________________ 1310 199 विमलप्रभायां [ अध्यात्मद्वालस्य त्रिवर्षेः पञ्चवर्षेर्वा द्वा'दशवर्षेर्वा विंशत्यादिभिर्वा मरणम्, तस्य पश्चनाड्युपरि षट्सप्तादिनाडीप्रवाहकमो निरर्थकः, गर्भोत्पादत्रिवर्षमरणावधेरिति / अत्र यदि मासादूर्व जातकस्य मरणं भवति, तदा जन्मदिनादारभ्य प्राणावायुः पौष्णकालात् तिथिदिगि षुगुणाद्यमारूढः / एवं द्विमासान्ते मरणं त्रिमासान्ते चतुर्मासान्ते षड्मासान्ते एक5 वर्षान्ते द्विवर्षान्ते त्रिवर्षान्ते गर्भोत्पादात्त्रयस्त्रिशद्दिनारोहणविलोमेन यावत् पञ्चदिना रोहणं दक्षिणनाड्यां शब्दादिपञ्चगुणक्षयभेदेन वामनाड्यां दिनमेकं सत्त्वादित्रिगुणक्षयभेदेनेति / एवं गर्भोत्पादात् प्रथमेऽपि मरणं ज्ञेयं कणिकायां प्राणप्रवेशादिति आहोरात्रतः, . एवं तृतीये दिने मरणं द्वादशमे पत्रे प्राणोदयात्, एवं षष्ठे दिने एकादशे प[113a] प्राणोदयात्, एवमेकादशे दिने दशमे राशिपत्रे प्राणोदयात्, एवमेकविंशतिमे दिने नवमे 10 राशिपत्रे प्राणोदयात्, एवं षट्त्रिंशतिमे दिने अष्टमे राशिपत्रे क्रमेण प्राणोदयात् / एवं द्विमासे सप्तमे राशिपत्रे प्राणोदयात्, एवं त्रिमासे षष्ठमे[ष्ठे] पत्रे प्राणोदयात्, एवं चतुर्मासे पञ्चमे प्राणोदयात्, एवं षण्मासे विंशतिदिनः चतुर्थपत्रे प्राणोदयात्, एवं सपक्ष वर्षेके .. तृतीये प्राणोदयात्, द्विवर्षे दशदिनैः द्वितीये प्राणोदयात्, तृतीये वर्षे प्रथमे प्राणो-' दयात्, चतुर्थे वर्षे (न)५ दिनन्यायः' गर्भोत्पादाच्छतवर्षावधिं यावदिति सूर्यारिष्ट 15 नियमः। यथा सूर्यस्तथा सत्त्वादिगुणत्रयभेदेन गर्भोत्पादाच्चन्द्रारिष्टनियमः, तथा कालोतरे ऊर्ध्वश्रोत्रे उक्तमीश्वरेण यथा वामा तथाऽवामा मध्यमा च तथैव च / त्रिवर्षान्ते मखादा। 20 इति परसिद्धान्तेऽपि कुत्रचिन्नियमोऽस्तीतिचन्द्रसूर्यारिष्टनियमः। ___ एवं त्रिवर्षान्तमेकदिनमारभ्य बालस्य यन्मरणं चन्द्रमार्गे वा सूर्यमार्गे वा तदशीत्युत्तरसहस्रभेदभिन्नं प्रत्येकदिनमरणभेदेन, नात्र नियमो गर्भजानां कर्मणः। किन्तु नाडिकाश्वासप्रवाहेणारिष्टदिनैः प्राणसंख्या ज्ञायते / अतो(s)रिष्टचक्रं मरणचक्रं राशि चक्रनाडीभ्यः प्राणस्य पञ्चमण्डलप्रवाहपरित्यागोऽनुक्रमेणेति / ततः कणिकायां प्रवेश25 स्तद्दिने मरणमिति न्यायः / इदं त्रिवर्षकाललक्षणं शतवर्षावधेर्मध्यमाप्रवाहेण सूर्यस्य परिकल्पितेन सर्वसत्त्वानां मरणं किल भगवतोक्तम् / तदेव चन्द्रस्य त्रिपक्षधर्मेण चन्द्रस्यारिष्टमरणं न स्यादिति / इह येन चन्द्रस्य धर्मेणारिष्टमरणं न भवति तेन बालेरप्रबुद्धेः प्रकल्पितम् / यथा वामनाड्यामरिष्टमरणं नास्ति चन्द्रधर्मतः दक्षिणायां सूर्य प्रवाहतोऽरिष्टमरणमुक्तं सर्वज्ञेनेति अज्ञानिनां वाक्यम् / इह त्रिवर्षाधिदेवः सूर्यशब्देन 10 प्राणवायुश्चन्द्रशब्देनापानवायुस्त्रिपक्षाधिपतिः। अत्रेडापिङ्गलासुषुम्नामधि[113b]पतिः प्राणः सूर्यो नाभेरूवं प्रवाहतः, अपानो विण्मूत्रचन्द्रनाडीनामधिपतिः नाभेरधः . 1. ख. पुस्तके नास्ति / 2. भो. Phyogs Dan bCas par ( सपक्षे ) / 3-4. ग. त्रिवर्षे / 5-6. भो. Rigs pa Ma yin (न दिनन्यायः ) / 7, भो, Phyi ma (उत्तरे)।