigvAsarAkhyaM sambhoge nAbhau ca navadazasahitaM rudrayugmaM jinAkhyam / tattvAkhyaM saptarAtrAtyajati punaraso utkraman yaH zazAGkaH / prathamakalAyAH 15 T316 paJcaviMzatyaMzAH paripakvAyA bhavanti; sA cASTame dine nA[122b]bhAva[1]dhidevatA bhavati / punaH pUrNamAsyAM nAbhihRtkaNThalalATeSu pUrNaM karoti / bindusthAne bindI pUrNA prakRtya iti, tato nAbheH punarutkraman catuHSaSTidaleSu catuHSaSTayaMzAH, hRdaye'STAMzAH, kaNThe dvAtriMzadaMzAH, lalATe SoDazAMzAH; evaM caturdazadinaiH padAnAM pUrNa bhavati / tasmin pUrNA prakRtya pravizati hRdaye zuklapakSe dhanapakSe krameNa / bhUyaH kRSNe ca tadvad vrajati padapadAn nAbhipadme hi yAvadaSTAre SoDazAre hRdi zirasi tathA kRssnnshukl()bjsNjnye| kaNThe dvAtriMzadAraM dviguNitamaparaM raktapItaM ca nAbhau dvayaSTamyau nAbhikaNThe zirasi ca hRdaye zvetakRSNA ca pUrNA / / 74 // AdyAstrizat svarA ye hayaravalayutA bindubhiH zrIvisargabhinnAH SaSTirbabhUvuryuganRpavasudantAzca te kezarAne / bindvAkAraivisargarvarakamaladale kAdivargA vibhinnAH viMzatyekaM zataM ca praharagativazAd rohate kSIyate'rkaH / / 75 // bhUyaH kRSNe ca tadvad RNapakSe pUrvavadutkrameNa vAyupRthivItoyAgnipanadaleSu saMhAreNa yAvad RNapUrNA kRSNapadAnAM hRdaye bhavatIti padaniyamaH / atra kamalAnyaSTAraM hRdaye kRSNam, SoDazAraM zirasi zuklam; kaNThe dvAtriMzadAraM ' raktam, dviguNitaM tasyAparaM catuHSaSTyAraM nAbhI potamiti padmadalaniyamaH / 30 Page #253 -------------------------------------------------------------------------- ________________ 210 vimalaprabhAyAM adhyAtmaidAnIM catuHparvasnA(sthA)namucyate dvayaSTamyAvityAdinA iha hRtkamalAdiSu vAyutejaudakapRthvIdhAtusvabhAveSu candraH svarabhedena karNikAkezarAgreSu crti| AdhAstrizat svarA ye hayaravalayutA bindubhiH zrIvisargabhinnAH SaSTirbabhUvu5 riti / iha pUrvoktA hrasvAH paJca, guNarUpAH paJca, yaNAdezAH paJca hrasvAH; ete paJcadaza bindu[123a]bhibhinnAstrizad bhavanti / dIrghavRddhisthAnIyA hAdayaH paJcadaza, triMzad visargavibhinnAH; evaM SaSTirbabhUvuriti / te yuganupavasudantAzca kezarAne iti / atra hRtkamale candro'mAM kRtvA pUrvAparArddhakalAbhedena paJcadazatithibhistrizat svarAMzcarati / atra hRtkamale kezarAgre zuklapratipat pUrvArddha a, aparArddha aM; dvitIyAyAM pUrvArddha i, aparAddhaM I iti hRdaye yugacatvAraH kaNikAM varjayitvA / tataH kaNThakamalakezarAne tRtIyAyAM pUrvAparArddhaH R R; evaM caturthyAM u U, paJcamyAM la laM, SaSThyAM a aM, . saptamyAM e e, aSTamyAM pUrvArddha ara kezarAne, aparArddha araM kaNikAyAmiti; . navamyAM o oM, dazamyAM ala alaM iti kaNThakamale kezarAne carati / tato lalATakamalakezarAne ekAdazyAM pUrvAparAddhaM ha haM, dvAdazyAM pUrvAparArddha ya yaM, trayodazyAM ra 15 raM, caturdazyAM va vaM, pUrNAyAM pUrvArddha la iti kezarAne, aparArddha laM karNikAyAmiti / zirasi pUrNA candrasya sRSTikrameNa vAyu-teja-udaka-kamalakarNikAsu carati; tataH pRthvIkamalakarNikAsu saMhArakrameNa kRSNapakSe dIrghAn savisargAn carati; tadyathA-kRSNapratipadi pUrvArddha lAH, aparAddhaM lA / evaM dvitIyAyAM vAH vA, tRtIyAyAM rAH rA, caturthyAM yAH yA, paJcamyAM hAH hA, SaSThayAM Ala: Ala, saptamyAM auH au, aSTamyAM AraH, kaNikAyAM Ara, navamyAM aiH ai, dazamyAM AH A, ekAdazyAM lUH lU, dvAdazyAM UH U, trayodazyAM R R, caturdazyAM IH i, paJcadazyAM AH aa| atra kaNikAyAM dvayaM zUnyakam, etayoH kaNikAyAM na' svaravisargau / punaH hRtkamale amAvasyAnte pratipadAdyaM hRtakamalakezarAne zvetakRSNA ca pUrNA niymH| zuklASTamI kaNThakamalakezarAgre kaNikAyAM ca; kRSNASTamI nAbhikamale kezarAne kaNikAyAm, pUrNA kRSNA hRdaye, pUrNAntaM zirasi, hRdaya iti 25 amAvasyAntapratipatpravezakAla iti niymH| idAnIM sUryavyaJjanabhogA ucyante bindvityAdinA iha kAdayo vargA bindvAkAraivisargazcatubhi[123b]bhinnAH santo viMzatyadhikAkSarazataM bhavati, tadeva varakamaladale viMzatyadhikazate praharagativazAda rohate kSIyate'kaH saMhArasRSTibhedeneti / atra praharagatiH catuHsandhyA, tAsAM gativazAt praharagativagAditi / 30 atra hRtkamale amAvasyAntaM pratipadAdau catuHSaSTidaleSu caturdalAni zUnyAnoti; teSu pratipat ssAH ssA, yAH yA iti caturdaleSu catuHsandhyA pratipadA ssAdIzvarati arka iti / evaM dvitIyAyAM SSAH SA, zzAH zzA iti / evaM tatIyAyAM kkAH kkA, tAH tA iti; 1-2. ka. kha. sasvarau visargaH; ga. asvarau visargaH; bho. dByais Dai rNam par bCad pa Med Do (na svrvisrgoN)| Page #254 -------------------------------------------------------------------------- ________________ paTale ] ariSTamaraNalakSaNa-nADIccheda-mahoddezaH 211 caturthyAM ththAH ththA, ddAH ddA iti; paJcamyAM dhdhAH dhdhA, nAH nA iti; SaSThayAM ppAH ppA, phphAH phphA iti; saptamyAM bbAH bbA, bhbhAH [bhA iti; aSTamyAM mmAH mmA, DAHTTA iti; navamyAM ThAH ThThA, DDAH DDA iti; dazamyAM DhDhAH DhDhA, NNAH NNA iti; ekAdazyAM cAH cA, chchAH chchA iti; dvAdazyAM jjAH jjA, ijhAH ijhA iti; trayodazyAM jJAH JA, kkAH kkA iti; caturdazyAM khkhAH khkhA, ggAH ggA iti; zaklapaurNamAsyAM ghyAH ghyA, DDAH / GA iti / nAbhikamaladaleSu sUryaH sAdivargAkSaraM bhuktvA nivartate iti / zirasi svacAreNa candraH pravizati / tataH sUryabhuktakamale candra Agacchati, candrabhuktakamaleSu sUryo gacchati, sRSTikrameNa kRSNapakSe[ sUryaH ]', candraH saMhArakrameNeti / iha sarvatra yadA candraH sRSTayA carati, tadA sUryaH saMhAreNa; yadA sUryaH sRSTayA, tadA candraH saMhAreNeti niyamaH / idAnIM lalATakamalAdidaleSu sUryaH GAdivargAkSaraM caratyutkrameNa, kRSNapratipadi Ga 10 DaM, ghaghaM lalATai caturdaleSu carati; dvitIyAyAM ga gaM, kha khaM; tRtIyAyAM ka kaM, aM; caturthyAM jha jhaM, ja jaM / tataH kaNThakamaladaleSu paJcamyAM cha chaM, ca caM; SaSThayAM Na NaM, Dha DhaM; saptamyAM Da DaM, Tha ThaM; aSTamyAM Ta TaM, ma maM; navamyAM bha bhaM, ba baM; dazamyAM pha phaM, pa paM; ekAdazyAM na caM, dha dhaM; dvAdazyAM da daM, tha the; trayodazyAM ta taM, ka kaM hRdayakamaladaleSu; caturdazyAM zazaM, SaSaM iti / tato amAvasyAMya ya~, sa saM kaNikAkezarAgne / hRdayamamAnta- 15 manAhataM bindu[124a]zUnyaM SaDakSaramiti / paJcAkSaraM mahAzUnyamiti candrArka niyamaH / . idAnIM candrasUryayo ddha(dha)namRNamucyate candra ityAdinApakSe candraH svacAraiRNamapi kurute vAsarAkhyaM padaM ca bhUyo mAsadvayena tvaparamapi dinaM varddhate varSayogAt / pUrNe'bde SaDdinaM syAdaparamapi tathA varddhate mRtyusImnaH evaM sUryasya rAjan dviguNamRNamidaM varddhate varSavarSAt // 76 / / . iha tithidhruvake pratidinaM 'deyA heyAzca deyA' iti vacanAt vArasthAne SaSTighaTikAtmikA kalA dIyate / tasyA RNahetoghaTikAsthAne ghaTikA UnA; ata ekaghaTikonA kalA pratyahaM sthUlamAnena, sUkSmamAnena sapAdaSaTpaJcAzatpANipalAni / kutaH ? yataH catuHSaSTyA bhAgalabdhe'hargaNe RNaM bhavati; ataH pratyahaM sapAdaSaTpaJcAzatpANIpalAni 25 catuHSaSTidinaidinamRNaM kalAkSayamityarthaH / sUryasya dinadvayamiti / evaM pakSe candraH svacAraiRNamapi kurute vAsarAkhya padaM ca, paJcadazaghaTikAkhyaM padamiti / tithau caturthabhAgAkhya- T317 1. bhoTAnusAramatra 'sUryaH' iti apekSitaH pratIyate, kintu saMskRtapratISu ayaM na lamyate bhoTakramazcetyam-Nag Pohi Phyog La Nima Syed pahi Rim pas Te Zla Ba Dud pahi Rim pas Sol 2. ka. kha. pustakayoH nAsti / 3. ka. kha. 0 labdho / Page #255 -------------------------------------------------------------------------- ________________ 212 vimalaprabhAyAM [ adhyAtma 5 miti / cakArAt sapAdaSaTpaJcAzatpANIpalonamiti / bhUyaH punaH pratidinahAninA(nyA) mAsadvayenAparamapi dinaM catuHSaSTidine RNaM bhavati, punavarddhate varSayogAt / pUrNe'bde SaDdinaM syAt, pUrvoktavidhinonam, aparamapi tathA vaddhate mRtyusImnaH, mRtyusImno varSazatam; tato mRtyusImnaH sArddhadvASaSTayadhikazatapaJcakaM dinagaNaM RNaM vaddhate / evaM sUryasya rAjan dviguNamRNa'midaM vaddhate varSazatAn(varSAt) nRtyusImnaH paJcaviMzatyadhika-ekAdazazatadinagaNaM varddhate mRtyusImna iti RnnniymH| idAnIM zvAsAdibhedena varSasaMkhyA ucyate SaTvAsarityAdinASaTzvAsarekaliptA prabhavati ghaTikA SaSTipANIpalezca SaSTInADyo dinaM syAt triguNitadazabhirvAsaresimekam / [124b] SaNmAsaizcAyanaM syAd dviguNitamayanaM varSamekaM prasiddham AyuH puMsAM zatAbdAdRNagatiSu gataM kAlanADIvazena / / 77 // iha zarIre manuSyANAM zvAsaprazvAsaiH SaDbhirekaliptA bhavati, sA ca pANIpalamucyate / taiH SaSTibhiH pANIpalerekaghaTikA bhavatyekadaNDAtmikA tAH SaSTinADyo dinamahorAtraM syAditi, tairdazabhistriguNitaistrizatmAsamekaM vAsarairiti / taiH SaNmAsaimakarAdibhirayanamekaM bhavati / tadevAyanaM dviguNitaM varSamekaM prasiddham / ataH zatAbdAyuH puMsAmRNagatiSu gataM tamonADIgatiSu gataM kAlo mRtyustasya nADIvazenAvadhUtIsaMkhyAdharmeNeti kaalnaaddiiniymH| idAnImIzvarAdInAM kuzIdatvamucyate trailokya ityAdinAtrailokye nAsti yogI surabhujaganRNAM pUrituM yaH samarthazcandrAdityau svadehe carati dinagaNaM naiva candrasvacAraiH / . sUryazcaoNNi sarvANi carati bhuvane varSamadhye krameNa varSe varSe tvRNena asati sabhuvanaM kAlacakra kavIraH // 78 // ___ iha trailokye surabhujaganaNAM madhye yogI nAsti yaH samarthaH pUritu candrAdityau svadehe / tat kasmAddhetoH ? yataH svacAraizcandraH SaSTyuttaratrizatadinagaNaM na carati varSA25 vadheH sUryazcANi sarvANi saptaviMzanna carati bhuvane zarIre varSamadhye krameNa pUrvoktavidhinA; ataH prativarSAt prativarSe RNena prasati sabhuvanaM zarIram / kAlacakrakavIra utpAdakSayahetubhUtaH [saM]sAriNAM kAlacakrakavIraH; ataH sa sAdhanIyazcandrArkI 20 1.ka. kha. bho. pustakeSu 'RNaM' iti nAsti / 2. ka. daNDAsminA / *. atra ka. pustake 'iha zarIre manuSyANAM zvAsaprazvAsaiH SabhirekaliptA bhavati kA' iti punlikhitH| Page #256 -------------------------------------------------------------------------- ________________ 213 paTale ] ariSTamaraNalakSaNa-nADIccheda-mahoddezaH pUrayitvA[125a] bodhicittarajo dharmI prANApAnau pUrayitvA yogineti niyamo buddhasya bhgvtH| idAnIM mUtrAdidhAtuvikAralakSaNamucyate ariSTavazAt chinnetyAdinAchinnA yadyekanADI bhavati narapate mUtramambutva(amlatva)meti tanmAtrAn paJcarAtrAMstyajati parakalA piNDavicchedakAle / zabdaM karNe rasaJca tyajati khalu mukhe tArakAmakSimadhye gandhaM ghrANe narANAM karacaraNatano coSNabhAvaM krameNa // 79 // iha zarIre chinA yokanADI vAmA dakSiNA vA prANapravAharahitA bhavati; narapate ityAmantraNam; mUtramambutva(amlatva) 'meti ssnnmaasaavdheH| tanmAtrAn paJcarAtrAn tyajati parakalA prANazaktiH SaDdinAvadheryathAkramam, pratidine piNDavicchedakAle 10 zabdaviSayaM karNAt tyajati, kaNaM ityAgamapAThAt paJcamyarthe saptamIti; rasaM ca tyajati khalu mukhe jihvAyA iti paJcadinAvadheH; tArakAmakSimadhyAt caturdinAvadheH; gandhaM ghANAt tridinAvadheH; narANAM karacaraNatanAvuSNatvabhAvaH sparzabhAvaH dvidinAvadheH; antadine dharmadhAtuM zukracyutiM tyajati zvAsacakraM ceti / aparaSaDdinAbhyantare mRtyulakSaNamucyatenAsAgraM lambamAnaM zirasi dhRtabhujo dRzyate tatsvarUpaM lAkSArAgapraghRSTo'pyubhayakaratale naiva rAgaM karoti / AdityaH kRSNavarNaH pariNatazazabhRd dRzyate pItavarNaH mUtraM dehazca zIto bhavati narapate taddine mRtyureva // 80 // iha zarIre maraNe praviSTe svakIyaM nAsAnaM lambamAnaM hasti karAkAraM dRzyate; 20 zirasi dhRtabhujaH svakIyaM tatsvarUpaM da[125b]zyate, na sUkSmo dRzyate; tathA lAkSArAgapraghRSTo'pyubhayakaratale naiva rAgaM karoti karatalacarmaNi; AdityaH kRSNavarNo dRzyate, pariNatazazabhRt pUrNimAcandro dRzyate sampUrNa pota iti SaDdinAvadheH; tato yasmin dine mUtraM dehazca zIto bhavati, tadine tasmin dine mRtyureva / narapate ityAmantraNam / aparamapi SaDdinAbhyantare mRtyulakSaNamucyatejihvAdha: kAlasUtraM prabhavati nayane brahmarekhAtisUkSmA zvAsazcandrArkamArge sphurati narapate dve kapole tathaiva / 1. ga. amRtam; bho sKur Ba Nid ( amlatvam ), bhoTAnusAraM ambutvasthAne amlatvapAThaH samyak pratIyate / 2. ka. kha. hasta / 3. kha. pustake 'tena sakSmo dRzyate' ityadhikaH pAThaH / 4. ka. kha. sa pUrvaH / 28 Page #257 -------------------------------------------------------------------------- ________________ 15 214 vimalaprabhAyAM [ adhyAtmakakSAviSTaM stanovaM grahagaNasakalaM dRzyate sasphuliGgaM stabdhagrIvA sagAtrA bhramaNamapi tanau lakSaNaM cASTamRtyoH // 81 // ihAriSTamaraNAkrAntasya jihvAdhaH kAlasUtraM kRSNarekhA bhavati, tathA nayane brahmarekhAtisa kSamA kezapramANarekhA kRSNaraktamaNDalabhedinI bhavati, zvAsaH candrArkamArge sphurati, dve kapole sphurtH| tathaiva kakSAviSTaM stanordhvam, nADyau kakSAviSTau bhavataH, dRzyate na grahagaNasakalaM dRzyate sasphuliGgam, stabdhagrIvA tasya sagAtrA hastapAdasahitA . nizceSTA bhramaNamapi tano bhavati lakSaNaM cASTa mRtyoretaduktaM bhavati / aparamapi yat kiJcit viparItaM dRzyate zarIre bAhye vA chAyApuruSAdikaM tat sarva maraNalakSaNaM yoginA veditavyam, tat jJAtvA dAnAdikaM kAryam / yadi puNyabalena 10 jIvati, tathApi zobhanam; atha maraNaM gacchati, tathApi yad dattaM tasya phalamanubhuGkte / ataH ubhayapakSato dAnaM deyaM saugataiH sukhAthibhiriti bhagavato niymH| iti zrImUlatantrAnusAriNyAM laghukAlacakratantrarAjaTIkAyAM dvAdazasAhasikAyAM vimalaprabhAyAma ariSTamaraNalakSaNa nADIccheda-mahoddezaH caturthaH // 4 // (5) kSaNalakSaNa-kAlacakraniyamamahoddezaH idAnIM lokasaMvRtyAM sRSTisaMhAralakSaNaH karlocyate utpattimityAdinA[126a]utpatti yaH karoti prasavanasamaya bAlakomArarUpaM . saMhAraH saiva loke punarapi kurute kAlacakrI na sUryaH / candrAdityAdidevAn grasati sa bhagavAn rAtribhAge sabhUtAn bhUyo muJcantyanantAnapi dinasamaye sRSTihetoH krameNa // 82 // iha saMsAre yaH cyutikSaNaH sattvAnAmutpatti karoti rajaHzukrasaMyuktam AlayavijJAnadharmI garbhe; tato garbhAse (zaye) prasavanasamayaM karoti, bAlakaumArAdirUpaM karoti; zarIrasya sRSTisaMhAraM(:)sa evya(va) cyutikSaNo' loke svargamartyapAtAle punarapi kurute kAlacakro na suuryH| sUryo rajaH candraH zukram AlayavijJAnena vinA kAlacakreNa 25 [kAlacakreNa] vinA na krotiityrthH| iha kasmAnna karoti ? rajaHzukradharmI sUryacandra iti / iha sarvatrAgnisUryasomAtmakaM jagaditi prasiddhaM vAkyamityucyate / iha yatazcandrAvityAdidevAn prasati sa bhagavAn rAtribhAge sabhUtAniti iha saMsAre rAtribhAgazcandraH sRSTiH, divAbhAgaH sUryaH saMhArastAn / atra rAtribhAge utpattikAle sa AlayavijJAnalakSaNo' 1.ga. ariSTa; bho. Dod(iSTa) / 2. ka.kha. mUlatantrA0 / 3. ga. pustake nAsti / 4. ga. vimalaprabhATIkAyAM / 5. ga. laghukAlacakratantrarAjasyAriSTa / 6. kha. baalkaumaarii0| 7. ka. kha. cyutikrnno| 8. ga.. lkssnne| . 20 Page #258 -------------------------------------------------------------------------- ________________ 10 paTale ] kSaNalakSaNa-kAlacakraniyamamahoddezaH 215 mAtRga candraH zukram Adityo rajaH; Adizabdena viNmUtrasambhUtAni pRthivyaptejovAyvAkAzadhAtusahitAn(ni) asati rajaH zukrAdhArasthitaH kAyavAJcittaniSpAdanArtham, candraH zukramIzvaraH, rajaH sUryaH sadAzivaH, majjA rudraH, mUtraM viSNuH, brahmA viDiti / candrAdityAdidevAn grasati rAtribhAge utpattikAle / bhUyaH punaH muJcantyanantAn zarIre nAnA- 7318 bhAvaira'ste sati vikurvitAn khalu divasasamaye saMhArakAle tyajatItyarthaH / sRSTihetoH punara- 5 parotpAdahetormuJcati, krameNa pRthivyAdidhAtuparityAgena nAbhihRtkaNThalalAToSNISAdhAre krameNeti saMvRtikartAniyamaH [126b] / idAnIM karmakaraNAdikaM lokasaMvRtyA ucyate zabdAdyamityAdinAzabdAdyaM karmaSaTkaM bhavati hi karaNaM tvindriyANAM ca SaTakaM varSA mAsAzca pakSA dinanizitithayazcandrasUryau ca kartA / eSAM saMhArakartA'para iha bhavet sRSTikartA na kartA vyomavyApI khavajrI viSayavirahito niguNo niHsvabhAvaH // 83 // iha zarIre niSpanne sati zabdasparzarUparasagandhadharmadhAtuSaTkaM karma bhavati, karaNamindriyANAM SaTkaM zrotrakAyacakSujihvAghrANamanaHSaTkam / varSA mAsAzca dvAdazarAzibhedena candrakalAbhedena', pakSAzcaturviMzatiH, dinanizi ahorAtram, tithayaH paJcadaza, 15 candrasUryau ca karaNametat samastam / kartA AlayavijJAnalakSaNaH zukracyutikSaNaH sahajAnando lokasaMvRtyeti / eSAM cyutikSaNAdInAM kartRkaraNakarmaNaH saMhArakartA'para iha bhavet, yataH sRSTikartA na kartA / tato vyomavyApI khavaJI viSayavirahito niguNo niHsvabhAvaH sahajakAyo niHkalaH savargo vyApI iti / ataH sRSTisaMhArakartA nirvANalakSaNo nAstItyarthaH, iti krtaa(rtR)kssyniymH| . idAnIM samudayAdikamucyate gandha ityAdinAgandho varNo rasaH sparza iti ca dharaNI toyavahnizca vAyu aSTau vai rUpiNaH syuH samuditaviSayA ekamukhyAH samastAH / etat trailokyakRtsnaM spharaNanidhanatAM yAti kAlaprabhAvAt zabdaH zUnyaM hyarUpaM bhavati narapate dharmadhAturmanazca // 84 // 25 iha saMsAre samudayAdutpAdo naikadharmAditi / atra samudayo gandho varNo rasaH sparza iti ca dharaNI toyo vahnizca vAyu[127a]rityete 'STau rUpiNaH syuH samuktiviSayA ekamukhyAH smstaaH| eSAmaSTarUpiNAmeko guNo mukhyo bhavati; zeSA gauNA bhavantIti pUrvoktam / zabdaH zUnyaM hyarUpaM bhavati narapate dharmadhAturmanazceti catvAro'rUpiNaH / atra zUnyazabdena zukradhAturucyate / etat trailokyakRtsnaM spharaNanidhanatAM yAti 30 kAlaprabhAvAccyatikSaNaprabhAvAdityarthaH, iti samudayaniyamaH / 20 1. ga. pustake nAsti / 2-3. ga. sarvavyApI / Page #259 -------------------------------------------------------------------------- ________________ 216 vimalaprabhAyAM [ adhyAtma- . idAnI saMsArabandha ucyate badhnAtyAtmetyAdinAbadhnAtyAtmA vikalpaiH prakRtigataguNaiH kozakITo yathaiva AtmAnaM cAtmanA vai punarapi manasA muJcate nirvikalpAt / tasmAd rAjan svakarma prakRtiguNagataM duHkhasaukhyaM karoti kaH kartA kiM karoti prakRtivirahito muhyate'jJAnalokaH / / 85 // iha zarIre skandhAhaGkAramAtraH saMsAra AtmA, sa cAtmAnaM badhnAti vikalpaiH prakRtigataguNairiti / prakRtiH skandhadhAtvAyatanasamUhaH, tatra gataguNA utpAdanirodhalakSaNA gandhAdayaH, saMsAracittasya bhAvAbhAvavikalpalakSaNAH, taiH prakRtigataguNaivikalpairbadhnAtyA tmAnaM kozakITo yathaivAtmAnaM guNaiH svatanunirgataistantubhirbadhnAti / AtmAnaM cAtmanA 10 vai punarapi manasA muzcate nirvikalpAditi punaH sa AtmA prakRtigatagurgavikalpairmukto nirvikalpo bhavati, tasmAnirvikalpamanasA muJcatyAtmAnaM saMsAraduHkhAditi / tasmAd rAjan svakarma prakRtiguNagataM duHkhasaukhyaM karoti, kaH kartA kiM karoti prakRtivirahito'STAdazadhAturahito na karotItyarthaH, iti muhyate'jJAnaloko mithyAtmakartAparikalpanayeti krmbndhniymH| idAnIM pRthivyAdi-aSTavidhA prakRtirucyate pRthvItyAdinApRthvItoyAgnivAtA gaganamapi mano buddhyahaGkAracittaM sthUlA sUkSmA parA ca trividhaguNagatA varNabindvAdibhedaiH / [127b] sthUlAsthUlendriyeSu prakRtiradhigatA sUkSmacitte ca sUkSmA jJAne ca jJAnamUrtiH prakRtiravikRtiH jIvabhUtA na bhUtA // 86 // ___ iha zarIre AdAvaSTavidhA prakRtiH, pRthivyaptejovAyvAkAzamanobuddhyahaGkArAtmikASTavidheti saMsAracittasya / eSAM punastridhA sthUlA sUkSmA parA ca trividhaguNagatA sattvarajastamoguNeSu gatA guNagatA iti varNabindvAdibhedaiH sthUlAsthUlendriyeSu gatA jAgradavasthAdharmiNI, sthUlA jAgradbhAvagrahaNAditi sthUlacittasya jaDavAsanAgrAhakasyeti / sUkSmacittasya sUkSmA svapnAvasthAmiNI, manomayendriyairmAyopamabhAvagrahaNAditi / sUkSmA 25 parA ca sarvendriyanirodhalakSaNA suSaptAvasthArmiNI, parA sarvabhAvaparityAgAditi, na pazyatItyAhurekIbhUta ityAdilakSaNA / evaM trividhA sattvarajastamobhedena jAgrat-svapnasuSupta-dharmiNI prakRtiH, sthUlAdi vA lakSaNA, sUkSmA sandhyAlakSaNA, parA mahAnizAlakSaNA iti / cakArAdaparA caturthI prakRtiH jJAnamUttiH; sA jJAnacittasya turyAcittasya zukracyutikAle turyAvasthAdharmiNI sattvAnAmutpAdanirodhahetubhUtA' yataH, ato jJAnamUrtiH; 30 sA ca prakRtiravikRti vabhUtA mahAprANabhUtA dharmadhAtusvabhAveti / na bhUteti pRthivI toyatejo'nilazukrabhUtA na bhavatItyarthaH / evaM saMsAracittasya jAgradAdibhedena caturvidho niyamaH prkRteH| 1. ka.kha. sattvAnAmanutpAdanirodhaH / Page #260 -------------------------------------------------------------------------- ________________ 217 paTale] kSaNalakSaNa-kAlacakramahoddezaH idAnIM turyAdInAM saMjJAdharmA ucyante AyetyAdinAAdyAH zUnyAni paJca prakRtiravikRtiH zrokalAbindunAdaM kAlazcittaM ca buddhiH prakRtirapi tathAnye svarA mArutAdyAH / sthUlA vargAkSarANi triguNitadazakaM SoDazAnye vikArAsteSAM madhye na vajro prakRtiravikRtiApako niHsvabhAvaH // 87 // 5 [128a] iha saMsAre vedyavedakayoH saMjJA'rthapratipAdakI(dikA), sA ca dAcyavAcakalakSanAvasthiteti / atra jJAnaprakRterAdyAH zanyAni paJca, anAhatAdyAH, anAhatamadhye'kArazUnyam, pUrve ikArazUnyam, dakSiNe RkArazUnyam, uttare ukArazUnyam, pazcime lakArazUnyam iti AdyAH zUnyAni paJca prkRtirvikRtiH| zrIkalAbindunAdaM kAlazcittaM ca 10 buddhiriti / kalA sUryaH, binduzcandraH, nAdo rAhuH, kAlaH kAlAgniH, cittaM buddhiriti / prakRtirapi susu(Su) saavsthaadhrminnii| anye svarA mAratAyAH, AdizabdenAkAzAdyA iti a' i R u R (C), ae ar o al ha ya ra va laaH| evaM dIrghA iti svapnaprakRtiH / sthUlA vargAkSarANi dvAdazamAtrAsahitAni SaSTyuttaratrizatAni jAgratprakRtiriti / SoDazAnye vikArA sthUlA iti / pratyekaikAkSarasya paJcadazasvaragrahaNena 15 vyaJjanena sArddha SoDazavikArA iti sarvatra paJcadhAtavaH paJcendriyANi pazcaviSayA vikArA iti manasA sArddha SoDaza / eSAM pRthivyAdInAM madhye vajrI na prakRtinnavikRtiApako niHsvabhAvaH, yataH saMsAravAsanAmuktaH cittadharmI, ato'sti taccittaM yaJcittamacittamiti (a0 sA0 pra0 prA0, 1) / saMsAracittarahitaM nirvANacittamaparamasti, vajrIsaMjJayA bhagavatoktamiti caturvidhaprakRtiniyamaH / - idAnIM satvAnAM svakarmaphalopabhoga ucyate saMsAra ityAdinA saMsAre saukhyaduHkhaM prakRtiguNagataM cAsti tatkarmajaM ca sthUla sUkSmaM ca zAntaM (paraM ca) trividhamapi bhavet karma caitannarANAm / kartA cAhaM vikarma tvaparapazupatiH cAsti karteti karma nAhaM kartA paro vA prakRtivirahito jJAyate tanna karma / / 88 // 25 iha saMsAre sattvaH saukhyaM vA duHkhaM vA saukhyaduHkhaM prakRtiguNagataM pUrvoktaguNagataM ca svayaMkRtamityarthaH [128b] / asti tatkarmajaM ca svakRtakarmaNA jAtaM karmajaM bhakta ityarthaH / tadevAtra kAyavAJcittavazAt trividhaM sthUlaM sUkSma paraM ca / trividhaM vikarma karma akarma / teSu yat kartAhamiti cittamutpadyate tad vikarmasaMjJam / aparaH pazupatiranyo T319 20 1-2. ga. a i Ru l| 3-4. ka. kha. are / 5. bho. Las Kyi dBai Po INa (paJca krmendriyaanni)| Page #261 -------------------------------------------------------------------------- ________________ 218 vimalaprabhAyoM [adhyAtmavA phartAsti yaccittamutpadyate tat karmasaMjJam / nAhaM kartA paro vA prakRtivirahitaH skandhAdisAmagrIrahitaH yaccittamutpadyate tadakarmasaMjJamiti / evaM yat jJAyate AtmaparakartA(tR)graharahitaM tanna karma ka; kRtaM' na kartRhetubhUtamiti / karmaNA utpAda(:) sAmagrIvazAt, yathA- zAlibIjAcchAliniSpattistathA zubhakarmaNA zubhakarmaphalaniSpattiH, 5 yathA kodravabIjAt kodravaniSpattistathA'zubhakarmaNA'zubhaphalaniSpattiH / 'na svato nApi parata' iti (mA0 kA0 1,2) vakSyamANe vaktavyamiti krmphlniymH| idAnI kartA [2] vinA saphalaM karma ucyate tasmAdityAdinAtasmAt kartA na kazcid daha(da)ti na harati prANinAM saukhyaduHkhaM saMsAre pUrvakarma prabhavati phaladaM yatkRtaM triHprakAram / . mUDhAnAM buddhireSA. daha(da)ti sa harate sRSTisaMhArakartA dehe chidraM na pazyantyaparimitazubhaM hAryamANaM svakAkSaiH / / 89 / / iha saMsAre prANinAM saukhyaduHkhaM kazcit kartA na dadate' i(ti) na harate (ti) yasmAt pUrvakarma svayaMkRtaM prabhavati phaladaM yatkRtaM triHprakAram / tasmAt kartA na kazcid dadati na hrtiitythH| mUDhAnAM buddhireSA dadati sa harate sRSTisaMhArakartA iti / . 15 kasmAd ? yataH svadehe chidra na pazyanti aparimitazubhaM hAryamANaM svakAkSariti / svendriyairbAhye SaDviSayapravRttairadhyAtmani anAzra(sra)vasukharahitaiH [iti svakarmaphalopa-, bhogniymH| idAnImicchAdInAM kartuH [129a] parasparasaMyogabhAva ucyate icchetyAdinAicchAzaktiH kriyA yA svamanasi jagato jJAnazaktistRtIyA bhAvAlokaM pravezaM samarasakaraNe'rthopalabdhi karoti / bhUyastyAgaM caturthI tribhuvananamitA'dvayA vai krameNa tAsAM madhye na kiJcid grasati narapate muJcate naiva vajI // 90 // iha jagataH sattvAnAM svamanasocchAzaktiryA bhAvAnAmAlokaM karoti, pravRtti' manasaH krotiityrthH| kriyA bhAveSu pravezaM karoti; jJAnazaktirbhAvasamarasakaraNe'rtho25 palabdhi karoti, arthanizcayaM jJAnanizcayamityarthaH / bhUyastyAgaM pUrvajJAnasya tyAgaM caturthI tribhuvananamitA'dvayA vai krameNa karoti, iti manasaH zaktayazcatasraH; tAsAM catasaNAM madhye na kiJcid asati / AlokaM pravezaM samarasakaraNam, arthopalabdhi jJAnatyAgaM vA, muJcati naiva vajro vizuddhacittAtmA ya iti icchAdiniyamaH / 1. ka. hRtaM / 2-3. ka. kha. vinAzaphalaM / 4. ka. kha. dahate; ga. dadate; bho. Byin (ddte)| 5. ka. kha. dahati / 6.ka. grhtirmnsH| Page #262 -------------------------------------------------------------------------- ________________ paTale] kSaNalakSaNa-kAlacakraniyamamahoddezaH - 219 idAnIM duHkhasaukhyapradAtocyate AtmetyAdinAAtmA kartA na tatra prabhavati nRpate duHkhasaukhyapradAtA bandho mokSo na kazcidbhavati narapate cittazakti vivayaM / AkAzaM kumbhamadhye vrajati na ca jalaM nIyamAne ca yadvad vyomavyApI khavajrI viSayavirahito dehamadhye ca tadvat // 91 // 5 saMsAre AtmA kartA na tatra prabhavati nRpate duHkhasaukhyoH (khya)pradAtA, duHkhasaukhyapradAtA na kazcidasti tribhuvananilaye cittazakti vivajyaM / cittazaktayo'tra jAgratsvapnasusu(Su)ptaturyAlakSaNA iti, tAsAM pradAtA turyA utpAdanirodharmiNyavasthA, tAM cittazakti vivarya nAnyaH kazcidAtmA kartA vA saukhyaduHkhapradAteti / bandho mokSo vA'paraH [na]' kazcidasti zukracyuti vihAya sattvAnAmiti saMsAracittaM vihAyetyarthaH / nirvANacittaM 10 punaH saMsArAtItaM sarvadehe sthitaM na badhyate na mucyate kenacit / AkAzaM kumbhamadhye vrajati na ca jalaM nIyamAne ca yadvad; vyomavyApI khavajroti zUnyatAdivimokSavizuddhaM cittaM khavajrIti; viSayavirahi[129b]to nirguNa iti tanmAtrAdisattvarajastamorahitaM jAgratsvapnasusu(Su)turyArahitamityarthaH; niHsvabhAvo dehamadhye ca tadvat; sA(zA)zvato bhAva ucchedo'bhAvaH, to na vidyate yasya sa vajrI vizuddhacittamityartha iti saMsAranirvANacitta- 15 niymH| ... idAnI karmavAda ucyate evamityAdinA evaM karmAstivAdI bhavati sa bhagavAnekazAstA na kartA sarvajJazcAdibuddhastribhuvananamitaH kAlacakrI na cakrI / brahmAviSNuzca rudraH zaraNamadhigato yasya pAdAbjamUle 20 .taM vande kAlacakraM jinavarajananaM nirguNaM nirvikalpam // 92 // evamuktena krameNa karmAstivAdI kartA [iti] nAstivAdI nairAtmyavAdI bhavati, sa bhagavAn vishuddhcittaatmaa| "na sannAsanna sadasanna cApyanubhayAtmaka(:)[mA0kA05,2]", ekazAstA dhAtuke na kartA / sarvajJazcAdibuddhaH sarvajJatA-sarvAkArajJatA-mArgajJatAmArgAkArajJatA prAptatribhuvananamitaH kAlacakro anaashr(sr)vsukhsrvaakaardhrmo| na cakrI 25 vissnnuH| kutaH ? yato brahmAviSNuzca rudraH zaraNamadhigato yasya pAdAbjamUle, taM vande kAlacakramiti so'haM maJjuzrIjinavarajananaM nirguNaM nirvikalpaM pUrvoktalakSaNamiti shuunytaavaadiniymH| [130a]idAnIM maraNAnte bhAvavazAdutpAdamAha zAnta ityAdinA- zAnte bhAve'maratvaM bhavati narapate tAmase nArakatvaM 30 tiryaktvaM rAjase ca pravarabhuvitale mAnuSatvaM ca mizre / 1-2. bho. Ma Yin (na kshcidsti)| Page #263 -------------------------------------------------------------------------- ________________ 220 / vimalaprabhAyAM [adhyAtmabhUtatvaM triprakAraM rajasi tamasi ve sAttviko'nyo'nyamizreyadbhAva mRtyukAle smarati ca manasA sambhavastatra jantoH // 93 // iha saMsAre sattvAnAM svakarmavazAt sattvaguNAdibhAvastadbhAvAdutpAdamAha / atra maraNakAle zubhakarmavazAt zAnto bhAvo bhavati sattvaguNAtmakaH, tasmin bhAve jAte sati 5 maraNAnte amaratvaM bhavati / narapate iti sucandrasambodhanam / azubhavazAd raudrabhAvo' bhavati tamoguNAtmakaH, tasmin tAmase bhAve nArakatvaM bhavati / madhyamA'zubhavazAd rAjaso bhAvastasmin rAjase bhAve sati tiryaktvaM bhavati mrnnaante| pravarabhuvitale mAnuSatvaJca mizre, zubhAzubhasaMvalite mAnuSatvaM bhavati / bhUtalaM(tvaM) triprakAraM rajasi tamasi vai saasvike'nyonymithe| atra sattvAdhike utkRSTAH pretAH, rajo'dhike madhyamAH, 10 tamo'dhike'dhamA' iti / asurAstu devAntarvatina eva; evaM manuSyAH sattvAdhike sukhinaH, rajo'dhike duHkhinaH, tamo'dhike sadAduHkhinaH; evaM sarvatra svargAdike'pi / anantakarmaphalavipAkaH sattvAnAM svakarmavazAdbhavatIti; ato yadbhAvaM mRtyukAle smarati ca manasA sambhavastatra jantoriti bhAvotpAdaniyamaH / T 320 idAnIM devAdibheda ucyate devatvamityAdinA15 devatvaM cASTabhedaiH suravaranilaye mAnuSatvaM yathaikaM tiyaMJco'bdhiprakArAH khalu narakagato nArakatvaM tathaikam / eSu sthAneSu jantumati rasagato karmapAzairnibaddho nAmukto yAti mokSaM paramasukhapadaM janmalakSairanekaiH // 94 // iha suravaranilaye svarga devatvaM cASTabhedairbhavati; pRthvIkRtsnenApkRtsnena tejaHkRtsnena 20 vAyuHkRtsnena zUnyakRtsnena candrakRtsnena sUryakRtsnena rAhukRtsneneti bhAvitena dAnAdipuNya balena dazAkuzalaparityAgeneti devatvaM cASTabhedairbhavati / mAnuSatvaM yathaikaM Sa[130b]dhAtvAtmakam / tiryaJco'bdhiprakArAH ctuHprkaaraaH| SaDdhAtvAtmakam, nArakatvaM tathaikaM narakagato SaDdhAtuvAsanodbhUtaM svapnatulyamiti / asuratvaM devAntarbhUtam, pretatvaM nAra kAntabhUtama, duHkhopbhogtH| eSu caturdazasthAneSu aSTaika-caturekajAtiSa janturAlaya25 vijJAnadharmI' bhramati rasagatAviti SaDgatau karmapArzanibaddhaH, nAmuktaH karmapAzaina yAti mokSa paramasukhapadaM janmalakSairanekairiti devAdibhedaniyamaH, sattvAzayavazAditi / idAnI bandhaheturucyate skandhairityAdinAskandhardhAtvindriyazca trividhabhavabhayaH paJcakarmendriyaizca tanmAtraiH karmadoSaiH saha guNamanasA buddhayahaGkArakAdyaiH / 1. ka. kha. raudro| 2. ka. kha. adharmA / 3. ka. kha. dviprakArAH / 4. ga. jnturaalyvijnyaandhrmaabddho| Page #264 -------------------------------------------------------------------------- ________________ 221 10 paTale] kSaNalakSaNa-kAlacakraniyamamahoddezaH eterbaddho hi jIvo bhramati rasagato sUkSmabhAvena bhUyaH bhAve tyakte prayAtyakSayaparamapadaM yatra janmI na bhUyaH // 95 // iha SaDgatisaMsAre jIvaH prANAlayavijJAnadharmI baddho bhramati / kaiH ? []kandhabhUtaiH SaDdhAtubhirindriyastriviSabhavabhayaiH SaDviSayaistanmAtraiH paJcakarmendriyaizca karmadoSaiH zubhAzabhaiH saha guNa manasA bacahaGkArakAdyairAdyazabdena prANazaktimalaprakRtiriti, 5 etairbaddho hi jIvo bhramati rasagato sUkSmabhAvena, bhUyaH punazcyutyAnandeneti bandhaH sUkSmasthUlabhAvo jAgratsvapnasusu(Su)ptaturyAlakSaNaH / etasmiMzca bhAve tyakte prayAtyakSayaparamapadaM yatra gato na bhUyo janmI saMsArI bhavati, iti saMsAravAsanA-avidyAniyamaH / idAnImasyA vipakSA vidyocyate [vedaH] sAGga ityAdinAvedaH sAGgo na vidyA smRtimatasahitastakaMsiddhAntayuktaH zAstrazcAnyaddhi loke kRtamapi kavibhiksavaizvAnarAdyaiH[131a] / vidyetyadhyAtmavidyA'kSaramapi munibhiH proktamevAtra loke / trailokyaM yatra kRtsnaM bhavati narapate lIyate yatra bhUyaH // 96 // iha saMsAre lokavyavahAre vidyA yA paramArthatattvaviSaye'vidyA saa| prathamaM vedaH sAGga SaDbhiraGgaH saha, aGgAni ca sUtraM geyaM vyAkaraNaM chando nirukti jyotizceti, 15 ebhiH sahetyarthaH / sa ca smRtimatasahitaH smRtayo manvAdayaH, taiH sahitaH saMyuktaH / tarko laukikavastUpramANazAstrANi; siddhAntA laukikasiddhisAdhakA maNDalacakrAdivikalpa bhAvanAdharmAstairyukta iti vizeSaNam / evaM zAstraM cAnyati loke kRtamapi kavibhiAsavaizvAnarAdyairiti vyAsakAvyaM bhAratam, vaizvAnarakAvyaM bhAvanAdharmaH, Adizabdena vAlmIka(ki)kAvyaM rAmAyaNam, mArkaNDeyakAvyaM purANadharmAdayaH saMgRhItAH,kRtaMkavibhirebhirna 20 vidyA / tahi vidyA ketyAha-vidyeti avikalpitA'dhyAtmavidyA zUnyatA sarvAkArairupetA, anyaccAkSaramapi vidyA'nAlambinI anAzra(sra)vasukhAtmikA iti / vidyA hetuphalAtmikA hetuphalaikalolIbhUtA graH(agni)prabhA dahanaikalolIbhUtavaditi / munibhiratItavartamAnaiH proktamevAtra loke dharmacakrasthaiH / kiMrUpA setyAha-trailokyaM yatra kRtsnamiti, yasmAt sukhakSaNAtrailokyaM sakalaM bhavati utpAdakAle, lIyate yatra bhUyaH, maraNakAle yatra kSaNe 25 lIyate / bhAvasamUhaH kSarakSaNe sa eva kSaNo'nAzra(sra)vasukhamakSaramucyate / yasmAd buddhA utpadyante dharmacakrapravarttanAya, yasmin mahAparinirvANo(Na) hi narapata iti vidyAniyamaH / idAnIM pUrvayogAbhyAsabalamucyate yogItyAdinAyogIndro'prAptayogaH pracalitamanasA yAti mRtyu kadAcit zrImAn mAnuSyaloke pravaramunikule jAyate yogayuktaH / 1-2..bho. Yon,Tan Dai bCas (saguNa) / Page #265 -------------------------------------------------------------------------- ________________ 222 vimalaprabhAyAM [adhyAtma pUrvAbhyAsena tenAharati punarapi jJAnayoga vizAla labdhe jJAne prayAtyakSayaparamapadaM yatra janmI na bhUyaH // 97 // [131b] iha matye yadi yogI vidyAyogamabhyasyamAno maraNamupaiti aprAptayogaH kadAcita pracalitamanasA zrImAn mAnuSyaloke pravaramunikule buddhabodhisattvakule, yogaH zUnyatAkaruNAbhinnaM vizuddhatattvaM vizuddhacittam ; tena yukta iti yogayuktaH, na yogaparipUrNaH punaH pUrvAbhyAsena tenAharati avApto hi jJAnayogaM vizAlamiti na prAdezikaM sarvAkAramiti bhaavH| labdhe jJAne paripUrNe prayAti akSayaparamapadamiti; na vidyate kSayo yasyetyakSayaparamapadamiti vigrhH| kimbhUtaM tadityAha-yatra punarjanmI utpattimAna bhavati, tat sarvaM buddhAnAM padaM paramapadamiti / idAnI bauddhAnAmasurANAM mlecchAnAM jJAnotpattikAla ucyate jJAna ityAdinAjJAnotpattirjinAnAM ravidinasamaye cArddharAtre nizAnte madhyAhna cAsurANAM zazinizisamaye nirgame vAsava(ra)sya / samyagjJAne vibhaGge prabhavati vacanaM saMskRtaM prAkRtaM ca zAntaM raudraM ca karma tribhuvananilaye pauruSaM prAkRtaM ca / / 98 // iha khalu trividho yogAbhyAsaH bauddha Asuro bhauta(tika)zca / tatra bauddho yogaH zUnyatAkaruNAtmakaH, AsuraH kalpanAdharmaH, bhautiko dviprakAraH, zAzvatarUpa ucchedarUpazca / evaM trividho yogI (go) sa eva vidyate yasya tadyogAbhyAsaratatvAditi / teSu divAbhAge bauddhayoginAM jJAnotpattiH, rAtribhAge AsurayoginAm, catuHsandhyArahite kAle bhauta(tika)yoginAM jJAnotpattiriti / atra kAlavibhAgaH jJAnotpattijinAnAM ravidina20 samaye cArddharAtre nizAnte, madhyAhne cAsurANAM zazinizisamaye nirgame vAsava(ra)sya / bhautAnAmanukkatvAdapi sndhyaarhitkaale| atrArddharAtre pUrvasandhyAyAM vAgjJAnAdhiSThAnaM bhavati bauddhAnAm [132a], asurANAM madhyAhnasandhyAyAM aSTaGga(staGga)tasandhyAyAM vAgajJAnAdhiSThAnaM bhvti| bhUtAnAmaparacatuHpraharasandhyAyAM divAbhAge zAzvatajJAnAdhiSThAnam, rAtribhAge ucchedajJAnAdhiSThAnam, anayorboddhAsurayoryathAsaMkhyam; samyagjJAnaM bauddhAnAM T 321 25 bhavati, vibhaGgaM taddharmavirodhi bhavati asurANAm / samyagjJAnaM divAlokavat sarvadarzi, vibhaGgajJAnaM rAtryAlokavat kiJcit sattvAnAM jIvamaraNadarzIti / kathaM jJAyata ityata Aha-dharmadezanayA iti, iha samyagjJAne vibhaGga prabhavati vacanaM saMskRtaM prAkRtaM ceti / samyagjJAnotpannAnAM saMskRtavAkyaM sarvarutAtmakamiti, vibhaGgajJAnotpannAnAM prAkRtaM vAkyaM bhavati dezakAnAm eka viSayabhASAntareNeti / zAntakarmadezaka bauddhAnAM jJAnaM 30 sarvasattvakaruNAtmakam, raudrakarmadezakaM asurANAM jJAnaM tiryaksattvApakArimAMsabhakSaNAyeti / 1-2. ka. kha. AtmaviSaya0; bho. Yul gCig Gi sKad gCig Gi Khyad Par Gyis (ekaviSaye ekabhASAyAM bhaassaantrnn)| Page #266 -------------------------------------------------------------------------- ________________ paTale] . kSaNalakSaNa-kAlacakraniyamamahoddezaH 223 tribhuvananilaye pauruSa karma bauddhAnAM jJAnaM dezayati, kSitau prAkRtaM karma asurANAM jJAnaM dezayati / bhUtAnAM vimizraM karma dezayati pRthivyAmiti jnyaandeshnaaniymH| idAnI bauddhAsurayobhuktikAla ucyate madhyAhnAvityAdinAmadhyAhlAdarddharAtraM dinanizisamaye bhuktikAlastayozca annaM gomAMsabhojyaM bahuvidharasadaM pAnamaNDasya zukram / raktaM zvetaM ca vastraM ravizazigativat svargapAtAlavAsaH dharmo'hiMsA ca hiMsA guruniyamavazAd vajrardaityAsanaM ca // 19 // iha pratidine madhyAhnadArabhyA rAtraM yaavddinsmym(H)| arddharAtrAdArabhya madhyAhnaparyantaM nishismyH| tasmin dinanizisamaye svasvasamayasya parArddha bhuktikAlaH tayobauddhamlecchayoryathAsaMkhyaM tapasvinAm, na gRhasthAnAmiti niymH| bauddhAsurayoH punaH 10 khAnapAnaM ya[132b]thAsaMkhyam / annaM viziSTataraM bauddhAnAm, gomAMsasahitaM mlecchAnAm / pAnaM yathAsaMkhyaM bahuviSarasadaM miSTaM bauddhAnAm, kukkuTAdInAmaNDasya zukrapAnaM mlecchAnAmiti / paridhAnaM yathAsaMkhyaM raktavastraM bauddhAnAm, zvetaM mlecchAnAM tapasvinAm ; gRhasthAnAM na niymH| tathA maraNAnte AvAso yathAsaMkhyam, ravizazigativaditi raverUddhvaM gatiH, candrasyAdho gatiH, tayorgativat svargavAso ravigatirboddhAnAm, pAtAla- 18 vAso'surANAM candragativaditi / yathA mUlatantre sekodde ze' bhagavAnAha "adhazcandrAmRtaM yAti maraNe sarvadehinAm / _ UrdhvaM sUrya rajo rAhu vijJAnaM bhAvalakSaNe" / * tathA dharmo yathAsaMkhyam / bauddhAnAM dharmo'hiMsA, mlecchAnAM hiMsA, cakArAd bhUtAnAm / guruniyamavazAda bhAvanAkAle iSTadevatAstutikAle yathAsaMkhyaM bauddhAnAM vajrAsanaM prazastam, 20 mlecchAnAM daityAsanaM prazastam, cakArAdaparaM sAmAnyamiti tasya na vidhirna niSedha iti / atra daityAnAM bhUtale vAmajAnuprasArataH, vAmajAnUddhvaM dakSiNapAdaH, dakSiNajAnUrdhvaprasAro vAmapAdoddhvam, dakSiNapAdazcakArAdadhaH dakSiNapAda UdhvaMm, pAdatale'picakArAt pRSThe kaTiniSaNNa iti vajrAsanAdivakSyamANe vaktavyamiti bauddhaasurkriyaaniymH| bhUtAnAM mizrakarma prabhavati vacanaM mizrapaizAcikaM ca dharmo'hiMsA ca hiMsA khalu guruniyamAjjIvaghAtAdidoSAH / yAgAdyarthaM pravRttirbhavati narapate vA nivRttiH kadAcit khAdyaM peyaM ca mizraM ravizazigamanAnmizramArgaH paratra // 10 // 1. ka. kha. shknoddeshe| Page #267 -------------------------------------------------------------------------- ________________ 224 vimalaprabhAyAM [adhyAtmabhUtAnAM punaH pUrvoktamizrakarma / tadatra' vRtte na vispaSTaM kathitam; tadyathA-bhUtaM vA (bhUtAnAM) mizrakarma prabhavati vacanaM mizrapaizAcikaM ca, dharmo'hiMsA ca hiMsA khalu guru[133a]niymaajjiivghaataadidossH| yogArtha (yAgAdyarthara) pravRttiriti yo (yA)gAdyarthamAdizabdAt saMgrAmArthaM hiMsApravRttiH, phalArtha nivRttirahiMsApravRttirbhavati / narapate 5 vA nivRttiH kadAciditi / khAdyaM peyaM ca mizraM ravizazigamanAta mizramArgaH paratra iti vyAmizramArgo bhUtAnAM sarvo veditavyaH, iti bhuutkriyaaniymH| idAnI mArga vaktukAma Aha jyotirityAdinAjyotiH sUryAcirabdhau(sUryo'ciradhvo) sitadinamayanaM cottaraM cArddhavarSa candro jyotinizA cAsitamayanamidaM dakSiNe dhUmamArge / aciH svarge surANAmapi bhavati tanau nAgaloke'surANAM vyAmizro martyaloke bhavati narapate pretatiryaGnarANAm // 101 // . iha khalu trividho mArgaH-jyotirmA! dhUmamArgo vimishrmaargH| eSu acirathe(dhvo) jyotiH suuryH| zi(si)tadinamayanamuttaraM divAvRddhilakSaNam arddhavarSa bAhye, adhyAtmani makarAdiSaDlagnAtmakamiti, udayAstamanamiti saMjJitam / dhUmamArgo jyoti15 zcandro nizA cA zi(si)tamayanamidaM dakSiNe'dhUmamArge karkaTAdikaM SaNmAsadakSiNAyanam, yatra rAtrairvRddhistad dakSiNAyanam ; astamanAdudayaM yAvanniyama iti / atrAciH svarga surANAM mArgagamanAya / asitamayanaM dhUmamArgo nAgalokagamanAyAsurANAmiti / vyAmizro divArAtridharmA martyalokagamane pretatiryaGnarANA mutpattaye prakaTita iti mArganiyamaH, sattvarajastamoguNasvabhAvena pUrvajanmavAsanAjaniteneti / 20 idAnIM sattvAnAM vAsanAgrahamucyate zrAvakabauddhAsurabhUtakarmaratAnAM yo yanmadhya ityAdinA yo yanmadhye praviSTo vrataniyamarataH karmapAzainibaddhastanmadhye svasvabhAvAd bhavati narapate tatkule tadgraheNa / yAva[133b]ccittasya bhAvastrividhabhavavazAd vedanA saukhyaduHkhaM 25 tAvat saMsArapore bhramaNamiha nRpa svargama] tvadhazca // 102 / / iha saMsAre janma karmavAsanAbalena devAsurabhUtakriyAnurakto yo yanmadhye praviSTo bhavati vrataniyamarataH karmapArzanibaddhaH, tasya dharmasya kriyAbhirbaddha iti; tanmadhye sva-svabhAvAd bhavati; narapate ityAmantraNam / tatkule devAsurabhUtakule / tadgraheNeti tadbhAvagraheNa / tena devAsurabhatakule janmI bhavati, sattvarajotamohaGkAreNa pUrvoktavidhineti yAva 1. ga. tdnu| 2. ga. yAgAdiSvartha ; bho. mChod sByin La Sogs Don Du (yaagaadyrthm)| 3. ka. kha. ga. acirathe bho. Lam (adhva) / 4. ka. vaa| 5. ka. kha. dakSiNAM / 6. ka. kha. surANAM; bho. MirNams (nraannaaN)| Page #268 -------------------------------------------------------------------------- ________________ ___225 paTale ]. kSaNalakSaNa-kAlacakraniyamamahoddezaH ccittasya bhAvastrividhabhavavazAviti / iha saMsAracittasya trividhabhavavazAditi kAmarUpArUpabhavavAsanAvazAt vedanA saukhyaduHkhaM sAMsArikam, tAvat saMsAre duHkhalakSaNaM bhramaNaM cittasyApi, nRpa svargamatryeSu, adhazca devamanuSyanarakAdiSaDgatiSu bhramaNamAlayavijJAnasyeti vAsanAgrahaniyamaH / atastridhA vAsanAtItaH "saMsArapArakoTisthaH kRtyakRtyasthale sthitaH" (nA0 sa0 6, 13) / jJAnakAyo bhagavAn samyaksambuddho devAsuranAgAdibhirnamaskRtacaraNAravindaH kAlacakra iti vaasnaapgmniymH| idAnIM yathA garne vyaJjanasvarotpAdo'bhUt, tathA mRtyulakSaNamucyate kAyAnityAdinA kAdyAn vargAn samAtrAnapi guNaguNitAn yAn tripakSasvarAMzca 10 triMzad vai vyaJjanAni trividhagativazAd rohate tAni mRtyuH / cArAn paJcagrahANAM ravizazicaraNaM rAhu ketvoH padaM ca dvAtriMzadvarSapakSAnapi guNaguNitAMzcandrasUryAgnibhinnAn // 103 // ihAdhAnakAle rajastriMzadvyaJjanAtmakam, zukraM triMzatsvarAtmakam / anayoH saMyo[134a]gaH, aalyvijnyaanaadhisstthityoH| atra garbhotpAde prathamapakSe triMzadvyaJjanAni 15 kakArAdIni hrasvasvarAdhiSThitAni, aparapakSe dIrghasvarAdhiSThitAni, iti vyaJjanapakSadvayaM maraNe prakaTitaM bhavati / evaM zukrasyAkAzadhAtupravezaH; rajasi zuklapakSe kRSNapakSe pRthvIdhAtupravezaH / evaM rajaso'pyudbhUtAnubhUtayoH pRthivyAkAzaMdhAtvoH zukradhAtau pravezaH / evaM dvitIyamAsa prathamapakSe ikArAdhiSThitAni vyaJjanAni rajasi vAyudhAtupravezaH, aparapakSe T322 UkArAdhiSThitAni udkdhaatuprveshH| tRtIyamAsaprathamapakSe RkArAdhiSThitAni tejodhAtu- 20 pravezaH, aparapakSe RkArAdhiSThitAni tejodhAtupravezAya / caturthamAsaprathamapakSe ukArAdhiSThitAni udakadhAtupravezAya, aparapakSe IkArAdhiSThitAni vAyudhAtupravezAya / paJcamamAsaprathamapakSe lakArAdhiSThitAni pRthivIdhAtupravezAya, aparapakSe dIrghAkArAdhiSThitAni AkAzadhAtupravezAyeti / sRSTisaMhArabhedenAkAzAdipRthivyAdipravezaH zukrarajasoH parasparamiti / tat indriya-karmendriyAdhiSThAnArthaM guNavRddhihAdayo hrasvadIrghA vyaJjaneSu pravezaM kurvanti / SaSThamAsasya pUrvapakSA. a, pUrvapakSAparArddha ha, aparapakSA? Ala, aparapakSAH lA, saptamasyaivaM e ya au vA, aSTamasya ara ra Ar rA, navamasya o vA ai yA, dazada(ma)sya ala la A hA lA, iti triMzadvyaJjaneSu pravezaM dazamAsaiH skandhadhAtvAyatanAdInAM niSpattiriti garbhamAsAdUrdhvamiti zukrarajaHsaMyogaH, skandhadhAtvAyatanAdInAM spharaNaM sRSTisaMhArakrameNa / evamekAdaze mAse bindunA triMzadadhiSThitAni, dvAdaze mAse 30 visargAdhiSThitAni bhavanti / atazcandradhAtuzukradhAtUnAM nADImajjAstI(sthI)nAmutpAdaparicchedaH / arko rajo vRddhi karoti dvAdazavarSANi prajJAyAH, upAyasya SoDazavarSANi, tato 1. ka. kha. zukrapakSe / 2. ka. pustake 'mAsa' iti nAsti / 3-4. ka.kha. ala al aa| Page #269 -------------------------------------------------------------------------- ________________ 226 vimalaprabhAyAM [ adhyAtmazAnadhAtupAkaH / prajJAyA rajaH pAkaH, upAyasya zukrapAkaH, tataH' prajJAyA'paradvAdazavarSANi, upAsyAparaSoDazavarSANi pRthiviidhaatupaakH| ato'vadheH sattvabhAgo madhyamo bhavati [134b] / prajJAyA'parASTAdazavarSatoyadhAtupAkaH, upAyasya sArddhadvAviMzatidinamAsaikAdhika SoDazavarSa pUrvavat toyadhAtupAkaH / pUrvavat prajJAyA agnipAkaH, upAyasyApi pUrvavat / evaM 5 vAyudhAtupAkaH, AkAzadhAtupAkaH; SaNNavativarSa sAddhaMdazamAseH sarvadhAtUnAM pAkaH sattvaraja stamobhedena / tato madhyanADI varSapakSamAnena dinamAnena triMzadvyaJjanamAnena paJcapaJcAzadadhikaikAdazazatadinagaNena kAlaH prarohati / kAdyAn vargAn samAtrAn pUrvoktAnapi guNaguNitAnazItyuttaradinasahasrabhUtAn yAn tripakSasvarAMzca hrasvadIrghaplutAn paJcacatvAriMzatriMzadvyaJjanAni / trividhagati10 vazAditi vAmadakSiNamadhyamAgativazAd rohate tAn(ni) mRtyuriti / evaM cArAn paJcana hANAM maGgalAdInAM catuHtriMzadadhikaikAdazazatAn pUrvoktAniti / ravizazidharaNaM rasayugazazinam ekAdazapadAtmakaM rAhuketvoH padaM sArddhasaptAtmakaM mAsaparicchinnAtmakaM ketorudayapadaM pratidinaM dvighaTikAtmakam / ete pada ghaTikAtmakAstrivarSastripakSatriMzadvyaJjanadinasaMkhyA stAnevArohate mRtyuriti / evaM dvAtriMzadvarSapakSAnapi guNaguNitAn candrasUryAgnibhinnAn 15 sattvarajastamobhinnAniti SaNNavativarSe'pare sArddhadazamAsapakSAniti / pakSA varSatrayANAmapi zazini guNAH kAlavahni dvipakSAH UnIbhUtAH zatAbde samaviSamagatau zeSa]pakSA ravIndvoH / lokAkSyagnyakSisaMkhyA dinanizisamayAn bhartRhInAn samastAn vargAn mAtrAn ravIndvorga sati gativazAd vyaJjanAdIni mRtyuH||104|| 20 vAmadakSiNanADIpakSA varSazatapakSANAM madhye pakSA varSatrayANAM dvAsaptatiH, zazinaH api guNAstripakSAH, kAlavahnidvipakSAH; evaM saptasaptatipakSA UnIbhU tAH zatAbde zatA[135a]bdapakSarAzau caturviMzatizatasaMkhye, zeSapakSA ravondvoH savyAvasavyayoriti / lokAzyagnyakSisaMkhyA iti trayoviMzatyadhikatrayoviMzatizatAzceti / evaM dinanizisamayAn bhartRhonAn samastAn, varSazatasya SaTtriMzatsahasrAMzca, bhartRhInAn trivarSatripakSavyaJjanamAsa25 dinahInAn vAme dakSiNe bhakSate mRtyuH / vargAn mAtrAn ravIndvorgasati gativazAda vyakSanAvoni mRtyuH, ariSTAdArabhya madhyamAkAle bhakSate iti / sArddhA ve cakranADIH zazipadarahitA vAranADIvihInAH prajJopAyaprabhedadinanizisamayairbhakSate tAMzca mRtyuH / evaM vargAn samAtrAn svaragaNasahitAn vyaJjanAnyeva vArAn hIne vA madhyameSTe zaziravimaraNe vyaJjane cAdhideve // 105 // 1. bho.pustake 'prajJAyA' ityataH pUrva 'sNa Ma bSin Du (pUrvavat)' iti asti / 2. ga. tto| 3. ka. pArA, ga. vArA; bho. rKan Pa (pd)| 4. ga. pustake 'pakSA' iti nAsti / Page #270 -------------------------------------------------------------------------- ________________ 10 paTale] . kSaNalakSaNa-kAlacakraniyamamahoddezaH 227 evaM sArddhA vai cakranADIH sArddhacakramaSTAdazarAzi saMkhyAM paJcaviMzadadhikazataguNitA ghaTikA trizadadhikacaturviMzatizatasaMkhyA iti; zazipadAni kramo'krama'bhedena bhUtAbhUteSu vedAdIni zatasaMkhyAni, tai rahitAH zazipadarahitA vAranADI sapta, terhonAH samastAstrayoviMzatyadhikatrayoviMzatizatasaMkhyAH, prajJopAyaprabhedaiH saMhArasRSTimedinanizisamayairbhakSate tAMzca mRtyuH / evaM vargAn samAtrAn svaragaNasahitAn vyaJjanAnyeva pArAn, hone vA 5 madhyameSTe zaziravimaraNe vyaJjane cASideve iti hIne candrAriSTamaraNe, madhyame sUryAriSTamaraNe, vyaJjane cAdhidaiva iti madhyameSTamaraNe pUrvoktaniyamaH / dvAtriMzaccakaraktaM sazaziravigatau nADikAccheda eSaH / bhUyastrizattrirAtraistyajati sakulizAn skandhadhAtvindriyAdIn / [135b] tyaktvA candrArkanADauM pravizati zi(zaM)khinI prANavAyudinakaM vicchedaM yAvadeva kSitijalahutabhug(G)mArutAkAzadhAtoH // 106 // tato dAnizaccaikaraktamiti trayastrizad dinAni zaziravigatau vAmagatyA sArddha dakSiNagato nADikAccheda eSa (:) candrasUryAriSTe sAdhAraNaH, kAlamaraNe bhUyaH punaH trizatatrirAtraiH', trayastrizadinaistyajati sakulizAn kAyavAJcittasahitAn skandhadhAtvindriyAdIn / tatastyaktvA candrArkanADI lalanArasanAM pravizati zi(zaM)khinomavadhUtI 15 prANavAdinaikaM vicchedaM yAvadeva kSitijalahatabhug(Ga)mArutAkAzadhAtoH / iha madhyamAyAM maraNadine prANapraviSTaH kAlavAtAkrAntaH san nAbhI pRthvIdhAtuM paJcaguNasvabhAvaM tyajati, tataH pathvIdhAtovicchedo bhavati; hRdaye toyadhAtuM caturgaNasvabhAva tyajati, toyadhAtu(to)vicchedo bhavati; kaNThe tejodhAtuM trigaNasvabhAvaM tyajati, tatastejodhAtovicchedo bhavati; lalATe vAyadhAtuM dviguNasvabhAvaM tyajati, tato vAyudhAtovicchedo bhavati; uSNISe 20 ekaguNasvabhAvamAkAzadhAtuM tyajati, tataH zUnyadhAtoviccheda iti / prANasya dhAtoH parityAga Urdhvam / adho nAbhI kAyabindudharmamapAnaM tyajati, tato jAgradavasthAkSayo bhavati; guhye vAbindudharma tyajati, tataH svapnAvasthAcchedo bhavati; maNau cittabindudharma tyajati, tataH susu(Su)ptAvasthAcchedo bhavati / Urzve'pyevaM rajodhAtubindUn prANAMstyajati, tato hi kAyavAJcittavicchedo bhavati / saMkrAntikAle jJAnadhAtuM SaSThaM tyajati; sarvAGge 25 zukramadhastyajati, raja UvaM tyajati, turyAvasthAvicchedo bhavati / evaM garbhajAnAM mrnnkaalniymH| iti zrImUlatantrAnusAriNyAM laghukAlacakratantrarAjaTIkAyAM dvAdazasAhanikAyAM vimalaprabhAyAM lokasaMvRtyotpAdanirodhahetubhUta-kSaNalakSaNa-kAlacakraniyamamahoddezaH 30 paJcamaH // 5 // 1. ka. kha. kramoktama0 / 2-3. kha. pustake nAsti / 4. ka. kha. dharmamayAnaM / 5. ka. kha. muultntraa| Page #271 -------------------------------------------------------------------------- ________________ T323 228 vimalaprabhAyAM [adhyAtma(6) rasAyanAdibAlatantramahoddezaH idAnIM laukikalokottarasiddhihetostanurakSaNamupadizannAha AdAvityAdi-. Adau . saMrakSaNIyA sakalajinatanumantriNA siddhihetoH kAyAbhAve na siddhirna ca paramasukhaM prApyate janmanIha / tasmAt [136a] kAyArthahetoH pratidinasamaye bhAvayennADiyogaM kAye siddhe'nyasiddhistribhuvananilaye kiGkaratvaM prayAti // 107 // . iha khalu saMsAre sattvAnAM prANo'pAnazca saMhArakrameNa nirgacchati, sRSTikrameNa pravizati zarIre yathA tathA mUlatantra bhagavAnnAha sekoddeze "nAbhyabje hRdaye kaNThe lalAToSNISapaGkaje / bhUto yAgni marucchnyaM saMhAreNa prvaahinii| nirgacchantI vizantI sA sRSTinA vizati kSitau" // tathA'pAnazaktiH "nAbhI guhye ca maNyabje kaayvaanycittvaahinii| nirgacchantI vizantI sA saMhArasRSTirUpiNI" / / ataH kAraNAt AdI saMrakSaNIyA sakalajinatanuH paJcaskandhAditanumantriNA siddhihetoH, 15 kAyAbhAve na siddhinaM ca paramasukham anAsravaM sukhaM prApyate janmanoha, tasmAt kAyArtha hetoH, kAyArtha iti bodhicittam, tasya rakSaNahetoH pratidinasamaye bhAvayennADI(Di)yogam, lalanArasanayoryogAnnADiyogaM madhyamAyAM bhAvayet prANavAyum, apAnaM saM(zaM)khinyAM viNmUtranADiyogamiti / dinanizisamaye dvAdazalagne iha' nADI(Di)yogaM bhAvayet / anena bhAvitena kAyasiddhiH, kAye siddhe sati anyA siddhi laukikI kiGkaratvaM prayAtIti 20 laukiksiddhisaadhnniymH| idAnIM lokottarasiddhisAdhanamArga ucyate zUnya ityAdinAzUnye dhUmAdimAgaM guruniyamavazAd bhAvayed vizvasImno nADIcakreSu tasmAt sthiramapi kurute prANamApAnavAyum / pazcAdindo(ndvo)nirodhaM graha iva kurute bodhicittasya yogI tasmAd yat kiJcidiSTaM katipayadivasaiH prApyate janmanIha // 108 // iha zUnye dhUmAdimAgaM guruniyamavazAt vakSyamANakramAditi / bhAvayed vizvasomno vizvaM sarvAkAraM vi[136b]zvaM tatparyantaM cittamiti / nADIcakraSu tasmAdavadheH sthiramapi kurute prANamApAnavAyuM nAbhicakre yogii| pazcAdindo(nTo)nirodhamiti graha iva rAhuriva 1. ka. idaM; bho. hDi (iym)| 2. ka. kha. pazcAnnirodhamiti; bho. Phyis Nas zLa Ba Nes Par hGog Pa (pshcaadindonirodhm)| 25 Page #272 -------------------------------------------------------------------------- ________________ 10 paTale]. rasAyanAdivAlatantramahoddezaH 229 kurute bodhicittasya yogii| prANApAnayoH parasparaM saMyogo yogaH, sa yasyAsti(stIti) yogI; bodhicittasya cyutikSaNasya nirodhamupasa(za)maM niSyandAdikamakSaraM karoti / tasmAda yat kiJciviSTamiti tasmAniSyandAd vipAkapuruSakAravaimalyamiSTaM yat kiJcidavAcyaM tat katipayadivasaH prApyate janmanoha / katipayadinAni trivarSa-tripakSa-kAlacakradinAni, tairiti mahAmudrAsiDiH prApyate ebhiH skandhaH zUnyAdivimokSazodhitairiti 5 mhaamudraasiddhisaadhnmaargniymH| idAnImakAlamaraNavaJcanocyate mArtaNDa ityAdinAmArtaNDenTonirodhaH samaviSamagatau madhyame'gnI pravezaH prANApAnadvayozca prathamadinagate vaJcanAkAlamRtyoH / prANenApUrayitvA saha karacaraNairaguliparvAnnakhAntAn SaTcakre buddhadevyo'bhayakarakamalA yoginA bhAvanIyAH // 109 // iha yadA'kAlamaraNalakSaNaM pazyati yogI tadA mAtaMNDendronirodhaH dkssinnvaamnaajyonirodhH| samaviSamagatAviti saMhArasRSTigatau madhyame agnAviti rAhukAlAgnau madhyanADyAM pravezaH kartavyaH / prANApAnadvayozca prathamadinagate madhyamApravAhaikadinagate sati vaJcanA sA'kAlamRtyorbhavati yoginAmiti / prANenApUrayitvA paJcamaNDalavAhinA 15 prANena madhyamAyogena saha karacaraNairaGgulI(li)parvAnnakhAntAn pUrayitvA SaTacakra uSNoSAdike buddhadevyo'bhayakarakamalA yoginA bhAvanIyA vakSyamANakrameNa ityakAlamaraNa. vnycnaaniymH| idAnIM vAtarogAdizamanamucyate apAnetyAdinAApAnAkuJcaneSTaM bhavati varatanau vAtaroge samaste prANAyAmaH kaphe syAt punarapi ca tayormuJcanaM pittadoSe / Uvadhi:[137a] sannirodho bhavati sukhakaraH sannipAte jvare ca nAbhyUvaM prANavAyuH sakalarujaharo nAbhimUle'parazca // 110 // iha zarIre pUrvoktA'zIti nADyo vAtadoSakAriNyaH, nAbhI guhye ca tAsAM samadhAtutvakaraNAya apAnasyAkuJcanamiSTaM sukhakaraM bhavati varatanau mantriNAM vAtaroge 25 zUlAdike samaste iti / tathA lalATe uSNISe viMzati nADyaH zleSmadoSakAriNyaH / tAsAM samadhAtukaraNAya prANAyAma iSTo bhavati / kaphe syAditi kapharoge jAte sati prANanirodhaH kartavyo yogineti / punarapi ca tayormuJcanaM pittadoSe iti pittadoSe jAte sati tayoH prANApAnayorbAhye muJcanaM kRtvA vakSyamANa meNa bAhyavAtaM zItkAreNa gRhItvA lambikAyAM jihvAmAropya amRtapAnaM stUkAdikaM kartavyam / pittaroge samaste 30 1. kha. pustake nAsti / 30 Page #273 -------------------------------------------------------------------------- ________________ 10 230 vimalaprabhAyAM [adhyAtmanAjhyaH kaNThe hRdaye catvAriMzat pittadoSakAriNyaH / tAsAM dhAtusamatvakaraNAyAso yogaH kartavya iti / UdhiH sannirodho bhavati sukhakaraH sannipAte jvare ceti / iha guhye daza nADyaH sannipAtakAriNyaH ; tAsAM dhAtusamatvakaraNAyordhvAdhaH prANApAnayonirodha iSTa iti jvare ceSTaH / kasmAddhetoH ? yato nAmyUdhvaM' vahati prANavAyuH, ataH sakalarajaharo nAbhi'mUle apAno vahati, nAbheradhaH sakalarujaharo'parazceti vaataadirogopshmniymH| idAnIM jaThararogopazamanAya pratividhAnamupadizannAha AkuJcyetyAdinAAkuJcyApAnavAyuM trividhapathagataM prANamevordhvatazca saGghaTTe yAvadagniH prabhavati balavAn vyApnuvan sarvakAye / jagrI(yakRta)plIhArSa(rza)rogAnapi jaTharagatAn mAsayogAcca hanti / UrdhvazvAsaM ca kAzaM(saM) trividhamapi viSaM netrarogAdikaJca // 111 // iha jaThare yadA jagrayAdikaM bhavati, tadA AkuJcyApAnavAyum adhastrividhapathagatamiti viNmUtrazu[137b]krapathagataM prANamevoddhaM (vaM)tazcAkuJcanIyaM candrasUryAgnipathagatam, tayo saGghaTTe yAvadagnirjaTharAgniH prabhavati balavAn vyApnuvan sarvakAye / aso'gnirjano(yakRt)plohArSa(za)rogAnapi jalodarAdIni mAsayogAcca hanti; Urdhva'T 324 15 zvAsaM ca kAzaM(saM) ca trividhamapi viSaM sthAvaraM jaGgamaM kRtrimaJca netrarogAdikaM ziraHzUlaM hantIti jtthrrogopshmniymH| kakSAt savyAvasavyAt stanamapi balavat pIDitaM prANarodhAt / savyAd vAmA na nADI pravahati sahasA vAmakakSA ca savyA / mAsArddhanApyariSTaM harati maraNadaM yogayuktazca yogI pAdau vajrAsanastho dhRtakarakamalo pRSThazUlasya nAzam // 112 // idAnImariSTavaJcanAya nADIbandhakaraNamucyate kakSAdityAdinA iha yadA yogI madhyamAyAmahorAtraM prANaM praveSNaM(STuM na zaknoti, tadA vAmAriSTe dakSiNe saJcAra prANasya karoti, dakSiNAriSTe ca vAme saJcAraM karoti, mAsAddha mAsamekaM yAvaditi / anenoktena kAraNena kakSAta savyAvasavyAta stanamapi balavata 25 poDitaM prANaroSAt / savye stane pIDite na vAmanADI vahati, vAmakakSAt pIDite na savyA nADI vahati; evaM mAsArddhanApyariSTaM harati maraNadaM yogayuktazca yogIti, yogaH pUrakarecakayorekatA kumbhaka iti, tena yukto yogayukta iti; hrtiitypnytiitykaalmrnnvnycnaaniymH| 1. ka. kha. nAtyUdhvaM; ga. nAstyUdhvaM ; bho. ITe Bahi sTen Du (naabhyuuj')| 2. ka. prANamevoddhataM cAkuJcanIyaM / 20 Page #274 -------------------------------------------------------------------------- ________________ paTale] . rasAyanAdibolatantramahoddezaH - 231 idAnI pRSThazUlanAzakaraNamucyate pAdau vajrAsanastha(sthau) iti vajrAsanaM savyorumUni vAmapAdaM vAmorumUni dakSiNapAdam, to pAdau pRSThasthabAhuvajrabandhena vAmakareNa dakSiNapAdo dhRto dakSiNena vAmapAdaH, to pAdau ghRtakarakamalo pRSThazUlasya nAzaM kuruta iti / uauM pAdau ziro'dho vyapaharati tano zleSmarogaM samastaM prasrAvaH prANarodhAt katipayadivasaimUtrakRcchaM nihanti / pratyUSe'nAmikAbhyAM jalavigatamukhe dantapaMkti praghRSya netrANAmaJjanaM syAnnayanarujahara tADanaM vA jalena // 113 // [138a] Urbo pAdau ziro'dho vyapaharati tanau zleSmarogaM samastamiti / prastAvaH prANarodhAta katipayadivasairmacakRtsnaM(kRccha) nihanti / pratyUSe anAmikAbhyAM jakavigata- 10 mukheprakSAlite dantapaMkti pragharSaNa (praghRSya) ghRSTvA netrANAmaJjanaM syAnayanarujaharaM bhavati / pratyUSe tADanaM vA jalena netrayo rujaharaM bhavatIti / / supto(se)nottAra(na)nAbhi (bhidha)takarakamalA'jIrNazUlaM nihanti gaNDAnAmudbhave ve saha ghRtalavaNaiH svedanaM vRddhinAzaH / arkakSIrapralepastvatha bhavati kadAcid dantakITa: saMzUlo vyAghrIbIjasya dhUmo dhRtamihaM nalikAdyaizca kITAdinAzaH / / 114 // supto(pte)nottAra(na)nAbhirvAmakaraNe dhRtA yA sA dhRtakarakamalA'jIrNazUlaM nihanti prANAyAmasahiteti / gaNDAnAmudbhava iti gaNDapiTakAdInAmudbhavakAle saha ghRtalavaNevastrabaddhaH svedanaM vRddhinAza eva / arkakSIrapralepastvatha gaNDAdInAmudbhava iti niyamaH; kadAcid dantakoTaH sazUlo bhavati, tadA vyAghrobIjadhUmo dhRto nalikAdyaiH koTAvinAza 20 eva / vyAghrIti kaNTha(Ta)kArIti saamaanyrogopshmnniymH| ... idAnIM kuSTharogopazamanAya pratividhAnamucyate varSetyAdinAvarSA. zvetakuSThaM harati varatanau mantriNAM kiM tadanyat prajJAsaGge su(sva)cittaM suli(skhali)tamapi sadA prANavAyonirodhAt / saptatyabdAM jarAM vai sapalitAM ca dvivarSaprapUrNe mudrAsiddhi(sa)tadUrdhvaM bhavati katidinarmAgacittaprasaGgAt // 115 // aso mahAyogaH pUrvadhUmAdinimittena prANAyAtmana(yAmena) sAdhito'kSarasukhakSaNaH, bodhicittaM mudrAsaGgena skhalu(la)yitvA tadeva bodhicittaM mudrAyogena skhalitaM samu(su)khaM prANApAnayoniropAta varSA zvetakuNThaM harati varatanau mantriNAM kiM tadanyat / yadi kuSThaM na harati tadA SoDazAbdikA mudrAM sevayati yogo [138b] pratyahaM mAMsabhojanamadyapAnam, 30 Page #275 -------------------------------------------------------------------------- ________________ 232 10 vimalaprabhAyAM [adhyAtmatasya SaDmAsAbhyantareNa yonimanthAne bodhicittaM skhalitaM vidhRtaM sat kuSTharogaM harati, kumbhakayogena, atra nAsti sandehastathAgatavacane / na kevalaM kuSThaM harati, api tu saptatyabdAM jarAM vai sapalitAM dvivarSaprapUrNe mudrAsaGge bodhicittaM skhalitamiti / anenaiva yogena yoginaH katipayadivasaH kAlacakratrivarSatripakSadinaistadUrdhvamiti jarAvinAzovaM mudrAsiddhirbhavati mArgacittaprasaGgAviti kRsstthopshmnniymH| yacchabdo hRtpradeze bhavati varanRNAM zrUyate zrotrarandhastasmAdUrdhvaM hi muSTI(mUchI)(va)jati samarasaM tyAjitaM caikabhUtam / / yacchabdaM jIvaloke bhavati (vadati) ca balajaM (bhavaja) tattu deva (:)zRNoti vijJAnaM caiva dUrA[t]zravaNamapi vibho yo(bhoryo)ginA bhAvanIyam // 116 // kRtvA paryaGkabandhaM vikasitavadano'nyo'nyadantaM spRzenna AkRSTo bAhyavAtastvamRtarasasamo nAbhicakre praviSTaH / santApaM kSutpipAsAM harati varatanau sanniruddho viSaM ca zveto bindurlalATe su(sva)raparikarito muJcamAno'mRtaM vA // 117 // ghrANe randhradvayena tvapi vi(pi)hitamukhe bAhyavAtaH samastaH prANenAkRSya vegAt taDidanalanibho ghaTTito'pAnavAyuH / kAle nAbhyAM sa yogAd (kAle nADyA saMyogAd) vrajati samarasaM - candrasUryAgnimadhye annAdyAM kSutpipAsAM harati varatanau (annAdya kSutpipAsAmapaharati tanau) cAmaratvaM dadAti // 118 // * 116 taH 121 paryantaM SaTzlokAnAmanuvAdo bhoTAnuvAde (kaJjUrasaMgraha) nopalabhyate teSAmupari vimalaprabhAvyAkhyA ca saMskRtapratISu bhoTAnuvAdeSu vA nopalabhyate / atha caitadviSaye AcArya-khesa-Draba-je tatpUrvavattibhiHbutton-mI-pham-rinpoche-Adi-AcAryarapi sva-sva-vyAkhyAne'tra zaGkA notthApitA, atastaiH maunamevAcaritam / sambhAvaye tatra hetuH tathAvighasaMskRtapratInAM bhoTadeze aprAptiH yatraSAM SaNNAM sannivezaH syAt / asmin viSaye prAptasaMskRtapratInAmapi dvidhA sthitiH-kutracidupalabdhiH SaNNAM kutracinneti / prastutasaMskaraNasyAdhArabhUtAyAM pratau yathA SaTzlokA upalabdhA dRzyante etAdRzA eva ca anyA api dvi-tri-pratayaH santyeva DA0 lokezacandrasaMrakSita-prAcInagranthasaMgrahAlaye / kintu bihArarAjye paTanAsthitakAzIprasAdajAyasavAla-anusandhAna-saMsthAna-saMrakSitAyAM purAtanyAM vibhUticandralikhitAyAM pratau zlokA ete naiva prApyante, syustathAvidhA anyA api kAzcit pratayaH / etasyAM sthitI aprAptivazAdeva bhoTAnuvAdo bhoTavidvadbhirna kRtaH syAt / 15 Page #276 -------------------------------------------------------------------------- ________________ paTale] . rasAyanAdibAlatantramahoddezaH 233 svacchAyAmAtapasthAmaparamukharaveH stabdhadRSTayAvalokya pazcAd vyomAbhivIkSye(kSe)t samarasapuruSo(SA) dRzyate dhUmravarNaH / SaNmAsAbhyAsayogAdavanigatanidhiM darzaye(d)cchidrabhUmi (bhUmichidra) vRkSacchAyAM pravizyattatha(zya tvapi) gaganatale bhAvitA ___ bindumAlA // 119 // / yA zaktirnAbhimadhyAd vrajati pa(va)rapadaM dvAdazAntaM kalAntaM sA nAbhau sanniruddhA[t] tadidananamitA (taDidanalanibhA) daNDarUpotthitA vA (c)| cakrAccakrAntaraM vai mRdulalitagatindhAritA(gatizcAlitA) madhyanADyAM yAvaccoSNISarandhra spRzati haThatayA sUcibaddhA hyacarma // 120 // [139a] 10 ApAnaM tatra kAle paramahaThatayA prerayedUrdhvamArge uSNISaM bhedayitvA vrajati pa(va)rapuraM vAyuyugme niruddhe / evaM vajraprabodhAt satanu(manasi) sa viSayAt] khecaratvaM prayAti paJcAbhijJAsvabhAvA bhavati punariyaM yoginAM vizvamAtA // 121 // idAnIM prANAyAmaniyama ucyateprANAyAma prakuryAd hadi zirasi tathA yAvadagmirvyathA'bhat tasmAdUvaM hi mUcchI vrajati sukamale'yantrito vA balena / uSNISaM bhedayitvA vrajati parapuraM (hi maraNaM) skandhadhAtUna vihAya mudrAsanapraNaSTo na hi sukhaphalado janmanIhaiva puMsAm // 122 // . iha zarIre prANAyAma kumbhakaM kuryAta mantrI havi zirasi tathA yAvadagnirvyathA- 20 bhUta tAvad hRdayaM dahyate, zirasi ca vyathA bhavati / tata UdhvaM na kuryAditi niyamaH, yadi karoti tasmAddhvaM hi mUcchI vrajati sukamale, nAbhikamale prANo mUcchI vrajatIti / ayantrito vA balenoSNISaM bhedayitvA bajati hi maraNaM skandhadhAtUna vihAya [ya]taH, ato mudrAsaGgapraNaSTo na hi sukhaphalabaH prANAyAmo janmanIhaiva puMsAmiti praannaayaamniymH| mudroktA bhAvAnArthaM dinanizisamaye neva rAgakSayArtha vAgvajaM tarpaNArthaM na khalu madakaraM mantriNAmuktamevam / 15 ato'tyadhikametad vicAraNIyaM yat saMskRtapratiSu tatra satsvapi SaTzlokeSu teSAM vyAkhyA kathaM na labhyata iti / asmina viSaye anekAvidhAH sambhAvanAH samuditAH bhaveyuH / etat sarva tathyajAtamAdhRtya mAlocanIyaM bhUmikAyAm, tatra viramyate / Page #277 -------------------------------------------------------------------------- ________________ 234 - vimalaprabhAyAM [adhyAtmasarvAhAraH sukhArtha pratidinasamaye'jIrNahetorna coktaH zrIcaryAsiddhihetobhraMmaNamapicittau (tau) kIlanAthaM na rAtrI // 123 // [idAnIM yoginAM mudrAsvAdanAhAracAraniyama ucyate mudreti iha bhagavatA mudroktA yogamudroktA bhAvanArtham, naivarAgakSayArtha hetoH dinanizi5 samaye strIkrIDAm; tathA madyapAnaM kiJcit mukhatarpaNArtham, na kalazAdivat / na hi madaH yogIndrANAM mokSadaH bhavati; tathA AhArakaraNamatra sarvAhAraH sukhArtham, yat kiMzcidAhArakaraNaM tat sarvaM svalpasukhAya bhavati / tena pratidinasamaye'jIrNahetonaM kartavya ityaahaarniymH| zrIcaryA yogacaryA siddhihetoriti siddhehetoH| tena zmazAnopazmazAnAdiSu bhramaNaM rAtrI na krIDArthamityarthaH / yogacaryAniyamaH / ]** *. **. mudroktA bhAvanArthamityAdizlokasya vyAkhyA saMskRtapratiSu mayA na dRSTA; kintu bhoTAnuvAde sA labdhA / ato bhoTAnuvAdAt punaH saMskRtenUdya sA mayA upari koSThake prastutA / bhoTAnuvAdaH taJjUrasaMgrahe evaM vidyate "Da Ni Phyag rGya Ses Pa La Sogs Pas rNal thByor Pa rNams Kyi Phyag rGya Dan Myan Ba Dan Kha Zas Dan rGyu Bahi Nes Pa gSuns Te, hDir bCom IDan \Das Kyis Phyag Gya gSuns Pa Ni bsGom Pahi Don Du rNal bByor Gyi Phyag rGya gSuns Pa sTe. Chag Pa Zad Pahi Don Te rGyur Nin mTshan Du Bud Med Dan Rol Par gSuns Pa Ni Ma Yin No. De bSin Du chan Gi bTun Ba Ni Cun Zad Kha Tshim Par Byed Pa sTe. Bum Pa La Sogs Pa bSin Du Ma Yin Te. Myon Byed Ni rNal hByor Gyi dBan Po. rNam La Thar Pa sTer Bar Byed Par MikGyur Ro. De bSin Dy Kha Zas Byed Pa Ni "Dir Kha Zas Tham Cad bDe Bahi Don Te. Gan Gun Zad Kha Zas Byed Pa De Tham Cad Sin Tu Chun Bar bDe Bar Gyur Te. Deni Phyir Nin Sag So Sohi Dus Su Ma Su Babi rGyur Mi Byaho Ses Pa Ni Kha Zas Kyi Nes Paho. dPal IDan sPyod PasTe rNal hByor sPyod PadNos Grub Gyur Ses Pa dNos Grub Kyi rGyur Te. Desi Pbyir mTshan Mo Dur Khrod gNas Dan Ne Bahi gNas La Sogs Par kKhyam Pa Dag rTsed Mohi Don Du Ni Ma Yin No Ses Pahi Don Te. Nal hByor Gyi sPyod Pahi Nes Paho" (T 324, 3-4). . . . . , asya zlokasya vyAkhyA saMskRtapratiSu nopalabhyate, kintu bhoTAnuvAde sA labdhA, atrako heturiti vivecayatA AcArya-khesa-Duba-je mahAbhAgairuktaM yat vyAkhyAyAH vizuddhabhAratIyasaMskRtapratiSu 'idAnIM yoginAM mudrAsvAdanAhAracAraniyama ucyate iti subodham' iti mAtra labhyate eva / so'pyaMzo mayA saMskRtapratiSu na dRSTaH / atra khesa-ba-je-mahAbhAgAnAM svamatamullekhanIyamasti / tena uktaM yada anye'pi Page #278 -------------------------------------------------------------------------- ________________ paTale] . rasAyanAdivAlatantramahoddezaH idAnImavadhUtayogibhaiSajyamucyateakSobhyaM kiJciduSNaM mukharujazamanaM dantazUlasya caiva pratyUSe'kSobhyanasyaM zirasi rujaharaM toyanasyaM tathaiva / karNe netraM (tre) praviSTaM tvu(hyu)bhayarujaharaM mUtramuSNaM ca zItaM bhUtArte'kSobhyanasyaM trikaTukasahitaM saukhyadaM cApi daSTe // 124 // 5 iha yadA yogino mukharogo bhavati, akSobhyaM kizciduSNaM kRtvA mukhe ghRtaM mukhara(ru)jasa(za)manaM bhavati / dantazUlasya caiveti cakArA[139b]d dantakITasya ca / yadA zirasi rogo bhavati, tadA pratyUSe akSobhyaM nasyaM kRtaM zirasi rujaharaM bhavati / toyanasyaM tathaiva yoginAmiti / yadA karNarogo bhavati, tadA mUtramuSNaM kRtaM karNe praviSTaM netraroge zItaM kRtaM netre praviSTaM yathAsaMkhyamubhayarujaharama, mUtramuSNaM ca zItamiti / 10 bhUtAta iti bhUtapretAdigraste akSobhyanasyaM trikaTukena sahitaM saukhyadaM cApi vaSTe, sarpadaSTe'pi saukhyadaM bhavatIti mukharogAdyupasa(za)mananiyamaH / viNmUtraM zakraraktaM nRpata(la)lasahitaM bhakSitaM cAyudaM syAt / sadhyAnaM puSpanasyaM harati sapalitAnaGgajAtAn jarAMzca / bhuktaM paJcapradIpaM sakalarujahara makSikAcchadimizraM strIpuSpaM zukramizraM tvapaharati rujaM bhakSitaM varSayogAt // 125 // idAnIM paJcAmRtayoga AyuvRddhyarthamucyate viDityAdinA iha 'yathA bAhye tathA dehe',(pR047) iti vacanAt bAhye paJcadravyANi, adhyAtmani paJcadravyANyekIkRtya paJcAmRtayogaH, tataH paJcAmRtaM bhakSitaM yoginAmAyudaM syAditi / 'bhoTAcArya-zrIpaGlo-prabhRtibhirapi svIkriyate yat bhoTAnuvAde upalabdho'yaM vyAkhyAMzaH mUlasaMskRtasya nAsti, api tu kenacid bhoTadezIyena viduSA bhoTAnuvAde ayamaMza AropitaH / asmin viSaye khes-Draba-je-mahAbhAgAnAM yad vaktavyaM tadudadhriyate "hDihi rGya dPe Dag Pa Tham Cad La Da Ni Phyag rGya Ses Pa La Sogs Pas rNal hByor Pa rNam Kyi Phyag rGya Dan Myan Ba Dan Kha Zas Dan rGyu Bahi Nes Pa gSuns Pa Ni Go Laho Ses hByun Gi hGrel Pahi Tshig gSan Med Kyan "Dir thByun Ba Ni Bod Mi mKhas Pa Sig Gis bCug Par mNon No Ses dPan Lo Dan Chos rJe Bu La Sogs Pa mKhas Pa Phal Che Ba gSun La. Kha Cig m Tshan Bu dKyus Su Sor Paho Ses Zer Ro". (hGrel Chen Dri Med Hod Kyi "Grel bsad. The Collected Works of the Lord mKhas Grub rJe dGe Legs dPal bZan Po. Vol. 3. New Delhi, 1980, "Ga", page 141 b). . Page #279 -------------------------------------------------------------------------- ________________ T325 236 vimalaprabhAyAM [adhyAtmabAhye vidazabdena vairocanirvalivalevaMzAd gandhako viDucyate, adhyAtmani viDeva, anyostulybhaagH| mUtraM bAhye viSNu nRpo bhi(bhR)GgarAjarasam, adhyAtmani mUtrameva / raktaM bAhye abhrakam, adhyAtmani strIpuSpam, tulyabhAgamiti / zukrabAhye pAradaH, adhyAtmani zukrameva, anayoH samabhAgamiti / nRmAMsaM bAhye triphalA, adhyAtmani majjA, anayorapi samabhAgamiti / evaM viDekabhAgaH, mAMsasya pAdonabhAgaH, raktArddhabhAgaH, zukrasya ekapAdaH, etadekIkRtya mUtreNa saptavArAn bhAvayet / Atape bhUyo bhUyaH zoSayitvA, tataH pratyahaM karSamAtraM ghRta-madhubhyAM bhakSitaM SaNmAsAvadherAyudaM bhavati, zAkAmlatailalavaNavarjanAditi pnycaamRtniymH| idAnIM puSpanasya ucyate sadhyAnamityAdinA iha dhyAnaM madhyamAyAM prANapravezaH, tena dhyAnena saha sadhyAnamiti / puSpaM strIrajaH, bAhye kezarAjikA bhRGgarAjaH, tasya rasaH strIpuSpatu[140a]lyaM sadhyAnaM puSpanasya sadhyAnAnAM harati sapalitAnaGgajAtAn jarAMzca, SaNmAsAvadheriti [nasya]' niyamaH / . idAnIM paJcapradIpamucyate gozvadantIhayanarANAM mAMsamakSikAdimizraM madhunA mizraM bhuktaM pazcapradIpaM 15 sakalarujaharaM bhavatiH aparaM makSikAcchadimAdhavI, tayA sAI sakalarujaharaM bhavatIti niyamaH / strIpuSpaM zukraminaM pUrvoktaM bAhyAdhyAtmikam, apaharati jarAM bhakSitaM ca varSamiti puurvoktbhojnniymH| idAnIM vAtAdyupasa(za)ma ucyatevAtaghnaM kSAramambu prabhavati madhuraM pittazatruH kaSAyaH / zleSmaghnaM sarvatiktaM kaTukamapi tathA cauSadhirvA raso vA / zleSmaghnaM chAgadugdhaM trikaTu kasahitaM mAhiSaM pittazatruH vAtaghnaM coSNa(coSTra)dugdhaM trividharujaharaM gopayaH sapireva / / 126 // vAtaghnaM kSAramambu prabhavati madhuraM pittazatruH kaSAyadravyaM* zleSmaghnaM sarvatiktaM trikaTukasahitam, auSadhi, raso vA bhakSitaM pItamiti / zleSmaghnaM chAgadugdhaM trikaTuka25 sahitam, mAhiSaM pittazatru::, zarkarAsahitam / vAtaghnaM vo(co)SNadugdha (STradugdha) zai(se)ndhavasahitaM trividharujaharaM gopayo yathAsaMkhyam, saindhavAdisahitaM vAtapittazleSmaghnamiti / sapireva goghRtaM trividharujazamanaM jvararahitAnAmiti niymH| 1. bho. rNub Pa (nsy)| 2. ka. kha. voSNaduHkhaM; ga. voSNadugdham / 3. bho. rNa Mohi Ho Ma (ussttrdugdhm)| *. etAvAnaMzaH ka. pustake nAsti, kha. pustakAdayaM gRhiitH| . Page #280 -------------------------------------------------------------------------- ________________ 237 paTale] . rasAyanAdibAlatantramahoddezaH idAnIM mukhAdirogopasa(za)manAtha kvAthatailAdhucyate jAtItyAdinAjAtIkvAthAmbu coSNaM mukharujazamanaM dantazUlasya caivaM telaM vastvambupakvaM trikaTukalavaNaiH karNarogasya nAzaH / AjyaM kSIrAhiraktaH kvathitamapi sadA ghrANarogasya nAzaH karkoTI lAGgalIndrI harati sahakharAM gaNDamAlAM pralepAt // 127 // 5 iha sarvadravyASTaguNaM toyaM jAtIpatrASTaguNaM toyaM pAdAvazeSaM jAtokvAthAmbutoyaM kiJciduSNaM mukharajasa(za)manaM bhavati / dantazUlasya caivaM tailaM tilatailaM vastvambu chAgamatram, tena tulyaM pakvaM tailAvazeSaM trikaTakalavaNaiH sapAdAMzaiH pAkAvazA(sA)ne pradattaH, tatkaNe praviSTaM karNarogasya nAza iti [140b] / evamAjyagoghRtakSIreNASTaguNena kvAthAvasAne ahirnAgakezaraM raktaM [ka]kumaM taiH pAdAMzena dattairanena ghRtena nasyaM ghrANarogasya 10 nAza eva / karkoTI vandhyakarkoTI lAgalI indro indravAruNI tiktA harati sahakharAM gardatAMlataiH (gardabhAmbuliptaiH') saha gaNDamAlAM pralepAditi niyamaH saMkSepataH, vistareNa vaidyazAstre jJeya iti / idAnIM vajrakaNThakopasa(za)manamucyate kuryAddhastAvityAdinAkuryAddhastau pralambau samapadakamale prANavAyonirodhaM yAvad bhUmyAM prapAto na hi bhavati tanormuJcanaM ca jvarasya / bhUyo bhUyaH samAdhauM maraNabhayakarAn nAzayet kaNTakAn vai hRtpadme candramUni tvamalazazinibhA bhAvitA vizvamAtA // 128 // iha yadA pAparogopadravo bhavati, tadA prathamaM jvaro bhavati, hastapAdasandhiSu vyathA bhavati, zirazca vythte| idaM lakSaNaM jJAtvA samAdhimavalambayet / tatrAyaM vidhiH-ni(nI)randhre 20 gRhe pravezya jvaritaH kuryAddhastau dvau pralambI UruparyantaM samapadakamale kuryAt, prANavAyonirodhaM kumbhakaM kuryAt, yAvat prayA(pA)to bhUmyAM na hi bhavati tanoH tAvajjvararogeNa bhUmyAM prapAto bhavati; athAprapAto yAvat punaH punaH prANAyAma kuryAditi niyamaH / muJcanaM ca jvarasya yAvanna bhavati tAvat kAryam, jvare mukte sati na kuryAditi niyamaH / bhUyo bhUya. samAdhau sthito maraNabhayakarAn nAzayet kaNTakAn vai| hRtpadye tvamala- 25 zazinibhA bhAMvitA vizvamAtA, prANAyAmena padmavaradahastA vajrapadmAsanasthA candramaNDale dvibhujaikavaktreti niyamaH / iti pAparogopasa(za)maH / 1. bho. Bon Buhi Chu Dan bCas Pa Byugs Pas (saha gardabhAmbuliptaH) / 2. ka, kha, vajrapadmAyanasthA / - Page #281 -------------------------------------------------------------------------- ________________ 238 vimalaprabhAyAM [adhyAtmaidAnIM pAparogopasa(za)manAtha bhaiSajyamucyatepiSTvA zItAmbusUryo jvaravihi(ha)tanRNAM kaNTakAn nAzayanti ghRSTa tvakSobhyamizraM harati bhayakarAn vA kapAlaM jvarAnte / [141a] mantrazcoM kArapUrvo jalazikhimarutAM vajrapUrva ca nAma / rakSAM tenaiva kuryAt zirasi galahRdo bhiguhyAdikeSu // 129 // iha yadA pAparogacihna bhavati jvaritahastapAdasandhiSu vyathA tathA(dA) piSTvA zItAmbunA masUryo jvaravihi(ha)ta' nRNAM dattAH kaNTakAn nAzayanti; tathA jvarAnte tRtIyadine kaNTakotthAnakAle pAparogeNa mRtasya kapAlam alAbhe yathAlabdhaM (ghR)STam akSobhyamikaM pItaM puruSakapAlaM puruSeNa, strIkapAlaM striyaa| alAbhe yathAlabdhaM pItaM harati bhayakarAn kaNTakAn dhA(vA) iti yathAlabdhaM kapAlaM jvarAnte iti niyamaH / atra masUryAdInAmabhimantraNAya mantro bhavati / sa ca oMkArapUrva iti mantrazcoM kaarpuurvH| .. jalazikhimarutAM pUrvam oMkAraH, jalamiti pavargasya dvitIyAkSaraM toyadhAtuH pha iti, zikhItyadho ra iti, Urve ekAraH, eSAM jalazikhimarutAm ekatvaM keM', anusvAram AkAzaM sarvavyApitvAditi / bajrapUrva ca kaNTakAnAM nAma, ri(ra)kSAM tenaiva kuryAt; yathA masUryAdeH saptavArAbhimantritaM tathaiva rakSAM tenaiva zirasi gale hRdaye nAbhI guhye AdizabdAduSNISe; eSu SaTsu sthAneSu trisandhyAyAM rakSAM kuryAditi niymH| atra mantraH-OM ke vizvamAta[:] vajrakaNTakAn nAzaya nAzaya mama zAnti kuru kuru svAhA, pararakSArtha devadattasya zAnti kuru kuru svAhA, iti niyamaH / idaM bhagavatyA vizvamAtuH sarvetyu(Su u)padraveSvAtmapararakSAyAM smartavyamiti bhagavato niymH| anena mantreNa saptavArAnabhimantrya masUrikAH zItAmbunA piSTvA pAtu[tu] deyAH, jvaranaSTasya kapAlam akSobhyena piSTvA deyam; bhUtagrastasya trikaTukena sahitam akSobhyaM piSTvA deyamiti pAparogopasa(za)mananiyamaH / idAnI sUryAtapasa(za)mananiyamaH kriyate tulyetyAdinAtulyaM dhAtrI ca dhAnyaM tvaparamapi tathA tintiDIpatracUrNa toye candrArkajuSTe khalu vigatamale kvAthayet pAdazeSam / tat [141b] kvAthaM khaNDamizraM punaraparadinAt pItametat trirAtraM grISme sUryAMzudAhaM harati maraNadaM saptadhAtau gataM ca // 130 // iha yadA grISme sUryAzudAho bhavati adhvani, tadA tulyaM dhAtrIti AmalakIphalacUrNam, dhAnyamiti kustumburuH, tena tulyamaparamiti; tathA tintirI(DI)patracUrNa bandhu 1. bho. rNam Par bsNun Pa (viht)| 2. ga. 0vArAbhimantraNam / 3. ka. kha. pustakayo sti / 4. bho. hDab Ma (0patra) / 20 Page #282 -------------------------------------------------------------------------- ________________ T326 paTale] . rasAyanAdibAlatantramahoddezaH 239 lopatracUrNamiti tulyam; evaM sarveSAM tulyabhAgaM kRtvA, toye candrArkajuSTe iti candrArkakiraNaiH spRSTe khalu vigatamala iti zaivAlAdimalarahite, kvAthayet pAdazeSamiti kvAthasya yAvat pAdamekaM bhavati, tAvad dravyatrayaM kvAthayet, dravyASTaguNaM toyaM dattveti / atra tulAyA mAnaM na bhavati, kvAthaviSaye ADhakena mAnaM sarvatreti niymH| tat kvAthapAdAt samAnaM khaNDamizraM punaraparadinAt pItam, evamanena krameNa trirAtraM 5 pratyUSakAle grISme sUryAMzudAhaM harati maraNadaM saptadhAtau gataM ceti lomacarmAdau gatam, cakArAdaparamapIti niymH| idAnImapararasAyanamucyate heme'rkamityAdinAheme'(mnya)ka~ kAntalokaM(haM) paTalajamayasaM vAhayenmakSikena bIjArkenApi piSTirmalavigatarase vAhayet(kArayet) SaTpalazca / 10 gotakaM dArayitvA khalu kharazikhinA grAhyamevAgrama(vAtra) mastu zrIpiSTayA kalkipAtre' kvathitamapi punaryAvadarddhapramANam // 13 // iha zarIre yaH kazcid bAhyarasAyanArthI siddharasAbhAve madhyarasAyanamidaM kuryAt, asya ca vidhirucyate-hemnIti vizuddhasvarNe, arkamiti tAmram, kAntaM loham, paTalajamabhrakaloham, ayasaM tIkSNam, eSAM pratyekaM samabhAgakRtAnAM bhAgaM suvarNasamaM mAkSikacUrNaM 15 prativAye(pa)na prakaTamU[142a]SAyAM tovavAtena nirvAhayet; yAvad hemaM tiSThati, tadeva bojam, tena bojenArddhana svarNapaladvayena rase catuHpale malavigata iti saptapAtanAkRte piSTaM SaTpalaM kArayediti / tato gotraka(gotaka)mapagatanavanItaM kharazikhineti tIvrAgninA vivArayitvA, tasya vidAritasya karpaTena gAlayitvA svacchaM mastu grAhyam, kalkaM tyaktvA / tadeva mastu ayaskAntapAtre hemapiSTayA sArddha punaH kvAthayet, yAvavaddha- 20 pramANaM bhavati / uddhRtyAzuddhakhaNDASTapalamatha navavat kSepanI(NI)yaM hi tatra tadbhojyaM sarvakAlaM hyasa(za)navirahitaM cAyanaM yAvadeva / SaNmAsaidivyadeho valipalitagato yAtyanenAmaratvaM tasmAd bhojyaM tadeva pratidinasamaye kintu piSTayA vihInam // 132 // 25 tata uddhRtyAzuddhakhaNDASTapalamiti tam arAjAdikAnAm AhArapariNAmavazena3 navAdikaM saptAdikaM ca / khaNDasya catuHSaSTibhAgikamaricacUrNamapi tatra kSepanI(No)yamiti tadeva bhojyaM sarvakAlam asa(za)navirahitaM cAyanaM yAvadevASaNmAsaidivyadeho valipalitagato yAtyanenAmaratvam / iha pAne tAmbUlabhakSaNaM vihitam, tAmbUlakalkaM vihAya tadbhojyaM sarvakAlamiti / tadeva mastu tena vidhinA bhojyaM bhojanIyam / hemapiSTayA 30 1. bho. Khab Len sNod (ayskaantpaatre)| 2. bho. Dar Ba (takra) / 3. ga. bhedena / Page #283 -------------------------------------------------------------------------- ________________ 240 vimalaprabhAyAM [adhyAtma vihInam, kintu yAvat piSTikA'sti tAvat tayA sArddham / pazcAt tayA vinA sarvakAlamiti rsaaynniymH| idAnI bhakkAdyupabhogAya hemAddhikamAha pUrvoktamityAdinApUrvoktaM bojarAjaM samamapi tu rase jArita cArddhamAtraM kSArAmlaimardayitvA bahu vividhaviDairyAvadekatvameti / pittAmlargandhakAyaiH (dyaiH) daradamapi zilAM mardayet sUtatulyaM tallepAt tArapatraM vrajati kanakatAM pakSa(kva)maddhikena // 133 // iha pUrvoktaM bojarAja samamapi tu rase cA(jA)ritaM cAddhamAtram, kSArAmlaimardayitvA bahu vividhaviDairvakSya[142b]mANairyAvadekatvameti / tataH pittAmlai'gandhakAdyaiH2 daradamapi 10 zilAmiti iha rasakrAmaNAya trINi dravyANi rasatulyAni rasena sAddhaM pittAmlai 'mardayet / gopittaM matsyapittaM vA phalAmlaM vA yathAlabdhaM bojapUrakAdyam, gandhakam, daradam, zilAm, tAlakam, zazakama, kAkSI, kAzISaM, tutthakam, hemagirikam eSAM gandhakAdInAmuparasadvayam, mahArasaM ekam, trINi rasatulyAni / tasya lepAta tArapatraM dinatrayaM cullikAdhaH sthApitaM vrajati kanakatAM pakvaM cullikAgninA, addhikena hemnaa| iti hemAddhika15 niymH| idAnIM puSpakriyocyate tIkSNamityAdinAtIkSNaM cAkAzajAtaM tvalalavaNayavakSArasarja krameNa vRddhaM cArke dviguNye samarasakaraNAd dAhayedakazeSam / bhUyaH kSAreNa zuddhaM bhavati mRdu tathA gomayAce niSiktaM tAre dattaM tribhAgaM hRtamapi bharitaM zuddhapuSpatvameti // 134 / / iha puSpazabdena Da(dra)mmarUpaka dravyamucyate / tIkSNaM tAreNa tADitaM bharitaM ceti, tasyeyaM dlshuddhiH| tIkSNamAkAzajAtamityabhrakasattvam / alamiti tAlakaM lavaNaM saindhavam; yavakSAram, sarjarasam; tokSaNAdyaM krameNa vRddhamiti ekadvitricatuHpaJcaSaDbhAgaM yAvat / tataH sarvamekIkRtya arke tAne dviguNe samarasakaraNAt prathamamandhamUSAyAM dhamet; 25 tataH prakaTamUSAyAM vA(dA)hayeda kazeka(zeSa) yAvad bhavati / bhUyaH kSAreNa TaGgaNakSAreNa zuddhaM bhavati, mRdu tathA gomayAce niSiktamiti gomayaM gotakram, AvitaH arkamUlam, vajrIkanakamUlam, eraNDamUlam, kSIrakaJcukImUlam, poSayitvA sandhAna kArayet, saptAha yAvat ; tatastasmin takreniSekaM dadyAt yaavnmRdurbhvti| tadeva tAre dattaM vibhAgaM hRtamapi bharitaM vA zuddhapuSpatvameti / iti pusspdlniymH| 1. ka. pittaadyH| 2.kha. gandhakAyaH / 5. bho, bSreg Par Bya (daahyet)| 3. ka. kha. pkssN| 4. ka. rUSaka / / 6.mo. Lhag Ma(shevm)|. Page #284 -------------------------------------------------------------------------- ________________ paTale] . rasAyanAdibAlatantramahoddezaH 241 idAnIM buddhabodhisattvapUjArtha gandhadhUpAdikakSapuTamucyate eletyAdinAelA karpUramAlA valaghanaphalinI vAyasam adrijaM ca karkolaM siMhamUtrotpalaphalamRgajA raktadaityAni pUtiH / nAgaM zItaM raNaM patrapalajalalatAnyambaraM cakrametat paJcadravyastu gandhaM kuru mRgazazibhirdUpapuSpAsavAdyaiH / / 135 // 5 iha zodhitadravyANi gandhasA(zA)stroktavidhinA paJcaviMzatikoSThAtmake kakSapuTe pAtayet / prathamakASThe elA, dvitIye karpUram, tRtoye mAleti spRka(kkA)puSpam, caturthe valaM silakacUrNam, paJcame ghanaM mustakam, SaSThe phalinIpriyaGgupuSpam,saptame vAyasaM kRSNAguruH, aSTame'drijaM zaileyakam, navame karkolakama, dazame siMhamUtram, ekAdazame utpalaM kuSTham, dvAdaze phalaM jAtiphalam, trayodazame mRgajA kastUrikA, caturdazame raktaM kuGkamam, paJca- 10 dazame daityaM murA, SoDazame pUtiH putrakezam, saptadazame nAgaM nAgakezarapuSpam, aSTAdazame zotaM candanam, ekonaviMzatime raNam uzIrakama, viMzatime patraM tamAlapatram, ekaviMzatime palaM mAMsI, dvAviMzatime jalaM vA(pA)lakam', trayoviMzatime lateti, latA kastUrikA, caturvizatime'mbaraM bheruNDaviSTham, paJcaviMzatime cakra (varka') piNDona(ta)garapuSpam, evametadvyANi / ebhiH paJcadravyairyathArucitaiH kakSapuToddhRtaiH zobhanaM gandhaM kuviti 15 nayamaH / mRgazazibhiriti kastUrikAkarpUrasahitairddhapaiH pAtayet, sugandhapuSpaisiyet, AsavAdyairiti madyaH sarvairvakSyamANaiH karpUrakastUrikAjAtIphalasahitairvedhayediti drvypaatniymH| idAnIM kakSapuTapatitAnAM dravyANAM bhAga ucyate netra ityAdinAnetrandvagnyabdhibANA guNajaladhizarA hastacandreSu netrA candrAgnyabdhondukAlA yugazaranayanAbdhISu netrendulokAH / elAdyA bhAgasaMkhyAH kramapariracitAH paJcapaJcaprakoSThavyairgandhaM bhavet kakSapuTapuragataiH zuddhabhAgaidinAkhyaiH // 136 // iha prathamakoSThapatitadravyasya netramiti dvau bhAgo, dvitIye induriti eko bhAgaH, tRtIye'gniriti[143b]trayaH, caturthe'bdhi[riti] catvAraH, paJcame bANA iti paJca, 25 SaSThe guNA iti trayaH, saptame jaladhiriti catvAraH, aSTame zarA iti paJca, navame hasta iti dvau, dazame indurityekaH, ekAdazame iSuriti paJca, dvAdaze netramiti dvau, trayodaze candra ityekaH, caturdaze agniriti trayaH, paJcadaze abdhiriti catvAraH, SoDaze' indurityekaH, saptadaze kAla iti trayaH, aSTAdaze yuga iti catvAraH, ekonaviMzatime zara T327 iti paJca, viMzatime nayana iti dvau, ekaviMzatime' abidhariti catvAraH, dvAviMzatime 30 1. bho. Pa la Ka / 2. bho. hKhjog Po (vakra) / 3. ka. kha. dattaiH / 4. bho. Min Par Bya (pAcayeta) / 5. ka. kha. mahA; bho. Chan (mdy)| 6-7. kha. pustake nAsti / Page #285 -------------------------------------------------------------------------- ________________ 242 vimalaprabhAyAM [adhyAtmaiSuriti paJca, trayoviMzatime netra iti dvau, caturviMzatime indurityekaH, paJcaviMzatime loka iti trayaH / evamuktakrameNa elAdyA bhAgasaMkhyAH kramapariracitA paJcapaJcaprakoSTheSu; taiH paJcadravyairgandhaM bhavet / kakSapuTapuragataiH, puramiti koSThakaM zuddhadravyabhAgaidinAkhyairiti paJcadazabhAgaH, ekadvitricatuHpaJcabhirekIbhUtairiti dravyabhAganiyamo gandhakakSapuTe / jAtyAdyelAlatAnAM dalakalazapure pAtanIyaM krameNa lAkSAsajaM ca dugdhaM puramapi ca sitaM dhUpakAryeSu dhUpam / kuryAt karpUrakhaNDai : kusumarasayutairvahnibhAgairnakhaizca . piSTaM tad gandhatoyairapi madhurahitAM dhUpavati prakuryAt / / 137 // idAnIM dhUpakakSapuTa ucyate jAtItyAdinA10 iha pUrvapAtitAnAM kakSapuTadravyANAM madhye jAtyAdipaJcadravyANyuddhatya teSAM sthAne yathAkrameNAnyAni paJca deyAni; tatra jAtoti jAtIphalam AditaH, dvitIyA elA, tRtIyA latA kastUrikA, caturthaM dalaM tamAlapatram, paJcamaM kalazaM kakkolam; eSAM pure koSThe pAtanIyaM krameNa-jAtIphalakoSThe lAkSA, elAkoSThe sarjarasam, latAkoSThe duHkha (dugdha)miti zrIvAsam, dalakoSThe puramiti gurgu(ggu)lam, kakkolakoSThe sitamiti kundu15 rukam / evaM dhUpakAryeSu dhUpam, paJcadravyaiH pUrvoktabhAgaiH kuryAditi niyamaH / karpUrakhaNDaiH saha yatra khaNDam, tatra madhu deyaM khaNDena sArddha vahnibhAgairnakhaizca sArddham / evamaSTAdaza bhAgaiH SaDaGgo dhUpo bhavati, karpUrakhaNDamadhukastUrikAsahito dazAGga iti dhU[144a]pakakSapuTe drvyniymH| idAnIM dhUpavatirucyate piSTaM tadityAdi iha dhUpakakSapuToktaM madhUkavirahitaM gandhodakena kiJcit khaNDamizreNa piSTA dhUpati tena kuryAnnArAcAkArAm, dhUpanAya vastrAdikaM saddharmapratimArthamiti niyamaH / nAbhyAdau siMhamUtre zazigaganapure pAtayet snAnayoge granthi vyAghra hareNuM hatamapi ca tathA zaGkhatvaktivibhAgAH / dhAnyaM murvI zatAauM damamapi madhuro tadvadudvartane ca pUrvokte cAnivRtte jalajamapi tanurgranthipaNaM ca taile // 138 / idAnIM snAnakakSapuTa ucyate nAbhyAdAvityAdinA iha pUrvakakSapuTapAtitadravyANAM madhye catvAri (paJca) dravyANi nAbhyAdInyuddhRtya teSAM koSTheSu yathAsaMkhyaM snAnakakSapuTe'nyAni deyAnIti / tatra nAbhikoSThe granthipaNaM pAtayet, 1. ga. saptAdaza / 2. bho. INa (pnyc)| Page #286 -------------------------------------------------------------------------- ________________ paTale] rasAyanAdibAlatantramahoddezaH 243 sihamUtra'koSThe vyAghra nakham, zazipure hareNum, gaganapure hatamiti kacorakam / api ca, tathA yathA dhUpakArye saMkha(zaGkha)miti nakhaM tasya tribhAgam, evaM tvavibhAgAstrayo deyAH, snAnayoge snAnadravyANAM madhye / evamaSTAdazabhAge SaDdravyaiH snAnaM bhavati / snAnakakSapuTe drvyniymH| idAnImudvartanakakSapuTamucyate iha snAnakakSapuToktapaJcadravyANAM madhye tvagvat trayo bhAgAH paJcadravyANAM deyaaH| dhAnyamiti kastumburum, murvIti maruvakam, zatAhRti zatapuSpA, damamiti damanakam, madhuro eSAM paJcAnAM trayo bhAgAH-evamaSTAdazabhAgenodvartanaM bhavati / udvrtndrvyniymH| idAnIM pakatailArtha tailakakSapuTa ucyate pUrvetyAdi iha pUrvoktigandhakakSapuTadravyagaNe'nivRtte jalajamiti nakham, jalajamiva tanuriti tvaka, granthipaNaM ca, tayorbhAgatrayaM dattvA gandhakakSapuTapaJcadravyaiH sArddha saptadravyairaSTAdazabhAgena vakSyamANakrameNa tailaM pacet, nAnAgandhatailaM bhavati / tailakakSapuTadravyaniyamaH / [144b] evaM cUrNAdikamcUrNe granthi ca tadvad bhavati tanuhata pAnavAse mukhe ca tvagvolaM granthizaGkha phaladalapuTapAke ca haMsAdike ca / evaM triMzatprabhedaiH suracitavividhAn gandhadhUpAdiyogAn kuryAd dravyavizuddhaiH phalapuTapacitairvAsitairvedhitaizca // 139 // cUrNe cUrNaviSaye pranthi ca tadvaditi nakhavatpaJcadravyeSu deyaM granthiparNakam / tatra(tanu)hataM pAnavAse deyaM bhavati, mukhavAse ca tvagvolaM granthizaGkamiti dravyacatuSTayasya bhAgatrayaM 20 phalapAke dalapuTapAke haMsapAke Adito dolAyA (pA)ke vakSyamANe deyamiti / evamuktakrameNa triMzatprabhedaistrizadgandhAdiyogAn suracitAn vividhAn gandhadhUpAdiyogAn snAnodvartanAdikAn kuryAd gandhAdyarthI, dravyaiH kimbhUtaiH ? vizuddhaiH phalapuTapacitevarvAsitarvedhitairiti dravyasaMgrahaniyamaH / / idAnIM gandhasya dhUpapAka ucyate aSTAMzAvAvityAdiaSTAMzAdau kaSAyo bhavati dalavazAt tadviguNyogadhUpaH pazcAd dravyapramANo guDa iti ca bhaved varddhate grISmayogAt / pAdAMzaM zaGkhadhUpaM madhukamapi sitAM nirdahed dravyatulyAM piNDaM zaGkhapramANaM malayalaghucalaM candrayuktaM ca tadvat // 140 // 1. ka. kha. siMhasUtra0 / 2. ka. kha. hRtamiti, bho. Ha Ta (ht0)| 3-4. ka.kha. tvagavargayoH / Page #287 -------------------------------------------------------------------------- ________________ 244 vimalaprabhAyAM [adhyAtmaiha gandhayoge trividhaM dalam-adhamamadhyamottamam / tatrAdhama mustakam, sai(0)leyam, uzIrakam, vA(pA)lakam,' kapittham, vilvam, murA, mAMsIti; etAni dalAnya-2 dhamAni / eSAM vazAda balavazAdAdau kaSAyo guDena moditaM harItakIcUrNa dhUpo bhavati; tena dalamaSTAMzenAdau dhUpayed dinamekam, tataH puSpavAsaM kRtvA dinadvayam, tRtIye dine madhyamadalaM mizrayet; tatastadviguNyogadhUpa iti / tasya pUrvAparasya dviguNya ugradhUpa iti / lAkSAm, sarjarasam, zrIvAsam, gugguluH, kundurukam-ebhiH paJcoprairguDena moditairugradhUpo bhavati; kaSAyasya dviguNyo deyaH, dalasya pAdAMzamiti / ___ atra madhyamadalaM puSpavargam, candanam, agurum; phalavargam, nakham, tvagvargama, niryAsa vargamiti / evaM dinadvayam ugradhapena dhapayet ekAntaritaM dinadvayaM puSpavAsaM kuryAta, 10 pazcAd dravyapramANaM guDam, api ca dhUpena sArddha nirdaheta grISme; tato varddhate grISmayogAt, vArSe dravyadviguNyaH, hemante triguNyo deyaH, tato guDe dagve sati zaGkamiti nakhaM guDena sAI pAdAMzaM nirdaheda dinadvayaM puurvvidhinaa| tato madhukaM sitAM sa(za)karAM dravyatulyAM nirdaheta piNDadhUpena sArddham / dhUpagrAsasyAdyAvasAne kevalaM nirdahet / evaM guDo'pi pratidinaM grAsatraya dagdhvA vizrAmayet, pratidinaM dravyasyASTAMsaM(zaM) dhUpaM nirdahet, anyathA'nenApakvo bhavati, 15 adhikena dagdhagandho bhavati, apakve amlo bhavatIti niyamaH / piNDamiti piNDadhUpam, kakSapuToktaM karpUrasahitam ugradravyavarjitam, paJcadravyamadhusa(za)karAmoditaiH piNDadhUpam tadeva saMkha(zaGkha)pramANamiti dravyapAdAMzaM nirdahet / tatra putrakezaM jAtIphalaM karpUraM nAbhiH, aparaM kakSapuToktamuttamaM dalaM dattvA, malayaM candanam, laghumityagurum, calamiti' silakam, candramiti karpUram; tena yuktaM T382 20 dravyatrayam / tadvaditi piNDadhUpadravyasadRzaM' nirdahed madhusa(za)karAsahitam / atra guDo vaTikAguDo grAhyaH, na dravyapUrvaka iti niyamaH / pakvaM gandhaM supuSpaiH katipayadivasaM vyAsayed yAvadiSTaM . pazcAd vedhaM zatAMzaM triphalazazimadaiH kArayet sAsavaizca / / si(zi)gvrambu chAgamUtraM kusumarasasamaM kvAthayet puSpajAntaM mAsaikaM dhAnyapakvaM bhavati mRgasamamAsavaM nAbhividdham // 141 // 25 tataH pakvaM gandhaM jJAtvA, asya pArka marditasya gandhena karasya talaM yadi raktaM bhavati, tadA paripakkama; atha na pakkam, ato yAvat pAkaM na bhavati tAvacchItadhapaM na dAhayedi[145b]ti / etat pakkaM gandhaM supuSpaiH campakAdyaiH sugandhaiH katipayadivasaM pakSAddhaM pakSamekaM vA yAvad dhUpadoSaM tyajati, tata iSTaM bhavati / pazcAd vedhaM satAMsaM (zatAMzaM) 1. bho Pa La Ka (paalk)| 2. bho. rZas (dravyANi) / 3. ka. kha. grIvAsaM / 4. bho. Khu Ba (zukra); ka. kha. nijjAsa / 5. ka. kha. balamiti / 6. ka. kha. piNDadravyadhUpasadhRzaM / Page #288 -------------------------------------------------------------------------- ________________ rasAyanAmihoddezaH phala(triphala)miti jAtIpAlana, kolam) athavA' elA kakkolasvAme, latA kastUrikA, zazIti karpUram, mavamiti kastUrI, eSAM samabhAgaM kRtvA zatAMzena gandhasya vedhaM kArayet / sAsavairiti vakSyamANairmadAsaveH sArddha vedhaM zatAMzena dadyAt / vedhasyASTaguNAsamiti vaidhniymH| idAnIM gandhAnAM movanArtham Asavamucyate zikhityAvinA iha gandhazAstrIktavidhinA vistaroM yatra yAdRza AsavAdInAM pAkaH sa tatrava gandhazAstra jJeyaH / atra ce saMkSepata uktaH zivambu iti| zipurasam, chAgamUtram, kusumarasamiti madhu, tena saMmaM tulyamAnam agninA kvAthavet, puSpajAntamiti madhuparyantam, tata uddhRtya nArikelAdau prakSipya dhAnyarAzimadhye mAsamekaM pakvaM bhavati / mRgasamam AsavaM nAbhivimiti. agnipAkAvasAne nAbhiriti kastUrI, anuktamapi 10 kaparam, triphalam, tena sa(za)tAMzaM vedhaM datvA, tato dhAnye sthaapyet| tatastena gandhasya vedha pUrvoktaM kArayediti niyamaH / sarvasmin gandhazAstre dhUpapAkAya trividhaM dhUpayantramsamam, DamarukAkAram, mUni sarAvAkRtiH, madhye'GguladvayaM chidraM SaDaGgulamadharma kaSAyogadhUpArtham; madhyamamaSThAgulocchitam; nakhaguDapiNDadhUpArtham; uttama dazAGgulaM zItadhUpArtham, asya yantrasya tale vAlukA sahitaM khaparaM cUllikA mUni datvA 15 da(ta)pta vAli(lu)kAyAM dhUpagrAsaM datvA, tadupari yantram, yantropari gandhakalkapraliptamagulyarddhamucchritaM mRtkapAlaM svalpakalke nArikela' datvA dhUpaM nirdaheta, daNDaka daNDArddha dhUpapramANaM jJAtvA / tata uddhRtya kapAlaM phalakopari vastraM datvA'dhomukhaM sthApayet, yena dhUpo' na gacchati pAkakAle'pi kapAlayantrayormadhye AvastreNa veSTayet / iti dhuuppaakniymH| phalapAke bIjapUrakasya garbhazasya"muddhRtya, tvacaM parivayaM, madhye gandhakalka prakSipet, bAhye valkalairveSTayitvA mRdAGgulekocchitaM laipayete; pazcAda 2 gokarSAgninA puTaprayogeNa pAcayet, yAvat tallepo'gnivarNo bhavet / tata UdhvaM gandhanAzo bhavati, tatojneruddhRtya zoti(tI)bhUtaM gandhaM nAbhyAdibhirvedhayet pUrvoktavidhineti phalapAkaniyamaH / dalapuTapAke'pi ketakopatraH [146a] puTikAM kRtvA madhye gandhakalka kSipet / zeSa 25 phalapAkavat / haMsapAke svarNakalazaM raupyaM vA garbhe gandhakalkena lipta agulaikenocchitena tAmrakaTAhe gandhodakArddhaparipUrite plavamAnaM 4 kathanamanubhavan'5 haMsa iva plavamAno"haMsapAka 1, ka. kha. ga. pustakeSu nAsti / 2. ka. kha. vividhA / 3. ka. kha. gulamadhyamaM / 4. ka. kha. DanubhaM / 5. ka. kha. ga. bAlikA / 6. ka. kha. cuunnikaa| 7. ka. kha. .. dpt| 8. bho. bDug Pa hDZin Pa (dhupgraahm)| 9. ga. nAlikeraM / 10. bho. Du Ba (dhamaH) / 11. bho. hBras Bu (0phlm)| 12-13. ka. kha. yvaano| 14. ka. kha. pUrvamAnaM / 15. ka. kha. bhavantu / 16. ka. kha. puurvmaano| Page #289 -------------------------------------------------------------------------- ________________ 246 vimalaprabhAyAM... [adhyAtmaiti vedhAdikaM pUrvavaditi haMsapAkaniyamaH, haMsapAke ceti vacanAt / dolApAkAdyucyate iha gandhazAstroktAnAM navavidhadravyANAM madhye adhamadalAnAm aSTavidhaM karma zuddhayekSAlanam, svedanam, udvartanam,' bhajanam, bhAvanam, dhUpanam, vAsanam, bandhanaM ceti / 5 tatra kSAlanaM kAJja(ji)kena, svedanaM dolApAkena, udvartana' gandhodakena, marditAnAM bhajana guDatoyAdinA, bhAvanaM zizuchAgamUtrAdibhiH, dhUpanaM kaSAyo'gnaiH(graiH), vAsanaM ketakyAdipuSpaiH, vedhanaM nAbhyAdidravyairiti / adhamadalAnAM mustakAdInAM puSpagaNe kSAlanaM zve(sve)danAdikaM kuryAt, bhajanaM varjayitvA / evaM tvaggaNe madhyamadalAnAM mUlagaNe kASThagaNe patragaNe jIvagaNe nakhasya bhaja(ja)naM putrakezasya puTapAkaH / zeSaM puSpagaNavat / 10 phalagaNe nirjA(yA)sagaNe dravadravyagaNe na kiJcit karma kAryamiti / eSAmuktadravyANAM cUrNaM kRtvA bhANDamukhe vastropari cUrNaM deyam, bhANDaM gandhodakenArddhapUrNaM cUrNi(lli)kopari datvA bASpazve(sve)dena zve(sve)dayet yAvaccUrNa stimitaM bhavatiH tata uddhRtyodvamanAdika (dvartanAdika) kArayet / evaM putrakezasyApi dolAzve(sve)daH; nakhasya zve(sve)dasthAne gomayena mRdA kAthanaM bharja(ja)nam, kaSAyodake niSecanam zeSaM pUrvavaditi paJcavidhapAka15 niyamaH / zeSaM gandhazAstre jJAtavyaM gandhAthineti / idAnIM gandhAdInAM guhyamucyate guhyamityAdinAguhyaM gandheSu pUrti rasanakhacapalaM dhapayogeSu guhyaM tadvat sI(zI)taM turuSkaM gurumapi zazinaM vAsakAryeSu puSpam / vedhe karpUranAbhi triphalamadasurA snAnayoge ca samyak .. guhyaM tvaggranthipaNaM vanacarasahitaM granthimudvartanaM ca // 142 // iha gandhAdInAM zItadhUpapAkakAle guhyaM gandheSu pUrti dadyAt / rasanakhacapalamiti guhyam / iha dhUpapAke amlo[146b]bhUtAnAM gandhAnAM dhUpaM dadyAt, dhUpayogaM kRtvA / dhUpayoga iti dhUpapAkaviSaye gandharasaM nakhaM silakaM guDena moda(zodha)yitvA' dinaikaM dinadvayaM vA yAvadamlatvaM tyajati, tataH piNDAdikaM dadyAditi niymH| atha kharapAkena gandhe dagdhe sati nizAyAM zazAGkakiraNaiH spRzed gandham; tadabhAve jalatore sthApayed yAvad dagdhadoSopasa(za)mo bhavati / gandhAnAM vinAze kAraNamucyate iha zuddhAzuddhadravyANAmekatvaM vinAze kAraNam, tathA tailaM zA(sA)drasthAnam, palAlam, kSAradravyam, viNmUtram, mUSakasaMsparzaH, vAtam, atyuSNa sthAnamiti / 1. ka. kha. udvamanaM / 2. ka. kha. udvmnN| 3. kha. bhaJjanaM / 4. ka, kha. udamanAdikaM / 5, ka. kha. modayitvA / 6. ka. kha. abhyuNa / Page #290 -------------------------------------------------------------------------- ________________ T329 paTale] rasAyanAdibAlatantramahoddezaH 247 tavacchotamiti candanam, turuSkam, guruzazinam, guhyam, putrakezAvasAne zItAdidhUpo deyamiti pAkAnte niyamaH / vAsakAryeSu puSpaM guhyaM yAvad dhUpadoSopasa(za)mo bhavati / vedha iti vedhaviSaye karpUram, kastUrikA, triphalam, madasureti kastUrikAsavo guhyaM yAvat puSpavAsadoSopasa(za)mo bhavatIti gandhayoge niyamaH / snAnayoge ca samyagiti snAnaviSaye'vazyaM guhyamiti deyaM snAnadravyagaNa'madhye tvagagranthiparNam / vanacarasahitamiti putrakeza- 5 sahitam, bhAgatrayaM paJcadazabhAgamadhye dAtavyamiti niyamaH / udvartanayoge granthipaNaM deyam; snAne yathAvibhAgamiti gandhakakSapuTavidhiruktaH / idAnIM nAbhirbhartA gandha ucyate zuddhAbja[mi]tyAdinAzuddhAbjaM dravyahInaM madhukavirahitaM gandhatoyena piSTaM pakvaM dhUpaiH kaSAyograsamadhukarajaisavRddhyA krameNa / dvau grAsau khaNDamizrI malayacapalayorlohakarpUrayozca grAsasyAdyAvasAne madhukamapi sitAM nirdahedAdidhUpAt // 143 // iha yadA ekadravyeNa gandharAja kartumicchati, tadA zuddhAjamiti nakham, tadeva sAmAnyena caturvidham-gajakarNam, azvakhuram, utpalapatram, varada (badara) patraM ceti / teSu gandhayogaje gajakarNA' zvakhuraM deyam, dhUpayoge va(ba)darotpalapatraM deyam / atra varura- 15 (badara) patraM zreSTham, tasyAbhAve u[147a]tpalapatrAdikaM grAhyam, zuddhaM gandhazAstroktavidhinA kathitaM bhaji(jji)tam, guDakaSAyodakena Si(siktaM cUrNitam, triphalAdibhiH pralepitaM vAsitamiti zuddham / tadevAnyadravyarhonaM madhukamityAsavam, tena virahitam / gandhatoyena piSTamiti iha gandhodakArthaM svacchatoyaM gRhItvA elA-tvaga-mAMsI vAlaka candanaM poTalikAyAM baddhvA karSameka'maSTADhakatoye kSipet / tataH pAdAvazeSa kAthayet 20 yAvad gandhodakaM bhavati / tenAparamapi gandhaM poSayediti niymH| pakkaM dhUpairiti tadeva zuddhanakhaM piSTaM dhUpapAkavidhinA pakkaM dhUpaiH / kaSAyograsamadhukarajaisavRddhacA krameNeti madhusa(za)karayA sahaikagrAsaM kaSAyasya prathamadine prAsasyAdyAvasAne madhukamapi sitAM nirvahevAdidhUpAditi niyamAt / prathamaM madhukasa(za)karAgrAso deyo madhye kaSAyadhUpasya puna' degAsAvasAne madhusa(za)karAM nirdahet, dvitIye dine puSpavAsaM kArayet, evamekAnta- 25 ritam ugradhUpasya grAsadvayaM dinadvayena nirdahet, nakhasya grAsatrayaM tribhidinaiH / tato dvau grAsau khaNDamizrAviti malayasya dvau grAsau dinadvaye / capalasyaikam / lohakarpUrayorapi grAsasyAdyAvasAne madhusa(za)karApUrvavaditi / evamekAntareNa caturviMzatidinai paiH pakkaM bhavati / 1. ga. guNa / 2. ka. kha. nAbhibhartA / 3. ka. kha. varada / 4. bho. Ba Da Ra (badara) / 5. ga. pustake 'varadapatraM' iti nAsti / 6. ka. karNo / 7. bho. Ba Da Ra (bdr)| 8. bho. Pa La Kar 9. bho. So gNis (karSadvayam); ka. kha. pustakayoH 'karSamekaM karSadvayaM' vA nAsti / 10. ga. pustake 'punaH' iti nAsti / Page #291 -------------------------------------------------------------------------- ________________ 248 vimalanabhAyAM [adhyAsa vAsaM kRtvA supuSpaiH katipayadivasairgandhatoyena mizraM azrA(srA)ve mRtkapAle dRDhapihitamukhe veSTite sikthavastraiH / kRtvA vistIrNabhANDe tvatha dharaNitale pUrite vAlukAbhiH / pakvaM SaNmAsayogAdbhavati jalagato nAbhibhartA sagandhaH // 144 // tato vAsaM kRtvA dazadinaM supuSpaiH yAvaddhRpadoSopasa(za)mo bhavati / gandhatoyena mimiti pUrvavidhinA pratyahaM gandhatoyaM kAthayeta. zItodakaM na ddyaat| zItodakenAmlo bhavati, tena gandhatoyena mizraM mandhaM kRtvA adhA(nA)ve mRtkamAle bAhyasilka(sa)vastreNa veSTite dRDhapihitamukhe tadevApare vistIrNe bhANDe jA[147b]tikAyAmatha' dharaNitale, asyAbhAve tasmin bhANDe prakSipya upari vAli(lu)kAM dadyAd yAvadbhANDaM kaNThaparyantaM pUritaM bhavati / tatra vAli(lu)kAbhiH pUrite bhANDe sAmAnyamudakaM sUryataptaM deyam, tadeva bhADaM sUryatApe sthApayet SaNmAsaM yAvat / evaM pakaM SaNmAsopayogAsavati jalagato nAbhibharnA gandha iti gndhraajniymH| idAnIM puSpatailArtha gandhatailAya ca tilazuddhirujya(cya)te kRsvetyAdi kRtvA zuddhiM tilAnAM kvathitadalajalaidhupalepAdibhizca 15 pazcAjjAtyAdipuSpaiH katipayadivasaM vAsayed yAvadiSTam / yantre tailaM gRhItvA nRpa nipuNatayA sthApayet kAcabhANDe snAne vA'bhyaGgane vA bhavati madakaraM puSpatailaM hyapakvam // 145 // iha tilAn paripakkAn navAn saMgRhya kathitavalajalairiti dalAnyAmrapavANi, evaM jambU-kapittha-mAtuluGga-vilvAnAM paJcavRkSANAM patrANi, taiH kathitaM jalaM tairdalajalairmavaMgitvA 20 tilAnAM tuSA panayanaM prthmshuddhiH| tato jAlAyantropari vastraM datvA, tadupari tilAna parabhANDe pihitvA dhUpayet, dvitIyA zuddhiH / lepAvibhiriti triphalairlepo deyo gandhatoyena piSTaiH, AditaH sUryarazmibhiH zoSayet / evaM tilAvAM zuddhi kRlyA paJcA(zkA)jjAvyAdipuSpaiH katipayavivasaM pakSaM vA dazadinaM vA nirantaraM vAsayed yAvanmaditAnAM kAsitaH puSpagandhamadvahati, tata iSTaM vAsanaM bhvti| tataH kolAllokayantraNa tailaMgahItvA. nama 25 ityAmantraNam, nipuNatayA kAcabhANDe sthApayet / tat tailaM snAne vA'bhyaGgane vA bhavati madakaraM puSpatailaM hapakvamiti / atha pakatailaM kartukAmaH, tadA taveba tailaM samatoyena sugandhena kAthayed yAvat tailaM phenaM muJcati / tato'vatAraNakAle aSTrAMzena gandhadravyaM gandhodakena piSTavA deyam, pazcAdavatArayed yAvat zItalaM bhavati / tataH kastUrikAdyairvedha datvA kAcabhANDe sthApayet / tade[148a]va madAsavena pAdAMzena mizritaM lAkSAbhANDe 1. ka. kAmAmadha, ga. jADikAyAmatha / 2, ka. tulA / 3. ga. yAvatAditAnAM; bho. bsGos ParNams (vaasitaanaaN)| Page #292 -------------------------------------------------------------------------- ________________ paTale ] . rasAyanAdibAlavandhamahoddezaH 241 sUyaMtApaiH saptAhaM taptaM kastUrikAtailaM bhavati / veNukanalikAyAM pakvaM sUryapAkaM bhavati; evaM vilepanAdyaM veNukanalikAyAM pakvaM divyavilepanaM bhavati nAbhyAdibhirviddham / evaM nAnAvidhaM gandhazAstroktaM gandhAdiyogaM kArayet / atra saMkSepata uktaM bhagavateti gndhyuktiniymH| idAnIM gurviNInAM prasavanArthaM sarvatazcatustrizatikaM yantramucyate bhUbhUvityAdinA-5 bhUbhRtsUryendumanvakSimadanavasavo rudrarAjAgnayazca digbhUtA randhraSaTakaM tithijalanidhayaH sthApanIyAzca koThe / saMkhyAkoSThezcatubhirjalanidhizikhino lekhayitvA samastaM zrIcakraM.mAnapRSThe prasavanasamaye darzayed gurviNInAm / / 146 // iha yadA gurviNInAM prasavanakAle garbhastambhanaM bhavati bAhyadUtIdoSeNa, tadA idaM 10 yantra mAnapRSThe likhet; mAnamityADhakam ;tasya pRSThe SoDazakoSThakAn kRtvA prathamakoSThe bhUbhRta sapta, dvitIye sUrya dvAdaza, tRtIye indurityekam, caturthe manuzcaturdaza, paJcame'kSi dvau, SaSThe madaneti trayodaza, saptame vasavo'STau, aSTame rudra ekAdaza, navame rAjAnaH SoDaza, dazame'gnaya iti trayaH, ekAdaze vigiti daza, dvAdaze bhUtA iti paJca, trayodaze randhrA iti nava, caturdaze SaTkamiti SaT, paJcadaze tithiriti paJcadaza, SoDaze jalanidhaya 15 iti catvAraH; sthApanIyAzca koSThe'SoDaze / eSAmaGkAnAM catuHkoSThe sthitAnAM saMkhyA ekapiNDitaM jalanidhizikhina iti catustriMzat sarvatra | etad yantraM likhitvA samastaM zrIcakra mAnapRSThe prasabanasamaye darzayeva guvimonAmiti garbhamocananiyamaH / [148b] idAnIM garbhAdibAlatantramucyate yoginya ityAdiyoginyo'STASTakA yAH prakaTamahitale mAtaro yAH prasiddhA 20 garbhAkhyA vAsarAkhyA triguNanavadazaikAdazAnyAstripaJca / mAsAkhyA vatsarAkhyA sakalabhuvitale tAH pragRhNanti bAlaM garbhe zUlaM ca pIDAM prasavanasamayezyeva kurvanti yonau // 147 // iha mahItale yAH prakaTAH catuHSaSTiyoginyaH, tAstA (a)STASTakA mAtaraH prasiddhAH, tAsAM madhye garbhAkhyAstriguNanava iti saptaviMzatiH, vAsarAkhyA daza, ekAdaza mAsAkhyAH, 25 anyAstriyaM(pa)Jceti paJcadaza vatsa rAsyAstAstrayaHSaSTiH bAlaM gRhNanti sakalabhuvitale garbhe zUlaM ca pIDAM prasavatasamaye'pyeva kurvanti yocAviti / iha garbhAkhyAnAM madhye paJcadazAdhAnadinamArabhya paJcadazadinAni yAvad garbhazUlaM prakurvanti, tato navamAsaM yAvannava, prasavanakAle ekA, stanakSArohAriNyau dve iti garbhAkhyAnAM niymH| T 330 1.ka.ba. maadhu| 2. ka. sa. baap| Page #293 -------------------------------------------------------------------------- ________________ 350 vimalaprabhAyAM [adhyAtma- . jAtAnAM bAlatantraM bhavati dinavazAnmAsavarSaprabhedAt paJca krUrAH kumArAH prakRtiguNavazAt saMsthitAH parvasandhau / bAlA(bAla) gRhNanti te vai svatithibhayagataM naiva muJcanti rAjan teSAM zAntyaryamasmin prabhavati vividhaM maNDale homakAdyam // 148 // jAtAnAM bAlAnAM bAlatantraM bhavati dinavazAnmAsavarSaprabhedAditi / iha bAlatantramiti bAlacikitsA maatRpiidditaanaam| tatra vAsarAkhyAnAM bali vakSyamANaM dadyAt / jAtAnAM janmadinamArabhya daza dinaM yAvat svasvadine bAlAnAM pIDAM kurvatInAM pratyekamAsavasA(zA)dekAdazatA, ekAdazamAsAn [149a] yAvat / tataH paJca dazAnAM paJcadazavarSAn yAvat, tadupari bAlakumAratvAbhAvaH, SoDazame(ze) varSe zukracyavanA10 diti niymH| idAnIM paJca krUrA ucyante krUretyAdi iha bhuvitale nandAditithibhedena paJcatithInAM sandhiSu kaumArA AkAzAdi- .:. prakRtiguNavazAt saMsthitAH parvasandhau / te svatithau bhayagataM bAlaM gRhNanti, sarva sAmAnya balinA naiva muJcanti bAlam / rAjan ityAmantraNam / teSAM zAntyarthamasmin prabhavati 15 vividha maNDale homakAdya vakSyamANamiti krUraniyamaH / idAnI garbhAkhyAbhiH pIDitAnAM gurviNInAM bhaiSajyamucyate kuSThetyAdikuSThozIraM kaseru tagarakuvalayaM kezaraM paGkajasya piSTvA zItAmbunA mantritamapi kulizairgarbhazUleSu deyam / garbhastambhe'STalomAni la(na)kulazikhinaH poSayitvA pradeyaM / dugdhAjyaM pAyasAnnaM dadhiguDasahitaM dIyate vAsarINAm // 149 / / iha yadA gurviNInAM garbhazUlaM bhavati, tadA bhaiSajyam-kuSTham, uzoram, kaserum, tagaramUlam, utpalakandam, padmakezaram; etAni dravyANi zItAmbunA paryuSitena piSTvA abhimantritamapi kulizairiti 'OM AHhU~ amukAyA garbhazUlaM hara hara svAhA' iti mantraH, anenAbhimantrya garbhazUleSu deyamiti niyamaH / evaM garbhastambhe aSTaromANi 25 nakulasya, zikhino mayUrasya picchaM gRhItvA, zItAmbunA piSTvA, pUrvavaddeyAnyabhimantrya / kSIrApahAriNyAH kSIravRkSatale snApayet / saptamallikairgokSIrapUrNaiH kSIrabhaktena baliM dadyAditi garbhAkhyAnAM niymH| 1. bho. Drug Cu (psstti)| 2. bho. Khrus Dan sByin Sreg Gi Bya Ba (snAnahomakAryam / Page #294 -------------------------------------------------------------------------- ________________ paTale rasAyanadibAlatantramahoddezaH 251 idAnIM vAsarINAM vidhirucyate dugdhetyAdinA iha dazadinAbhyantare gRhItasya bAlakasya zAntyarthaM dugdham, Ajyam, pAyasAnnaM vadhiguDasahitaM polikA'modakAMzca gandhaM puSpaM pradIpaM balI dIyate vAsarINAm, snAnaM dhUpaM vakSyamANamiti vAsarINAM trirAtrabaliniyamaH / [149b] idAnIM mAsAkhyAnAM vidhirucyate pakSe(pakve)tyAdinApakvAnnaM paJcabhinnaM dadhiguDasahitaM polikAmodakAMzca gandhaM puSpaM pradIpaM snapanamapi dalaiH paJcarAtraM prakuryAt / godantaM meSazRGgaM mRganakhacikuraM sarpanirmokadhUpaM bAlAnAM mAsajAnAM kathitamapi baliM puSTihetoH samastam // 150 // iha dazadinAdUrdhva mAsaH, tata ekAdazamAsAn yAvat mAsajAtakAnAM zAntyarthaM 10 bali mAtRNAM dadyAt, pakvAnnaM paJcabhinnamiti ghRtena pakvaM pUrikA ghRtapUram; saumAlI sevAlavaTakAniti paJcabhinnam aparamodanaM dadhiguDasahitaM polikAmodakAMzca / gandhamiti candanam, sugandhapuSpaM tilanailena' pradIpaM ghRtena vaa| snapanamapi dalairiti paJcakSIravRkSANAmazvatthAdInAM patraiH kiJcit kvathitodakena soSNena bAlaM snApayeta. paJcarAtraM yAvat samastaM kuryAt / snAnAvasAne bAlasya dhUpaM dadyAt, govantam, meSazRGgam, mAnuSyanakham, mRgaromam, cikuram, sarpanirmocam(cakam) / etadekIkRtvA(tya) tIvrAGgAreNa dhUpam, devatAbalau pUrvoktagandhadhUpAdikaM deyaM caturdikSu grAmamadhye ceti niyamo bAlAnAM mAsajAtAnAM kathitamapi puSTihetoH smstm| / idAnIM saMvatsarINAM balirucyate paJcAnamityAdinApaJcAnnaM paJcakhAdyaM jalacarapizitaM gandhapuSpaM pradIpaM madyaM pUrvoktadhUpaM snapanamapi tathA digbaliM digvibhaage| bAlAnAM varSajAnAM prakaTitamavanau puSTihetornarendra garbhAd varSatripaJca prabhavati niyataM yoginInAM prapUjA // 151 // iha dazamAsAdUrdhva mAsadvayaM varSamiha gRhyate; tasmAt paJcadazavarSANi yAvata varSajAtakAnAM mA[150a]tRpoDitAnAM zAntyarthaM saMvatsarINAM baliM dadyAt / paJcAnna- 25 miti bhaktaM sitaM potaM raktaM kRSNaM haritaM kRtvA haridrAdibhiH, etat paJcAnnam / paJcakhAdyamiti pakvAnnaM pUrvoktaM jalacaram, matsyam, mAMsam, pizitamiti; gandhAdyaM . .. 1-2. kha. ga. bho. pustakeSu nAsti / 3. ga. pustake 'sevAli' iti nAsti / 4. kha. tilena / 5. ka. kha. pnycaannN| Page #295 -------------------------------------------------------------------------- ________________ 252 vimalapramAyoM [adhyAtma pUrvoktam / madyaM pUrvoktaM dhUpAdikam; sarva vaMzacaGgeDikAyAM datvA trivArAn nirmaJca- . (cha)yet sdiipblinaa| vigiti dazadinam / dezavigvibhAge indrAdi-IzAnaparyantam adha Udhrva baliH grAmamadhye catuHpathe dAtavyeti / bAlAnAM varSajAtAnAM prakaTitamavanoM puSTihetoH, narendra ityAmantraNam / iti saMvatsarINAM pUjAniyamaH / 5 evaM garbhAva varSatripaJceti paJcadazavarSaparyantaM trayaH(triSaSTiyoginInAM niyataM pUjA kartavyA, anyathA bAlAnAM zAntyAdikaM na bhavatIti yoginInAM pUjAniyamaH / idAnI mAtRgRhItAnAM doSalakSaNamucyate aGgetyAdiaGgAt kSayo'kSizUlaM mukhakaracaraNaM pItatAM yAti samyak prazrA(srA)vaH pItavarNo jvara iti ca bhavecchardizoSaM ca marchA / jJAtvA cihnAni teSAmapi nRpa karaNaM maNDale homakArya no'datte muJcayanti prakRtiguNavazAnmAtaro bhUtajAzca // 152 // 10 iha yadA mAtRbhigRhIto bAlako bhavati, tadA tasyAGgAt kSayo bhavati, anizUlaM bhavati, mukhakarau caraNau ca mukhakaracaraNaM potatAM yAti, samyak pravA(lA)vaH pItavarSoM bhavati, jvaro bhavati, chardirbhavatIti, zoSaM ca mUrchA bhavati; etAni mAtRdoSacihnAni 15 jJAtvA teSAM bAlakAnAm, apizabdAt krUragrahagRhItAnAM maNDale homAdikaM kAryam; anyathA no'datte balo muJcayanti prakRtiguNavazAt bhUtajA mAtaraH pUrvoktA iti cikitsAlakSaNam / idAnI catuHSaSTimayA kulikayA gRhItasya mRtyulakSaNamucyate zvetetyAdinAzvetAGgaM yasya sarvaM bhavati narapate sphoTakAzcAtisUkSmA vakragrIvA sagAtrA sravati sarudhiraM vaktraguhye gude ca / ta[150b]smin pUjAM na kuryAdbhavati hi laghutA mantriNAM mohitAnAM mRtyustasyAsti nUnaM suranarabhujagai rakSituM zakyate na // 153 // iha catuHSaSTimA kulikA sarvAsAM yoginInAM pratyekasandhI vyApakarUpeNAsthitA garbhadinamAsavarSANAM sndhii| tayA gRhItasya bAlakasya zvetAGga sarvaM bhavati; sphoTa27 kAzcAtisUkSmAH sarSaparAjikAmAtrA bhavanti; vakrA grovA bhavati; sagAtrA zra(sra)vati rudhiram / vaktre vA, guhye vA, gude vaa| IdRzaM lakSaNaM dRSTvA tasmin viSaye pUjAM na kuryAt / yadi karoti tadA mohitAnAM mantriNAM lobhAd laghutA bhavati / kutaH ? yato nUnaM tasyAsti mRtyuH suranarabhujagai rakSituM zakyate na iti mRtyucihnniymH| Page #296 -------------------------------------------------------------------------- ________________ paTale] T331 10 rasAyanAdibAlatantramahoddezaH 253 idAnIM maNDale pUjitAH sukhakarA ucyante nAgetyAdinAgA yakSA grahA ye'pi ca danukulajA rAkSasA vai pizAcAH zAkinyo duSTanAgA nararudhiraratA DAkinIrUpikAzca / kumbhA(kUSmA)NDAH kSetrapAlAstvapi gaNapatayaH kSetravetAlasiddhAH sApasmArAH khagendrAH paramasukhakarAH pUjitA maNDale syuH // 154 // iha nAgAdibhiH pIDitAnAM nAgAdayaHpUjitA vakSyamANamaNDale sukhakarA bhavanti / eSAM lakSaNAnyanekAni bhUtatantroktAni mudrAbandhena jJAtavyAni, atraiva vakSyamANe kiyantIti / idAnIM krUrapUjArtha maNDalaM maNDalasthAnamucyate krUrANAmityAdikarANAM pUjanAthaM bhavati narapate maNDalaM grAmabAhye vRkSasthAne zmazAne suravarabhuvane saGgame vA nadInAm / hastaM vA dvau catuSkaM tridazanavanRpairdevatAnAM pramANemadhye tvaSTAracakraM bhavati guNavazAnmaNDalAdarddhabhAgam // 155 // [151a] iha krUrANAM pUjanArtha maNDalaM prAmabAhye bhavati / tatraivaikavRkSasthAne, zmazAne, suravarabhuvana iti zUnyadevAlaye, saGgame vA nadInAm, hastaM vA dvau catuSkamiti / iha vibhavAnurUpata ekahastaM maNDalam, dvihastam, caturhastaM vetyArabhya yAvad hastasahasraM vA tAvad vartayedAcAryaH / tridazanavanapairiti iha navadevatAnAM pramANam ekahastaM maNDalam, trayodazAnAM dvihastam; nRpa iti SoDazAnAM caturhastam, ityArabhya yAvad viMzatyadhikaSoDazazatAnAM hastasahasraparyantaM vartayeta vibhvtH| iha sarvamaNDalAnAM madhye aSTAra cakra vA padmaM bhavati maNDalAvarddhabhAgikam / dvAraM cakrASTabhAgaM bhavati khalu tadarddhana vedI ca hArAH prAkArA vedikArDAstriguNamapi bhavet toraNaM dvAramAnAt / vRttaM kuNDaM tribhAgaM sitakamalamayaM pUritaM zvetaraGgaiH kuryAt zrIpaJcaraGgaiH svakuladizi gataM devatAnAM svacihnam // 156 // dvAraM maNDalacakrASTabhAgam, dvArArddha vedikA hArabhUmizca, paJcaprAkArarekhA 25 vedikArddhana ratnapaTTikApi, dvAramAnena niyUha pakSakaM kapolaM ceti, toraNaM triguNaM dvArAt iti mnnddllkssnnniymH| idAnIM zAntikakuNDamucyate vRttamityAdi iha vakSyamANakuNDAnAM madhye vRttaM kuNDagrAhyaM zAntye, tadeva tribhAgamiti vitastidvayaM viSkambham, vitastyekaM gambhIram; zi(si)takamalamayamiti garbhamadhye 30 20 Page #297 -------------------------------------------------------------------------- ________________ 254 vimalaprabhAyAM [AyAtmazvetarajasA padmam, vedikopari' padmAvalI,2 bAhye'dhaH pdmptraanni| evaM pUritaM shvetrnggH| tataH zvetapadmakarNikAdaleSu paJcaraGgairdevatAnAM cihna kArayet, svadizi gataM kulavazAt paJcatathAgatavazAditi / vajraM madhye'si pUrve bhavati kulavazAd dakSiNe raktaratna vAme zvetaM ca padmaM zatadalasahitaM pazcime cakracihnam / Agne[151b]yyAM katikA * kamaladalagatA daityakoNe'GkazaH syAd vAyavye vajrapAzo bhavati narapate rudrapatre trizUlam // 157 // vajraM madhya iti iha vakSyamANe "vajra vA sarvakarmaNi(su)"(3.12) iti vacanAt padmakarNikAyAM vajaM nIlam, vijJAnaskandhaH ; asiH pUrvapatre kRSNaH saMskAraH; bhavati 10 kulavazAt, dakSiNe raktaratnaM vedanA; vAme uttarapatre zvetapadmaM zatadalaM saMjJA; pazcime cakracihna pItaM rUpaskandha iti / Agneyyapatre katikA kRSNA vAyuriti kamaladalagatA, daityakoNe naiRtye'Gkuzo raktasteja iti, vAyavye vajrapAzaH, pItaH pRthvIti / rudrapatre IzAne trizUlaM zuklaM toyadhAturiti, madhye vajramAkAzadhAturvijJAnena sArddhamiti / pUrvadvAre ca khaDgaM kRSNaghananibhaM dakSiNe vajradaNDo vAruNye zrIgadA ca prabhavati niyataM cottare mudgarazca / jJAtvA cittAnusAraM kuru subahuvidhaM kAlacakra hi yAvat vandhyAnAM putrahetoYahanihatanRNAM zAntipuSTayarthametat / / 158 / / pUrvadvAre ca khaDgam, kRSNamovijaM krodhaH; dakSiNadvAre vajradaNDo rakto rAgavajraH krodhaH; vAruNye pazcimadvAre [zro]gadA potA mohavajraH krodhaH; uttaradvAre 20 mudgaraH zuklo mAnavajraH krodhaH; madhye vajra dveSavajro nIlakrodharAja iti / jJAtvA ityAdi puSTayarthametaditi paryantaM subodham / idAnIM grahapIDitAnAM snAnavidhirucyate kumbha ityAdinAkumbhASTAbhiH saratnairdalakamalamukhaiH saptamallairapakvai stoyaiH paJcAmRtAdyaiH snapanamapi ca nirmuJca(maJcha)naM sarSapAdyaiH / 25 gandhadhupaiH pradIpaivividhaphalarasaiH zvetapuSpaizca vastraiH kRtvA pUjAM vicitrAM punarapi ca tato homayecchAntihavyam // 159 // [152a] 1-2. ga. vedikApadmAvali / Page #298 -------------------------------------------------------------------------- ________________ paTale rasAyanAdibAlatantramahoddezaH 255 ___ iha maNDaladikSu aSTakalazA vakSyamANalakSaNopetAH saratnAH paJcaratnasahitAH, vakSyamANauSadhyAdiyuktAH / dala iti kSIravRkSapallavAH kamalamukhAH, tairiti; tathA saptamallairiti saptasarAvairapakvaiH, toyaiH paJcAmRtAdyaiH, taiH sahitaiH, toya-dugdha-dadhi-ghRta-madhuikSurasagandhodakaiH; ebhiH pUrNaiH saptamallairyathAkrameNa snapanaM kuryAt / tato'STa()bhiH kumbhaijayavijayaghaTAbhyAm apizabdAditi / nirmaJca(Jcha)naM sarSapAdyeriti prathama paJcagomayapiNDakAbhiH, tato jvalattRNacUli(lli)kAbhiH sarSapAdyaiH bhakta'piNDakAdibhiriti karyAdebhinirmaJca(Jcha)nam / tato gandhAH pUnAM kRtvA, maNDalapratiSThAM kRtvA, pravezayed maNDale / tatrAbhiSekaM datvA maNDalakalazodakenAbhiSekaM toyAdikaM kRtvA, tato homayet zAntihavyamiti / / dugdhaM dhAnyaM tilAdyaM(jyaM) zarazatasamidhaH paJcadugdhAjripAnAm argha cAvAhanaM cAcamanamapi tathaivArcanaM pUjanaM ca / kuryAcchAntyarthametat pravarabhuvitale mAtRbhiH pIDitAnAM SaTtriMzadyoginInAM bhavati narapate sarvakAlaM hi pUjA // 16 // dugdhamityAdi subodham / aparaM yadanuktaM tat sarvamabhiSekapaTaloktavidhinA kAryamAcAryeNeti sarvatra niymH| iti zrImUlatantrAnusAriNyAM* laghukAlacakratantrarAjaTIkAyAM dvAdazasAhasikAyAM vimalaprabhAyAM rasAyanAdibAlatantramahoddezaH SaSThaH // 6 // 10 ___15 (7) svaparadarzananyAyavicAramahoddezaH nairAtmyaM karmapAkastribhavaRtugatirdvAdazAGgapratIteH sambhUtirvedasatyaM dviguNitanavakA'veNikA buddhadharmAH / paJca[152b]skandhAstrikAyAH sahaja iti tathaivAjaDA zUnyatA ca yasminnetad vadanti prakaTitaniyatA dezanA vajriNaH sA // 161 // praNipatya jagannAthaM kAlacakraM mahAsukham / svapare darzane kiJcid matamuktaM vitanyate // 2. ka. kha. muul| 3-4. ka. kha. vimalaprabhAyAM dvAdazasAha 1. ka. bhnndd| nikaayaaN| Page #299 -------------------------------------------------------------------------- ________________ 256 vimalaprabhAyAM [adhyAtma___idAnIM paramAdibuddhAt maJjuzriyoditaM svaparadarzanAnumataM TIkayA vitanyate nairAtmyetyAdi / iha lokasaMvRtyA vicAryamANaH sarvadarzanasiddhAntaH samAno laukikasiddhaye; tadyathA yena yena hi bhAvena manaH saMyujyate nRNAm / tena tanmayatAM yAti vizvarUpo maNiryathA // iti bhAvasaMkalpaH samAnaH; tathA dhAtvindriyAdivicAro'pi tulyH| vyAvahArika kartRkaraNAdikaM ca tulyam / bauddhatIthikayovizeSo nAsti'; zUnyatAtattvaM prati vizeSaH, sa ca nairAtmyetyAdi / ____ iha nairAtmyaM dvividham-puM(pudgalanairAtmyam, dharmanairAtmyamiti / karmavipAka10 strividhaH-kAyikavAcikamAnasikazceti / tribhavaH kaamruupo'ruupH| Rtugatiriti narakapretatiryakamanuSyAsuradevAnAM gatiH SaDgatiH; dvAdazAGgapratIteH sAkSAt sambhUtiH SaDgatikAnAmiti / vebasatyamiti caturAryasatyam, duHkha-samudaya-mArga-nirodhalakSaNaM ceti / dviguNitanavakA ityaSTAdaza AveNikA buddhadharmA vakSyamANe(NA) vktvyaaH| paJcakanyA iti ruupaadyH| trikAyA iti dharmakAyAdayaH, sahaja[kAya] 'zcaturtha iti / tathaivAjaDA 15 zUnyatA sarvAkAravaropetA pratisenopameti / yasminniti yAnatraye etannairAtmyAdikaM dezakA vadanti prakaTitaniyatA dezanA vajriNaH sA, bauddhadRSTivasA(zA)t sattvAzayeneti tthaagtmtniymH| idAnI brahmaviSNo(Nvo)rmatamucyate yasminnityAdiyasmin vedaH svayambhUrmukhakaracaraNAdau ca yonirjanasya nAnyo dharmo'zvamedhAt para iti bhaved dezanA brahmaNaH saa|. kartA'tmA karmakAlaH prakRtirapi guNAH zUnyatA naSTadharmA kartA hetuH phalasya prakaTitaniyatA dezanA sAtra viSNoH // 162 // ___ [153a] iha yasmin mate vedaH svayambhUrakRtaka AkAzavat, mukhakaracaraNAdau ca yonijanasyeti / iha brahmamukhaM brAhmaNayoniH, bhujau kSatriyayoniH, AdizabdAdUrudvayaM vaizyayoniH, pAdau zUdrayoniriti / nAnyo dharmo'zvamedhAviti iha svargasAdhane'zvamedhayajJAt paro nAnyo dAnAdidharmo'sti iti bhaved dezanA brahmaNaH sA ityAdi brahmamataniyamaH / 1.kha. asti / 2. ka. kha. nairAtmyeti: bho. Ces Pa La Sogs Pa (ityaadi)| 3. ka. kha. ga. sakAzAt ; bho. dNos (sAkSAt) / 4. bho. sKu (kaayH)| . Page #300 -------------------------------------------------------------------------- ________________ 1332 paTale]. svaparadarzananyAyavicAramahoddezaH 257 iha tadantarbhUte gItAdharme viSNumate, tadyathA-kartAsti, AtmAsti, zubhAzubha- karmAsti, kAlo'sti, pRthivyAdiprakRtirasti, sattvAdayo guNAH santi, zUnyatA' naSTadharmatAsti'*, na pazyatI tyAhurekIbhUta ityaaditH| kartA hetuH phalasya zubhAzubhakRtasya dAyako'stIti / prakaTitaniyatA dezanA sAtra kAlacakre viSNoriti vaiSNavamataniyamaH / idAnImIzvaramatamucyate SaNmArgA ityAdiSaNmArgAH paJcatattvaM parapadamakhilaM cAparaM mantradehaM vidyAtmA sacchivatvaM trividhapadagateojanaM tyAgabhAvaH / bindo daH(daM) zivatvaM sakalatanugataM dvAdazagranthibhedAH etat sarvaM hi yatra prabhavati niyatA dezanA sA zivasya // 163 // iha pUrvoktena viSNumatena sArddha SaNmArgAdikaM kutaH ? 'ekamUrtistrayo devA brhmvissnnumheshvraaH'| 10 1-2. ga. 'zUnyatA naSTadharmatA' iti nAsti bho.sTon Pa Kid Ni mNam Pahi ___Chos Nid De (zUnyatA samadharmatA'sti) / 3-4. ka. kha. naya iyatI / * mUle TIkAyAM ca 'zUnyatA naSTadharmA' aya vA 'zUnyatA naSTadharmatA asti' iti pATho labhyate / vaizeSikapakSe kathamidaM samaJjasaM syAditi viSaye prayAsabhedo dRzyate; ata eva ga. pustake 'zUnyatA naSTadharmatA astIti sthAne 'nAsti' ityeva pATho'GgIkRtaH / TIkAyA bhoTAnuvAde tu 'naSTadharmatA' iti 'samadharmatA' ityanuvAdo vihitaH / kintu mUlaM TIkAM cAdhRtya svAbhiprAyamAviSkurvatA khes- Draba-je- mahAbhAgena yathAsthitaM . naSTadharmatA-pAThamaGgIkRtyApi kathaM vaizeSikapakSe 'zUnyatA naSTadharmatA' ityeva vAkyaM samaJjasamiti pratipAditam / . nityaparamANusaMyogaiH sRSTimadhigacchatA'pi tadupAdAnakaM bhautikaM jagad anityatvAda vinazyatyevAta etasya sRSTijAtasya naSTadharmatAtvena zUnyatA samadhigatA bhavatyeveti khes DUba je mahAbhAgAnAM matasArAMzaH / bhoTabhASayA cAyamitthaM vivato bhavati "Ton Pa Nid Ni dNos Po Ran Grub Dus Las Yun Rin Du gNas Pa Yan Nams Paham Sig Pahi Chos Kyi Chod Pa Nid yod De. Nos Po Thams Cad rTsa Bar Thim Pahi sGo Nas gCig Tu Gyur Ba La Sogs Pas. m Thar Sig sTe Mi m Thon Bahi Phyir Ro" (hGrel Chen Dri Med Hod Kyi kGrel bSad-Ga', page 161A). . uparilikhitabhoTAMzasya saMskRtAnuvAdaH "svotpattitaH dorghakAlaM yAvat sthitAnAM vastUnAM vinAzabhaGgadharmocchedyatvarUpA vA zUnyatA'styeva, yato hi svopAdAne vilInIbhUtAni ekIkaraNAdibhiH vastUni vinazyanti, adRzyatAM ca gcchnti"| Page #301 -------------------------------------------------------------------------- ________________ 258 vimalaprabhAyAM [adhyAtmaiti vacanAt kartA AtmA karma kAla: prakRtiguNAH zUnyatA naSTadharmA nirvANaM kASThAvasthAtaH' / ebhiH sArddha SaNmArgAdikaM veditavyamiti niyamaH* / iha zarIre SaNmArgAH SaDviSayeSu pravartakA iti / paJcatattvamiti AkAzAdidhAtusamUham ; parapadamiti SaSTho jJAnadhAtuH; akhilamiti sarvadhAtvekalolIbhUtam; cakArAdaparaM mantradehamityAlikAlyAtmakaM mantratattvamiti / vidyeti AnandAdikAmatattvam; Atmeti AtmatattvaM nityam; sacchivatvamiti zivatattvaM sarvavyApi / tasya rUpaparivarjitasya trividhA [153b] padagatiH-piNDasthA, padasthA, rUpasthA kAyavAcittavikalparmiNo, tasyAstrividhapadagateryojanamiti / eSAM SaNmArgAdInAmutpAdakAle yojanaM melApaka(nam) iti, mRtyukAle tyAgabhAvaH, teSAM vighttnmityrthH| bindorbhadaM zivatvamiti iha zukrabindorbheda cyavanasukhAvasthAlakSaNam, tadeva zivatvam ; sakatanugatamiti carAcaravyApi / dvAdazagrantha(nthi)bhedA iti iha prANinAM tanugatA dvAdazarAzayo granthizabdenocyante, teSAM dvAdazarAzInAM bhedA varSAyana kAlayugaRtumAsapakSadinaghaTikApANIpalazvAsA iti / etat sarva hi yatra siddhAnte prabhavati niyatA dezanA sA zivasya / [iti] shivmtniymH| 1. ka. kha. kAyAvasthAtaH / 2. ka. kha. zivatvaM; bho. Si Bahi De Nid (zivatattvaM) / 3. kha. varSApana / *. vaiSNavamatAnubandhena (zaiva)matasya kathaM samutthAnamiti praznaM samAdadhatA 'ekamUrtistrayo devA' ityAdyuktaM TIkAyAm / taM sphuTIkurvatA khes- Draba- je- mahAbhAgenoktaM yat gItAvaiSNavamate kartA'stItyanena paramANukartRvAdaH phaladAyakatvena cezvaraka vAdo'GgIkRtaH, tadanurodhena zaivamatasya samutthAnaM prasaGgasaGgatameveti / bhoTe yat tadittham- . "hDir Debi Nan Du hDus Pa gLuhi Chos Mra Ba Lha Khyab h Jug Gi rJes Su hJug Pahi Bye Brag Pa.Dan Rigs Pa Can Pa Dag gi \Dod Pa "Di ITa ste. Byed Pa Po Yod Pa Dan Ses Pa Ni hJig rTen Thams Cad Tsom Pa Po rDul Phran rTag Pa Cha Med Yod Pa La bSad dGos Kyi. Thams Cad Byed Pa Po Tshan Paham Khyab hJug Yod Pa Dan Zer Ba Don Ma yin Te. Hog Tu hDi Dag hGog Pahi Kabs rDul Phran Cha Med Byed Pa Po yin Pa La dGag Pa gSuns Kyi Khyab bjug Byed Pa Po Yin Pa La dGag Pa Ma gSuns Pahi Phyir Ro." (bGrel Chen Dri Med Hod hGrel bSad--Ga', page 161A). uparilikhitabhoTAMzasya saMskRtAnuvAdaH"atra asmin saMgRhIteSu gItAdharmavAdeSu vaiSNaveSu vaizeSikanaiyAyikayoryad abhimatam tata kartA astIti sarvalokasya racayitA nityaniravayavaparamANuH astItyarthakama, na tatra sarvakartA brahmA vA viSNurvA astIti abhimatam ata evAne tayoH khaNDanAvasare niravayavaparamANoH kartRtvameva dRSitam, naiva tatprasaGga viSNoH kartRtvaM khnndditm"| ' Page #302 -------------------------------------------------------------------------- ________________ svaparadarzanavyAyavicAramahoddezaH 251 nAstIzaH karmapAko'pi ca gaNaviSayAn bhUtavRndaM hi bhuGkte tasyAbhAve phalaM na sphuTamamaragurordezanA veditavyA / kartA(l) sRSTaM samastaM sacaramacarajaM tAyi(ji)nAM bhuktihetoH svargastasya pratoSAd bhavati khalu nRNAM dezanA rahmaNaH sA // 164 // idAnIM lokAyatamatamucyate nAstItyAdi iha dehinAM nAstozaH, kartA nAstIti; karmapAko'pi ca nAsti / guNaviSayAniti guNAH sattvAdayaH, viSayA gandhAdayaH; bhUtavRndamiti pRthivyAdikam. tAn bhuGkte; tasya bhUtavRndasyAbhAve maraNAnte karmaphale (phala) n| harItakIguDAdisaMyogAnmadirAzaktivat bhUtAnAM saMyogazaktiH, tasyAbhAve na kazcit paralokaM kAyo'stIti sphuTamamaragurorbrahaspaterdezanA veditavyeti lokaaytmtniymH| idAnIM mlecchatAyi(z2i)nAM' matamucyate karte (trai)tyAdi iha kartA(l) rahmaNA (rahamAnena) sRSTaM samastaM sacaraM jaGgamam, acaraM sthAvaraM vastu / tAyi(ji)nAmiti mlecchAnAM zvetavAsinAM bhuktihetoH / svargastasya rahmaNaH pratoSAt, apratoSAnnarako bhavati khalu nRNAM rahmaNaH / sA pUrvoktakriyeti tAyi(ji)-6 mataniyamaH / [154a] idAnI kSapaNakamatamucyate traikAlyamityAdinAtraikAlyaM dravyaSaTkaM navapadavihitaM jovaSaTkAyalezAH paJcAnye santi kAyA vratasamitigatirjJAnacAritrabhedAH / jIvaH kAyapramANo hyaparimitabhavairbrahmacaryeNa mokSo / yasmin mokSapramANaM hyapari nigaditaM dezanA sA jinAnAm // 165 // 20 - iha kSapaNakasiddhAnte syAdvAde dravyaparyAyAbhyAM nityaanityvyvhaarH| tatra traikAlyamiti atItamanAgataM vartamAnaM ceti dravyaSaTkamiti jIvaH, pudgalaH, kAlaH, AkAzam, puNyam (dharmaH), pApaM (adharmaH) ceti / eSAM madhye jIvaH kAla AkAzavat (AkAzaM) nityam; navapadavihitamiti jovAjIvAzra(sra)vasaMvaravarjanam, (nirjara)bandhamokSagatyAgatizceti; jovaSaTakAyalezA iti pRthvokAyalezA:(zyA), apakAyalezA (zyA), tejakAyalezAH- 25 (zyA), vAyukAyalezAH(zyA), vanaspatikAyalezA (zyA), traza(sa)kAyalezAH(zyA) iti 1. bho. sTag gZig (taajinaaN)| 2. ka. kha. brahmaNA, brahmaNaH; bho. Rahma Na (rhmnn)| 3. bho. Tag gZig (taajinaaN)| 4. ka. rakSaNaH; kha. brahmaNaH; bho. Rahma Na (rhmnn)| 5. ka. rakSaNaH; kha. brahmaNaH; bho. Rahma Na (rhmnn)| 6. bho. Tag gZig (taaj'i)| 7. bho. Nam mKhah (aakaashm)| Page #303 -------------------------------------------------------------------------- ________________ 260 vimalaprabhAyAM [adhyAtmajIvAnAM ssttkaayleshaaH(shyaa)| paJcAnye santi kAyA iti AhArikaH kAyaH, jyotiHkAyaH, ne(naisargikakAyaH, upapAdukakAyaH, caramakAyazceti jIvAnAm / vratasamitigatinicAritrabhedA iti kSapaNakAnAM vratAni paJca-ahiMsA prathamam, dvitoyaM satyam, tRtIyaM dattAdAnam, caturthaM brahmacaryam,paJcamaM sarvaparigrahaparityAga iti; samitayaH paJca5 IryAsamitiH, bhASAsamitiH, paryeSaNAsamitiH, AdAnanikSepaNasamitiH', nikaTapratiSThApanAsamiti(utsargasamiti)riti; gatibhedAH paJca-naraka-tiryak-manuSya-deva-mokSagatizceti; jJAnabhedAH paJca-matiH, zrutiH (zrutaH), avadhiH, manaHparyeSaNam (paryAyaH2), kaivalyajJAnaM ceti / cAritrabhedAstrayodaza-vratabhedAH paJca, samitibhedAH paJca, kAyaguptiH, vAgaguptiH cittaguptizceti / ityetanmokSamArgamarhadbhiH proktam / jIvaH kAyapramANaH / 10 aparimitabhavainityajIve na mokSaH / yasmin siddhAnte mokSapramANaM' hyapari trailokasya nigaditaM paJcacatvAriMzadyojanalakSaM chatrAkAram, sA dezanA jinAnAmiti kSapaNakamataniyamaH / [154b] idAnIM tIthikAnAM matasya yuktivicAreNa dUSaNamucyate veda ityAdivedo'sau na svayambhUstribhuvananilaye vedazabdo'rthavAcI brahmA vaktraizcatubhiH prakaTayati purA vedazabdena cArtham / zabdasyArtho'pyabhinnastvatha dahati mukhaM kinna zabdo'gniruktaH tasmAd vai dezako'pyastyaviditaviSaye'nAgatArthe'pyatIte // 166 // iha yuktyA vicAryamANo vedaH svayambhUna bhavati / kutaH ? Aha-vedazabdasyArthavAcakatvAt / iha yaH zabdo'rthavAcI sa kaNThatAlvAdiprayatnena janito yasmAt, tasmAnna 20 svayambhUriti siddham / atha nAyaM vedazabdaH, anyo vedaH karNavivarAntare sarvazabdArthaikalolIbhUto nityaH, tasyAyamabhivyaJjaka iti siddham / ata Aha-iha yadi sarvazabdArthaMkalolIbhUtatvenAvasthito nityo vedastadA ghaTa' ityukte sati karNavivarAntare kolAhalena bhavitavyam ; na caivam; tasmAdiyaM pratijJA vRthA-nityaH zabdo'paro'sti vyApako'rthasyAbhinnaH / yadi 25 zabdArthayorekatvam, tadA agnizabda uktaH svamukhe(kha) kiM na dahati ? tasmAnna vedasya nityatvam, nArthena sahaikatvamiti siddham / kiJcAnyat; iha kila zrUyate yadA vedAbhAvo T333 bhavati, mlecchairvedadharme ucchAdite sati, tadA brahmA vaktraizcatubhiH prakaTayati purA vedazabdena cArthaH(rtham), 'indraH pazurAsIt' ityAdipATheneti / ato'rtho'nyo vedo'nya iti 1. bho. bLais Pa Mi HDor Ba (AdAnAnikSepaNa); "IryAbhASeSaNAdAnanikSepotsargAH samitayaH" (tattvArthasUtra 9.5) / 2. "matizrutA'vadhimanaHparyAyakevalAni jJAnam" (tattvArthasUtra 1.9) / 3. "tadanantaramUvaM gacchatyAlokAntAt" (tattvArthasUtra 10.5) / 4. kha. pustake 'tasmAt' iti nAsti / 5. ka. kha. paTa / Page #304 -------------------------------------------------------------------------- ________________ svaparadarzananyAyavicAramahoddezaH 261 siddham / tasmAd dezako brahmA'sti, aviditaviSaye'nAgatArthe'[pya]tIta iti dezakaH siddhaH / AsIt pAThAd mukhapAThAt' kRtakaH siddhaH / vedo nAkAzatulyaH kRtaka iha mukhoccAritaH sthAnabhedAt yuktyA prAdezikazca dvijamukhapaThitaH sarvago'nye paThanti / yasmAt zUdrAdijAtiH paThati likhati nAsarvago veda eSastasmAd vedaH pramANaM na hi bhavati nRNAM jJAninAM paNDitAnAm // 167 / / [155a] 5 ato vedo na AkAzatulyaH kRtaka iha mukhoccAritaH sthAnabhedAditi niyamaH / yuktyA prAdezikazca dvijamukhapaThitaH sarvago'nye paThanti / yasmAcchUdrAdijAtiH paThati likhati nAsarvago veda eSaH; tasmAd vedaH pramANaM na hi bhavati nRNAM jJAninAM paNDitA- 10 nAmiti vedaH kRtakaH siddhaH sNksseptH| vistareNa pramANazAstra jJeya iti maJjuzrayo niymH| idAnIM pUrvoktaM brAhmaNAdInAM yonidUSaNamucyate iha kila brahmamukhaM brAhmaNAnAM yoniH, tadutpannatvAditi / evaM bhujau kSatriyANAM yoniH / AdizabdAd UrudvayaM vaizyAnAM yoniH, pAdadvayaM zUdrANAM yoniH; evaM catvAro 15 varNAH / eSAM caturNAmantimo varNaH paJcamaH caNDAlAnAm; teSAM kA yonina jJAyate brAhmaNaistAvaditi / kiJcAnyat / iha brahmamukhAd brAhmaNA jAtAH, kila satyam ? ataH pRcchAmi-kiM brAhmaNye(Nyo)'pi tato jAtAH, yadi syustadA bhaginyo bhavanti, ekayonisamutpannatvAditi / evaM kSatriyAdInAmapi vivAha ho) bhaginyA sArddha bhavati ? katham ? atha bhavati, tadA mlecchadharmapravRttibhavati / mlecchadharmapravRttau jAtikSayaH, jAtikSayAnnaraka- 20 miti nyaayH| aparamapi vicAryate iha yadyekaH sraSTA prajAnAm, tadA kathaM caturvarNA bhavantIti ? yathA ekasya pituzcatvAraH putrAsteSAM na pRthak pRthag jAtiH, evaM varNAnAmapi / atha brahmaNo mukhAdibhedena bhedaH, tadA sa eva yuktyA na ghttte| kathama? yathA udambaraphalAnAM malamadhyAgra- 25 jAtAnAM bhedo nAsti, tathA prjaanaampi| aparo'pi zvetaraktapItakRSNavarNabhedena bhedo na dRzyate; tathA dhAtvindriyasukhaduHkhavidyAgamAdibhirbhedo na dRzyate yasmAt, tasmAjAtiranitye(raniyate) ti siddham / evamazvamedhAdiyAgaphalaM zukena' dUSitam / tadyathA 1. ka. kha. pustakayo sti / 2. kha. tno| 3. ka. kha. zreSThAH / 4. bho. Nes Pa Med Pa (aniytaa)| 5. ga. zukrena / Page #305 -------------------------------------------------------------------------- ________________ 262 vimalaprabhAyAM [adhyAtma"yUpaM chitvA pazaM hatvA kRtvA rudhirakardamam / yadyevaM gamyate svargo narakaH kena gamyate // " iti 'zukavAkyaM prasiddham / tasmAnna vedaH svayambhUH, na mukhAdiyonirjanasya, nAzvamedhAt parato dharmo'nya iti; sarvapralApaM nirarthakaM vicAryamANamiti brahmamataM vaiSNavamatamIzvareNa 5 sAddhaM dUSaNIyamiti / idAnImIzvaramatasya dUSaNamucyate astItyAdiastIzaH sarvakartA yadi sa ca jagataH karmabhoktA na cAnyaH nApIzaH karmakartA yadi sa ca na bhavet sarvakartA samantAt / [155b] kartA'nyaH preritaH san yadi paramaparAdhInatA kartureSA 10 tasmAt kartA na cezo'zubhazubhaphaladaH prANinAM karma muktvA // 168 // ihAstIzvaraH sarvakartA yadi bhavati, tadA karmabhoktA na cAnya iti / katham ? anyo vaTakamaznAti, anyaH pipAsayA mriyate / na caivam / yaH karoti sa kartA, yat kriyate tat karma; tasya kRtasya karmaNaH phalabhoktA karmakartA / na ca karmaNA vinA kartA siddhayati; yathA kumbhaM karotIti kumbhkaarH| evaM yaH karma karoti sa karteti nyAyaH / Aha15 nApozaH karmakartA, svatantraH prayojaka iti / iha yadi karmakartA na bhavati, tadA sarvakartA samantAditi nirarthakama / iha kartA yadi preritaH sana karma karoti. tadA kartaH praadhiintaa| yasya parAdhInatA tasya prayojakaH kathaM viruddhakarmaNi kRte sati nigrahaM na karoti; svatantratayA vinA, svatantratA IzvareNa vyAptA / evaM karmaphalAbhAvaH kartRvAdinAM siddhaH; na caivam; tasmAt kartA na kazcid Izo'zubhazubhaphalada: prANinAM karma muktveti svakarma20 phalopabhogaH siddhaH kartA[2] vinA / idAnIM svatantrasya kartuH parApekSikatvamucyate pRthvotyAdi- . pRthvItoyAgnivAtArNava iha yadi khe karturAdau na santi dravyAbhAve na vizva viSayavirahitaH sarvakartA karoti / na pratyakSaM parokSaM viSayavirahitasyAsya kartuH pramANaM saMyogAdeva sarvaM bhavati narapate necchayA karmarUpam // 169 // iha yadi khe AkAze pRthivyAdiparamANavo na santi karturAdau, tadA dravyAbhAve na vizvaM karoti / viSayavirahito niSkalaH, sarvakartA katham ? asya viSayavirahitasya kartuH sAdhakaM na pratyakSaM parokSaM pramANaM yasmAt, tasmAd dravyasaMyogAdeva sarva vizvaM carAcaraM bhavati, necchayA kartuH karmarUpamiti nyAyaH; itIcchApratiSedhaH krtuH| 1. ga. zukra0 / 2. kha. praNidhAna / 3-4. bho, Byed Pa Po Med Par (kartAraM vinA) / 25 Page #306 -------------------------------------------------------------------------- ________________ paTale] . svaparadarzananyAyavicAramahoddezaH 263 idAnIM pratItyotpAda ucyate saMyogAdityAdisaMyogAdindukAnterbhavati ca salilaM darpaNe vastubimba jihvAzrA(srA)vo'mlahetoH svaravata itaraH zuddhabojAGkaraH syAt / kAntAccAyaHzalAkAbhramaNamapi bhavennecchayA kiJcideSAM vastUnAM zaktireSA tribhuvananilaye nirmitA kenacinna / / 170 // iha sarvavastUnAM saMyogAdutpAdaH-idaM prApya idamutpadyate / saMyogAditi candrakiraNasaMyogAccandrakAnterbhavati ca salilam, cakArAt sUryakAnteragnirbhavati / darpaNe vastusaMyogAt vastupratibimbo bhavati / anyasyAmlabhakSaNasaMyogAdanyasya jihvAdhA(nA)vo bhavati, amlahetoH sakAzAditi / kUpAdau svaravasaMyogAt pratiravo bhavati / zuddhabIje'Ga kuraH syAt, pRthvotoyAdisaMyogAditi / kAntAviti kAntapASANAt ayaHsa(za)lAkAbhramaNaM 10 bhavati, saMyogAditi / necchayA kiJcideSAM vastUnAM vastu bhavati, kintu vastUnAM zaktireSA / tribhuvananilaye nimitA kenacinneti pratotyotpAdaH siddhaH / ___Aha-iha kAraNena vinA kArya na bhavati yasmAt tasmAt kAraNamastIti, ata IzvarAdikaM siddhamiti / - Aha-iha kAraNe kArya yad bhavati, tat kiM satkAryam, asad vA ? kAraNe 15 satkArya na bhavati, vidyamAnasya ghaTasya mRdAdayaH kAraNabhUtA na bhavanti, sttvaat| asatkArya na asattvAt, kUrmaromavat , tathA paTasya [tantuti]rIvemAdayaH kAraNabhUtA na bhavanti / ubhayAtmakaM kArya na bhavati, parasya(paraspara)virodhAt / yat sat tadasanna bhavati, yadasat tat sanna bhavati, virodhAt / ato na satkAryam, nAsatkAryam, na sadasatkArya' kAraNe bhavatIti siddham / Aha-iha kAraNasya pratiSedhena kAryasyApi pratiSedho bhavatiH ubhayapratiSedhAt sarvAbhAva iti siddham / Aha-iha sarvAbhAvo na, parApekSikatvAditi / iha kAraNe yat kAraNatvaM tat kAryamapekSya parikalpyate, kAryaM ca kAraNamapekSya; evaM parApekSikatvAdubhayorapi kAraNatva- T334 prsnggH| ubhayasya kAraNatvAt kAryAbhAvaH, tadabhAve kAraNAbhAvaH, kAraNasya[156b] 25 kAryApekSikatvAd aniyatatvaprasaGgaH / tasmAd aniyatatvAd akaarnntvprsnggH| evaM sarveSAmIzvarAdInAM kAraNAnAm aniyatatvam akAraNatvaM siddham / ___Aha.-nApekSikA siddhiH kAraNasya ca; yat kAraNaM tat kAraNameva, yat kArya tat kAryamiti siddham / 1. ga. pustake nAsti / 2. kha. parokSikatvAt / 3. ka. kha. ga. anityatvaprasaGgaH; bho. Nes Pa Med PaNid (aniyttv)| 4. ka. kha. ga. anityatvAd / 5. ka. kha. ga. anityatvam / 20 Page #307 -------------------------------------------------------------------------- ________________ 264 vimalaprabhAyAM adhyAtma ___ Aha--iha tavecchAtaH siddhirna mameti vaiSamikatvam / yadIcchAtaH siddhaM bhavati, tadA mamApIcchAtaH / yat tava' sat tad mamAsat siddham, yuktivivarjitatvAt / / . ___Aha-AptAgamAdasmAkaM samaya eSaH / samayo'siddhaH / samaya iti vaktaM na labhyate, uktaM zAstravidbhiriti / Aha-kadAcid yuktirucyate / iha upAdAnakAraNAt sarvasambhavAbhAvAt zaktasya zakyakaraNAt satkAryasiddhiriti / __ Aha-iha yuSmAkaM heturvRthA / katham ? yadi tava pakSasya (pakSaH) sAdhakalakSaNaprAptaH, tadA mamApi pakSaM sAdhayiSyati / atha dUSaNalakSaNaprAptastava pakSasya (pakSaH), tadA mamApi pakSaM dUSayiSyati, yathAgnirubhayadAhako nAsAvekasyeti / iha yathA zabdavAdinAM pratijJA-nityaH zabdaH; ko hetuH ? amUrtatvAditi / ko dRSTAntaH ? AkAzavat; yathA AkAzamamUrtatvAnnityam, tathA zabdo'pi yasmAt tasmAt zabdo nityaH siddha iti / Aha-neyaM pratijJA, paro'pi vakSyati-anityaH shbdH| ko hetuH? kRtakatvAditi / ko dRSTAntaH ? ghaTavat; yathA ghaTo muddaNDacakrasUtrapuruSahastavyAyAmAt kRtakaH, 15 tathA zabdo'pi kaNThatAlvAdibhiH prayatnato janito yasmAt tasmAdanityaH zabdaH siddhaH / ato hetuvyapadezamAtrataH kAryasiddhirna bhavati / yastu yAthAtathyaM brUyAt , tat pramANaM syAnna hetavyapadezata iti / evaM heturvthaa| anyacca : sAdhyAnAM pratijJAvirodhena heta: sAdhako na bhavati / iha yasmin kAle pratijJA tasmin kAle heturnAsti; yasmin kAle hetustasmin kAle pratijJA nAsti / atha kasyAsau hetuH pratijJayA vinA ayugapaddharmitvAt / 20 yasmin kAle 'pra'kArastasmin kAle na 'ti'kAro 'jJA'kArazca / evaM pakArarephAkArAH, yathA 'pra'kArasyAkSarAkSarasya / na hyajAtena mRtena vA putreNa putrakArya kartuM zakyate, evaM hetunApi / tasmAt kAraNopalambhAt kArya na bhavati, ahetutaH siddhatvAt / ahetuta iti hetuH kAraNamityanAntaram / evaM na kAraNe kAryam, nApyahetutaH kArya bhavati; ataH kArya svato na bhavati, parato na bhavati, ubhayato na bhavati, aheta[157a]kaM na bhavatIti siddhaM 25 kartRkAraNanityadUSaNamiti / idAnImAtmano dUSaNamucyate yadotyAdiyadyAtmA sarvagaH syAdanubhavati kathaM bandhuvizleSaduHkhaM nityazcAyaM yadi syAnmadanazarahato'vasthatAM kiM prayAti / yadyAsIt sakriyazca vrajati kathamimAM mUDhatAM suptakAle evaM vai sarvagaH syAd vibhurapi ca purA sakriyo'yaM na cAtmA // 171 // 1-2. kha. yat tadasat / Page #308 -------------------------------------------------------------------------- ________________ paTale svaparadarzananyAyavicAramahoddezaH 265 iha yadyAtmA sarvagaH syAdanubhavati kathaM bandhuvizleSaduHkhamiti / iha ya AtmA sarvagaH sa eko bhavati, tasya bandhuvizleSaduHkhaM na bhavatIti / ekasattvasya duHkhena sarvasattvAnAM duHkhaM bhavati, AtmanaH sarvagatvAditi / athAnekAtmAnaH, tadA anekAtmanAM sarvagatvAbhAva iti / nityazcAyaM yadi syAda 'madanazarahato'vasthatAM ki prayAtIti / iha yo nityastasyAvasthAntaraM nAsti, vikArarahitatvAditi, tat kathamimAM kAmAvasthAM daza- 5 vidhAM madanazarahato gacchatoti; tasmAdAtmanA'nityena bhavitavyam, vikArasaMyogAditi / yadyAsIt sakriyazca vajati kathamimAM mUDhatAM suptakAle iti / iha yadyAsIt kAle jAgradavasthAlakSaNo sakriyaH, cakArAnnityazca, tadA suptakAle mUDhatAM kriyArahitaH(tatAM) kathaM vrajatIti / evaM vai ekAntaM vicAryamANaH sarvagaH syAnna vibhurapi ca svAmI nityo na sakriyo yanna cAtmA iti siddham / idAnIM buddhabhagavataH pravacanamucyate nAstyAtmetyAdinAstyAtmA sambhavo vAstyazubhazubhaphalaM cAsti kaLa vihInaM gantA nAstyasti mokSAya gamanamakhilaM cAsti bandho na badhyaH / bhAvo'bhAvo'pi cAsti kSaNikavirahito niHsvabhAvo bhavo'sti etanme satyavAkyaM suraphaNivacanaiH saMgrahairhanyate na // 172 // 15 iha pratItyasamutpannadharmANAM nirodhAdutpAda utpAdAnnirodhaH / evaM nirodhadharmANAmAtmA nAsti, AtmI[157b]yAbhAvAt / utpAdadharmANAM sambhavo'sti, punarjanmagrahaNAt / svAdhyAyAdidRSTAntareSAM siddhiriti vakSyamANe vktvyaa| azubhazubhaphalaM cAstIti utpAdadharmANAM zubhAzubhaphalamasti, nirodhadharmANAmabhAvena / ka; vihInaM ka; vinetyarthaH / gantA nAsti nirodhadharmasamUhaH, mokSAya ca gamanamasti, "anyeSAmanyat tadrUpam" 20 ityAdivacanAt; akhilaM samastam / asti bandho na badhya iti, ihotpAdadharmANAM bandho'sti, badhyo nirodhadharmo(dharmANAM) 3 nAsti / bhAvo'bhAvo'pi cAsti kSaNikavirahito niHsvabhAvo bhavo'stIti / iha bhAvAbhAvaikalolIbhUto niHsvabhAvo dravyavikalparahitaH pratisenAtulyaH kSaNikavirahita utpAdavyayarahito bhAvo buddhAnAM dharmacakrapravartanAyAstIti / etanme sarvagrahavinimuktaM vacanaM yat tat suraphaNivacaneH saMgrahahanyatena / iha 25 yathA grahagrasto mallo grahamuktamallaM hantuM na zaknoti, tathA vikalpagrahagrasto(stA) vikalpagrahamuktaM hantuM na zaknuvantoti nairAtmyAdisiddhiH saMkSepeNAtrokkA, vistaro vistarAgamena jJeya iti niymH| idAnIM vaibhASika-sautrAntika-yogAcAra-matadUSaNamucyate yastatvamityAdiyastattvaM pudgalAkhyaM vadati tanugataM tatsvabhAvAt sa naSTaH saMvRtyA cArthavAdI tvaviditaparamArtho hyasanmanyamAnaH / 1. ka. kha. madanasara0 / 2. bho. Sad Pa (jAgrata) 3. bho. Gog Pahi Chos rNam La (nirodhadharmANAm) / Page #309 -------------------------------------------------------------------------- ________________ 266 vimalaprabhAyA [adhyAtmavijJAnaM manyamAnastribhuvanasakalaM caiva vijJAnavAdI yo'naSTo naSTapakSaH sa bhavati karuNAzUnyatAdvaitavAdI // 173 / / iha tothikabauddhAnAmeSAM pakSagrahaH, tena svapakSagraheNa parapakSasyApi grahaNaM bhavati, taddharmeNa tadvadharmeNa vA teSAM bAlamatInAm / iha vaibhASiko yastattvaM pudgalAkhyaM vadati 5 tanugataM tatsvabhAvAt sa naSTa iti / iha yadi pudgalAntarvartI upapattyaGgikaH pudgalo'sti, tadA svabhAvo vAcyaH, kiM jJAnasvabhAvo'jJAnasvabhAvo vA ? yadi jJAnasvabhAvastadA'nityaH, T335 iha ghaTajJAne niruddha paTajJAnamutpadyate, ato'nityH| atha jJAnasvabhAvastadA'jJAnasya sukha[158a]duHkhAbhAvaH / atastatsvabhAvAd vicAryamANaH sa naSTo vaibhASika iti / ihAsti pudgalo bhAravAho 'Na givvaM (cca) bhaNAmi, NANivvaM (ccaM) bhaNAmo' 10 ti / yad bhagavato vacanaM tad jJAnapaTale vistareNa vaktavyamiti / saMvRtyA cArthavAdI tvaviditaparamArtho hyasanmanyamAna iti / iha saMvRtyA nolAdyarthagrahArthavAdI naSTaH / katham ? aviditaparamArtho jJAnakAyo hi asan vandhyAputravad manyamAnaH; tathAha "AkAzaM dvau nirodhau ca nityaM trayamasaMskRtam / / saMskRtaM kSaNikaM sarvamAtmazUnyamakartRkam // akSajA dhIranAkArA sAkSAd vettyaNu'saJcayam / syAt kAzmIramatAmbhodhivaibhASikamataM matam / / iti / svA(sA)kArajJAnajanakA dRzyA te(ne)ndriygocraaH|| vandhyAsutasamaM vyomanirodhau vyomasannibhau // saMskArA na jaDAH santi traikAlyAnugamo na ca / asadapratighaM rUpamiti sautrAntikA viduH / / " iti / 15 ato'pratighaM rUpaM kAlyavedakam / yadi pradIpanirvANasamam, tadA apratigharUpe asati sarvajJo na bhavati; caturbhiH kAryavinA prAdesi(zi)kakAyena buddhatvaM na bhavati / ihApratighakAyena vinA buddhasya sarvAkAraRddhidarzanaM na syAt, sarvarutavacanaM na bhavati, 25 paracittajJAnaM ca na pravartate, divyacakSurAdikaM sarvaM niSphalaM bhavatIti sautrAntikagrahadoSaH / idAnIM yogAcArANAM grahadoSa ucyatevijJAnaM manyamAnastribhuvanasakalaM caiva vijJAnavAdIti; Aha "na sannavayavI nAma na santaH paramANavaH / pratibhAso nirAlambaH svapnAnubhavasannibhaH // grAhyagrAhakavaidhuryAt vijJAnaM paramArthasat / yogAcAramatAmbhodhipAragairiti gIyate // " 1. ka. kha. sAkSAdvedANu0; bho. Phra Rab....Rig (vettyaNa0) / Page #310 -------------------------------------------------------------------------- ________________ paTale] svaparadarzananyAyavicAramahoddezaH 267 ____ ato vijJAnavicAreNekAnekasvabhAvena vijJAnavAdino naSTA viyogata iti / iha vijJAnamAtra traidhAtukam / yadi jJAnAdanyad bAhyavasturUpaM' nAsti, tadA cakSurvijJAnasya grAhakasya bAhyarUpaM kathaM grAhyasvabhAvena pratibhAsata iti ? Aha-avidyAvAsanAvase (ze)neti / Aha-kimiyamavidyA'pagamo nAsti vijJAnasya ? avidyA dhAtukalakSaNA na 5 bhavati ? yadyavidyA dhAtukalakSaNA na bhavati, tadA saMsArAtItalakSaNA bhavati, evaM prajJApAramiteyam / na caivam; tasmAdiyamavidyA saMsAravAsanA, saMsAro'pi tribhuvanalakSaNaH, tribhavaM traidhAtukam, tredhAtukaM ca vijJAnamAtram / evamavidyA vijJAnamAtrA, vijJAnamAtra tadAtmakatvama, tadAtmi(tmakatvAdavidyA'pagamo nAsti, vijnyaansyaavidyaamaatrtH| atha vijJAnamAtra tredhAtukaM na bhavati,tadA pratijJAhAniriti traidhA[158b]takamAtratvamasiddham / 10 idAnI kSaNabhaGgotpAdadoSa ucyate iha yo dharmANAmekakSaNAd bhaGgotpAdo bhavati, sa kiM sthityA vinA ? yadi sthityA vinA bhaGgotpAdazca bhavati, tadA zazaviSANasyApi bhaviSyati / atha utpAdAt sthitiH, sthiterbhaGgo bhaGgAdutpAdaH, evaM sthitibhaGgotpAdAnAmekatvaM nAsti, bhinnalakSaNena bhavitavyam / iha yasmin kAle sthitistasmin kAle notpAdabhaGgo, yasmin kAle 15 bhaGgastasmin kAle notpAdasthitI, yasmin kAle utpAdastasmin kAle na sthitirna bhaGgaH / kAla iti kSaNaH, satyekakAle jAtijarAmaraNAnAmaikyamiti / kiJcAnyat / iha ya ekakSaNe bhaGgotpAdo dharmasya, sa ki pUrvadharmaniruddhAdaparadharmotpAdaH, athAniruddhadharmAt ? yadi niruddhadharmAdutpAdastadA niruddhapradIpAdaparapradIpotpAdaH, athAniruddhAdutpAdastadA aniruddhAt pradIpAt5 pradIpotpAdavat tasmAdaparotpAdaH; 20 evamutpAdAMdutpAdena pradIpamAlA iva vijJAnamAlA bhavati / ataH pUrvavijJAnasya nirodhAdaparasyotpAdo vaktuM na zakyate'niruddhAdapi, na mizrAt, parasparavirodhena 'tayorekatvAbhAva iti / ato mAdhyamika Aha "neSTaM tadapi dhIrANAM vijJAnaM paramArthasat / ekAnekasvabhAvena viyogAd gaganAmjavat / / [159a] na sannAsanna sadasanna cApyanubhayAtmakam / catuSkoTivinirmuktaM tattvaM mAdhyamikA viduH // " iti / yo'naSTo naSTapakSaH sa bhavati / ko'sau ? karuNAzUnyatAdvaitavAdI yaH / iha yasya karuNA nirAlambA vikalpa tA sarvAkAravaropetA vyadhvatinI vyadhvaparijJAnAya iti bauddhsiddhaantniymH| 1. ka. kha. bAhyarUpaM / 2-3. ka. kha. bho. pustakeSu 'apagamo""avidyA' ityaMzo nAsti / 4. ka. kha. bho. pustakeSu nAsti / 5. ga. pustake nAsti / 6. ka. kha. tatpA / 30 Page #311 -------------------------------------------------------------------------- ________________ 268 vimalaprabhAyAM [adhyAtma idAnI pUrvakarmopabhogavartamAnakarmasaJcayapratiSedha ucyate janturityAdijantuH pUrvANi karmANyanubhavati kRtAnyahikAnyanyajAtyA yadyevaM karmanAzo na hi bhavati nRNAM jAtijAtyantareNa / .. saMsArAnnirgamaH syAdaparimitabhavai va mokSapraveza etad vai tAyinAM tu prabhavati hi mataM cAnyajAtiprahINam / / 174 // iha yeSAM' mataM jantuH pUrvakRtAni karmANi bhuGkte iha janmani kRtAnyanyajAtyAmiti; yadyevaM tadA karmanAzo na hi bhavati nRNAM jAtijAtyantareNa, karmaphalopabhogata iti / evaM na saMsArAnnirgama: syAdaparimitabhavai va mokSe pravezo bhavatIti / etad vai tAyi(ji) nAM prabhavati hi matam, kintu anyajAtiprahoNamiti tAyi(z2i)nAM mlecchAnAM 10 matam / manuSyo mRtaH svarge vA narake vA anayA manuSyamUrtyA sukhaM vA duHkhaM vA bhuGkte rahmaNo niyameneti / ato'nyajAtiprahoNamiti niyamaH / idAnI cArvAkamatadUSaNamucyate bhUtairityAdibhUtaiyaMokabhUtaiH prabhavati madirAzaktivat sAkSicittaM vRkSANAM kinna hi syAt kSitijalahutabhugamArutAkAzayogAt / 15 nAstyeSAM jantuzaktistvatha paramamRSA bhUtasaMyogazakti retaccArvAkavAkyaM na hi sukhaphaladaM mArganaSTaM narANAm // 175 / / iha pUrvoktairbhUtaiH pRthvyAdibhirekIbhUtairyadi harItakoguDadhAtakosaMyogena madirAzaktivat sendriyaM cittaM narANAmiti siddham, tadA vRkSANAM pRthvyAdibhirekIbhUtAnAM kinna bhavati sendriyaM cittamiti bhUtasaMyogAt / athaiSAM sthAvarANAM jantuzaktirnAstIti, 20 tadA paramamRSA bhUtasaMyogazaktiriti; tasmAdetaccArvAkavAkyaM na hi sukhaphaladaM mArganaSTaM narANAmiti lokaaytmtduussnnniymH| [159b] idAnI kSapaNakamatadUSaNamucyate jIva ityAdijIvaH kAyapramANo yadi karacaraNacchedanAnnasya(zya)te kiM . nityaH kAyaprabhAvAdaNurapi ca bhavet sthUlatAM kiM prayAti / saMsArAt karmamukto vrajati sukhapadaM yat sthitaM lokamUni trailokyaM cANubhiryad racitamapi sadA zAzvataM tanna kAlAt // 176 / / 1. ka. kha. eSAM / 2. kha. bhoga / 3. ka. pustake nAsti / 4. bho. sTag gZig (taga jig) / 5. ka. ravanaNo; bho. Rahma Na (rhmnn)| Page #312 -------------------------------------------------------------------------- ________________ 7336 svaparadarzananyAyavicAramahoddezaH 269 iha kSapaNakasiddhAnte jIvo nityaH, sa ca kAyapramANa iti siddham, iti cet, tadA kAyAvayave karacaraNAdo chinte sati kiM vinasya (zyate. chinnAvayavamarterabhAvA diti / nityaH kAyaprabhAvAvaNurapi ca bhavet, sUkSmakAyagrahaNAt, sthUlakAyagrahaNAt', sthUlatA kiM prayAtIti ? iha yo nityaH so'vikArI, yo vikArI so'nityaH siddha iti / Aha-dravyaparyAyAbhyAM nityAnityamiti syAdvAdaH / Aha-iha yathA suvarNaM kuNDalAbhyAM nityAnityam, tathA dravyaparyAyAbhyAM jIvadravyaM nityaM vikAro'nitya iti, tathA ca syAdvAdaH / "kathei jIvo hoi valio kathei kammAi bhonti valiAi / jIvasya(ssa)a kammasya(ssa)a pUrva(pubba)Niba (NibaddhA)i vai(ve)rAi // iti| 10 asyA gAthAyA arthmaah-kutrciditi| mokSaviSaye jIvo balavAn, kaivalyajJAnabalena / kutraciccaturgatisaMsAraviSaye karma balavat, ajJAnabalena; evaM jIvasyApi karmaNazca pUrvA'nAdikAlanibaddhAni vairANoti siddham / evaM dravyotpattivyayAtmA svaguNayuta iti nAnyathA siddhiriti siddhaantH| Aha-dravyaparyAyayorekatvamanyatvaM vA? iha yokatvama, tadA dravyaparyAyayorbhedo 15 nAsti; athAnyatvam, tadA dravyavinA paryAyo bhavati, na caivaM dRzyate sUtraivinA paTaH / evaM jAtivyaktyorapi nityAnityasaMyogadoSa iti / nityAnityayorekatvaM nAsti, parasparavirodhAt, asadRzasadRzayoryathA / ato jIvajAtyAdidravyamanityamiti siddham / tathA saMsArAt karmamukto vrajati sukhapadaM yat sthitaM lokamUrnIti / iha kSapaNakasiddhAnte ekameva tribhuvanam, dvitIyaM nAsti; tenedaM tribhuvanam anAdinidhana- 20 mutpAdavyayarahitaM sarva vajramayaM na kadAcit kSayaM yAsyatIti / yadyasya bhuvanasya kSayo bhavati, tadA'nyatribhuvanAbhAvAt sarve prANinaH kutra sthAsyanti / tena kAraNenedaM nityam; jIvo'pi nityaH saMsArAt karmamuktaH san vrajati mokSaM paJcacatvAriMzadyojanalakSaM sukhapadam, pudgalarahitamiti siddham / ____ Aha-iha trailokyam aNubhirjAtam, nANubhivinA, cakArAnmokSo'pi, tat kathaM 25 nityaM bhavati, yavaNubho racitamapi zAzvatamapi nityaM sadA sarvakAlaM na bhavati, saMhArakAlavazAt kSayaM yAsyatIti / tatkSayAt siddhAntAnAmapi kSa[160a]yo bhaviSyatIti siddhamiti nyAyAt / kiJcAnyat / iha pUrvoktAnAM SaDjIvakAyalezyAnAM madhye vanaspatInAM jIvaH; sa kiM pratyekavanaspatikAya ekaH sukhaM duHkhaM vA karmavazenAnubhavati, athAneka ityAha 1. ka. kha. pustakayo sti / 2. ka. kha. kSatraviditaH / 3. ka. kha. jIvakAparezAnAM / Page #313 -------------------------------------------------------------------------- ________________ 270 vimalapramAyAH [adhyAtmaeko jIva ekaM pudgalaM gRhNAti yasya prabhAvena vanaspatInAM sAzosyodomAMH jIvitasaMjJA / yadi jIvo nAsti, tadA pAdapa iti kathaM siddham / na cAjIvAH kASThA udakaM pItvA puSpAdi Rtu prakurvantIti siddham / Aha-yadi iha pratyekapudgale pratyekam ekaiko jIvaH, tadA ikSudaNDe khaNDe khaNDe 5 kRte'nekakhaNDAni bhavanti; teSAM madhye ekasmin khaNDe sa jIvo nityaH karmavazAt saGkucana praviSTaH / kAni tena parityaktAni na caivaM yuktyA ghaTate / vicAryamANaH kuto yatasteSAM punarbhUmyAmAropitAnAmaGakurAdikaM pratyekakhaNDe dRzyate / tasmAd vastusvabhAvo vanaspatInAm' akurAdizaktiriti siddham / iti ksspnnkmtduussnnniymH| vistaro'neko'nekapramANazAstreNa madhyamakena nirAkaraNIyastIthikAnAM siddhaantH|| 10 yaH saMvRtyA vivRtyA vA sambuddhavacanasamaH, sa na dUSaNIya iti kAlacakra Adibuddhabhagavato niyamaH* | tadyathA ityAdijJAnahetoH prakaTayati mahau dezanAM kAlacakra: puMsAM cittAnusArAM mRdukaThinaparAM vAsanAyA balena / cittaM vai bhAvarAgaiH sphaTikavadupadhAd rAgatAM yAti yasmAt 15 tasmAd dharmo na kazcit svaparakulagato yoginA dUSaNIyaH // 17 // 1-2. ka. vanaspatInAm akurAdikaM pratyekakhaNDe dRzyate, tasmAd vastu svazaktiriti siddham / kAlacakratantrasya taTTIkAyA vimalaprabhAyoH kimabhiprAyakamidaM vacanadvayam, yathA 'yaH saMvRtyA vivRtyA vA sambuddhavacanasamaH, sa na dUSaNIya iti kAlacakra Adibuddhabhagavato niyamaH' iti / 'tasmAd dharmo na kazcit svaparaMkulagato yoginA dUSaNIyaH' (mUle 2.166) iti ca / vacanAmyAmetAbhyAm ApAtataH paramataM naiva kAlacakriNA dUSaNIyamityAbhAti / evaM sati prarvatamAne'smin svaparavicAranyAyamahoddeze kathamiha paramatakhaNDanaM kRtaM mUle TokAyAM ca, kathaM coktam etammahoddezAvasAne TIkAyAm-'madhyamakena nirAkaraNIyastIthikAnAM siddhAntaH' iti / ApAtataH pratIyamAnasyaitadvirodhasya. nirAkaraNaM bhavati khes Draba je mahAbhAgAnAM svAbhiprAyAviSkaraNena / tairuktam "Mu sTegs Pa dGag Pa rGya Chen Po rNam Pa Du Mar Tshad Mahi bsTan bCos Du Ma Dan dBu Ma Pas gSun Lugs Du Mar bsTan Pa Dag Gis Mu stegs Pa rNams Kyi Grub Pahi mThah Sun dByun Bar Bya sTe. Mu sTegs Las gSan Pa Gan Sig Kun rdZob Bam Don Dam Pa Sans rGyas Kyi gSun Dan mTshun Pa Mra Ba De Ni Sun dByun Bar Mi Byaho". (\Grel Chen Dri Med Hod \Grel bSad, 'Ga', page 208B).. Page #314 -------------------------------------------------------------------------- ________________ 271 'bheTale svaparadarzananyAyavicAramahoddezaH dharmaH sattvopakAro viSayavirahitazcApakAro'pyadharmaH hiMsA vedapramANA na hi sukhaphaladA duHkhadA sarvakAlam / sanmatro mUrkhavAkyAt paramasukhakarA sarvasattvAnuraktA tasmAt sattvArthamekaM kuru nRpa manasA bhAvanAM niHsvabhAva()m // 178 / / indro'haM svargaloke tridazanaragurubhUtale cakravartI pA[160b] tAle nAgarAjaH phaNikulanamitaH sarvagazcottamo'ham / jJAnaM buddho munIndro'kSaraparamavibhuryoginAM vajrayogo vedo'GkAraH pavitro vraja mama zaraNaM sarvabhAvena rAjan // 179 // iti shrnnniymH| idAnIM* sUryarathasya namaskAra:tvaM mAtA tvaM pitA tvaM jagati gururapi tvaM ca bandhuH sumitraM tvaM nAthastvaM vidhAtA hita(hi tva)maghaharaNa tvaM padaM sampadAM ca / tvaM kaivalyaM padaM tvaM varaguNanilayo dhvastadoSastvameva tvaM donAnAtha cintAmaNirapi zaraNaM tvAM gato'haM jinendra* // 180 // ___ iti zrImadAdibuddhoddhRte zrImahAkAlacakre' 15 adhyAtmanirNayo dvitIyapaTalaH // 2 // iti sUryaratho gurunamaskAreNa mazriyaM bhagavantaM stutvA pAdadvayaM zirasi kRtvA punaH svakIyAsane nissnnH(nnnnH)| iti zrImUlatantrAnusAriNyAM' laghukAlacakratantrarAjaTIkAyAM dvAdazasAhasikAyAM vimalaprabhAyAM 20 svaparadarzananyAyavicAramahoddezaH saptamaH // 7 // samApteyaM TokA adhyAtmapaTalasyeti // 2 // uparilikhitabhoTAMzasya saMskRtAnuvAdaH__ "pramANazAstreSu mAdhyamikazAstreSu vA nirdiSTaivistRtadUSaNaprakAraistairthikAH dUSaNIyAH / taithiketare ye saMvRti vA paramArtha vA aGgIkRtya buddhavacanAnusAreNaiva svapakSaM sthApayanti, te naiva dUSaNIyAH" / 1.ka. zrImahAkAlacakatantrarAje / 2. ka. dvitIyaH paTalaH / / Page #315 -------------------------------------------------------------------------- ________________ 272 vimalaprabhAyAM [adhyAtma zrImattantra prathamapaTale bhAjanIbhUtalokaH spaSToddiSTAH] prabhavalayasaMsthAnamAnAdibhedAH (dH)| taistaistulyA svatanuratulA spaSTadRSTArthatattveIyA kaizcid yadiha paTale mudrayA mudriteva / / adhyAtmanirNayakaraM paTalaM vile(li)khya zrIAvukena kuzalaM yadihAptamuccam / tenAstu sekasukhanirNayakalparAjabodhipratiSThitamatiH sakalo'pi loka:* // // // zubham // // *-*. 'idAnIM sUryarathasya namaskAraH' ityArabhya 'tvaM mAtA tvaM pite'tyAdisampUrNaH zlokaH pravartamAnaviSayasandarbhAd bahirgata iva pratoyate, athApi dvitIyapaTalasya antimazlokatvena 180tamasaMkhyApUrakatvena pustakeSu kathaM gRhIta iti jijJAsAsamAdhAnAnveSaNe AcAryakhesa-5 ba je mahAbhAgo'pi bahirgatameva svIkarotIti jJAtvA'tra tadupanyasyate bhoTabhASayA; uktaM hi taiH "De La Ye Ses Lehuhi Tshigs bCad Nis brGya Na bCu rTsa gis Pa Man Chad bCu Dan. Nan Lehi Tshigs bCad Tha Ma Te bCu gCig Pa De Ni Grags Pa Dan Ni Mahi Sin rTahi gSun Yin Gyi rTsa Bahi rGyud Las bTus Pa Ma Yin Pas". (Grel Chen Dri Med Hod Grel bSad, Kha' page 35). uparilikhitabhoTAMzasya saMskRtAnuvAda: "tatra jJAnapaTa lasya dvipaJcAzaduttaradvizatatamakArikAtaH samAptiparyantaM dazakArikAH, adhyAtmapaTalasya antimA kArikA ca, imA ekAdazakArikA yazasaH sUryarathasya vA vacanAni santi, na tu tA mUlatantrAd uddhRtAH" / 1. ka. mUlatantrA0 / 2. ka. samAptaH / dvitIyapaTalasya puSpikAnantaraM 'zrImattantre prathamapaTale' ityAramya 'bodhipratiSThitamatiH sakalo'pi lokaH' iti paryantaM zlokadvayamanyasaMskRtapratiSu nopalabhyate, kevalaM ka. pustake eva upalabhyate / manye, lipikAreNa svaracitaM zraddhayA'tra nivezitamiti / Page #316 -------------------------------------------------------------------------- ________________ LIST OF PUBLICATIONS CENTRAL INSTITUTE OF HIGHER TIBETAN STUDIES SARNATH, VARANASI 1987 by Aca 1. BIBLIOTHECA INDO-TIBETICA SERIES 1. Tibetan Reader by Tulku Dhondup Rs. 15.00 HB Rs, 10.00 PB 2. Abhisamayalankaravsttih Sphutartha by Acarya Haribhadra (Tibetan Text, Sanskrit restoration ) Rs. 85.00 HB Rs. 75.00 HB 3. Vajracchedika Prajnaparamtaisatra (in Sanskrit, Hindi and Tibetan) with Commentary of Acarya Asanga (Sanskrit text, Hindi Translation ) Rs. 60.00 HB Rs. 45.00 PB 4. The Biography of Eightyfour Saints by Acarya Abhayadattasri (Tibetan Text, Hindi translation ) Rs. 150.00 HB Rs. 130.00 PB 5. Vimalakirtinirdesasutra (Tibetan Text, Sanskrit restoration and Hindi Translation ) Rs. 200.00 6. Nyaya Pravesa of Dinnaga with Haribhadrasuri's Commentary ( in Tibetan and Sanskrit ) Rs. 140.00 HB Rs. 100.00 PB 7. Bodhipathapradipah of Acarya Dipankarasrijnana. (Tibetan Text, Hindi, Sanskrit, English translation ) Rs. 70.00 HB Rs. 50.00 PB 8. Sunyatasaptati of Nagarjuna with Auto-Commentary (Tibetan Text, Sanskrit restoration and Hindi translation ) Rs. 90.00 HB Rs. 65.00 PB 9. Bhavanakrama of Acarya Kamalasila (Tibetan text, Sanskrit restoration and Hindi translation ) Rs. 75.00 HB Por Rs. 55.00 PB Page #317 -------------------------------------------------------------------------- ________________ 10. Bodhipathapradipah of Acarya Dipankarasrijnana and Bodhipathakramapindartha of Acarya TsongKha-pa (Hindi translation ) Rs. 1.71 11. Vimalaprabhatika of Kalki Sri Pundarika on Sri Laghukalacakratantraraja by Sri Manjusriyasa (Vol. 1) Rs.......... II. THE DALAI LAMA TIBETO-INDOLOGICAL SERIES 1. The Social Philosophy of Buddhism (in English) Rs. 2.00 2. Buddha Samaja Darsana (in Hindi ) Rs. 1,00 3. Pratityasamutpadastutisubhasitahrdayam of Acarya Tsonkhapa (Tibetan Text, Sanskrit, Hindi and English translation ) Rs. 60.00 HB Rs. 45.00 PB 4. Dhammapada (Pali text, Sanskrit, Hindi, English and Tibetan transalation ) Rs. 75.00 HB Rs. 55.00 PB 5. Bauddha Vijnanavada : Cintana Evam Yogadana Rs. 45.00 HB Rs. 35.00 PB 6. Vimsati, Bhota Upasarga Prakriya by K. Angrup Lahuli (Stanzas of main Text in Tibetan Rs. 55.00 HB and Auto-commentary in Hindi ) Rs. 45.00 PB 7. gTam-rGyud-gSer-Gye-Than-Ma of dGe-hDun-Chos-hPhel Rs. 26,00 HB Rs. 45.00 PB III. SAMYAG-VAK SERIES: 1. Pratityasamutpada (Collection of Essays ) Rs. 80.00 HB Rs. 65.00 PB 2. Madhyamika Dialectic and the Philosophy of Nagarjuna Collection of Essays ) Rs. 60.00 HB Rs. 45.00 PB Page #318 -------------------------------------------------------------------------- ________________ (3). IV. PROF. LAL MANI JOSHI : COMMEMORIAL LECTURE SERIES : 1. Naihsreyasa Dharma Rs. 5.00 V. THE RARE BUDDHIST TEXTS SERIES : 1. Dhih (I): A Review of rare Buddhist text Rs. 65.00 RS........ 2. Dhih (II): A Review of rare Buddhist text Manjusri : an illustrated catalogue of rare thankas is also available. Rs. 160.00 All communications may please be addressed to : THE EDITOR Central Institute of Higher Tibetan Studies, Sarnath, Varanasi-221007 (INDIA) Page #319 -------------------------------------------------------------------------- _ Page #320 -------------------------------------------------------------------------- _