________________ पटले 1 समुदयसत्यादिमहोदेशः बृहस्पतिः, वायव्ये शुक्रः, कुवेरे शनिः, ईशाने कूलिकाभोगे केतुः', अपरभोगार्धे राहुरिति प्रकटितघटिका नाभिपच षष्टिः। दल चतस्रः शून्यघटिकादलानि, शेषाणि षष्टिदलानि षष्टिमण्डलवाहिन्यः दलानि षष्टिघटिका इति प्रत्येकवारस्य षष्टिसंख्या / 5 मध्ये षोडशदलेषु दलद्वयं शून्यवाहकम् / चतुर्दशदलेषु चतुर्दश पदानि चन्द्रस्य भूताभूतेष्वित्यादीनि / तत्र प्रथमदले भृता(भूता) इति पञ्चघटिकात्मकं पदम्; एवं द्वितीये 5 तृतीये / वेदा इति चतुर्थघटिकात्मकः चतुर्थदले / शिखि[नि] तिस्रो नाड्यः पश्चमे पदम् / कर इति द्विघटिकात्मकं पदं षष्ठदले। शशिन इति एकघटिकात्मक पदं सप्तमं सप्तमे दले / एवं विलोमेनाष्टमे एकघर्षाटकात्मक" पदम्, नवमे द्विघटिकात्मकम्, दशमे विघटिकात्मकम्, एकादशमे(शे) चतुर्घटिकात्मकम्, द्वादशमे(शे) पञ्चघटिकात्मकम्, त्रयोदशे चतुर्दशेऽप्येवं ज्ञेयमिति / चन्द्रपदानि मनुसंख्यकानि भवन्ति / नृप इत्या- 10 मन्त्रणम् / सम्भोगचक्रे कण्ठचक्रे द्वात्रिंशद्दलेषु दलचतुष्टयं शून्यम् / अन्येष्वष्टाविंशतिदलेषु अभीचि(अभिजित)सहितान्यष्टाविंशत् ऋक्षाणि भवन्ति; तानि वामावर्तेन पूर्वसप्तशलाकासू मध्ये मध्यमायां रेवत्यन्तेष / अश्विनी द्वितीयायाम, भरणी तृतीयायाम, कृत्तिका चतुर्थ्याम्; ततो दण्डनक्षत्रं स(श)लाका सप्त सप्तदलसंज्ञा नाड्य इति / तत उत्तरस(श)लाकासु सप्तसु वामावर्तेन प्रथमस(श)लाकायां रोहिणी, द्वितीयायां मृग- 15 शिरा, तृतीयायामा, चतुर्थ्यां पुनर्वसुः, पञ्चम्यां पुष्यः, षठ्यामश्लेषा, सप्तम्यां मघा, तत एवमन्यापि वेदितव्या इति / ऋक्षाणां नाभिपयेषु पुनरपि घटिकाः षष्टि वेदितव्येति / नाडयः पाणीपलानि षष्टिः, षष्टीनां षट्त्रिंशत् श] तानि स्फुटसकलतनो हस्तपादाविसन्धाविति वक्ष्यमाणे वक्तव्यो विस्तरेणेति वारादिनियमः [99b] / इदानीं प्राणशक्तेर्नाभ्यादिचक्रमणमुच्यते नाभीत्यादिनानाभ्यब्जे सूर्यपत्रे भ्रमति परकला संक्रमन्ती क्रमेण संक्रान्तिः प्राणयुग्मैद्विगुणनवशतैः ककिलग्ने नरेन्द्र। यस्मिन् लग्ने स्थितोऽर्को भ्रमति दिननिशं तत्र सा वेदितव्या ज्ञातव्यं लग्नमानं धनमृणविषुवं चायनं सव्यमानम् / / 38 // इह यथा बाह्य सूर्यो द्वादशराशिषु वर्षसंक्रान्तिभेदेन भ्रमति, तथाध्यात्मनि 25 द्वादशराशिषु प्रतिदिनं द्वादशसंक्रान्तिभेदेन प्राणशक्तिश्च भ्रमति / नाम्यब्जे सूर्यपत्र भ्रमति परकला प्राणशक्तिः संक्रमन्ती क्रमेण द्वादशराशिपत्रेषु / संक्रान्तिः प्राणयुग्मैद्विगुणनवशतेरिति / इह बाह्य सूर्यस्याष्टादशशतैर्दण्डैरेकसंक्रान्तिर्भवति, तथा 1. क. ख. सति; ग. शनिः; भो mJug Rins ( केतु ) / 2. क. ख. पुस्तके - 'दल' इति नास्ति / 3. क. ख. पुस्तके 'दलानि' इति नास्ति / 4. क. ख. भृताभृतेषु; भो. hByui Das hByut be mDah (भूताभूतेषु) / 5.6. क. ख. एकघटिकापदम् / 7. मो. brGya Phrag Sum CurTsa Drug (षट्त्रिंशत् शतानि)।