SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 204 विमलप्रभायां [ अध्यात्मयावद् दक्षिणस्कन्धबाहुसन्धिप्रथमनाङ्याः पर्यन्तमिति / अत्र दक्षिणायने चन्द्रः' क्रमति दक्षिणकट्युरुसन्धी कर्मचक्रे विंशनाडीषु / दक्षिणाङ्गुष्ठाधःपर्वात् कनिष्ठाधःपर्वान्तं यावत् संहारक्रमेण क्रियाचक्रे पञ्चाङ्गुलीपर्वसन्धिषु षट्क्षड्नाडीषु पवर्गाक्षराणि त्रिंशत् क्रमति, कर्कटभेदेन त्रिवर्षाधिपतिः; तद्यथा-प्पाः प्प्ल प्पू प्प प्पी प्पा इत्यवनी, फ्फा: 5 फ्फ्लू फ्फू फ्फ फ्फी फ्फा इति जले, ब्वाः ब्लू ब्बू ब्ब ब्बी ब्बा इति तेजसि, भ्भाः भल भ्भू भभ भभी भ्भा इत्यनिले, म्माः म्म्ल म्मू म्म म्मी म्मा इत्याकाशे, एवं कर्कटभेदेनेति / ततो वामकट्युरुसन्धौ सृष्टिक्रमेणाकाशादिमण्डलभेदेन त्रिंशदक्षराणि विलोमेनः; तद्यथाम मि म म म्ल मं इत्याकाशे, भ भि भृ भु भ्ल भं इति पवने, ब बि बृ बुब्लू बं इति तेजसि, फ फि फु फु फ्ल फं इत्युदके, प पि पृ पु प्ल 4 इति पृथिव्यां सिंहसंक्रान्तिभेदेन 10 भाद्रपदं क्रमति / एवं वार्ण्यऋतुं चन्द्रः क्रमति, सूर्य उत्क्रमति / ततो दक्षिणोरुजानु सन्धौ कर्मचक्रे क्रियाचक्रे पादाङ्गुष्ठमध्यपर्वात् कनिष्ठामध्यपर्वान्तं पञ्चसन्धिषु षड्नाडोषु T314 तवर्गः क्रमति तेभ्यो राशिसंहारभेदेन त्रिंशदक्षराणि; तद्यथा - त्ताः त्ल त्तू त त्ती त्ता इत्यवनौ, थ्थाः थ्थल थ्थू थ्थ थ्थी थ्या इति जले, दाः ल द् द् द्दी दा इति तेजसि, ध्धाः लू धू धू ध्धी ध्धा इति वायो, न्नाः न्द्र न्नू न्न नी ना इत्याकाशे, एवं कन्या15 भेदेन क्रमति चन्द्र इति / त[119a]तो वामोरुजानुसन्धौ कर्मचक्रे क्रियाचक्रे वामपादक निष्ठामध्यपर्वाङ्गुष्ठपर्यन्तं पञ्चसन्धिषु षट्षड्नाडोषु; तद्यथा-न नि नृ नु (न्ल) नं इत्याकाशे, तथा ध धि धृ धु ल धं इति वायो, एवं द दि दृ दु दल दं इति तेजसि, थ थि थू थु थ्ल थं इति जले, त ति तृ तु ल तं इति पृथिव्याम्; एवं तुलाभेदेन वामे सृष्टिक्रमेण चन्द्रः क्रमति, सूर्य उत्क्रमति शरदतौ इति / ततो दक्षिणपादजानुसन्धौ 20 कर्मचक्रे त्रिंशन्नाडीषु क्रियाचक्रे दक्षिणाङ्गुष्ठोज़पर्वात् कनिष्ठोलपवं यावत् पञ्चसन्धिषु षट्षड्नाडीषु संहारक्रमेण वृश्चिकभेदेन सवर्गान् त्रिंशदक्षराणि समात्राणि क्रमति चन्द्रः; दक्षिणे सूर्य उत्क्रमति; तद्यथा-स्साः स्स्लू स्सू स्स स्सी स्सा इत्यवनिमण्डले, य्याः य्य्ल य्यू य्य य्यी य्या इति जले, षाः ष्ष्ल ष्षू ष ष्षी ष्षा इति तेजसिं, श्शाः श्श्लू श्शू श्श श्शी श्शा इति वायौ, एवं काः क्लू कू क की का इत्याकाशे षड्नाडीषु त्रिंशदक्षराणि वृश्चिकभेदेनेति / ततो वामपादजानुसन्धौ कर्मचक्रे त्रिशन्नाडीष क्रियाचक्रे कनिष्ठागुल्यूज़पर्वादङ्गुष्ठो+पर्व यावत् पञ्चपर्वसन्धिषु षट्षड्नाडीषु सृष्टिक्रमेण त्रिंशदक्षराणि चन्द्रः क्रमति, सूर्यो वामभुजायां स्कन्धधातूत्क्रमति धनुराशिभेदेनेति; तद्यथा-क कि कु कु क्ल कं इत्याकाशे, तथा श शि शृ शु श्ल [शं] इति वायौ, ष षि षषु ष्ल षं इति तेजसि, य्य य्यि य्य य्यु य्य्ल य्यं इत्युदके, एवं स सि सृ सु स्ल 3. सं इति पृथिव्याम्, एवं त्रिंशदक्षराणि धनुभेदेनेति / अतः शिशिरऋतोरारभ्य चन्द्रस्य क्रमणाभावः / 1. क, ख, चन्द्र।
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy