SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ T 295 152 विमलप्रभायां [लोकधातुऊर्श्वेऽधो वामदक्षिणे यन्त्रं च(व)क्रनालाकारौ(र), मध्ये सच्छिद्रं मध्यं चतुर्हस्तं वा मूलयन्त्रम्, तस्य नालाग्रे कुम्भमुखं ग्रीवा नालाग्रे प्रवेश(श्य)माना अधः कुम्भे च्छिद्रं नालिरन्ध्रप्रमाणं यन्त्रपृष्ठनालाग्रे अपरनलिका जलमध्ये प्रविष्टा कर्तव्या; ततः कुम्भच्छिद्रं जलगति(त)नालिकाच्छिद्रम् अग्रतो वा नालिकाच्छिद्रं मुद्रयेत्; ततो मूल, यन्त्रच्छिद्रेण जलं प्रवेशयेत् यावज्जलपूर्ण यन्त्रं भवति / ततो [89b] जलमध्यबिन्दुं (च्छिद्र) कम्भच्छिद्रं वा नालिकाच्छिदं योगपद्येन कम्भं तोयाष्टिं शरतः स्तः) करोति, तदेव जलमुद्याने वाटिकायां व्रजति समभूम्यां नोयते यत्र तत्र व्रजतीति जलशे(षे)कयन्त्रलक्षणनियमः / इदानीं मञ्जश्रियः सूर्यरथनियमामन्त्रन(ण)मुच्यते दुष्टानामितिदुष्टानां साधनार्थं प्रवरभुवि तले धार्मिकानां जया) पूर्वोक्तं चादिबुद्धे त्रिभुवनगुरुणा यत् सुचन्द्रस्य सर्वम् / . . तन्मध्ये किञ्चिदत्र स्फुटमिह विषये देशितं ते मयाद्य स्वस्थाने रक्षणार्थ कुरु सकलमिदं द्वेषलोभैन्न सूर्यः // 149 // इह दुष्टानां साधनार्थ पूर्वोक्तमादिबुद्धे यत् त्रिभुवनगुरुणा शाक्यसिंहेन 15 सुचन्द्रस्य वज्रपाणिनिर्मितंकायस्य सर्वस्वरोदययन्त्रलक्षणम्, तन्मध्ये, तस्य स्वरोदय यन्त्राध्यायस्य मध्ये, किञ्चिदत्र स्फुटमिह विषये सम्भलाख्ये देशितम्, ते सूर्यरथस्य मया मञ्जुश्रिया यशोनरेन्द्रेण, अद्य स्वस्थाने रक्षणार्थ कुरु सकलमिदं द्वेषलोभैन्न सूर्य इति सूर्यरथस्य नियमो यथा तथान्येषामपि कालचक्रपरिज्ञानानि नाम यमपि नियमो भगवतः। इति श्रीमलतन्त्रानुसारिण्यां द्वादशसाहसिकायां लघुकालचक्रतन्त्रराजटीकायां विमलप्रभायां स्वरोदययन्त्रविधिनियममहोद्देशः' दशमः // 10 // T1925 (11) म्लेच्छधर्मोत्पाटनबुद्धधर्मप्रतिष्ठापनमेवादि इदानीं महाचक्रवत्तिनो म्लेच्छधर्मोत्पाटनबुद्धधर्मप्रतिष्ठापनमेवादि सुबोधमिति तेनोक्तं (तेन नोक्त) टीकायां लोकधातु म प्रथमपटल:* मद्यक्षीराब्धिमध्ये** मुनिमहिवलये संस्थितां कर्मभूमि लक्षे योजने च भ्रमति नरपतिः सूर्यखण्डान् क्रमेण / 1-2. ग. स्वरोदययन्त्रविधिनियमो महोद्देश इति / * अतः परं टीका नास्ति; क पुस्तके मूलमात्रमस्ति; अत एव मूलमात्र प्रस्तूयते / ** अतः परं मूलस्य भोटानुवादस्य 'पृष्ठसंख्यासङ्केतः' 'मार्जिन'स्थाने प्रस्तुतः / [ ] कोष्ठके पाण्डुलिपिपृष्ठसंख्यासंकेतः क. पुस्तकात् प्रदत्त। .
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy