________________ 15 विमलप्रभायां [ लोकधातुसज्वालस्तीक्ष्णदं [4 b]ष्ट्र: फणिहरिस(श)*रभव्याघ्रमातङ्गवक्त्रः चक्रासीषु त्रिशूलांकुशकुलिशकरैः सर्वदिक्ष्विन्द्रदूताः / बोधौ ध्यानैकनिष्ठं परमसुखगतं साधकं तर्जयन्ति ये नाशं तेऽस्य यान्ति स्वमनसि चरणं यस्य योगेश्वरीणाम् // वार्षे भारं वहत्यानगरमपि वनात् कर्दमापूर्णमार्गे हेमन्ते वस्त्रहीनो व्रजति हिमपथं याति देशान्तरं च / ग्रीष्मे सूर्यांशुतप्तं सभयमरुपथं निर्जलं यो दरिद्रः तैर्दुःखैर्मुक्तकामी भवति सुचरणौ ध्यायतां योगिनीनाम् // कक्षाक्षिश्रोत्रनासामुखतनुर(स्र)वतस्तीवमायाति गन्धो दौर्भाग्यं सर्वकालं सुरतविरहितं सर्वनारीवियोगात् / द्वेषः स्त्रीणां सदा स्यादशुभफलवशात् येषु तेषां समस्तं सौभाग्यं वर्णरूपं सुखवरदपदं ध्यायतां योगिनीनाम् // द्रोहात् क्षुब्धो नरेन्द्रः प्रलययम इवात्यन्तमारेकनिष्ठः सैन्यं संप्रेषयन् यो मरणभयकरं येषु भूत्येषु शीघ्रम् / तेषां सोऽपि प्रशान्तो भवति हि वरदः सर्वसम्मान 'दानः सर्वत्रैलोक्यनाथं सु(स्व) मनसि चरणं ध्यायतां योगिनीनाम् / / येषां वज्रप्रपातः क्वचिदपि नभसः स्त्रीप्रसङ्गाच्च नित्यम् मृत्यु मूछौँ विरागं पुनरपि कुरुते जन्मजन्मान्तरेभ्यः / तेषां सोऽपि प्रशान्तो भवति निधनतां याति भूयो न जन्मी , श्रीकर्मज्ञात(न)दिव्याग (म्बुज)कुलिशपदं ध्यायतां योगिनीनाम् // येषां सर्वार्थनाशो भवति दिननिशं स्त्रीप्रसङ्गे विरागात्। भूयो जात्यन्तरैः स प्रभवति बहुशो वासनाश्लिष्टचित्तात् / सर्वार्थः सोऽविनाशी भवति जिनवरैः पूजितं संस्तुतं यत् / प्रज्ञानां विश्वरूपं ह्यसमसमपदं ध्यायतां योगिनीनाम् // योगिन्योऽर्के न्दुराहुत्रिविधपथगताः पिङ्गलेडावधूत्यो भावाभावप्रणष्टौ समगतिचरणौ तौ तयोर्ज्ञानकायः / एकोऽसावक्षरं तत् सहजसुखपदं तौ तदेव स्मरेद् यः अत्रोक्तं तस्य शीघ्र सकलभयहरं स्यात् फलं जन्मनीह // . स्थानं श्रीयोगिनीनां कुलिशमणिगृहं तत्प्रवेशाय [5a] मार्गो निःक्लेशी(शो) नष्टमारो गदित इह मया स्तोत्रपूर्वो जिनोक्तः। 1. क. सर्वसह ; भो. Pho Na (०दूत)। 2. भो. Ran Yid la (स्व) / 3. भो. Chu sKyes (अम्बुज) 4. स. ०क्के / *. घ. सु।