________________ पटले ] . अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः 197 प्रवाहतः। एवं चन्द्रस्याधो गुणत्रयम्, सूर्यस्योर्ध्वं पञ्चमण्डलविषयगुणपञ्चकम् / तेन त्रिगुणभेदेन वामे चन्द्रारिष्टम्, दक्षिणे पञ्चगुणभेदेन सूर्यारिष्टः, अधोव॑नाड्योरिति चन्द्रसूर्यारिष्टनियमः। इदानीं मध्यमापरिपूर्णकालमरणलक्षणमुच्यते कालाब्दमित्यादिनाकालाब्दं यावदेका दिवसगतिवशाद् रोहते संक्रमन्ती चन्द्राख्ये सूर्यमार्गे विषमसमदिनैरेकवृद्धया क्रमेण / भूयः संक्रान्तिभेदो विषमसमदिनदिशारे करोति सादं मासं हि यावत् त्रिगुणितदशकं जीवितं च त्रिरात्रम् // 65 // इह शरीरे नरनारीणां सत्त्वरजस्तमोभेदेन प्राणप्रवाहः। सार्द्धदशमासाधिकषड्नवतिवर्षाणि यावद् वामदक्षिणे पञ्चमण्डलप्रवाहतः / त्रिवर्षत्रिपक्षाणि(न्) यावत् 10 मध्यमकालः वर्षशतायषां नराणामिति नियमः। तत्र वामदक्षिणमध्यमास्तिस्रो नाड्यः सत्वरजस्तमःस्वभाविन्यः; आसु मृत्युस्तमोनाडीप्रवाहसंख्यां गृहीत्वा प्राणापानस्वभावेन / वामायां दक्षिणायां विषमसमदिने रोहते कालान्दं त्रिवर्षत्रिपक्षं यावत् / दिवसगतिवशात् दिवसाः पञ्चविंशत्यधिकैकादशशताः, तेषां गतिवशाद्यावदायुःक्षयो भवति तावदारोहते संक्रमन्निति(न्ती)चन्द्राख्ये वाममार्गे सूर्यमार्गे दक्षिणे विषमसमदिनैरेक- 15 वृक्षचा क्रमेणेति एकदिनं वामनाड्यां रोहते यदि मेषादिविषमलग्ने जन्मोऽ()भूत्; दक्षिणे दिनदयमारोहते यदि वषादिसमलग्ने जन्मोऽभत / ततो भयः संक्रान्तिभेदं विषमसमदिनर्वामारोहणावसाने दक्षिणारोहणावसाने च करोति[114a]आरोहणदिनमानेनेति / द्वावशारे राशिचक्रे क्रमेण पञ्चमण्डलपरित्यागाय वामनाड्यामाकाशादिमण्डलक्षयार्थ संक्रान्ति करोति, दक्षिणनाड्यां पृथिव्यादिमण्डलक्षयार्थं करोति / अत्र 20 .वामे पञ्चदिनारोहणेन संक्रान्तिदिनैर्मेषादिविषमलग्नेषु षट्सु शन्यमण्डलप्रवाहं प्राणवायुः त्यजति; दक्षिणे षट्दिनारोहणेन षट्संक्रान्तिदिनैर्वृषभादिसमलग्नेषु षट्सु पृथिवीमण्डलप्रवाहं त्यजति प्राणः। एवं वामनाड्यामेकादशदिनैर्वायुमण्डलं त्यजति, दक्षिणदलेषु द्वादशदिनरुदकमण्डलं त्यजति / एवं सप्तदशदिनैर्वामदलेषु तेजोमण्डलं त्यजति; दक्षिणदलेषु अष्टादशदिनस्तेजोमण्डलं त्यजति / भूयो वामदलेषु त्रयोविंशति- 25 दिनरुदकमण्डलं त्यजति; दक्षिणदलेषु चतुर्विंशतिदिनर्वायुमण्डलं त्यजति / पुनरेकोनविंशद्दिनर्वामदलेषु षट्सु पृथ्वीमण्डलं त्यजति / दक्षिणे त्रिशद्दिनैराकाशमण्डलं त्यजति / एवं विषमसमदिनर्वामदक्षिणारोहणेनेति' त्रिशद्दिनानां त्रिंशत्संक्रान्तिदिनादशलग्ननाडीदलेषु पञ्चमण्डलपरित्यागः / ततः एकत्रिंशद्दिनारोहणेन वामनाड्यां विषमदलेषु सत्त्वधातुक्षयः / एकत्रिंशत्संक्रान्तिदिनैरपि दक्षिणनाड्यां द्वात्रिंशद्दिनारोहणेन 30 रजोधातुक्षयः / द्वात्रिंशत्संक्रान्तिदिनैरपि। ततस्त्रयस्त्रिशदिनारोहणेन विषमदलेषु तमोधातुक्षयः, त्रयस्त्रिंशत्संक्रान्तिदिनैरिति / एवं श्लेष्मनाडीक्षयः विषमसमदिनमा वृषभादिसमलग्ने जन्मोऽ(r)भूत् / ततो भयः १.क.०णारोहणेति / 26